________________
पीठिका - [भा. ९१]
३७ सीसाईजा पाया किरिया पायादविनउय ।। वृ- अध्वनि मार्गे वाचनायां सूत्रार्थप्रदानलक्षणायां निन्यासनतया निरंतरोपवेशनतः परिक्रांतस्य समंततःक्रममुपागतस्य क्रियाप्रतिरुपकायक्रिया विश्रामणेतितात्पर्यार्थः कर्त्तव्येतिवाक्यशेषः, कथं कर्तव्येत्यतः आहशी दर्यावत्पादौ शिरस्यारभ्यक्रमेणतावत्कर्त्तव्यायावत्पादौ; यदिपुनः पादादारभ्य करोति तदा अविनयः पादादिमलस्यशीर्षादिषु लग्नात् अत्रैवापवादमाह - [भा.९२] जत्तोवभणाइगुरुकरेइ कियकम्म मोततो ।
पुव्वं संफरिसणविनउपुन परिमउयं वाजहासहइ ।। वृ-यतो वा अंगादारभ्य गुरुर्भणति तत् पूर्वमारभ्य कृतिकर्म विश्रामणां, मो इतिपादपूरणे करोति तथाचसतिपादादप्यारभ्य कुर्वतो नाविनयः गुर्वाज्ञाकारित्वात् उक्तोनुलोमकायक्रियाविनयः, संप्रति संस्पर्शनविनयमाह; संफरिसणेत्यादिसंस्पर्शनविनयः पुनः परिमृदुकंवाशब्दादल्पमृदुकुंवा यथा सहते तथा विश्रामणांकरोति, अतिस्वरेण विश्रामणायां परितापनसंभवात् अथ विश्रामणायां को गुण इत्यत आह ।[भा.९३] वायाइसठाणं वयंतिबद्धासणस्सजेनुभिया ।
खेयजओ तनुथिरया, बलंचअरिसादओ नेवं; ।। वृ-वातादयो वातपित्तश्लेष्माणो ये बद्धासनस्य सतः क्षुभिताः स्वस्थानात् प्रतिचलितास्ते स्थानं व्रजंति स्वस्थानं प्रतिपद्यंते, ते न विक्रयां भजतीति भावः, तथा वाचनाप्रदानतो मार्गगमनतो वा यः खेद उपजातः तस्य जयोऽपगमोभवति, तथा तनोः शरीरस्य स्थिरता दाढ्यं भवति, न विशरारुभावः, अत एव च बलं शरीरं तदुपष्टंभतो आदिशब्दात्तदन्यरोगा न उपजायंते, एते विश्रामणायां गुणास्ततः कर्तव्योऽवश्यमनुलोमकायक्रियाविनयः, संस्पर्शनविनयश्चसंप्रति सर्वत्रानुलोमताविनयमाह - [भा.९४] सेयवपुमेकाको, दिठो चउदंतपंडुरोवेभो ।
. आमंति पडिभणतेसव्वत्थनुलोमपडिलोमे ।। वृ-श्वेतवपुःश्वेतशरीरोमेमया काको दृष्टः यदिवा इभो हस्तीचतुर्दतोपांडुरश्चमयादृष्टइति वर्तते, एवं प्रतिलोमे लोकव्यवहारविरुद्ध गुरुणा कथमप्युच्यमाने आमभिति प्रतिभणति शिष्ये सर्वत्रानुलोमलक्षणो विनयः प्रतिपत्तव्यः, किमुक्तंभवति, यदिनामश्वेतवपुर्मया काकोदृष्टइत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं सकलजनसमक्षमामित्येवं वक्तव्यं, न पुनस्तद्वचःकुट्टयितव्यं, केवलंविशेषार्थिनाजनविरहेकारणंप्रष्टव्यं, एवं हिसर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा । - [भा.९५] मिणुगोणसंगुलेहिंगणेहसे दाहवकलाइंसे ।
अगंगुलीएवग्धंतुदडिवगडंभणति आममिति ।। वृ-मिणुप्रमिणुगोनसंसर्पजातिविशेष अंगुलैः यथा किंयत्यंगुलानि अयंगोनसो विद्यतेइतितथा गणय परिसंख्याहि से तस्य गोनसस्य दंष्ट्राः यदिवा से तस्य वक्र वालानि पृष्टस्योपरि मंडललक्षणानि गणय कियंत्योऽस्य दंष्ट्रः कियंति वास्य पृष्ठस्योपरिवक्रवालानीत्येतत् गणियत्वा कथयेतिभावः,तथा अग्रांगुलयाअंगुल्यग्रभागेनव्याधंतुदतोत्रेणेवव्यथय, तथाडिपप्रोल्लंधय अवटंकूपं, एवं प्राणप्रतिलोमं वदतिगुरौ सर्वत्रानुलोमताविनययुक्तः शिष्य आममितिभणति, गुरखो हिसकलजगत्प्राणिवर्गविषय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org