________________
उद्देशकः३, मूलं:६६, [भा. १३९२]
४०३ · वृ- यत् पृच्छसि त्वं यथा द्वितीयभङ्गे द्वितीयभङ्गवर्तिना गणधरेण कस्मात्प्रतिषेधः कृतः? तत्रकारणमिदंश्रृणु । तदेवाह-यदिसे तस्यगणोभवेत्ततोधारयेत् । तदभावेगणाभावेकिंनुधारयेत् ? नैवकिञ्चिदितिभावस्ततोगणाभावादेतस्य गणधारणप्रतिषेधः अपिचतंबहुइत्यादितमपिचभावयेत् । सच्छन्नमपिचबहुनिश्चितमलब्धिकतयाद्रव्यसङ्ग्रहपरिहीनंवस्त्रपात्राथुपकरसङ्घहरहितंशैक्षादयः शैक्षक आदिशब्दात् मुनिवृषभादि परिग्रहः परिहरन्ति । वस्त्राद्यभावात्, तेषांसीदनात् । ततः संग्रहमृते विना सकलं परिपूर्णं गणधारित्वं कथं भवति नैव भवतीति भावस्तदभावाच्च तस्य तत्प्रतिषेध इदमलब्धिकमधिकृत्योक्तम् । यदि पुनर्द्वितीयभङ्गवर्त्यपि वक्ष्यमाणगुणैरुपेतो भवति, ततोऽनुज्ञाप्यतापि, गणधारी दोषाभावाच्चतथा चाह[भा.१३९३] आहारवत्थादिसुलद्धिजुत्तं आदेज्जवक्कं चअहीनदेहं ।
सकारभजंमइमंमिलोए, पूयंतिसेहायपिहुजनाय ।। वृ-आहारवस्त्रादिलब्धियुक्तमादेयवाक्यमहीनदेहं परिपूर्णदेहावयवं तथा मतिमंमिलोकं सत्कारभाजविद्वज्जनपूज्यमित्यर्थः । शैक्षकाः पूजयन्तिपाठान्तरं सक्कारहजंमिइमंमिलोए' तत्रायमर्थः सत्कारेण ह्रियते आक्षिप्यते इतिसत्कारहार्योऽयं यतो लोकस्तत एवं भूतेऽस्मिन् लोके आहारवस्त्रादिषु लब्धियुक्तमित्यादिगुणैः शैक्षकाः पूजयन्तिपृथगजनश्चबहुमन्यते ।ततःस तादृशोगणधारी कर्तव्यः । सम्प्रति पूयापडिसेहेइति पदेव्याख्यानयन्नाह[भा.१३९४] पूयत्नाम गणोधारिजातिएवं नवसितो सुणतो।
आहारोवहिपूया कारणनगणोधरेयव्यो ।। वृ-पूजांप्राप्नुनुयामित्येवमर्थनामगुणोध्रियते । इत्येवंकश्चित्व्यवसितोऽभ्युपगतवान्, । एतावता पूया इत्यंशो व्याख्यातः । अत्राचार्यः प्राह-श्रृणुत यदर्थं गणोध्रियते, तत्र परोक्तप्रतिषेधमाहआहारोपधिपूजाकरणेन उत्कृष्टःआहारःशोभन उपधिर्महती पूजास्यादितिकारणतोऽत्रविभक्तिलोपः प्राकृत्वात्न गणोधारयितव्यः । एतावता प्रतिषेध इति विधृतं, । किमर्थंतर्हिगणोधारयितव्य इत्यत आह[भा.१३९५] कम्माणनिजट्टा एवंखुगणोभवेधरेयव्यो ।
निज्जरहेतुववसिया पूर्यपिच केइइच्छंति ।। वृ-एवमनेन कारणेन खु निश्चितं भवति गणो धारयितव्यो यदुत कर्मणां ज्ञानावरणीयादीनां निर्जरार्थं मोक्षायैव तत्ववेदिनां प्रवृत्तेराहादीनां चैहिकत्वात् । केवलं केचित् स्थविरकल्पिका निर्जराहेतोः गणधारणं व्यवसिताः पूजामपि वक्ष्यमाण लक्षणामिच्छन्ति । किमुक्तं भवति ? यद्यपि नाम तत्वतः कर्मनिर्जरणनिमित्तं गणो ध्रियते तथापि पूजामेष प्राप्नुयादिति पूजानिमित्तमपि तस्य मणधारणमनुज्ञाप्यते । पूजामेवाह[भा.१३९६] गणधारिस्साहारो उवकरणंसंथवोय उक्कोसो।
सक्कारो सीसपडिच्छएहिं गिहि अन्नतित्थीहिं ।। वृ-गणधारणिःसत उत्कृष्टआहार उत्कृष्टमुपकारणुत्कृष्टंसंस्तवः सतांगुणानां प्रख्यानंतथा शिष्यैः प्रतीच्छकै हिभिरन्यतीर्थिकैश्चोत्कृष्टः सत्कार उपाध्यायादिभिः पूजनं क्रियते । ततः पूजानिमित्तमपितस्य गणधारणमनुज्ञापनं, संस्तवं व्याख्यानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org