________________
७५
उद्देशक ः १, मूल: १, [भा. २१० नवनामानि भवंति, एषगाथाक्षरार्थः अधुना भावार्थ उच्यते, तत्र नामस्थापने प्रतीते, द्रव्यपरिहारो द्विधाआगमतो नो आगमतश्च, तत्रागमतः परिहारशब्दार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिधा ज्ञशरीरं भव्यशरीरं तद्व्यतिरिक्तः तत्र ज्ञ शरीर भव्य शरीरे प्राग्वत् । तद्व्यतिरिक्त परिहार परिरय परिहारादिप्रतिपादनार्थमाह - भा.२११] कंटगमादी दव्वे, गिरिनदिमाईणपरिरयो होइ;
कटगमादादव्य,ग
परिहरणधरणाभोगे,लोउत्तरवज्ज इत्तरिए। वृ-द्रव्यइतिद्वारपरामर्शः नोआगमतोज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यपरिहारोनामयत्कंटकादि कंटकमादि शद्वात् स्थाणु विषसादिकं च परिहरति द्रव्यस्य परिहारो द्रव्यपरिहार इति व्युत्त्यत्तेः । परिरयोनाम पर्याहारः परिधिरितियावत् उक्तंच पज्जाहारोत्तिवा परिरओति वा एगठं; परिरयेण परिहारः । परिरय परिहारः स च परिरयो भवति संभवति, गिरि नद्यादीनां विषयेइयमत्र भावनायत् गिरिनदीमादि शब्दात् समुद्रमटवीं वा परिरयेण परिहरति एष परियपरिहारः । तथा परिहियते इति परिहरणां भावे अनट्तच्चद्विधा लौकिकं लोकोत्तरंच तत्रलौकिकं यथा माता पुत्रंपरिहरतिभ्रातरं परिहरति न परिभुक्ते इत्येवमादि, लोकोत्तरंसाक्षादाह - परिहरणाधरणाभोगे -
लोकोत्तरंपरिहरणंद्विधाधरणेभोगेच ।धरणपरिहरणां, परिभोगपरिहरणंचेत्यर्थः, तत्रधरणपरिहरणां नाम यत् किमप्युपकरणां संगोपयतिप्रतिलेखतिचन परिभुंक्ते, परिभोग परिहरण यत्सौत्रिककल्पादि परिभुंक्ते प्रावृणोतीत्यर्थः । उक्तंच, -
लोगेजहमाताऊपुत्तंपरिहरति, एवमादीओ लोउत्तर परिहारोदुविहो परिभोगधरणेयं । ___ अत्रैवंव्युत्पत्ति परिहरणमेवपरिहारः । परिहरणा परिहारः लोउत्तरवजइतरिए वर्जवयँ, तद्विधा लोगत्ति लौकिकं, उत्तरति लोकोत्तरं, लौकिकं द्विधा इत्वरं यावत् कथितं च, तत्रेत्वरंयत् सूतकं मृतकादिदशदिवसान्यावत्वय॑तेइतियावत्कथितंवरुडछिपकचर्मकारडोंबादिएतेहियावज्जीवंशिष्टैः संभोगादिना वय॑ते, लोकोत्तरमपवियं द्विधा इत्वरंयावत्कथितंच तत्रेत्वरं दाने अभिगमसड्ढे इत्यादि यावत्कथि कमट्ठारसपुरिसेसुंवीसं इथ्थीसुदसनपुंसे, इत्यादिवयंइत्तरिएइत्यत्रेत्वरग्रहणमुपलक्षणांतेन यावत्कथिकमित्यापिद्रष्टव्यं, तस्यपरिहारः परित्यागोवर्जन परिहारः ।। [भा.२१२] खोडादिभंगनुगहभावे आवणसुद्धपरिहारो ।
मासादीआवणोतेनउपगयंन अन्नेहिं ।। वृ.खोटभंगइतिवाउकोडभंगइतिवाअक्षोटभंगइतिवा एकार्थं, उक्तंच निशीथचूर्णीखोटभंगोत्तिवाउक्कोडभंगोत्तिवा अक्खोडभंगोत्ति एगढ़ । खोटनामयत् राजकुलेहिरण्या दिद्रव्यंदातव्यं । आदिशब्दात् वेष्टिकरणं चारभटादीनां भोजनादिप्रदानमित्यादि परिग्रहः, खोडादेभंगः खोडादिभंगाऽनुग्रहः पदैकदेशेपदसमुदायोपचारादनुग्रहपरिहारः । एतदुक्तं भवंति राजकृतानुग्रहवशेन एकद्विव्यादि वर्ष मर्यादयाथयोक्तरूपखोटादिभंजनएकंटे त्रिणिवर्षाणियावत्वसतितावन्तंवाकालंयावत्राज्ञानुग्रहः कृतस्तावंतंकालं वसति न च हिरण्यादि प्रददाति नापि वेष्टिं करोति न चापि चारभटादीनां भोजनादि प्रदानंविधत्तेएषखोटादिभंगोअनुग्रहपरिहारः,भावेइतिभावविषयपरिहारो द्विधातद्यथा आपन्नपरिहारः शुद्धपरिहारश्च तत्र यत् विशुद्धः सन् पंचयाममनुत्तरं धर्म परिहरति करोति, परिहारः शब्दस्य परिभोगेऽपिवर्तमानत्वात् स शुद्धपरिहारः शुद्धस्य सतः परिहारः पंचयामानुत्तरधर्मकरणं शुद्धपरिहार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org