________________
व्यवहार - छेदसूत्रम् - १- १/१
वृ- अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरं पातनिकायामेवभावितं, तद्यद्यपितेरक्तपटादयोभिक्षाजीविनस्तथापि यथासाधवः एषणाशुद्धं एषणादोषैः शंकितादिभिरुपलक्षणमेतत्, उद्गमदोषैराधा कम्र्म्मादिभिरुत्पादनादोषैर्धात्री दूत्यादिभिः परिशुद्धां भिक्षांगृह्णति नैवममुनाप्रकारेण कुलिंगस्थाः कुत्सितलिंगधारिणोरक्त पटादयस्ततो भिक्षुवृत्तेर्जगत्प्रसिद्धाया स्तेष्वभावतोनते भिक्षवस्तथाचाह - [ भा: १९२ ]
७०
दगमुद्देसियंचेव कंदमूलफलाणिय सयं गाहा । परातोय गिण्हंता कहंभिक्खुणो ।।
वृ- दकमुदकंसचित्तं तडागादिगतं ऊद्देसिकमुद्दिष्टकृत कर्म्मभेदमुपलक्षणमेतत् आधाकम्र्म्मादिच तथा कंदमूलफलानिच स्वयमात्मना गृहणंतीतिस्वयंग्राहा, वा ज्वलादिदुनीभूग्रहास्त्रोर्णः इति वैकल्पिको णप्रत्ययः स्वयं गृहणंत इत्यर्थः, परतश्चगृहणंतः कथं भिक्षवः, भिक्षावृत्तेरभावात् । अथकासाजगत्प्रसिद्धा भिक्षुवृत्तिर्वदभावान्नते भिक्षवइति भिक्षुवृत्तिमुपदर्शयति -
[ भा. १९३
अचिता एसणिज्जा यमियाकाले परिक्खिया । जहालद्धा विसुद्धा एसावित्तीय भिक्खुणी ।।
वृ- अचित्ताप्रासुकानतुसचित्तामिश्रावाएषणीया आधाकम्र्म्मादि दोषरहिता मिता एकत्रिंशदादिकवल प्रमाणतः परिमिताकालदिवा, अथवातृतीयस्यां पौरुष्यां, परीक्षा दायकादिदोष विशुद्धा, यथा लब्धासंयोजनादिदोषरहिता, विशुद्धा परिभोगकाले रागद्वेषाकरणतो अंगारादि दोषरहिता, एवं रुपा या सदाभिक्षाएषाभिक्षूणां वृतिः, साचरक्तपटादिषुसर्वथानास्तीति तेषु भिक्षुत्वाभावतोनातिप्रसंगः, तदेव भिक्षणशीलोभिक्षुरितिव्युत्पत्तौयदति प्रसंगापादनं परेणकृतं तदपाकृतं, क्षुधं मिनत्ति इतिभिक्षुरितिनिर्वचने तु परस्यानवकाशएवकेवलं किंचिद्वक्तव्यमस्तीतितद्विक्षुराह - दव्वेयभावभेग, भेयणभेत्तव्वयंचतिविहं तु ।
[ भा. १९४ ]
नाणाभावभेयण कम्मक्खुहे गट्ठय भेज्जं ।।
बृ- क्षुधं भिनत्तीतिभिक्षुरितिव्युत्पत्याभिक्षुर्भेदक उक्तो, भेदकोनामभिदिक्रियाकर्त्ताभिदिक्रियाच सकर्म्मिका, सकर्म्मिकायाश्च क्रियायाः कर्त्ताकरणकर्म्मव्यतिरेकेण न भवतीति तद्ग्रहणेनभेदनं भेत्तव्यमितिद्वयंसूचित्तं एतच्च भेदकभेदनभेत्तव्यरूपंवस्तुनिकुरंबंत्रिविधमपि, तु शब्दोऽपि शब्दार्थः त्रिभेदमपिप्रत्येकं द्विधा तद्यथा दव्वेयभावेति, च शब्दोभिन्नक्रमः द्रव्यतोभावतश्चेत्यर्थः तथाहिभेदकोद्विधाद्रव्यस्यभावस्य च, भेदनमपि द्विधाद्रव्यस्यभावस्यच, भेत्तव्यमपिद्विधाद्रव्यरुपं, भावरूपं च । तत्रभेदकोरथकारादिद्रव्यस्यभेदनं परश्चादि द्रव्यंभेतव्यं काष्टं भावस्यभेदकोभिक्षुर्भावस्यभेदनानिज्ञानादीनि भावभेत्तव्यंकर्म्मतथाचाह - नाणादीत्यादिज्ञानादि आदिशब्दात्दर्शनचारित्रपरिग्रहः भावभेदनं भेद्यं भावत इति च संबध्यतेकर्मकर्म्मक्षुध इति एकार्थं । तथा चोक्तं । कम्मंतिवा खुहंतिवा कलुसंतिवा वज्रंतिवावेरंत्ति वा पंकोत्तिवा । मलोत्तिवा एएएगट्टियाइति; भिक्षोरपिशक्रपुरंदरादिवदमून्येकार्थिकानिभिक्षुः यतिः तपस्वीभावांत इति तथा चैतैषांव्युत्पत्तिमाह
[ भा. १९५ ]
भिंदतोयाविखुहंभिक्खू जयमाणगोजई हो इ । तवसंजमेतवस्सीभवखवंतोभवंतीय ।।
वृ- क्षुधमष्टप्रकारं कर्म्मभिंदानोभिक्षुः यतेप्रयत्ने संयमयोगेषुयतमानः प्रयत्नवान् यतिः, तपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org