________________
३९२
व्यवहार - छेदसूत्रम्-१-२/६५ सचतंखादितुकामः कथमहंसर्वास्पृश्यंशुनकमांसंस्पृशामीतिसंदंशकेन मुखेक्षिपति,एवंपारिहारिकोपि कारणतएकस्मिन्पार्श्वे उपरिवागृहीतंस्थविरसत्कंजुगुप्समानइवतत्परिहरन्आत्मीयंसमुद्दिशति ।।
उद्देशकः-२ समाप्त मुनिदीपरत्नसागरेण संशोधितासम्पादिताव्यवहारसूत्रे द्वितीयोद्देशकस्य .. [भद्रबाहुरवामिरचिता नियुक्तियुक्तं] संघदासगणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विरचिताटीकापरिसमाप्ता।
(उद्देशकः ३) वृ- उक्तो द्वितीयोद्देशकः ।सम्प्रतितृतीयमारभ्यते ।तत्रचेदमादिसूत्रम् ।
मू.(६६) भिक्खूइच्छेज्जागणंधारितएभगवंचसे अपलिच्छिन्नेएवं सेनोकप्पइगणंधारितए, भगवंचसेपलिच्छिन्ने एवंसे कम्पइगणंधारितए।
वृ-अथास्य सूत्रस्य कः सम्बन्ध? ततआह[भा.१३५१] तेसिंचिय दोन्नपिसीसायरियाणपविहरताणं ।
इच्छेज्जगणंवोढुंजइसीसो एससंबंधी ।। वृ- तयोरेव शिष्याचार्ययोः कारणवशतो द्वयोरपि केवलयोः प्रविहरतो यदि शिष्यो गणं वोढुं धारयितुमिच्छेत् तस्य विधिर्वक्तव्यः तद्विधिप्रतिपादनार्थमिदं सूत्रमित्येष पूर्वसूत्रेण सहास्स सूत्रस्य सम्बन्धः । प्रकारान्तरेणसम्बन्धमेवाह[भा.१३५२] तेसिंच कारणियाणंअन्नं देसंगयाय जेसीसा। .
तेसिंगंतुकोईगणंधरेज्जाह वा जोगो ।। वृ- अथवेत्ति प्रकारान्ते । तयोराचार्यपारिहारिकयोः कारणिकयोः कारणवशतः तथा स्थितयोर्ये । अन्यं देशं गताः शिष्यास्तेषां मध्यात्कोऽपि भिक्षुः योग्यः समागत्य गणं धारयेत्, ततस्तद्विधिप्रतिपादनार्थमधिकृतसूत्रारम्भः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुश्चशब्द आचार्यपदयोग्यानैकगुणसमुच्चयार्थ इच्छेत् गणं धारयितुं भगवांश्च से तस्य भिक्षोरपरिच्छदः परिच्छदरहितः ।परिच्छदश्चद्विधा-द्रव्यतोभावतश्च । तत्रद्रव्यतः परिच्छदः शिष्यादिपरिवारः ।भावतः सूत्रादिकं । तत्र भगवानाचार्योऽपरिच्छदो द्रव्यतो भावतः पुनर्नियमात् सपरिच्छदो अन्यथाचार्यत्वायोगाच्चशब्दातभिक्षुश्चद्रव्यतोऽपरिच्छदोभावतःसपरिच्छदः । परिगृह्यते । एवं सेइत्यादिएवममुना प्रकारेणसेतस्यनकल्पतेगणंधारयितुमेवंशब्दो विशेषद्योतनार्थः, सचामुं विशेषंद्योतयतिआचार्ये द्रव्यतोऽपरिच्छदेभिक्षोः सपरिच्छदस्यवान कल्पतेगणंधारयितुमिति, भगवांश्चसेतस्य द्रव्यतोऽपि परिच्छन्नः परिच्छदोपेतश्चशब्दात्सोऽपि च द्रव्यतोऽपि परिच्छन्नस्तत एवं से तस्य कल्पते गणं धारयितुमिति, विशेषद्योतनार्थःभाष्यकारोव्याख्यानयति । [भा.१३५३] थेरे अपलिच्छन्नेसयंपिच गहणा तत्थ ।
छन्नोथेरो पुन वा, इअरोसीसोभवेदोहिं ।। वृ-स्थविरोनाम आचार्यः, असावेव पूजावचनेन भगवान्शब्देनोच्यते ।भगवानितिमहात्मनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org