________________
उद्देशक : १, मूलं: ३०, [भा. ८४७]
२७५ [भा.८४७] एवं सोपासत्थो श्रवणवादी पुनो यसाहणं ।
तस्सयमहती सोही बहुदोसोसोत्थहो चेव ।। वृ- एवं सोधिकृतः साधुरेकं तावत्पार्श्वस्थसमाचारकारी पुनः साधूनामवर्णवादी साधुसमाचारप्रद्वेषात् । ततस्तस्य तथारूपस्य महती शुद्धिः प्रायश्चित्तं यत्सोऽत्र प्रायश्चित्तदानविधौ परिचिंत्यमानो बहुदोष एव भवति वर्तते । तदेवमप्रशस्ततिलैरुपनयः कृतः ।सम्प्रतिप्रशस्ततिलैस्तमभिधित्सुराह[भा.८४८] जहपुनतेचेव तिलाउसिणोदगधोयखीरउव्वक्का । ।
तेसिंजंतेलं तत्तं घयमढुं विसेसेइ ।।। वृ-यथापुनस्तएवपन्नकतिला उष्णोदकेन पूर्वंधौतास्तदनन्तरेणक्षीरेणदुग्धेन उव्वक्का क्षीरमध्ये प्रक्षिप्य कियत्कालं धृत्वा ततो निष्काशिताः तेषांय तैलं घृतमाडमपि विशेषयति । ततोऽप्यधिकतरं भवतीतिभावः । एष दृष्टान्तोऽयमुपनयः[भा.८४९] कारणसंविगाणं आहारादीहिंतप्पितो जोउ ।
नीयावत्तणुतप्पी तप्पक्खिय वन्नवादीय ।। वृ- यः कारणेष्वशिवावमौदर्यादिषु संविग्नानां सुसंयतानामाहारदिभक्तपानौषधादिभिस्तपिरतःप्रतर्पणं कृतवान् । तथायःसंविग्नानांनीचैर्वृत्तिर्वर्तनं यस्य स तथा किमुक्तंभवतिसतान्वन्दते न पुनर्वन्दापयति । तथा अकल्पं किमपि प्रतिसेव्य अनु पश्चात् हा दुष्ठुकृतं हा दुष्ठु कारितमित्यादि रूपेणतपतिसन्तापमनुभवतीत्येवंशीलोऽनुतापी तथातेषांसंविज्ञानांपक्षस्तत्पक्षस्तत्रभवस्तत्पाक्षिकः संविग्नपाक्षिक इत्यर्थस्तथा वर्णवादी श्लाघाकारी सुविहितानां ततः किमित्याह[भा.८५०] पावस्स उवचियस्स विपडिसाडणमोकरेतिसोएवं ।
सव्वासि रोगि उवमा सरएय पडे अविधुयंमि ।। वृ-एवममुनाप्रकारेणसंविग्नतर्पणादिनाद्यापिपार्थस्थेनसताउपचयंनीतंतथापितस्योपचितस्यापि पापस्य परिशाटनभावं करोति । मो इति पादपूरणे तेन तस्यैकस्य पदस्य ह्रासः उक्तापन्नकतिलदृष्टान्तभावना; एवमवर्णवादिनः पार्श्वस्थस्य परिपूर्णप्रायश्चित्तदाने सर्वाशिरोगिणोपमया च शारदिके पटे वातेधूतेसाच दृष्टान्तभावनाभावयितव्यासहासं प्रतिपन्नस्तदृष्टान्तभावनामाह[भा.८५१] पन्नो यच्छंतो किमिणीय अनुपावयं वच्छितोय ।
उल्लोय कणसेवायपुत्तेणंबुभुलइयं मुणेऊणं ।। वृ-तदेवमितरः पार्श्वस्थः साधूनामप्रतर्पयितानचपापंकृत्वाऽनुतपति । यदपिच पापंकुरुते तदपि निर्दयः सन्, साधूनां वावर्णभाषी, ततः सोऽन्यथा न शुद्धयतीति तस्मै परिपूर्ण प्रायश्चित्तं दीयते । द्वितीयस्तु साधुप्रतर्पणादिना बहुपापं क्षपयितवान् न च निर्दयः सन्नकरोत्पापमिति तस्य पदहासेन भावयति[भा.८५२] थोवं भिन्नमासादिगाओयराइंदियाइजा पंच।
सेसेउपयं हसतीपरितप्पियएयरे सयलं ।। वृ- यदि नामस्तोकं भिन्नमासादिकादारभ्य यावत्पञ्चरात्रिं दिवानि एतानि समुदितान्येकतरं वा प्रायश्चित्तमापन्नस्तदासएवमेवमुच्यते ।तस्यसाधुप्रतर्पणादिनाशुद्धीभूतत्वात्यदिपुनर्भिन्नमासस्योपरि प्रायश्चित्तमापन्नस्ततस्तस्मिन् शेषे प्रायश्चित्तेसमापतिते सति पदमन्तिमं प्रतर्पिते साधौ इसति । तस्य
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only