________________
३६८
व्यवहार - छेदसूत्रम् - १-२ / ६०
· शोधिः । पञ्चकादिका मासलघुपर्यन्ता, । तद्यथा- गजानं स्फीतिमन्तमुपलभ्याहो धर्मप्रभावतः कथमेष स्फीतिमान् तस्मान्नत्यजामि धर्ममिति प्रतिनिधिवर्तमानस्य पञ्चरात्रिं दिवानि शोधिः, युवराजं द्रष्ट्वा निवर्तमानस्य दश रात्रिं दिवानि, अमात्यं दृष्ट्रा पञ्चदश, पुरोहितं विंशतिः, कुमारं पञ्चविंशतिः, कुलपुत्रं मासलघुकमिति ।
[ भा. १२४९ ]
चोएती कुलपुत्ते, गुरुगतरं रायाणोय लहुगतरं । पच्छित्तं किं कारण भणियं सुण चोयग इमं तु ।।
वृ- चोदयति परः किं कारणं केन कारणेन कुलपुत्रेऽल्पर्द्धिके दृष्टे निर्वर्तमानस्य गुरुकतरं प्रायश्चित्तं भणितं । राज्ञी महर्द्धिकस्य दर्शनात् प्रतिनिवर्तमानस्य लघुकतरमत्र सूरिराह-चोदक येन कारणेनेत्थं प्रायश्चित्तं नानात्वं तत्कारणमिद्रं वक्ष्यमाणं शृणु । तदेवाह
[ भा. १२५० ]
दीसइ धम्मस्स फलं, पच्चक्खं तत्थ उज्जमं कुणिमो । हड्डीसु पयणुवीसु विसज्जते होति नाणत्तं ।।
वृ- दृश्यते खलु धर्मस्य फलं प्रत्यक्षं साक्षात्तस्मात्तत्र धर्मे वयमुद्यमं कुर्मः । एवमृद्धिषु राजप्रभृतिसम्बन्धिषु प्रतन्वीसु यथाक्रमं हीयमानतरास्वपि सद्यते सङ्गमुपयाति । यथा यथा चाल्पाल्पतरास्वपि ऋद्धिषु सङ्गमुत्पद्यते तथा तथा लक्ष्यते तीव्रातीव्रतरा तस्य भोगाशक्तिरित्युप्रकारेण भवति प्रायश्चित्तनानात्वमिति । अपरे त्वियं भावविशोधिमिति प्रतिपन्नाः ।
सम्प्रतिक्षेत्रतः शोधिमभिधित्सुराह
[ भा. १२५१] खेत्ते निवपहनगरोद्वारे उज्जाने परेण सीमतिक्कंते । पनगादी जो लहुओ, एएसु य सनियत्तंते ।।
वृ- क्षेत्रे क्षेत्रविषयाः एतेभ्यः सन्निवर्तमाने एएसुत्ति गाथायां सप्तमी पञ्चम्यर्थे केभ्यः स निवर्त्तमाने इत्यत आह-निवपहेत्यादि । अत्रापि सप्तमी पञ्चम्यर्थे ततोऽयमर्थः । तथा नृपपथात् नगरद्वारादुद्यानात् परतः सीम्नोऽर्वाक् तथा सीम्नः प्रतिसीमातिक्रमतः किं प्रमाणाशोधिरत आह-पञ्चकादिका यावल्लघुको मासः । इयमत्र भावना - राजपथान्निवर्तमानस्य पञ्चरात्रिं दिवानि, नगरद्वारान्निवर्तमानस्य दश, उद्यानात्पञ्चदश, उद्यानात्परतः सीम्नोऽर्वाक् निवर्तमानस्य विंशतिरहोत्राः, सीम्नो भिन्नमासः, सीमानमनतिक्रम्य मासलघु सम्प्रति कालतः शोधिमाह
[भा. १२५२ ]
पढमदिननियत्तंते, लहुओ दसहिं सपदंभवे । कालेसंज्जोगे पुन एत्तोदव्वे खेत्ते कालेय ।।
वृ- यदि प्रथमे दिवसे निवर्तते तस्तस्मिन् प्रथमदिवसे निवर्तमाने लघुको मासः लघुप्रायश्चित्तमेव यावत्दशभिर्दिवसैः स्वपदंदशमं प्रायश्चित्तंभवति । तद्यथा द्वितीये निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्मास लघु, चतुर्थे दिवसे चतुर्मास गुरु, पञ्चमे षट् लघु, षष्टे षड् गुरुः, सप्तमे च्छेदः, अष्टमे मूलं, नवमेऽनवस्थाप्यं, दशमे पाराञ्चित्तमिति, एषा काले कालविषये शोधिः भावतो वक्ष्यमाणा सम्प्रत्य ऊर्ध्वद्रव्ये क्षेत्रे काले च यः संयोगः तस्मिन् वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति ।
[भा. १२५३ ]
[ भा. १२५४ ]
Jain Education International
दव्वरस य खेत्तस्स य, संजोगे होइमा पुन विसोही ।
रायाणं रायपहे दडुं जा सीमतिक्कंते ।। पनगादी जामासो जुवरायं निवपहादि दट्ठूणं ।
For Private & Personal Use Only
www.jainelibrary.org