________________
उद्देशक : ३, मूलं:६६, [भा. १४६२]
४१७ येच तैरपि प्रव्राजिता प्रपौत्रकल्पाः । एष सर्वोऽपिसमुदाय एकंपुरुषयुगं । इदं च षट्सुमेलितममिति पुरुषयुगंसप्तधाभवति । तथाचाह-पुरिसजुगंसत्तहा होइ । तदेव स्पष्टयति[भा.१४६३] मूलायरिए वज्जितुउवरिसगणो उहेठिमेतिन्नि ।
अप्पा यसत्तत्तमोखलुपुरिसजुगंसत्तहा होइ ।। वृ-मूलाचार्यान् पितृपितामहलक्षणान्वर्जयित्वाऽन्यउपरितनः समस्तोऽपिस्वगणस्तस्याभवति । एतेन त्रीणि पुरुषयुगान्युपात्तानि । अधस्तनान्यपि च प्रागुक्तस्वरुपाणि त्रीणि पुरुषयुगानि लभते । आत्मा च आत्मीयश्च पुत्रपौत्रप्रपौत्रलक्षणः परिवारः सप्तम इति पुरुषयुगं सप्तधा भवति । भावना प्रागेवोक्ता । अत्रैव प्रकारान्तरमाह[भा.१४६४] अहवानलभति उवरिहेट्ठिच्चिय लब्भइतिनि तिनेव ।
तिणतलाभतिन्नियदासक्खरनायं ।। वृ-अथवेतिआभवनस्यप्रकारान्तरसूचनेयान्युपरित्रीणिपुरुषयुगानिप्रागुक्तानि, तानिनैव लभते गरीयस्तया एकगुरुदीक्षितत्वेनसमानतयाचतेषांसदायत्तत्वायोगात् । हेठिच्चियलब्भइतिणित्तियानि पूर्वं त्रीणि पुरुषयुगान्यधस्तनानि प्रदर्शितानि तेषां ग्रहणार्थं प्रथमं त्रीणीत्युक्त्वा तिनेवत्ति तेषां पूर्वभणितानामथस्तनानां त्रयाणां पुरुषयुगानामन्यान्यप्यधस्तनानि यानि त्रीणि पुरुषयुगानि परलाभत्रयः पुत्रपौत्रलक्षणा आत्मलाभ इदमेकं पुरुषयुगं सर्वमीलने सप्तपुरुषयुगानि तस्या भाव्यानि तेषांचाभवने ज्ञातमुदाहरणं-दासेन मेखरोकीतोदासो विमे खरो विमे ।।
मू.(६७) भिक्खूयइच्छेजागणंधारेत्तएनोकप्पइसेथेरा अणापुच्छित्तागणंधारित्तए, थेरायसे वितरेजा एवंकप्पइगणंधारेत्तए, थेरायसोनवियरेजा एवंसेनोकप्पइगणंधारित्तए, जनथेरेहिंअविइणं गणंधारेजा से संतराछेओवा परिहारो वा ।।
वृ- अथास्य सूत्रस्य कः सम्बन्धस्तत आह[भा.१४६५] दुहतोवि पलिच्छन्ने अप्पडिसेहोत्ति अतिप्पसंगा ।
धारेव्व अनापुच्छागणमेसोसुत्तसंबंधो ।। वृ-द्विधातोऽपि द्रव्यतो भावतश्च परिच्छन्ने परिच्छदोषेत आचार्यस्त्रयमपि च द्विघातः परिच्छन्ने गणधारणस्य न प्रतिषेध इति कृत्वा किमनुज्ञया स्थविराणां कार्यमिति बुद्धा माति प्रसङ्गतः स्थविराणामनापृच्छया गणंधारयेदतस्तत्प्रतिषेधार्थमिदंसूत्रमारभ्यते ।एषोऽधिकृतसूत्रस्यसम्बन्धः । अनेनसम्बन्धेनायातस्यास्यव्याख्या-भिक्षुरिच्छेद्रणंधारयितुंतत्रसेतस्यन कल्पतेस्थविरान्गच्छगतान् पुरुषान् अनापृच्छय गणंधारयितुं; कल्पते से तस्य स्थविरान् आपृच्छय गणं धारयितुं, स्थविराश्च से तस्य वितरेयुरनुजानीयुगणधारणं पूर्वोक्तः कारणैरर्हत्वात् तत एवं सति से तस्य कल्पते गणंधारयितुं, स्थविराश्च से तस्य न वितरेयुर्गणधारणानर्हत्वादेवं सति न कल्पते गणं धारयितुं, यः पुनः स्थविरैरवितीर्णमनुज्ञातगणं धारयेत् ततः से तस्य कृतादन्तरादपन्यायात् प्रायश्चित्तं च्छेदो वा परिहारो वावाशब्दादन्यद्वातपः । एष सूत्राक्षरार्थः । भावार्थभाष्यकृदाह[भा.१४६६] काउंदेसदरिसणं, आगतउवठियम्मिउवरया ।
थेरा असिवादिकारमेहि, वन ठावितोसाहस्ससती ।। 2727
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org