________________
७९
उद्देशक ः १, मूलं : १, [भा. २२१] [भा.२२१] मूलुत्तरपडिसेवा मूले पंचविहे उत्तरे दसहा ।
.. एकेक्का वियदुविहा दप्पे नायव्वा ।। वृ-प्रतिसेवनानामप्रतिसेवनासाचद्विधामूलोत्तरत्ति, पदैकदेशेपदसमुदायोपचारात्मूलगुणातिचार प्रतिसेवना, उत्तरगुणातिचारप्रतिसेवनाचतत्रमूलेपंचविहत्तिमूलेमूलगुणातिचारप्रतिसेवनापंचविधा पंचप्रकारा,मूलगुणातिचाराणांप्राणातिपातादीनांपंचविधित्वादुत्तरेत्तिउत्तरगुणातिचारप्रतिसेवनादशधा दशप्रकारा उत्तरगुणानांदशविधतयातदतिचाराणामपिदसविधत्वात्तेच दशविधाउत्तरगुणादशविधं प्रत्याख्यानंतद्यथा - अनागतमतिक्रांतंकोटीसहितंनियंत्रितं, साकारमनाकारं, परिमाणकृतंनिवशेष सांकेतिकमद्वा प्रत्याख्यानं च । अथवा इमे दशविधा उत्तरगुणाः । तद्यथा पिंडविशोधिरेक उत्तरगुणः पंचसमितयः पंचउत्तरगुणाः एवं षट् तपोबाह्यं षट्प्रभेदं सप्तम उत्तरगुणः अभ्यंतर षट्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः अभिग्रहाद्रव्यक्षेत्रकालभावभेदभिन्नादशमः एतेषुदशविधेपूत्तरगुणेषुयातिचारप्रतिसेवना सापि दशविधेति एक्केकावियदुविहा इत्यादि एकैका मूलगुणातिचारप्रतिसेवना उत्तरगुणातिचारप्रतिसेवनाच प्रत्येकंसप्रभेदाद्विविधा द्विप्रकारा ज्ञातव्या तद्यथा दकल्पेचदर्पिका कल्पिका चेत्यर्थः । तत्रया कारणमंतरेणप्रतिसेवना क्रियतेसा दर्पिका या पुनः कारणेसा कल्पिका । अत्र शिष्यः पृच्छति - [भा.२२२] किहभिक्खूजयमाणो आवजइ मासियं तुपरिहारं ।
कंटगपहेवछलना भिक्खूवितहा विहरमाणो ।। वृ- कथं केन प्रकारेण भिक्षुर्यतमानः सूत्रोक्तनीत्या प्रयत्नपरो मासिकं परिहारं प्रायश्चित्तस्थानमापद्यते, नैवापत्तिसंभवो, यतनया सर्वत्र प्रवृत्तेरितिभावः, आचार्य आह कंटगेत्यादि कंटकाकीर्णः पंथाः कंटकपथस्तस्मिन्निवयतनयापिवर्त्तमानस्यच्छलनाभवति, ततोभिक्षुरपितथा विहरन्यतमानो मासिकमापद्यतेप्रायश्चित्तस्थानमिति, अत्रैव दृष्टांतरमाह - [भा.२२३] तिक्खमि उदगवेगे, विसमं विवज्जलंभिवच्चंतो ।
कुणमाणो विपयत्तंअवसोजह पावएपडणं ।। वृ- तीक्ष्णे अतिप्रबले शीध्र च उदकवेगे उदकरये यदि वा विषमे अतिदुर्गमे विजले सकर्दमस्थाने व्रजन्पुरुषः कुर्वन्नपि प्रयत्नमवशो यथाप्राप्नोति पतनं[भा.२२४] इहसमणसु विहियाणंसव्वपक्षेण वीजयंताणं ।
कम्मोदय पच्चइया विराधना कस्सइभवेज्जा ।। वृ-इह श्रमणा लिंगमात्रधारिणोपिव्यवहियंतेशाक्यादयोपिच,ततस्तद्व्यवच्छेदार्थसुविहितग्रहणं शोभनं विहितमनुष्ठानं येषां ते सुविहितास्ततः श्रमणशब्देन सह विशेषणसमासः तथा प्रागुक्तदृष्टांतप्रकारेणसुविहितानांसर्वप्रयतने सर्वात्मनास्वशक्त्यनतिक्रमेण अपिशब्दो भिन्नक्रमःस चैवं योजनीयः, यतमानामपिमध्ये कस्यापिकर्मोदयप्रत्ययिका कर्मोदयहेतुका विराधनाभवेत् आह? किमेकांतेनैव प्रतिसेवना कर्मोदयप्रत्ययिका उतान्योपि कश्चित्प्रकारः प्रतिसेवनाया अस्ति? उच्यते अस्तीतिब्रूमः तथाचाह - [भा.२२५] .अन्नविहु पडिसेवासा उन कम्मोदएणजाजयतो ।
__सा कम्मक्खयकरणीदप्पाजय कम्मजननीउ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org