________________
४०८
व्यवहार - छेदसूत्रम्-१-३/६६ वृ-योऽसौ चतुर्थभंगवतीं ।कोऽसावित्याह-द्रव्येभावेचयोभवतिसंच्छन्नद्रव्यः परिच्छदविशेषैश्च परिकलितइतिभावः । तथा आचार्यलक्षणोपेततया यो गणधरणे योग्यः सशुद्धोभवतिज्ञातव्यः ।
सच परीक्षयाज्ञातुंशक्यते इति तत्परीक्षामाह[भा.१४१६] सुद्धस्सय पारिच्छाखुड्य थेरेयतरुणवाडे ।
दोमादिमंडलीए सुद्धमसुद्धे ततो पुच्छ ।। वृ-शुद्धस्य परीक्षा कर्तव्या । कस्मिन् विषये इत्यत आह-क्षुल्लके स्थविरे तरुणे खगूडः स्वभावाद्वक्राचारः । तस्मिंस्तथा द्वयोरादिमण्डल्योः एताभिः परीक्षाभिर्यदि निर्वटितस्ततः शुद्ध इतरस्त्वशुद्धः शुद्धस्य च गणधरपदानुज्ञा कर्तव्या । नाशुद्धस्य ततः शुद्धाशुद्धप्रतिपादनानन्तरं चोदकपृच्छा उपलक्षणमेतदाचार्यस्य प्रतिवचनं वक्तव्यं । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः क्षुल्लकविषयां परीक्षाविधिमाह[भा.१४१७] उच्चफलो अहखुडो सउणिच्छावोपवासिउंदुक्खं ।
पुढो विहोहितिनवापलिमंथोसारवंतस्स ।। वृतस्य द्रव्यभावपरिच्छदोपेतस्य गणधरपदयोग्यता परीक्षणाय प्रथमतः क्षुल्लको दीयते । एनं द्विविधामपि शिक्षां त्वं ग्राहय, ततः स एव मुक्तः सन् यदि चिन्तयति यथा अहत्ति एषक्षुल्लकः उच्च चिरकालभाविफलं यस्मात्स उच्चफलचिरकालेनोपकारी तावता कालेन किमपि भविष्यतीति को वेद, ततःकएनं शिक्षां ग्राहयिष्यति । यदिवाशकुनिशावशिवावत्पोषयितुदुःखंमहता कष्टेनैषपोष्यते । पुनः पुनर्बुभुक्षाभावादिति भावः । अपिचपुष्टोऽपिसन्नेषममभविष्यतिनवा को जानाति अन्यच्चामुं धारयतः सारामस्य कुर्वतो मम सत्रस्यच महान पलिमन्थो व्याघातस्ततो नैतस्य मे शिक्षयायोजनमेवं चिन्तयन्योनग्राहयतिसोऽनर्हस्तद्विपरीतोऽर्हस्ततीयःस्थविरएष प्रवचनोपग्रहकरोभविष्यतिदृढदेहो वा यथा आर्यरक्षितपितेति कारणतो दीक्षितस्तिष्ठति । शैक्षस्तस्य समर्प्यते । एवं द्विविधामपि शिक्षा ग्राहयति तस्मिंस्तत्समर्पितेयदिस इदं चिन्तयति । [भा.१४१८] पुठो वासमरिसतिदुराणुवुत्तोन वेत्थ पडियारो ।
सुत्तत्थे परिहाणीथेरे बहुयं निरत्थंतु ।।। वृ-एषप्रथमालिकादिदापनतः शिक्षाग्रहणतश्चपुष्टीकृतोऽप्यासुशीघ्रंमरिष्यति ।वाशब्दश्चिन्तान्तर समुच्चये ।यदिवावृद्धःस्वभावात्दुरनुवर्त्य दुःखेनानुवर्त्यतेनवाअत्रवृद्धशिक्षापनेकश्चित्प्रतीकारः । किमुक्तंभवति ? नास्मात् वृद्धात् कश्चित्प्रत्युपकारः । अथवा वृद्धो वृद्धत्वादेव जडप्रज्ञश्च ततोऽस्य शिक्षणेमम सूत्रार्थपरिहाणिस्तदेवंस्थविरशिक्षांग्राह्यमाणेबहुकं निरर्थकमितिय एव चिन्तयित्वा योन शिक्षां ग्राहयति सोऽनर्हः तद्विपरीतोऽर्ह इति । तदनन्तरं योऽसौ तरुणो मेधावी तंसमर्प्यभण्यते यथा एषमण्डलिपरिपाट्याआलापकेदीयमानेसीदति । ततस्त्वमेवमप्याक्षेपेणपाठय,ततः सइदंचिन्तयति[भा.१४१९] अहियं पुच्छतिगिण्हए बहुं किं गुणो मरेगेण ।
___होहितियविवद्धंतो एसो ममंपडिसवत्ती ।। वृ-एष मेधावित्वादधिकं प्रच्छत्यवगृह्णाति वा वधारयति बहुप्रभूतं तत इत्थमस्यैव सूत्रस्यार्थस्य चरकेण प्रदानत आक्षणिकयोः को गुणो मम निरर्थकं कश्चिदित्यर्थः । केवलं दोषो निजसूत्रार्थपरिगलनादन्यच्च एष हु निश्चितं विवर्धमानः । सूत्रतोऽर्थतश्च वृद्धिं गच्छन् मम प्रति सपत्नी च
Jain Education International
For Private e De For Private & Personal Use Only
___www.jainelibrary.org