________________
उद्देशक ः३, मूलं:६६, [भा. १४४२]
४१३ तन्त्रीश्चविक्रीणन्तीतिएतेजातौ जुङ्गिका उपलक्षणमेतत् ।तेनाय (यि) कल्पिका येच हरिकेशजातयो मेया येच वरुडादयस्तेऽपि जातौ जुङ्गिका द्रष्टव्याः सम्प्रतिकर्मणि शिल्पेचतानभिधित्सुराह[भा.१४४३] पोसगसंबर नडलंख वाहमच्छंधरयरा वच्छुरिया ।
पडगारायपरीसह सिप्पेसरीरेयवच्छामि ।। वृ- पोषका ये स्त्रीकुक्कुटमयूरान् पोषयन्ति, । संवराः स्तानिकाः शोधकाः । नटाः प्रतीता ये नाटकानि नर्तयन्ति ।लङ्कायेवंशादेरूपरिवृत्तंदर्शयन्ति ।व्याधालुब्धका ।मत्स्यबन्धाःकैवर्तारजका वस्त्रप्रक्षालकावागुरिका मृगजालिकाजीविनः । एतेकर्मणिजुङ्गिकाः, पटकाराः कुञ्चिकादयश्चर्मकारा इत्यरेपरीषहा नापिता एते शिल्पे जुङ्गिकाः । सम्प्रतिशरीरेतान् वक्ष्यामि ।प्रतिज्ञातं निर्वाहयति[भा.१४४४] हत्थे पाएकणे नासा उठेहिं वज्जियंजाण ।
वामणगमडमकोढिय काणा तह पंगुला चेव ।। - वृ-शरीरे जुङ्गिका जानीहि । हस्ते सप्तमी प्राकृतत्वात् तृतीयार्थे । एवं सर्वत्र, ततोऽयमर्थः हस्तेन उपलक्षणमेतत् । हस्ताभ्यांवावर्जितं, ।एवंपादेन पादाभ्यां वा कर्णेन कर्णाभ्यांवानाशयाओष्टेनवा वामनका हीनहस्तपादाद्यवयवा, मडभाः कुब्जाः कृष्टव्याध्युपहताः, काणा एकाक्षाः, पङ्गुलाः पादगमनशक्तिविकलाः एतानपिशरीरजुङ्गिकान् जानीहि ।। [भा.१४४५] दिक्खेउंपिन कप्पंति, जुंगिया कारणेवि दोसावा ।
अनादिक्खिएवा नाउंन करेंतिआयरिए ।। वृ- एतेअनन्तरोदिताश्चत्वारोऽपिजुङ्गिकादीक्षितुमपिनकल्पन्ते । पुनराचार्यपदेस्थापयितुमित्यपि शब्दार्थः कारणे तथाविधेसमुत्पन्नेऽदोषाका निर्दोषावा दीक्षितुमपि सम्बध्यन्ते । अज्ञाताश्चेत्कथमपि जुङ्गिका दीक्षिता भवेयुस्ततस्तान ज्ञात दीक्षितान् ज्ञात्वा कुर्वन्त्याचार्यगुणोपेतान् अप्याचार्यान् प्रवचनहीलनाप्रसक्तेः ।। [भा.१४४६] पच्छावि होति विकला आयरियत्तंन कप्पईतेसिं।
सीसो ठावेयव्वोकानगमहिसोव निन्नम्मि ।। वृ-पश्चादपिश्रामण्यस्थिताक्षिगलनादिना विकलाभवन्ति, तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते,येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकला जायन्तेतेषामपिनकल्पतेधारयितुमाचार्यत्वं, किन्तु तैस्तथा विकलैः सद्भिरात्मनः पदे शिष्यः स्थापयितव्यः । आत्मा त्वप्रकाशे स्थापयितव्यः । कइवेत्यत आह-काणकमहिष इव निम्ने । इयमत्र भावनाकाणको नाम चोरितमहिषो मा कोप्येनमद्राक्षीदिति हेतोः ग्रामस्य नगरस्य वा बहिर्गर्ता रूपे निम्ने प्रदेशे उपलक्षणमेतदिति गुपिले वा वनगहनेस्थाप्यते । एवमेषोऽप्यन्यथाप्रवचनहीलनाप्रसक्तेराज्ञादिदोषप्रसङ्गश्च ।अथवासो वात्मीयः शिष्यः पश्चाद्विकलैराचार्यःस्थाप्यतेस कीदृश इत्यत आह[भा.१४४७] गणिअगणीवा गीतोजोवि अगीतोवि आगईमंतो ।
लोगेस पगासिज्जइतहा बेंतिन किच्चमियरस्स ।। वृ- गणोऽस्यास्तीति गणी साधु परिवारवान् यो वर्तते तदभावेऽगणी वा यो गीतो गीतार्थः कालोचितसूत्रार्थपरिनिष्ठितः तस्याप्यभावे यो चाप्यगीतार्थोऽपि आकृतिमान् रूपेण मकरध्वजतुल्यः स गणधरपदे निवेश्यते, । यथायमस्माकमाचार्यो नेतर इति केवलमितरस्यापि जुङ्गिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org