________________
व्यवहार - छेदसूत्रम्-१मवबुध्यते, अथचाऽवश्यमायत्यांभोत्स्यते,संभावनाभाविनिबंधनत्वाद्, भव्यशरीद्रव्योपक्रमःज्ञशरीर भव्यशरीर व्यतिरिक्त स्त्रिविधः सचित्ताचित्तमिश्रभेदात् । ।
तत्र सचित्तद्रव्योपक्रमो द्विपद चतुः पदापदोपाधिभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशेच, तत्रद्रव्यस्यगुणविशेषपरिणामकरणंपरिकर्मा,तस्मिन्सचित्रद्विपदद्रव्योपक्रमोयथा पुरुषस्यवर्णादिकरण,सचित्रचतुष्पदद्रव्योपक्रमोयथाहम्त्यादेः शिक्षाद्यापादनं,सचित्तापदद्रव्योपक्रमोयथा वृक्षादे वृक्षायुर्वेदोपदेशाद् वृद्धादि गुणकरणं वस्तुविनाशे पुरुषादीनां खङ्गादिभिर्विनाशकरणं, अचितद्रव्योपक्रमः परिकर्मणि यथा पद्मरागमणेकः क्षारमृत्पुटकादिना नैर्मल्यापादनं; वस्तुविनाशे विनाशकरणं. मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिभूषितपुरुषादि द्रव्यस्यगुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः क्षेत्रमाकाशंतच्चामूर्त, नित्यंचेतिनतस्यपरिकर्मलक्षणोवाउपक्रमो घटते, तत उपचारात् तदाश्रितस्येक्षक्षेत्रादेस्तौ द्रष्टव्यौ; कालस्योपक्रमः परिकर्मणि चन्द्रोपरागादेयथावस्थितमर्वागेवपरिज्ञानकरणं, वस्तुविनाशेविवज्ञितेकालेतदुचितप्रयोजनस्यासंपादनं,तदसंपादने हिसकालो विनाशितोभवति; भावोपक्रमोद्विधा आगमतोनोआगमतश्च,तत्रागमतउपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्त उपयोगो भावनिक्षेप इति वचनात्, नोआगमतो द्विधा, प्रशस्ताऽप्रशस्तश्च तत्राऽप्रशस्तो गणिकादीनां, गणिकाद्यप्रशस्तेन संसाराभिवर्द्धिना व्यवसायेन परभावमुपक्रामन्ति, प्रशस्तंश्रुतादिनिमित्तमाचार्यभावोपक्रमः अनेनेहाधिकारः ।।
अथ व्याख्यांगप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमव्याख्यांगत्वात्तदसम्यक्, तस्यापि व्याख्यांगत्वात् उक्तंच-गुर्वायत्ता यस्मात् शास्त्रारंभा भवंति, सर्वेपि तस्माद् गुर्वाराधनपरेण हितकांक्षिणाभाव्यं । आवश्यकभाष्यकारेणाप्यभ्यधायि। ।।१।। गुरुचितायत्ताईवक्खाणंगाईंजेन सव्वाई ।।
जेनपुनसुप्पसन्नं,होइतयंतंतहा कजं ।। ।।२।। आगारिंगियकुसलं, जइसेयं वायसंवए पुज्जा ।
तह वियसिंन विकूडे विरहमियकारणंपुच्छे ।। वृ- आह यद्येवं गुरुभावोपक्रम एव भणनीयो. न शेषा निःप्रयोजनत्वात् न गुरुचित्तप्रसादनार्थं तेषामप्युपयोगित्वात्तथाच देशकालावपेक्ष्यपरिकर्मविनाशौ द्रव्याणमुदकौदनादीनामाहारादिकार्येषु कुवनंतेवासी हरति गुरुणां चेतः, अथवा उपक्रमसामान्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेप्युक्ताः; येनानुपयोगिव्युदासेनोपयोगिनिष्प्रतिपज्ञाप्रतिपत्तिरुपजायतेतथाचाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणंच,नामादिन्यासव्याख्यायाः फलमुपवर्णयन्तिमहाधियः; अप्रस्तुतार्थापाकरणात प्रस्तुतार्थव्याकरणाच्चनिक्षेपःसमवतारइतितत्रानुपूर्वीनामस्थापनाद्रव्यज्ञेत्रकालगणनोत्कर्तिनसंस्थान सामाचारीभावभेदभिन्ना दशप्रकारा तस्यां यथा संभवमवतारणीयमिदमध्ययनं, विशेषतस्तूत्कीर्तनानुपुर्त्यां गणानुपूर्व्या च, उत्कीर्तना नाम संशब्दना यथा कल्पाध्ययनं व्यवहारध्ययनमिति, गणनं परिसंख्यानमेकं द्वे त्रीणि इत्यादि, साच गणनानुपूर्वी त्रिप्रकारा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वीच तत्रपूर्वानुपूर्व्यामिदंद्वितीयंपश्चादानुपूव्यां प्रथम,द्वयोस्त्वऽनानुपूर्वीनास्ति, अपरेतुदशभिर्दशाध्ययनैः सहेदंगणयंति, तत्रपूर्वानुपूर्व्यामिदंद्वादशं, पश्चादानुपू॰प्रथममनानुपूमिकादयोद्वादशपर्यंताअंकाः श्रेण्यांव्यवस्थाप्यन्ते, तेषामू च परस्परमभ्यासे यावान् राशिः संपद्यते तावंतो द्विरुपोना भंगकाः तेच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org