________________
३४०
व्यवहार - छेदसूत्रम् - १-२ / ४५ वृ- गोयावरीएनईए तडे पइठाणं नयरं । तत्थ साल (त) वाहणो राया । तत्थ सालवाहणो राया तस्स खरगओ अमच्चो । अन्नया सो सालवाहणो राया दंडनायगे आनवेइ । महुरं घेतूण सिग्धमागच्छ, सोय सहसा अपुच्छिऊण दंडेहिं सह निग्गतो । ततो चिंता जाया का महुरा घेतव्या । दक्खिणमहुरा उत्तरमहुरा वा । तस्स आणातिक्खा पुणो पुच्छिउंन तीरति । ततो दंडा दुहा काऊण दोसुवि पेसिया गहिया तो दोवि महुरा ओततो वद्धावगोपेसिओ । तेन गंतूणराया बद्धावितो देव दोवि महुरातो गहियातो । अन्नी आगतो देव! पट्टदेवीए पुत्ती जाती, अन्नो आगतो देव! अमुगत्थपदेसे विपुलो निहीपायडो जाओ । ततो उवरुवरि कल्लाणनिवेयणे जे हरिस वस विसप्पमाणहयहियतो परवसो जातो । तओ हरिसं धरिउमवायं तो सयणिज्जं कुट्टइ खंभे आहणइ, कुड्डे विद्दवइ बहूणि य असमंजसाणि पलवति । ततो खरगेणाम घेणं तमुवाएगा पडिबोहिऊ कामेण खंभा कुड्डा बहुविद्दविया रना पुच्छियं केन विद्दवियं सो भणइ तुम्भेहिं । ततो मम संमुहमलीयमेवं भणतित्ति रुट्टेण रन्ना खरगो पाएगा ताडितो, । ततो संकेइय पुरिसेहिं उप्पाडितो, अन्नत्थ संगोविओय । ततोकम्हि पओवणे समावडिए रणा पुच्छि ओकत्थमे अमच्चो चिट्ठति । संकेतिय पुरिसेहिं कहियं देव तुम्हं अविनय कारित्ति सो मारितो । राया विसूरिडं पवत्तो, दुठु कयं मए । तयाणिं न किंपि वेइयंति, ततो सभावत्थो जातो । ताहे संकेइय पुरिसेहिं विणवितो देव गवेसामिं जइवि कयाइं चंडालेहिं रक्खितो होज्जा । ततो गवेसिऊण आनीतो राया संतुट्ठो अमचेण सप्भावो कहितो । तुद्वेणविउला भोगा दिना । साम्प्रतमक्षरार्थो विव्रियते - सातवाहनेन राज्ञा मथुराग्रहणाय दण्डस्य दलस्याज्ञप्तिः कृता ते दण्डाः सहसा कां मथुरां गृह्णीम इत्यपृष्ट्रा निर्गताः । तस्य च राज्ञ आज्ञा तीक्ष्णा । ततोभूयः प्रष्टुंन शक्नुवन्ति । ततस्ते दण्डा द्विविधा गताः द्विधा विभज्य एके दक्षिण मथुरायामपरे उत्तरमथुरायां गता इत्यर्थः । द्वे अपि च मथुरे पातयित्वा ते समागताः ।
[भा. ११२१]
सुयजम्ममहुरपाडण निहिलंभ निवेयणा जुगवदित्तो ।
सयणिज्ज खंभकुड्डे कुट्टेइइमाई पलवंतो ।।
वृ- सुतस्य जन्म मधुरयोः पातनं निधेर्लाभस्य च युगपन्निवेदनायां स हर्षवशात् दिप्तोदिप्तचित्तोऽभवत् । दीप्तचित्ततया इमानि वक्ष्यमाणानि प्रलपन्शयनीयंस्तम्भकुड्यानि कुट्टयति तत्रयानि प्रलपति तान्याह
[भा. ११२२]
सच्चं भणगोयावरि पुव्वसमुद्देण साहिया संती । सालाहण कुल सरिसं जतिते कूले कुलं अस्थि ।।
वृ- हे गोदावरि पूर्वसमुद्रेण साधिकृता कृतमर्यादा सती सत्यं भण- ब्रूहियदि तव कूले सातवाहनसदृशं कुलमस्ति ।।
[भा. ११२३]
उत्तरती हिमवंती, दाहिणती सालवाहणो राया ।
समभारभरक्कंता तेन न पलत्थए पुढवी ।।
वृ- उत्तरत उत्तरस्यां दिशि हिमवान् गिरिर्दक्षिणतः सातवाहनो राजा तेन समभारभाराक्रान्ता सती पृथिवी न पर्यस्यति । अन्यथा यद्यहं दक्षिणतो न स्यां ततो हिमवद्गिरिभाराक्रान्ता नियमतः पर्यस्येत् || एयाणिय अन्नाणि य पलवितो सो अभाणियव्वाइं ।
[ भा. ११२४ ]
कुसले अमच्चेणं, खरगेणं सो उवाएणं ।।
वृ- एतान्यवन्तरोदितानि अन्यानि च सोऽभणितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org