________________
२१८
व्यवहार - छेदसूत्रम्-१-१/१९ नषेधिकी एतेनास्मिन् या नैषेधिक्युक्ता सा सूत्रार्थप्रायोग्या नैषेधिकी प्रतिपत्तव्या । न तु कालकरणप्रायोग्या नैषेधिकी प्रतिपत्तव्या, ।किमुक्तंभवति? यस्यांनषेधिक्यां दिवास्वाध्यायंकृत्वा दिवैव यदि वा दिवा निशिचस्वाध्यायं कृत्वा निश्येव निशायाममश्यं नैषेधिकीतो वसतमिपयन्ति सा अभिनषेधिका यस्यांपुन षेधिक्यां दिवानिशायांवास्वाध्यायंकृत्वारात्रिमुषित्वाप्रातर्वसतिमुपयन्ति। तईइतितका अभिशय्या अभिनिषद्येतिभावः । अथस्थविरा आपृष्टाअपियदा तमुत्कलन्तितदा किं · कल्पते न वेत्याशङ्कायामाह-थेरायण्हमित्यादि स्थविरा आचार्यादयः । चशब्दो वाक्यभेदे, एहमिति वाक्यालङ्कारेसतेषांपारिहारिकाणामपरिहारिकाणांवा वितरेयुजानीयुरभिनषेधिकीमभिशय्यांवागन्तुं एवममुना प्रकारेणण्हमिति पूर्ववत्कल्पते । अमिशय्यायामभिनषेधिक्यां वाचेतेत्तए इतिगन्तुम् ।
थेराहमित्यादिस्थविराण्हमितिप्राग्वत्नो नैवतेषां वितरेयुरेवममुनाप्रकारेणनोकल्पतेएकान्ततो निषद्याम भिनिषद्यामभिनषेधिकी वा गन्तुं । जेणत्यिदि यः पुनामिति वाक्यालंकृतौ स्थविरवितीर्णोऽननुज्ञातः सन् एकान्ततो अभिनिषद्यामभिनषेधिकी वाचेतेति-गच्छति । ततः से तस्य स्वान्तरास्त्वकृतमन्तरं स्वान्तरंतस्माद्यावन्न मिलतियावद्वास्वाध्यायभूम!त्तिष्टतितावत्यविचालं तदन्तरं तस्मात् स्वकृतादन्तरात् च्छेदो वा पञ्चरात्रिंदिवादिकः परिहारो वा परिहारतपो वा मासलघुकादिरेषसूत्रार्थः, अधुना नियुक्तिविस्तरः - [भा.६२५] निकारणमि गुरुगाकज्जे लहुया अपुच्छणेलहुओ ।
पडसिहम्मियलहुया गुरुगमणे होतिअनुग्घाया ।। वृ- यदि निष्कारणे कारणाभावे अभिशप्यामभिनषेधिकी वा गच्छन्ति ततस्तेषां प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ कार्ये समुत्पन्ने गच्छन्ति, तत्र प्रायश्चित्तं लघुकाश्चवारो लघुमासाः, कार्यमुपरिष्टात् भाष्यकृद्वर्णयिष्यति । यदि पुनः कार्ये समुत्पन्ने अनापृच्छय गच्छन्ति, तदा अपृच्छने लघुकोमासःआपृच्छायामपिकृतायांयदिस्थविरैःप्रतिषेधेगच्छन्ति । ततोलघुकाश्चत्वारोलघुमासाः। गुरु गमने इत्यादि गुरुराचार्यः स यदि गच्छत्यभिशय्यामभिनषेधिकी वा ततस्तस्य भवत्यनुद्धाता गुरुकाश्चत्वारो गुरुमासाः ।ये पुनर्वसतिपालाः समर्थाभिक्षवस्त यंदिगच्छन्ति । ततस्तेषामिमेदोषाः[भा.६२६] . तेनादेसगिलाणे कामणइत्थी नपुंस मुच्छावा ।
ऊणत्तणेण दोसा, हवंति एए उवसहीए।। । वृ-येवसतपिलास्तैर्वसतेख्नत्वेहीनत्वेएतेगाथा पूर्वार्धोक्तादोषाभवन्ति । तद्यथा-स्तेनाश्चौरास्ते गताः साधवो वसतेरिति ज्ञात्वा वसतावापतेयुः आदेशाः प्राघूर्णकास्ते वा समागच्छेयुस्तेषां च समागतानामविश्रामणादिप्रसक्तिः समर्थसाध्वभावात् । गिलाणत्ति ग्लानो वा तेषामभावे व्याधिपीडितोऽसमाधिमाप्नुयात् । कामणत्तिदाहोवाप्रदीपनकेन वसतेभूयात् । तथास्तष्काः साधवो वसती तिष्ठन्तीति स्त्रियो नपुंसका वा कामविह्वलाः समागच्छेयुः । तत्रात्मपरोभयसमुत्था दोषास्तथा मूर्छा कस्यापि पित्तादिवशतो भूयात् । तदेवं यतो वसतिपालानामिमे विनिर्गमे दोषास्तस्मात्तैरमिशय्यादिषुनगन्तव्यमित्येष द्वारगाथासंक्षेपार्थः । व्यासार्थं तुभाष्यकृदाह[भा.६२७) दुविहाविहारसोहीयएसणघातोयजायपरिहानी।
. आएसय विस्सामण परितावणयाय एक्कतरे ।। वृ-स्तेनैरपहारो द्विविधस्तद्यथा-साध्वपहार उपध्यपहारश्च । तस्मिन् द्विविधेऽप्यपहारे शोधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org