________________
१९४
व्यवहार - छेदसूत्रम्-१-१/१८ बलहीनेत्वकर्कशक्रियेवधृतिसंहननविहीनेशुद्धतपइति, सम्प्रतियेभ्योनियमतःशुद्धतपः परिहारतपो वाशुद्धतपः परिहारतपो योग्यापत्तिस्थानापत्तौ तपो देयम् । तत्प्रतिपादनार्थमाह[भा.५४७ सुद्धतवो अजाणंअगयित्थेदुब्बले असंघयणे ।
धितिबलिएयसमन्ना गएय सव्वेसिंपरिहारो ।। वृ- परिहारतपो योग्येऽप्यापत्तिस्थाने समापतिते आर्याणामार्यिकाणां शुद्धतपो देयमार्यिकाणां धृतिसंहननदुर्बलतयापूर्वोऽनाधिगमाच्च परिहारायोग्यत्वात् । तथायोगीतार्थोयश्चधृत्यादुर्बलोरोगादिना वा अनुपचितदेहो दुर्बलो यश्चासंहननआदिमानां त्रयाणां संहनानामन्यतमेनापि संहननेन विकल एतेभ्योऽपि सर्वेभ्यो नियमतः शुद्धतपो दातव्यमगीतार्थत्वादिना परिहारायोग्यत्वात् यः पुनः धृत्या बलिको बलवान्वज्रकुड्यसमानो यश्चसमन्वागत-आदिमानां त्रयाणांसंहननानामन्यतमेनसंहननेन गीतार्थत्वादिगुणैश्चयुक्तएतेभ्यः सर्वेभ्योऽपिनियमतः परिहारतपोयोग्यापत्तिस्थानप्राप्तीपरिहारः परिहार तपो देयं । तस्यायं विधिः । ठवइज्जं ठवइत्ता यत्तेन सह नाचरणीयं तत् स्थापनीयमुच्यते तत्सकलगच्छसमक्षस्थापयित्वाकथंस्थापयित्वेत्यत आह[भा.५४८] विउस्सगोजाणणट्ठा,ठबणा तीएसु दोसुठविएसु ।
अगडे नदीयरायादिटुंतोभीय आसत्थे ।। वृ-परिहारतपोदानात्प्राक्आदावेव कायोत्सर्गः क्रियते । कथमितिचेदुच्यतेगुरुः पूर्वदिगभिमुख उत्तरदिगभिमुखो वाचरन्ती दिगभिमुखोवा चैत्यानांचाभिमुख एवं परिहारतपस्थोपिनवरंगुरोर्वामपार्श्वे ईषत्पृष्टतस्तौद्वावपिभणतः परिहारतवपवजावणठाकरेमिकाउस्सगंनिरवसग्गवत्तिआएसद्धाएमेहाए धिइएधारणाएजाववोसिरामि । पणवीसुस्सासकालंसुभज्झवसायीचउवीसत्थयंवा चिंतेउनमोक्कारण पारेत्ता अक्खलियं चउवीसत्थयं उच्चरति । अत्र शिष्यः प्राह-मिकर्थमेष कायोत्सर्गः क्रियते ? उच्यते जाणणट्टा-साधूनां परिज्ञानार्थमथवा निरुपसर्गनिमित्तमेतच्चानन्तरगाथायांवक्ष्यति, ठवणति-कल्प स्थितस्य अनुपारिहारिकस्यचस्थापनाकर्त्तव्या, । ततो दोसुठविएसुत्ति कल्पस्थितेअनुपारिहारिकेच स्थापिते सति स पारिहारिकः कदाचिदभीतो भवेत कथमहमालापनादिपरिवर्जितः सन्ः उग्रं तपः करिष्यामीति, ततएवंसभीतः सन्नाश्वासयितव्यः । तत्रावटः कूपोनदीसरिताजाच दृष्टान्तस्तथाहि । यथा कोऽप्यवटे पतितः सन् भयमगमत् कथमुत्तरिष्यामि ततः स तटस्थैः आश्वास्यते । मा भैस्त्वं वयंत्वामुत्तारयिष्यामः । तथाचरज्जुरियमानीता वर्ततइति, एवमाश्वासितोनिर्भयःसन्स्थैर्यवध्नाति । यदि पुनस्तंप्रत्येवमुच्यते ‘मृत एष वराको न एतं कोऽप्युत्तारयिष्यति ततः स निराशः सन्नंगं निस्सहं मुक्त्वा म्रियते । ततःसयथा नियमतआश्वासनीयस्तथापारिहारिकोऽप्याश्वासनीयः,यथावाकोऽपि नद्या अनुश्रोतसोह्यमानोभयमायासीत् । ततः स तटस्थैराश्चास्यते ।आश्वासितः सन्स्थाघांप्राप्नोति अनाश्वासितो निराशोभयेनैव म्रियते, यथा वा कस्यचित्राजा रुष्टः ततः स भीतो नूनमहंमारयिष्ये । ततः सोऽन्यैराश्वास्यते ‘माभैवयं राजानं विज्ञापयिष्यामो, नच राजाऽपन्यायंकरोति' ।एवंपारिहारिक
आश्वासनीयः, आश्वासनादानेन चतस्मिन् भीते आसमंतात्स्वस्थे जातेअधिकृते तपसः प्रतिपत्तिः क्रियते । सम्प्रति कायोत्सर्गकरणाय कारणान्तरमाह[भा.५४९] . निरुवसगं निमित्तंभयजननट्ठाए सेसगाणंच ।
_तस्सप्पणो य गुरुणो यसाहूए होइपडिवत्ती ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org