________________
१५६
व्यवहार - छेदसूत्रम्-१-१/१४ किलैकनमासेन पंचरात्रादिनावानशुध्यतीतितस्मैअनेकान्मासान्प्रयच्छंतिउपर्युपरि रागद्वेषादिवृद्धिं पश्यंतः, छेदमपि मूलमपि यावत्पारांचितमपि प्रयच्छंति, एष तृतीयो भंगः, अनेकैसिश्छेदादिभिर्वा पारांचिपर्यंतरेकस्यमासस्यपंचरात्रादिकस्यशोधनात्, तथाबहुषुमासेषुप्रतिसेवितेषुनूनमेषबहुभिर्मासैः शोधिमासादयष्यितीत्यवबुध्यमानाः स्थापनारोपणाव्यतिरेकेण षण्मासान् प्रयच्छंति, परतस्तपः प्रायश्चित्तदानस्यासंभवातएषचतुर्थोभंगोऽनेकैसिरनेकेषांमासानांशोधनात, उपनययोजनमाह ।। [भा.४४४] विभंगीव जिनाखलु रोगीसाहूय रोग अवराहा ।
सोही यओसहाइंतीए जिनाउ विसोहंति ।। वृ-इह विचारप्रक्रमविभंगिनो विभंगीतुल्याः खलुजिनाः प्रतिपत्तव्याः, रोगिणोरोगितुल्याःसाधवः रोगा रोगतुल्या अपराधा मूलगुणोत्तरगुणापराधा औषधानि औषधतुल्या शोधिः प्रायश्चित्तलक्षणा यतस्तया शोध्या कृत्वा जिना अपिशोधयंति, नैवमेव तत औषधस्थानीया शोधिः एवं जिनं प्रतीत्य दोषा एकत्वमापन्नाः संप्रतियथा चतुर्दशपूर्विणमधिकृत्य दोषाणामेकत्वंभवति, तथा प्रतिपादयति - [भा.४४५] एसेवय दिटुंतो, विभंगिकएहिं विजसत्येहिं ।
भिसज्जा करति किरियं, सोहेंति तहेवपुव्वधरा ।। वृ-एषएवघृतकुटलक्षणऔषशधलक्षणोवा दृष्टांतञ्चतुर्दशपूर्विणोपियोजनीयः, यतोयथा भिपजो भिषग्वरा विभंगिकृतैर्वेद्यशास्त्रैविभंगिवत्चतुर्भगिकविकल्पेनाऽपितथा रोगापनयनक्रियांकुर्वति, तथा चतुर्दशपूर्वधरास्त्रयोदशपूर्वधरा यावदभिन्न दशपूर्वधरा जिनोपदिष्टैः शास्त्रेर्जिनाइव चतुर्भगविकल्पतः प्रायश्चित्तप्रदानेन प्राणिनोपराधमलिनान् शोधयंति, ततस्तत्रापिघृतकुटदृष्टांतः केवलौषधदृष्टांतो वा योजनीय इति, आह परः ननु जिनाः केवलज्ञानसामर्थ्यतः प्रत्यक्षे रागादिवृद्धयवृद्धी पश्यंति, ततस्ते चतुर्भंगविकल्पतः प्रायश्चित्तं ददतु, तथा शुद्धिदर्शनाच्चतुर्दशपूर्विणस्तु साक्षात् नैवेक्षते ततः कथं ते तथादधुरिति, नैष दोषः, तेषामपितथाज्ञानात्, तथाचात्र नाकिकादृष्टांतः ।। [भा.४४६] नालीए परुवणया, जह तीएगतो उनजएकालो ।
तह पुव्वधरा भावं, जाणंति विसुज्झएजेन ।। वृ- नालिका नाम घटिका, तस्याः पूर्वं प्ररूपणा कर्तव्या, यथा पादलिप्तकृतविवरणे कालज्ञाने
साचैवं
दाडिमपुष्फागरा लोहमयी नालिगाउकायव्वा ।
तीसेतलंमि छिदंछिद्दपमाणंचमैसुणह ।। छन्नउयमूलबालेहिं तिवस्स जायाएगयकुमारीए ।
उज्जुकयपिंडिएहिं कायव्वं नालियाछिदं ।। अहवा दुवस्स जाया एगयकुमारीए पुच्छबालेहिं । विहिं विहिंगुणेहिंतेहिं उकायव्वं नालियाछिदं ।। अहवासुवणमासेहिं, चउहिं चरिंगुला कयासूई ।
नालयतलंमितीए कायव्वं नालियाछिदं ।। वृ- इत्यादि, तया नालिकया यथोदकसंगलनेन दिवसस्यरात्रेर्वा गतोऽतीतो वाऽवशिष्टो वा कालो ज्ञायते, यथा एतावत् दिवसस्य रात्रेर्वा गतमेवावत्तिष्ठति, तथा पूर्वधरा अपि चतुर्दशपूर्वधरादयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org