________________
उद्देशकः३, मूलं:६६. [भा. १३७७]
३९९ पासिउंभणंति ।कोतुमंएरिसो ।सोभणति । अहंसव्वाहि मिग्गजातीहिंखसखुमोनाममिगरायाकतो, ततोहं एत्थमागतो पासामि ताव को मंन नमति । ते जाणंति अपुग्यो एयस्स वणो अवस्सं एस देवेहिं अनुगहिओ । तओभणंति-अम्हे तव किंकरा, संदिसह किं करेमो । खसर्दुमो भणति-हत्थि बाहणंदेह दिन्नं, विलग्गोवियरति ।अन्नयासीयालेणउन्नइयंताहेखसुद्दमेणतंसीयालसभावमसहमाणेणउन्नइयं । ततो हत्थिणा सीयालोत्ति नाउं सोंडाए घेत्तुं मारितो । एवं कोइ अगीयत्थो अगीयत्थपरिवारं लभित्ता पञ्चत्तं देसं गंतुंअहं आयरिओति पकासेइ । सो कहिंचि विउसेहिं पेयालितो जाव न किंचि जाणति, । एवंतेन अप्पाऊणमितो ।एषभावार्थोऽधुनाक्षरार्थः । नील्याः सम्बन्धी रागोयस्यसनीलीरागःशृगालः खसद्रुमो नाममृगराजोजातः । तस्यहस्तिनः सरभाःशृगालोपक्षणमेतत्तरक्षादयश्चपरिवारः सोऽन्यदा कस्यापिशृगालस्योन्नदनमाकर्ण्य शृगालोन्नदितकमभूदिति उन्नदितवान्ततः शृगालोऽयमिति ज्ञात्वा हस्तिना मारति इति शेषः । एवमगीतार्थबहुपरिवारे अगीते अगीतार्थे विहरति बहुश्रुतोऽहमचार्य इति बहुजनविश्रुतंब्रुवाणेप्रष्टव्याकरणासमर्थतया परेभ्यः स्वपक्षवर्तिभ्यश्चापभ्राजनाभवति ।
अथवाअयमन्य उपनयः[भा.१३७८] सेहादीकजेसुवकुलादिसमितीसुजंपउ अयंतु ।
गीएहिं विस्सुयंतोनिहोडणपमच्चतो सेहे ।। वृ-वाशब्दउपनयान्तरसूचकः ।शैक्षकादिकार्येषुकुलादिसमितिषुकुलगणसंघसमवायेषुश्रावकाः सिद्धपुत्राश्चब्रुवते ।अयमेव तुरेवकारार्थः ।बहुश्रुतोजल्पतुव्यवहारनिर्णयंकरोतु । यथाकस्याभवतीति ततस्तेनाव्यवहारमुक्तं । तच्चगीतैर्गीतार्थेर्विश्रुतंततस्तैर्निहोडणमिति निहेट्ठितं । तथाअगीतार्थएषन जानाति व्यवहारमिति शेषः । ततः शैक्षेप्राकृतत्वात् षष्ट्रयर्थे सप्तमी एकवचने बहुवचनं शैक्षकाणामुपलक्षणमेतत् । श्रावकाणां सिद्धपुत्राणां च तद्वचस्य प्रत्ययो जातः । चिन्तयंति च एष एतावन्तं कालमस्माभिः गीतार्थः संभावित इति, गतंशृगालराजद्वारम् ।
सम्प्रति वितत्थजुद्धअसतित्तिद्वारंव्याचिख्यासुराह[भा.१३७९] एक्कक्क एगजाती पत्तिदिनसममेव कूवपडिबिंबं ।
सिंह पुच्छकएजणकूमि यडेव उत्तरणं ।। [भा.१३८०] एमेव जंबुगोवाकूवे पडिबिम्बमप्पणो दिस्स ।
डेवणय तत्थमरणंसमायारो गीयअगीयाणं ।। वृ-एगो सिंहोसो हरिणजातीणंलुद्धो दिवसे दिवसे हरिणंमारेऊणखाई, ।तओहरिणेहि विनवितो किमंगरायं तुमं हरिणजातीण क्याण परिनिविट्ठो । ता पसायं करेहि, । सव्वमिगजातीणं वारएणं पइदिवसमेक्ककं मिगंखाहि । सिंहण चिंतियं जुत्तमेसभणइ । ततोसव्वे मिगामेलित्ता सिंहणभणिया तुम्भे कुलजुत्तीए (जुत्तत्ताए) आत्मकुलौचित्येनेनेत्यर्थः । सव्वमिगिजातिणं वारएणं पइ दिवसं मम सट्ठाणट्ठियस्सएगपसिजाह ।तेहि अप्भुवगयंततोतेवि मिगातहेव पेसंति ।अन्नयाससगजातीएवारए ससगा संपसारेति मन्त्रयन्तीत्यर्थः । को वच्चउ अज्ज सीहसगासे! तत्थ एगो वुड्ससगो भणति । अहं वच्चामि जो सव्वेसिं मिगाणं संति काउंएमित्ति सो चलिओ । अंतराले मारुयकूवसरिसे कूवंदर्छ उस्सूरे सीहसगासमागतोताहेसिंहणभणियं । किंरेतुमंउस्सूरेआगतोसि ।ससगोभणति-अहंपाएआगच्छंतो संतोअन्नेण सिंहेणरुद्धो जहा कहिंयवच्चसि । ततोमएसम्भावो कहितोताहे सोभणति । अन्नोन होइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org