________________
३९०
व्यवहार - छेदसूत्रम्-१-२/६५ मू. (६५) परिहारकप्पट्टिए भिक्खू थेराणं पडिगहेणंबहिया थेराणं वेयावडियाए गच्छेज्जा थेराय वदेज्जापडिगहे हिअज्जो! अत्थ तुमंपिएत्थ भोयसिवा पाहसि वा एवंसेकप्पइ पडिगाहितए, तत्थ नो कप्पइ पारिहारिएणं अपारिहारियस्स पडिग्गहंसि असनं वा पानं वा खाइमं वा साइमं वा भोयएवा पायएवा, कप्पइ से सयंसि पडिग्गहंसि सयंसि वा पलासगंसि वा सयंसि वा कमढगंसि सयंसि वा खुव्वगंसिवा पाणिसिउद्धटुंउद्धटुंभोयएवापायएवाएसकप्पेपारिहारियस्सअपारिहारियत्तिबेमि ।।
वृद्वितीयसूत्रसंक्षेपार्थस्त्वयम्-परिहारकल्पस्थितो भिक्षुः स्थविराणां पतद्भहेण वसतेर्बहिः स्थविराणां वैयावृत्याय भिक्षानयनायेत्यर्थः । गच्छेत् स्थविराश्च तं तथा गच्छन्तं दृष्टा नूनं सर्वगृहेषु भिक्षाकालः समकं वर्तते ततोऽस्मद्योग्यमानीय पश्चादेष आत्मनो योग्यानयनाय प्रविष्टो न किमपि लप्स्यते । इति कारणवशतो वदेयुः प्रतिगृह्नियात् । त्वमप्यत्र भोक्ष्यसे पास्यसि वा । एवमुक्तेसे तस्य कल्पते स्थविरस्य प्रतिगृहीतुं तत्र तस्मिन्नात्मयोग्यग्रहणे सति न कल्पते परिहारिकेणा पारिहारिकस्य पतद्ग्रहेऽशनंपानंस्वादिमंखादिमंवाभोक्तुंवा पातुंवा किंतुकल्पतेतस्यस्वकीयेवापतद्ग्रहे स्वकीये वापलाशकेस्वकीयेवा कमढेस्वकीयेखुव्वकेभोक्तुंवा पातुंवाउपलक्षणंव्याख्यानमत्रापिद्रष्टव्यम् । एष कल्पपरिहारिकस्यापरिहारिकतोऽपरिहारिकमधिकृत्य इति ब्रवीमि तीर्थकरोपदेशतो न स्वमनीषिकयेति । सम्प्रति नियुक्तिभाष्यविस्तरः[भा.१३४६] सपडिगहे परपडिग्गहेय बहिपुव्वपच्छतत्थेव ।
आयरिय सेहभिग्गहसमसंडासे अहा कप्पो ।। वृ- पूर्वं वसतेर्बहिर्भिक्षा नयनाय निष्क्रम्य स्वपतद्गृहे स्वयोग्यमानीय पश्चात्परपतद्ग्रहे आचार्ययोग्यमानयति । अथवा पूर्वं परपतद्ग्रहे आचार्ययोग्यमानीय पश्चात् स्वपतद्ग्रहे स्वयोग्यमानयति ।अथवाकारणवशतस्तत्रैवएकस्मिन् पतद्ग्रहेउभययोग्यमानयति ।आनीतेस्थविरेण पूर्वं भुक्ते पश्चात्परिहारिकेण भोक्तव्यम् । अथ कालो न प्राप्यते ततं आचार्यः स्थविरः शैक्षाभिग्रहः परिहारकएतौ द्वावपिसमकमेकस्मिन्तपगद्ग्रहेभुञ्जते । तत्रचसण्डासोपलक्षितः शुनकमांसदृष्टान्तो वक्तव्यः । एषयथांकल्पोयथावस्थितासामाचारी ।साम्प्रतमेनामेवगाथांविवरीषुःप्रथमतः सपडिगहे य बहिपुव्वपच्छइतिव्याख्यानयति;[भा.१३४७] कारणिय दोन्निथेरो, सोव गुरु अहवकेणइअसहू ।
पुव्वंसयंवगेण्हइपच्छा घेत्तुंवथेराणं ।। वृ- अशिवादिकारणवशतो द्वौ आचार्य पारिहारिको कारणिकौ जातौ विमुक्तं भवति अशिवादिकारणवशतः शेषसाधून देशान्तरं प्रेष्यतावेव केवलावेकत्रस्थानस्थितौ, तत्र योऽसौ गुरुः सस्थविरइतिकृत्वा अथवाकेनापिरोगेणग्रस्तइतिभिक्षामटितुमससहोऽसमर्थः यः पुनस्तस्य सहायः सपरिहारतपःप्रतिपत्रोवर्तते । ततस्तत्रेयंसामाचारी पारिहारिकः पूर्वमात्मीयेन पतद्ग्रहेणात्मयोग्यमानीय मुक्त्वाआत्मीयंपतद्ग्रहंस्थापयित्वापश्चात्स्थविरसत्कंपतद्ग्रहंगृहीत्वास्थविराणांयोग्यंगृहीतुमटति । अथवा पूर्वं स्थविरसत्कं कृत्वा स्थविरयोग्यमानीय स्थविराणां सम्पर्य पश्चादात्मीयेन पतद्ग्रहण हिण्डत्वात्मनाभुङ्क्ते । अत्र परस्यावकाशमाहः
[भा.१३४८] जइएससामाचारी किमट्ठसुत्तं इमंतुआरद्धं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org