________________
उद्देशकः १, मूलं : १, [भा. २९१] वारएणवेत्येवं योजनीयः द्वावपिवारकेण कार्येते, कियत्कालमेकः कियत्कालमपर इति यदि वास्तव्यो वैयावृत्त्यकरोनुमन्यते अथ नानुमन्यते, तत आगंतुकस्वावंतं कालं प्रतीक्षाप्यते, यावत् वास्तव्यस्य वैयावृत्तस्य इत्वरकालः समाप्तिमुपयाति अथ न प्रतीक्षते तर्हि विसृज्यते, एष द्वयोरित्वरयोर्वैयावृत्त्यकारापणविधिः अथ एक इत्वरः एको यावत्कथिकस्तत्राह तुल्लेसुव इत्यादि तुल्ययोर्लब्ध्या समानयोर्यो यावत्कथिकः स कार्यते, इत्वरोऽन्यस्योपाध्यायादेः संनियोजनीयः अथ वास्तव्यो यावत्कथिकस्तर्हि स भण्यते विश्राम्य, त्वं तावत् यावदित्वरः करोति तथाचाह तस्य वास्तव्यस्य वैयावृत्त्यकरस्य मतेन इच्छया इत्वरो वा कार्यते वैयावृत्त्यं अथ वास्तव्यस्तथा प्रज्ञापितोपि नेच्छति तर्हिन कार्यतेस हि पश्चादपियास्यति, ।तत इतरोवास्तव्योन करिष्यतीति, अथइत्वरो यावत्कथिकश्च द्वावपिलब्धिको तत्रयावत्कथिकः कार्यते, इत्वरो अन्यस्य नियुज्यते, विसृज्यते वा अथवा इत्वरः सलब्धिकःयावत्कथिकोऽलब्धिकस्तत्र यावत्कथिको भण्यते विश्राम्य, तावत् यावदेष इत्वरंः सलब्धिकः करोति । पश्चात्त्व मेव करिष्यसि, अथ नेच्छति तर्हिस एव कार्यते इतरस्त्वन्यस्मै दीयते, तस्य तत्रानिच्छायांविसृज्यते ।अर्थत्वरोऽलब्धिको यावत्कथिकोलब्धिमान्तत्रयावत्कथिकः कार्यते इतर उपाध्यायादेः समर्प्यते अथतस्य तत्रानिच्छातर्हि विसृज्यते इति, इहयदिवास्तव्यवैयावृत्त्यकरणे अननुज्ञातो वैयावृत्त्यं कारयति यदिवानापृच्छया अन्यं वैयावृत्त्यकरं स्थापयति । तदा तस्याचार्यस्य बहवोदोषास्तानेवाह - [भा.२९२] अननुनाए लहुगा अवियत्तमसहजोगदाणादी।
निज्जरमहती हुभवे, तवस्सिमादीनकरणेवी ।। वृ-वास्तव्यवैयावृत्त्य करेणाननुज्ञायामुपलक्षणमेतत्तस्याना पृच्छायांनायद्यागंतुकमित्वरंवैयावृत्त्ये स्थापयतिततस्तस्यप्रायश्चित्तं लघुकाश्चत्त्वारोलघुमासः अन्येब्रुवतेअनापृच्छायां मासलघु, अननुज्ञायां चतुलघु अन्यच्चाननुज्ञायामना पृच्छायां वा वैयावृत्त्यपदे अन्यस्येत्वरस्य स्थापने वास्तव्यस्य अवियत्तमप्रीतिरुपजायते अप्रीत्या च कलहं कुर्यात् असाहगा जोग्गदानादी इति, यानि दानादीनि दानश्रद्धादीनि कुलानि आचार्यस्य प्रायोग्याणि तान्यागंतुकवैयावृत्त्यकरस्य न साधयति, न कथयति तस्मात्सइत्वरआगंतुकोवैयावृत्त्यकरः प्रत्राप्यते, त्वंतपस्यादीनांक्षपकादीनां वैयावृत्त्यं कुरु, तेषामपि क्रियमाणेवैयावृत्त्ये महती निर्जरातदेवं वैयावृत्त्यद्वारंगतमिदानी क्षपणद्वारावसरः । [भा.२९३] आवकही इत्तरिय इत्तरिय विगिट्टतह अविगिटेय ।
समणामंतणखमणे, अनिच्छमाणंनउनियोगो ।। वृ-क्षपक उपसंपद्यमानो द्विधा यावत्कथिक इत्वरश्च, तत्रेत्वरो द्विधा विकृष्टतपःकारी अविकृष्टतपःकारी च, तत्र चतुर्थषष्ठाष्टमकारी अविकृष्टतपःकृत्, दशमादितपकारी विकृष्टतपः कृत्तयोद्धयोरप्युपसंपद्यमानयोःसमणामंतणत्ति आचार्येणस्वगणस्यस्वगच्छस्यामंत्रणंप्रच्छन्नंकर्तव्यं, आर्याएवविकृष्टतपःकरणार्थमविकृष्टतपःकरणार्थवासमागतः, किंप्रतीक्ष्यतामुतप्रतिषिध्यतामिति? तत्र यदि तेषामनुमतंभवति, तदा प्रतीष्यते, अनिच्छायांप्रतिषिध्यते, यदि पुनः केचिन्मन्यते केचिन्न मन्यंतेतेतर्हियः कश्चिन्नेष्टवान्तमनिच्छंतंतस्यक्षपकस्यवैयावृत्तेबलान्ननियोजयेत्, बलाभियोगस्य सूत्रेनिषेधात,यस्तुप्रतीच्छितः ।सप्रष्टव्यः किंत्वंवैकृष्टंतपः करोषिअविकृष्टंवा? यदिब्रूते आविकृष्टं, ततोभूयोपिपृष्टव्यत्वंपारणकदिने कीशोभवसि, यदि प्राह, ग्लानोपमः, तत्राह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org