________________
व्यवहार - छेदसूत्रम्-१-१/१ पक्खिए आलोयंति, उमोवारायणीयस्स आलोएइ, रायनितोविउमरायनियस्स आलोएइ, जइ सोरायणिओ नत्थि, जइपुन उमरायणितावि ओगो, वागीयत्थो नभवइ, तो चउम्मासिए आलोएई तत्थवि असइ संवच्छरिए तत्थवि असतीए जत्थमिलइ रायनियस्स उमगीयत्थस्स वा तत्थ उक्कोसेणंबारसहि वरिसेहिं दूरतोवि आगंतुं आलोएयव्वं, फडुगपइहिं वि आगंतु आलोएयव्वं, फड्डगपइयावि आगंतुपक्खियाइसुमूलायरियस्समीवे आलोएति इति ।। भा.२३५) तुंपुन ओहविभागे दरभूते उहजावभिन्नोउ ।
तेन परेण विभागो.संभमसत्थाइभयणाओ ।। वृ-तत्पुनर्विहारालोचनंद्विधा । तद्यथाउहविभागेइतिप्राकृतत्वात्तृतीयार्थेसप्तमीओपेन विभागेन च ओधःसामान्यं विभाभागो विस्तरः । तत्र ये साधवः समनोज्ञादरभुत्तेइति ईषद्भुक्ते वास्तव्यसाधुभिरितिगम्यते । भोक्तुमारब्धवतां वास्तव्यसाधूनामित्यर्थः, प्राधुर्णकासमागतोतेउहत्ति ओघेनालोचयंतियताअल्पाविराधनामूलगुणेतूत्तरगुणेत्वल्पापा स्थादितुदानग्रहणतश्चेत्येवमालोच्य मंडल्यांभुंजते तत्र यदिमूलगुणापराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावतभिन्नो भिन्नमासः भिन्नमासपर्यन्तमापन्नाभवंतितदालोचनया आलोच्य साधुभिः सहैकत्रसमुद्दिशंति तदनंतरं विभागत आलोचयंतितेनपरणविभागोत्तितेनेत्यव्ययमनेकार्थत्वात्ततइत्यर्थे द्रष्टव्यं ततोभिन्नमासात्परेण परतो मासादिकं यदिप्रायश्चित्तमापन्नास्ततोविभागं पृथग्भावः विष्वक्समुद्दिशंतिपश्चाद्विभागेनालोचयंति संभ्रमसत्यादि भयणाउ इति संभ्रमसार्थादिषु आदिशब्दात् गाढग्लानत्वादिकारणपरिग्रहः । भजना विकल्पना विष्वग्भोजने पृथग्भोजनसंभवेभवति विष्वग्भोजनं तदभावेनेतिभावः इयमत्रभावना संभ्रमोनामअयादिभयसमुत्थंत्वरणं तत्र सार्थेन सह व्रजतोऽतरासार्थनिवेशतः साधवः प्राधूर्णाः प्राधूर्णिकाः समागताः सार्थश्च प्रचलितुकामः । अन्यद्वा तत्रग्रामांतरे वा गाढग्लानत्वादिकं प्रयोजनमुपस्थितंततः प्रतीक्षणंनसहते, अथवा तेमासादिकंपरिहारस्थानमापन्नाःभाजनानि पृथग्भूतानिन विद्यते येषु विष्वग्भोजनं कुर्युः तत ओधेनालोच्य वास्तव्यसाधुभिःसहैकत्रैव भुंजते क्षणिकीभूतपृथग्भाजनप्राप्तौ विष्वक् ततो विभागेनालोचयंति; सांप्रतमालोचनायाः कालनियममाह - [भा.२३६] उहणेगदिवसिया विभागतोणे गएगदिवसाउ ।
इतिच दिवसतोवाविभागतो उघतो दिवसं ।। वृ- ओघेनालोचना नियमाच्चैकदैवसिकी एकदिवसनिवृत्ता अल्पापराधत्वात् आसन्नभोजनकालत्वाच्च विभागेनालोचना एक दिवसिकी अनैकदिवसिकी वा कथं पुनरनैकदिवसिकी संभवतीति चेत्उच्यते, बहवोयदा अपराधास्तदाबह्वालोचयितव्यमाचार्याश्चकथमपिव्यापृताभवेयुस्ततोनबह्वी वेलां प्रतीच्छंति, आलोचको वा गच्छादि प्रयोजनतो व्यापृतोभवेत् । तत एवमनैक दिवसिकी विभागालोचना भवति सा च विभागालोचना रत्तिं वा इति रात्रौ वा गाथायां द्वितीय सप्तम्यर्थे प्राकृतत्वात्प्राकृते हि विभक्तीनां व्यत्ययो भवति, व्यत्ययोप्यासामितिवचनात्, दृश्यते च । लौकिकप्रयोगेपि सप्तम्यर्थे द्वितीया यथाउअविनयतत्तिल्लेपूरेसि सरिदहेमएसूरेकत्तोरत्तिमुद्देपाणिउसद्धासउणयाणमिति दिवसतो वा सप्तम्यंतात् तस् प्रत्ययःदिवागतोविभागालोचना विस्तरबहुलत्वात्साह्याचार्यस्यालोचकस्य वाप्रपारितेनभवतिततोदिवसे रात्रौवासानविरुध्यतेइति ओधतओधालोचनापुनर्दिवसं दिवसेअत्रापिद्वितीया सप्तम्यार्थेओघालोचना हिभोजनकाले प्रत्यासन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org