________________
४२२
व्यवहार - छेदसूत्रम् - १-३ / ७३ वृ- अत्र प्रतिरूपयोगो यथा पीठिकायां प्राक् प्रतिरुप विनयाधिकारेऽभिहितस्तथा प्रतिपत्तव्यः । जुंजण इत्यस्य व्याख्यानं यद् ध्रुवमकालहीनं प्रतिरुपयोगात् करोति व्यापारयतीतिभावः । पूर्व जहानुरूवं गुरुमादीणं करेह कमसीउ । ल्हादी जनन मफरुसं अणवलया होइ कुडिलत्तं । ।
[भा. १४७९]
वृ- अत्र ल्हादिजननमिति मनः प्रल्हत्ति (ल्हाद) जनकं । [ भा. १४८० ] अचवलथिरस्स भावो अप्फंदणया य होइ अकुयत्तं । उल्लावलालससीभर सहितोकालेननाणादी ।। भण्डोचितहस्तपादादिचेष्टाविकलता ।
वृ- अवस्पन्दनता [ भा. १४८१]
वृ-गाथापञ्चकमपि गतार्थं । उपसंहारमाह[भा. १४८२ ]
सम्मं अहियभावो समाहितो समीवम्मि । नाणादीणं तुट्टितो गुणनिहिजो आगरो गुणाणं ।।
आयारकुसलो एसी संजमकुसलं अतो वोच्छामि ।
पुढवादि संजमं मी सत्तर से जो भवे कुसलों ।।
वृ- एषोऽनन्तरमुक्तः आचारकुशलः अत ऊर्ध्वं संजमकुशलं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति ।
पृथिव्यादिसंयमे
[ भा. १४८३]
पुढविदगअगणिमारुय वणस्स वितिचउ पणिदि अज्जीवो । पेहुप्पेह पमज्जण परिठवणमणोवईकाए । ।
इत्येवंरूपे सप्तदशे [ भा. १४८४ ]
[भा. १४८५ ]
सप्तदशप्रकारे यौ भवति कुशलः संयमं प्रकारान्तरेण संयमकुशलमाहअहवा गहणे निसिरण एसणा सज्जा निसेज्ज उवही य । आहारेवि य सतिमं पसत्थजोगे य जुंजणया ।। इंदियकसायनिग्गह पिहियासवजोगज्भ्काणमल्लीणो । संजयकुसल गुण निहि तिविहकरणभावस विसुद्धो ।। वृ- अथवेति संयमस्यैव प्रकारान्तरोपदर्शने ग्रहणे आदाने निसिरणे एषणायां गवेषणादिभेदभिन्नायां शय्यानिषद्योपध्याहारविषयानां च निषद्यायां सम्यगुपयुक्तसंयमकुशलः । किमुक्तं भवति ? य उपकरणभारमाददानो निक्षिपिन्वा प्रतिलेख्य प्रमार्ण्य च गृह्णाति निक्षिपति वा एतेन प्रेक्षासंयमः प्रमार्जनासंयमश्चोक्तः । एतद्ग्रहणात्तज्ज्ञ्जीयाः शेषा अप्युपेक्षादि संयमा गृहीता द्रष्टव्याः । तथा यःशय्यामुपधिमाहारं च उद्गमोत्पादनैषणाशुद्धं गृह्णाति । संयोजनादिदोषरहितं च भुङ्क्ते स्थानाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमार्ज्य च करोति स संयमकुशलः, । अत्र निषद्याग्रहणेन स्थानादि गृहीतं, तथा य एतेषु सर्वेष्वपि संयमेषु योजना व्यापारणं, किमुक्तं भवत्य प्रशस्तानां मनोवाक्काययोगानामपवर्जनं, प्रशस्तानां मनोवाक्काययोगानामभियोजनं संयमकुशलः । तथा इन्द्रियाणि श्रोत्रादीनि कषायाश्च क्रोधादीन् यो निगृह्णाति । तथा श्रोत्रादीनि न स्वविषये व्यापारयति श्रोत्रादिविषयप्राप्तेषु शुभाशुभेषु शद्वादिष्वर्थेषु रागद्वेषौ न विधत्ते । क्रोधादीनप्युदयितुः प्रवृत्तान् निरुणद्धि । उदयप्राप्तांश्च विफलीकरोति । तथा श्रवाणि प्राणातिपातादिलक्षणानि पिदधाति । योगंच मनोवाक्कायलक्षणमप्रशस्तं ध्यानं चार्तरौद्रं तत्परिहारेण प्रशस्तधर्मं शुक्लं च आलीन आश्रितो निगूहितबलवीर्यतया तत्र प्रवृत्त
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International