________________
४४०
व्यवहार - छेदसूत्रम्-१-३/७६ लयावकंपमाणाउकेईतरुणाउअच्छंति ।।। वृ- स्वपक्षे पार्श्वस्थादयः परपक्षे गृहस्थादयः । अत्रापिशब्दात् परतीर्थिकग्रहणं क्षुल्लकादीन उन्निष्क्राममेयुः । किमुक्तं भवति ? पार्श्वस्थादयः क्षुल्लकादीन् विपरिणमय्य पार्श्वस्थादीन् कुर्युः । पुनरन्यतीर्थिकान्स्वज्ञातयोगृहस्थानितिलतेववातेन कम्पमानासंयमेपरिपहैः केचित्तरुणास्तिष्ठन्ति। इयमत्र भावना-यथा पद्मलताऽन्यस्मिन्ननवष्टब्धा सती वातेन कम्प्यमाना तिष्ठति, एवं केचित्तरुणा गच्छेऽपिवर्तमानाःसंयमे परीषहैः कम्प्यमानास्तिष्ठन्तीति तरुणदोषमस्मारणादोषं चाह[भा.१५८०] आयरियपिवासाएकालगयंतुसोउतेविगच्छेज्जा।
गच्छेज्जधम्मसद्धाविकेइसारंतगस्सअसती ॥ वृ- केचित्तरुणा आचार्यपिपासया नाचार्यमन्तरेण ज्ञानदर्शनचारित्रलाभोऽनुत्तरो भवति, तस्मादवश्यमाचार्यसमीपे वर्तितव्यमित्याचार्यवाञ्छया कालगतं श्रुत्वा तेऽप्यन्यत्र गच्छेयुः । तथा धर्मश्रद्धा अपिकेचित्सारयितुरभावे गच्छान्तरं गच्छेयुः ।मानापमानदोषमाह[भा.१५८१] मानिया वागुरूणंतुथेरादी तत्थ केचिउ नत्थि ।
मानं तुतओ अन्नो अवमानभयाउगच्छेज्जा ।। वृ-तत्र केचित्स्थविरादय एवं चिन्तयेयुः यथा सर्वकालं मानिता वयं गुरुभिः अत्र गाथायां षष्ठी तृतीयार्थे प्राकृतत्वात्नास्तिसाम्प्रतमन्योऽस्मान्मानयन्एवं चिन्तयित्वा तेऽपमानभयात् गच्छेयुः ।
उपसंहारमाह[भा.१५८२] तम्हा न पगासिज्जा कालगयं एवदोसरक्खठ्ठा ।
अनम्मिवताएपगासेज्जकालगयं ।।। वृ- यस्मादेते दोषा तस्मादेतद्दोषरक्षार्थमाचार्य कालगतं न प्रकाशयेत् यदा पुनरन्यो गणधरो व्यवस्थापितोभवतितदान्यस्मिन व्यवस्थापितेकालगतंप्रकाशयेत, ।।।
मू. (७७) निगंथीएणं नवडहर तरुणीए आयरिय उवज्झाए वीसंभेज्जा नो से कप्पइ अनावरिय उवज्झाइयाएहोत्तएकप्पइसेपुव्वं आयरियंउदिसावेत्तातओउवज्झायंतओपच्छापवत्तिणिंसे किमाह भंते? तिसंगहियासमणी निगन्थीतंजहाआयरिएणंउवज्झाएणंपवत्तिनीएय।
वृ- निगंथीएणमिति पूर्ववत् नवडहरतरुणाया नवाया डहरायास्तरुण्या वा इत्यर्थः । आचार्योपाध्यायः समासोऽत्र पूर्ववत् आचार्योपाध्यायमेतत् प्रवर्तिनी च विष्कंभी यावत् क्रियते । ततःसे तस्याअनाचार्योपाध्यायायाउपलक्षणमेतत्प्रवर्तिनीरहितायाश्चनोकल्पतेभवितुंवर्तितुंकिन्तु पूर्वमाचार्यमुद्दिशाप्यततः पश्चादुपाध्यायंततः पश्चात्प्रवर्तिनींकया (कृता)? भवितुंकल्पते ।से किमाहु इत्यादि । अथ भदन्त किं कस्मात्कारणात् भगवन्त एवमाहुः । सूरिराह-त्रिभिः संगृहीता त्रिसंगृहीता श्रमणा निर्ग्रन्थी सदा भवति तद्यथा-आचार्येणोपाध्यायेन प्रवर्तिन्या च । एष सूत्रसंक्षेपार्थः । अत्राक्षेपपरिहारौ वक्तव्यौ । तत्रायमाक्षेपः-किं कारणं ननु यत् त्रिभिः संगृहीता निर्ग्रन्थी भवति । तत्राचार्योपाध्यायसंग्रहे गुणानुपदर्शयति[भा.१५८३] दूरस्थम्मि विकीरइपुरिसे गारवभयंसबहुमाणं ।
च्छंदेय अवटुंतीचोएउंजे सुहं होइ ।।। - दूरस्थेऽपिपुरुषे स्वपक्षेण परपक्षेण च क्रियतेगौरवं भयंसबहमानंचेत्यर्थः । इयमत्र भावनायद्यपि नाम आचार्य उपाध्यायो वा संयतीनां दूरे वर्तते तथापिदूरस्थस्थापिपौरुषस्य गौरवेण भयेन वा कोऽपिसंयतीनामपन्यायंन करोतिकिन्तुस्वपक्षेपरपक्षेचसुबहमानोजायते, तथासंयतीप्रवर्तिन्याः च्छंदे अवर्तमानाश्चोदयितुं शिक्षयितुंजे इति पादपूरणे इति वचनात् सुखं भवति, । किमुक्तंभवति?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org