________________
उद्देशकः२, मूलं : ५८, [भा. १२२३]
३६१ एएहिं कारणेहिंय गिहिन्भूते उवठ्ठवणा ।। वृ-स तस्याचार्यस्य स्वगणः प्रसिद्धः सन् ब्रूते । यथा मुकेन कारणेनैष पाराञ्चितप्रतिपत्त्या गृहिभूतत्वमापन्नइति तच्चकारणंतस्याचार्यस्यनास्ति । एताभ्यांकारणाभ्यांस्वगणप्रद्वेष कारणाभावलक्षणाभ्यामगृहीभूते अगृहस्तीभूतस्य उपस्थापना क्रियते । एष गाथाक्षरार्थमाह । भावार्थस्त्वयम्एगा तरुणी बहुसयणंघेतुंपव्वइया, अन्नया ताए संजतीएआयरितो उभासिओ आयरिएण नेच्छिया, ताहे सा पदोसमावन्ना आयरियस्स तेसिंसयणाणं पव्वइयाणं कहेइमं एस आयरितो उवसग्गेइ, ताहे ते संजतीए नियल्लग पव्वइया आयरियस्स पउट्टा भणंति एस आयरितो पारांचिए गिहिभूतो आ भवति, ततोआयरितो अन्नंगणंगंतुंसव्वंजहट्ठियंपरिकहेइ,सोय जंगणंगतो, तेतंकजं परमत्थं जाणेत्तातेसिं गमनं रोहेहित्ति,खेत्तस्सबाहिंकाऊणतेविखेत्तस्स बहिट्ठिया, मातेसिंअब्भक्खाणइ,त्तान मिच्छारुपा इच्छासफला होइत्ति, अगिहिभूयं केयवेण उवट्ठावेति, तदेवाह[भा.१२२४] उहा सणंपडिसिद्धा बहुसयणा देजत्थो भगवत्तिनी ।
तंचावणमन्नत्थकुणह गिहियंतितेबेति ।। . [भा.१२२५] तेनाऊणपउट्टे माहोहितिते मिगस्स तरउत्ति ।।
मिच्छिच्छा मासफला होहित्ति,तोसितो अगिहिभूतो ।। वृ-काचिद्वतिनीबहुस्वजनाऽवभासतेयाचते,प्रतिसिद्धासतीच्छोभगमितिअभ्याख्यानंदद्यात् । कालत्रयेऽपिसप्तमीति दत्तवती तथाभ्याख्यानसम्पादितंप्रायश्चित्तमन्यत्रगणेसआचार्योवहति, तेच संयती स्वजनाः प्रद्विष्टा ब्रुवते कुरुतैनमाचार्यं गृहिकं गृहस्थीभूतमिति, । तेच गणान्तरस्थविरास्तान् प्रद्विष्टान् ज्ञात्वामा तेषांगम्यतरः पश्चादभूदितितेऽपिकैतवेन क्षेत्राहिस्तत्समीपेस्थिताः तथामा तेषां मिथ्यारुपा इच्छा सफला भवेदिति ।सोऽगृहीभूत एवोपस्थाप्यते, ।।
गतंस्वगणप्रद्विष्टद्वारमधुना परमोचापन द्वारमाह[भा.१२२६] सोउंगिहिलिंगक्करणंअनुरागेणंभणंतिगीयत्था ।
____ मागीयं कुणंहगुरुंअह कुणह इमंनिसामेह ।। [भा.१२२७] विद्धंसामो अम्हे एवं ओहावणे जइगुरुणं ।
एएहिं कारणेहिं अगिहिभूतेउवट्ठवणा ।। वृ- एगो बहुसिस्सो आयरितो पडिसेवणाए गिहिभुतत्तमावणी सो अन्नं गणं गंतु अलोएइ । तेहिं गिहिभूतो कड्डिमाढत्तोततो तस्स सीस्साभणंति-माअम्हंगुरुंगिहिभूयं कुणइ,जइपुन अम्हंगुरुणमेवं उहावणा कीरइति तो अम्हे सव्वे उ निक्खमिस्सामो । ततो तेसिं अपत्तियं माहोहित्ति अगिहिभूतो चेव सोउवठ्ठाविज्जत्ति । अक्षरगमनिका-आचार्यस्य गृहलिङ्गकरणं श्रुत्वातस्य शिष्याअगीतार्थाअनुरागेण भणन्ति ।मागृहिकमस्मदीयंगुरुंकुरुत,अथकरिष्यथततइदंनिशमयतआकर्णयत । एवमपभ्राजना यदिगुरुणांततो वयंविध्वंसामात्तिउन्निष्क्रमिष्यामः । एतेनखल्वनन्तरोदितेन कारणेन अगृहीभूतस्य तस्योपस्थापनागतंपरमोचापनद्वारमिदानीमिच्छागणद्वयविवादे इति द्वारमाह[भा.१२२८] अनोनेसुगणेसुंवहंतितेसि गुरवो अगीयाणं ।
ते बितिअनमनं किह काहिह अम्हथेरत्ति ।। वृ-द्वौगणौतयोश्चद्वयोरपिगणयोःसाधवोऽगीतार्थास्तेषांचतुरुपस्थापना/प्रायश्चित्तस्थानमापनौ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org