________________
६०
व्यवहार - छेदसूत्रम्-१
एकादशे गुरुपंचदशकं द्वादशे लघुपंचदशकं, अत्रमासलघुकादारब्धं लघुपंचदशके पर्याप्तं, नवमपंक्ती प्रथमगृहे गुरुपंचविंशतिकं द्वितीये लघुपंचविंशतिकं, तृतीये लघुपंचविंशतिकं चतुर्थेगुरुविंशतिकंपंचमे गुरुविंशतिकं, षष्ठे लघुविंशतिकं सप्तमे लघुविंशतिकं, अष्टमे गुरुपंचदशकं नवमे गुरुपंचदशकं, दशमे लघुपंचदशकमेकादशके लघुपंचदशकं, द्वादशे गुरुदशकं अत्र गुरुपंचविंशतिकादारभ्य गुरुदशके निष्ठितं, दशमपंक्ती प्रथमगृहे लघुपंचविंशतिकं, द्वितीय गुरुविंशतिकं तृतीये गुरुविंशतिकं चतुर्थे लघुविंशतिकं, पंचमे लघुविंशतिकं, षष्ठे गुरुपंचदशकं सप्तमं गुरुपंचदशकं, अष्टमे लघुपंचदशकं नवमे लघुपंचदशकं, दशमे गुरुदशकमेकादशे गुरुदशकं, द्वादशे दशकं लघु, । अत्रलघुपंचविंशतिकादारब्धं लघुदशके स्थितं, एकादशपंक्तौ प्रथमे गृहके गुरुविंशतिकं, द्वितीये लघुविंशतिकं तृतीये लघुविंशतिकं, चतुर्थे गुरुपंचदशकं, पंचमे गुरुपंदशकं, षष्ठे लघुपंचदशकं सप्तमे लघुपंचदशकं । अष्टमे गुरुदशकं नवमे गुरुदशकं । दशमे लघुदशकं एकादशमे लघुदशकं द्वादशे गुरुपंचकं, अत्र गुरविंशतिकादारब्धं गुरुपंचके पर्याप्तं, द्वादशपंक्तौ प्रथमे गृहके लघुविंशतिकं, द्वितीये गुरुपंचदशकं, तृतीये गुरुपंचदशकं, चतुर्थे लघुपंचदशकं, पंचमे लघुपंचदशकं पष्ठे गुरुदशकं सप्तमे गुरुदशकं । अष्टमे लघुदशकं । नवमे लघुदशकं, दशमे गुरुपंचकमेकादशे गुरुपंचकं, द्वादशे लघुपंचकं अत्र लघुविंशतिकादारब्धं लघुपंचके पर्याप्तं,
त्रयोदशपंक्तौ प्रथमे गृहके गुरुपंचदशकं द्वितीये लघुपंचदशकं तृतीये लघुपंचदशकं, चतुर्थे गुरुदशकं पंचमे गुरुदशकं । षष्ठे लघुदशकं सप्तमे लघुदशकं, अष्टमे गुरुपंचकं नवमे गुरुपंचकं, दशमे लघुपंचकं एकादशे लघुपंचकं, द्वादशे दशमं । अत्रगुरुपंचदशकादारब्धं दशमे निष्ठितं । चतुर्दशपंक्तौ प्रथमगृहके लघुपंचदशकं द्वितीये गुरुदशकं तृतीये गुरुदशकं, चतुर्थे लघुदशकं । पंचमे लघुदशकं । षष्ठे गुरुपंचकं सप्तमे गुरुपंचकं, अष्टमे लघुपंचकं नवमे लघुपंचकं, दशमे दशममेकादशे दशमं द्वादशे अष्टमं अत्र लघुपंचदशकादारब्धमष्टमे निष्ठितं । पंचदशपंक्तौ प्रथमे गृहके गुरुदशकं, द्वितीये लघुदशकं तृतीये लघुदशकं चतुर्थे गुरुपंचकं पंचमे गुरुपंचकं, षष्ठे लघुपंचकं सप्तमे लघुपंचकमष्टमे दशमं नवमे दशमं, दश अष्टममेकादशे अष्टमं द्वादशे पष्ठं । अत्र गुरुदशकादारब्धं षष्ठे निष्ठितं, षोडशंपक्तौ प्रथमगृहके लघुदशकं द्वितीये गुरुपंचकं तृतीये गुरुपंचकं, चतुर्थे लघुपंचकंपंचमे लघुपंचकं, षष्ठे दशमं सप्तमे दशमं, अष्टमे अष्टमं नवमे अष्टमं, दशमे षष्ठं एकादशे षष्ठं द्वादशे चतुर्थमत्र लघुदशकादारब्धं चतुर्थे निष्ठितं, सप्तदशपंक्तौ प्रथमगृहके गुरुपंचकं द्वितीये लघुपंचकं । तृतीये लघुपंचकं । चतुर्थे दशमं पंचमे दशमं, षष्ठे अष्टमं सप्तमे अष्टमं अष्टमे षष्ठं, दशमे चतुर्थमेकादशे चतुर्थं द्वादशे आचामाम्लमिति ।
अत्र गुरुपंचकादारब्धमाचामाम्ले निष्ठितमष्टादशपंक्ती प्रथमगृहके लघुपंचकं द्वितीये दशमं तृतीये दशमं चतुर्थेऽष्टमं पंचमे अष्टमं, षष्ठेषष्ठं सप्तमेषष्ठं, अष्टमे चतुर्थं नवमे चतुर्थं दशमे आचामाम्लं, एकादशे आचामाम्लं द्वादशे एकाशनकमत्र लघुपंचकादारब्धमेकाशने निष्ठितमेकोनविंशतितमायां पंक्ती प्रथमगृहके दशमं द्वितीये अष्टमं तृतीये अष्टमं चतुर्थे षष्ठं पंचमे षष्ठं षष्ठे चतुर्थं सप्तमे चतुर्थं अष्टमे आचामाम्लं नवमे आचामाम्लं दशमे एकाशनकं एकादशे एकाशनकं द्वादशे पूर्वार्धं अत्र दशमादारब्धं पूर्वार्ध स्थितं, विंशतितमायां पंक्तौ प्रथमग्रहके अष्टमं द्वितीये षष्ठं तृतीये पष्ठं चतुर्थे चतुर्थं पंचमे चतुर्थं षष्ठे आचामाम्लं सप्तमे आचामाम्लं अष्टमे एकाशनकं नवमे एकाशनकं दशमे पूर्वार्धमेकादशे पूर्वार्धं द्वादशे निर्विकृतिकमत्राष्टमादारब्धं निर्विकृतिके निष्टित मेकविंशतितमायां पंक्तौ प्रथमे गृहके षष्ठं, द्वितीये चतुर्थं । तृतीये चतुर्थं चतुर्थे आयामाम्लं, पंचमे आयामाम्लं, षष्ठेएकाशनं सप्तमे एकाशने अष्टमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org