________________
९८
व्यवहार -छेदसूत्रम्-१-१/१ पुनःसर्वत्रापिशुद्ध इतिनतत्रकस्यापिप्रायश्चित्तमिति,इहाचार्यस्यापिप्रमादतःसूत्रादिषुवर्तनादिकमकुर्वतमुपसंपन्नमसारयतः प्रायश्चित्तमतो नियमात्स आचार्येण सारयितव्यस्तथाच एतदेवाह - [भा.२८८] सारेयव्वो नियमाउवसंपन्नोसिजं निमित्तंतु ।
तंकुणसुतुमभंतेअकरेमाणे विवेगोउ ।। वृ- स उपसंपन्नो नियमात्सारयितव्यः कथमित्याह । अहो भदंत ज्ञानाद्यभ्यासकारितया परमकल्याणयोगिन्इह शिष्यस्याप्याचार्येणप्रोत्साहनार्थतथाविधयोग्यतासंभवमधिकृत्यैवंविधमप्यामंत्रणंकर्तव्यमितिज्ञापनार्थं, अन्यथाभदंतेतिगुर्वामंत्रणेरुढत्वात्तत्रैव न्यायं नशिष्ये इति यन्निमित्तमुपसंपन्नस्त्वंतत्कुरुएवमेकद्वित्रिवारंसारितोपियदिनकरोतिवर्तनादिकं,ततस्तस्मिन्नकुति विवेक एव परित्यागः कर्त्तव्यः तुरेवकारार्थः; यदुक्तमनापुच्छाइतितंव्याख्यानयति - [भा.२८९] अननुन्नाएदेंतपडिच्छंतभंगचउरोउ।
भंगतियंमिविमासो, दुहतोणुनाए सुद्धोउ ।। वृ-अननुज्ञातोमकारोऽलाक्षणिकः । अनुनुज्ञाते ददाति इतरस्तुप्रतीच्छतीत्येवं ददानप्रतीच्छतां चत्वारो भंगाः सूत्रभंगत्रिकेपि आद्येषु वर्तनादिषु प्रत्येकं प्रायश्चित्तं मासो लघुमासः, अर्थे गुरुमासस्तदुभयस्मिन् तदुभयं प्रायश्चितमिति व्याख्यानात् दुहतोणुनाए इति उभयतो ददानतया प्रतीच्छकतयावानुज्ञातेभंगश्चतुर्थःशुद्धएवतुरेवकारार्थः एषोऽक्षरार्थः ।भावार्थस्तुप्रागेवोपदर्शितः, एषप्रायश्चित्तविधिः ज्ञानार्थ उपसंपधुक्त एवं दर्शनार्थमप्युपसंपदिद्रष्टव्यस्तथा चाह - [भा.२९०] एमेवदंसणेवी वत्तणमादीपयाउजहनाणे।
वेयावच्चकरो पुन इत्तरितोआवकहितोय ।। वृ- यथा ज्ञाने वर्तनादिपदान्यधिकृत्य प्रायश्चित्तविधिरुक्तः एवमेव अननेवै प्रकारेण दर्शनेपि वर्त्तनादीनि पदान्यधिकृत्य वेदितव्यः गता ज्ञानर्दशनोपसंपत् । इदानीं चारित्रोपसंपत्भावनीया, तत्र काले आवकहाएय इति व्याख्यानयन् वेयावच्चेइति पदं व्याख्यानयति वेयावच्चेत्यादि वैयावृत्त्यकरो वैयावृत्त्यार्थ उपसंपन्नः पुनर्द्विधा इत्वरः स्वल्पकालभावी यावत्कथितो यावज्जीवभावी अस्य च द्विविधस्यापि वैयावृत्त्यकारापणविधिरयं, एको गच्छवासी वैयावृत्त्यकरोपरः प्राघूर्णकः स च वक्ति, अहं वैयावृत्त्यं करोमि तत्रविधिमाह । [भा.२९१ तुल्लेसुजोसुल्लद्धी अन्नस्सववारएणनिच्छंते ।
तुल्लेसुव आवकही तस्समएणंचइत्तरितो ।। वृ- यदि द्वावपि कालतस्तुल्यावित्वरौ च तत्र यद्येको लब्धिमान् अपरोऽलब्धिकस्तर्हि तयोस्तुल्ययोर्यःसलब्धिकः सकार्यते, इतरस्तुउपाध्यायादिभ्यो दीयतेअथद्वावपियावत्कथिको तत्रापि योलब्धिमान्सकार्यते, इतरोऽन्येभ्योदीयते, यदिपुनावपिसलब्धिको यावत्कथिकोचतत्र अन्यतर उपाध्यायादेःकार्यते, अथैकोपितस्यनेच्छतिततः आगंतुको विमुच्यते, अथद्वावपिसलब्धिकावित्वरी च तत आगंतुक उपाध्यायादीनां वैयावृत्यं कार्यते, सूत्रालापकश्च उपाध्यायादिवैयावृत्त्यफलप्रदर्शकस्ततः प्रोत्साहनार्थं पठनीयः । उवज्झायवेयावच्चं, करेमाणे समणे निगंथे महानिजरे महापज्जवसाने होइइत्यादि।
अथ नेच्छति तर्हि तस्मिन्नन्यस्योपाध्यायादेवैयावृत्त्यमानिच्छति वा शब्दो भिन्नक्रमत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org