________________
१४०
व्यवहार-छेदसूत्रम्-१-१/१४ जातं पंचपंचाशं शतं, ततः स्थापनादिवसाः पंचदश आरोपणादिवसा दस उभयमीलने पंचविंशतिः प्रक्षिप्यंतेजातमशीतंशतं। [भा.३९०] पढमा ठवणा पक्खो. तइया आरावणा भवे पक्खो।
बारसहिंमासहिं एसा बिइया भवेकसिणा ।। वृ-द्वितीय स्थाने प्रथमास्थापना पक्षस्तृतीया चारोपणा भवति पक्षः एषा स्थापना आरोपणा च द्वादशभिसैनिष्पन्ना, कथमवसीयते इतिचेदुच्यते, अशीतात दिवसशतातस्थापनादिवसाः पंचदश आरोपणादिवसाश्च पंचदश उभयमीलने त्रिंशत् शोधिता जातं पंचाशं शतं ।। ततोऽधिकृतया पंचदशदिनया आरोपणया भागो ह्रियते, लब्धा दशमासाः प्रागुक्तप्रकारेण चैकोमासः स्थापनाया आरोपणायांमासमितिद्वौमासौतत्रप्रक्षिप्तौ, आगतंद्वादशमासैःप्रतिसेवितैर्निष्पन्ना, अथकुतोमासात् किं गृहीतमुच्यते, एकैकस्मात् पंचदश वासराः तथाहि द्वादश मासाः, पंचदशभिर्गुणिता जातमशीतं शतमिति । [भा.३९१] एवं एया गमिया गाहातो हुंति आनुपुवीए ।
एएणकमेणभवे, पंचेव सयाउएगट्ठा ।। वृ- एवमुक्तप्रकारेण एतत्गमिका अनंतरोक्तप्रकारा गाथा आनुपूर्व्या क्रमेण भवंत्यन्या अपि ज्ञातव्याः, कियत्कियत् संख्याकास्ता एतेन क्रमेण ज्ञातव्या इत्याह एतेन क्रमेण भवंति, पंचशतान्येकषष्ठानि गाथानामिति, इयमत्रभावना पाक्षिकी स्थापनाममुंचता आरोपणायांच पंच पंच प्रक्षिपता तावन्नेतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठदिनशतमाना आरोपणा, ततो विंशतिदिनां स्थापनामुंचता पंचाहिकायामारोपणायां पंच पंच प्रक्षिपता दावद्तव्यं, यावत् द्वात्रिंशत्तमा षष्टदिनशतमाना आरोपणा, एवस्थापनासुपंचपंचप्रक्षिपताआरोपणासुचैकैकंस्थानमुपरितनभागात् परिहरता तावन्नेतव्यं,यावद्गाथानांपंचशतान्येकषष्टानि भवंति, द्वितीयंस्थापनारोपणायांस्थानं समाप्तं, संप्रति तृतीयस्थापनारोपणास्थानं प्रतिपादयग्दिमाह - [भा.३९२] पणतीसं ठवणपया पणतीसा रोवणाइंठाणाई।
. ठवणाणंसंवेहो छच्चेव सया भवे तीसा ।। वृ-तृतीयेस्थाने पंचत्रिंशत्स्थापनापदानि पंचत्रिंशच्चारोपणायाः स्थानानि पदानि एतदपिपूर्वमेव भावितं, संप्रतिसंवेधपरिमाणमाह-ठवणाणमित्यादिस्थापनानामारोपणाभिः सहसंवेधाः सर्वसंख्यया भवंति, षट्शतानि त्रिंशानि ।। एतानि च गच्छोत्तरसंवग्गो इत्यादिकरणवशादानेतव्यानि, तत्रगच्छ: पंचत्रिंशत् कथमिति चेदुच्यते, ठवणारोवणविजुयाइत्यादि करणवशात् तथाहि अशीतात् शतात् पंच दिनानिप्रथमास्थापनायाः पंचदिनानि प्रथमारोपणायाउभयमीलने दशशोध्यंते, जातंसप्ततंशतं तस्य पंचभिर्भागो ह्रियते, लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, आगतः पंचत्रिंशत् गच्छः उत्तरमेक आदिरप्येकः ततःपंचत्रिंशदेकेन गुण्यते, एकेन गुणितंतदेव भवतीतिजाता पंचत्रिंशदेव साउत्तरेणैकेन हीना क्रियते, जाताचतुस्त्रिंशत्तत्रादिमेकंप्रक्षिपेत्भूयोऽभवत्पंचत्रिंशत्एतदंतिमधनमंतिमेऽकस्थाने परिमाणं एतत् आदियुतं क्रियते, जाता पत्रिंशत् गच्छार्धेन गुणयितव्या, तत्र गच्छराशिर्विषमत्वात् परिपूर्ण अर्धं न ददातीति षट्त्रिंशदीक्रियते जाता अष्टादश शते गच्छेन परिपूर्णेन गुण्यते जातानि षट्शतानि त्रिंशदधिकानि, संप्रत्यस्मिन् तृतीय स्थाने कियदिनाच प्रथमारोपणा साच स्थापनारोपणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org