________________
४३६
व्यवहार - छेदसूत्रम्-१-३/७५ - वृ-कोऽपिबहुपुत्रको नरपतिःसामुद्रिकंसामुद्रलक्षणवेत्तारंभणतियथाकमहंकुमारंनृपंस्थापयामि एवमुक्तः सोऽपितेषांकुमाराणां यस्य दोषोगुणोवा एके नैकेच विद्यन्ते तत्सर्वंपरिकथयति ।
तत्रदोषा इमे[भा.१५६०] निध्धूमगंच डमरंमारीदुभिक्खचोरपउराई ।
धणधन्नकोसहानी बलवतिपच्चंतरायाणो ।। वृ-निधूमकंनामअपलक्षणंयत्प्रभावतो राज्यमनुशासतिरन्धनीयमेवनभवति ।डमरंयद्वशाद्राज्यं डमरबहुलं भवति प्रभूतस्वदेशोत्थविप्लवा एवोपजायन्ते इत्यर्थः । मारिर्यद्वशान्मारिदोषोपहतं प्रचुर दुर्भिमुपयाति । चोरप्रचुरं यद्वशाहवश्चौरा उच्छलन्ति । धनहानिर्यतः सर्वत्र धनक्षयः संभवति धान्यहानिर्यत्प्रभावात् वृष्टेऽपि मेधे सस्यनिष्पत्तिस्ताद्दशी नोपजायते । कोशहानिर्यतः कोशक्षयः । बलवत्प्रत्यन्तराजकंयदोबलवतः प्रत्यंतराजनःसर्वेभवन्ति । एतेकस्याप्येकः कस्याप्यनेकेकस्यापि सर्वदोषाः । अधुना गुणमाह[भा.१५६१] खेमंसिवंसुभिक्खं निरुवसगंगुणेहिं उववेयं ।
अभिसिंचंतिकुमारंगच्छेवि तयानुरुवंतु ।। वृ-क्षेमं नाम सुलक्षणं यद्वशात्सर्वत्र राज्ये नीरोगता, शिवं यतः कल्याणं सुभिक्षं यतः सर्वत्र सुभिक्षसंभवः, निरुपसर्ग यतः सकलेऽपिदेशेमारिडमराद्यपसर्गासंभवः । एतेऽपिगुणाः कस्याप्येकः कस्याप्यनेके कस्यापि सर्वे । तत्र यथा दोषापेतमधिकृतैश्च गुणैः सर्वैरप्युपेतं कुमारं राजामात्यादयो राज्येऽभिषिञ्चन्ति । तथा गच्छेऽपि तदनुरुपं राजा कुमारानुरुपं सर्वथा दोषविनिर्मुक्तमेकान्ततो गुणैरुपेतमाचार्यपदे सिञ्चन्ति । एतदेव स्पष्टयति[भा.१५६२] जह तेरायकुमारा सुलक्खणाजे सुहा जनवयाणं ।
संतमविसुयसमिद्धंन ठावेंतिगुणेगुणविहूणं ।। वृ- यथा ते राजकुमाराः सलक्षणा ये स्थापिताः सन्तो जनपदानां शुभाः कल्याणकारिणः त एव स्थाप्यन्ते । न शेषास्तथा सुरयोऽपि गच्छवृद्धिमपेक्षमाणाः सन्तमपि श्रुतसमृद्धं गुणविहिनं न गणे स्थापयन्ति। [भा.१५६३] लक्खणजुत्तोजइविहुन समिद्धसुत्तेण तहवितंठवए ।
तस्स पुन होति असमत्तोपकप्पनामस्स ।। वृ-लक्षणयुक्तोयद्यपिहुनिश्चितंनसमृद्धः श्रुतेनतथापितंस्थापयेत्तस्यपुनर्देशोभवत्यसमाप्तः प्रकल्पनाम्नो निशीथाध्ययनस्यकथं पुनर्देशोऽसमास इत्याह[भा.१५६४] देसो सुत्तमधीतंन तुअत्थोअत्थतोवअसमत्ती ।
. सगणे अणरिहगीतासत्तीए गिण्हेज मेत्थेहितो ।। वृ- प्रकल्पस्य द्विधा शरीरं सूत्रमर्थश्च । तत्र देशः सूत्रमधीतं न त्वर्थः । अथवा अर्थोऽपि कियानधिगतः केवलमर्थतः समाप्ति भूत् । ततो ये स्वगणे आचार्यलक्षणविहीनतया गीतार्था अपि सन्तोऽनर्हाः आचार्यपदायोग्यास्तेभ्यः आचार्यपदोपविष्टः सन्नथ गृह्णीयात् । अथ स्वगणे गीतार्था न विद्यन्तेतेषामसत्यभावेएभ्यो वक्ष्यमाणेभ्यो गृह्णीयात्तोनेवाह[भा.१५६५] संविगमसंविगेसारुवियसिद्धपुतपच्छन्ने ।
पडिकंतअब्भुठिए असतीअन्नत्थतत्थेव ।। वृ-स्वगणे गीतार्थानामभावे अन्येषांसांभोगिकानांसमसुखदुःखानांगीतार्थानामंतिकेगत्वाधीते, तेषामप्यभावे न्यसांभोगिकानां गच्छे प्रविश्य पठंति, तेषामप्य भावे पार्श्वस्थादीनां संविग्न
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org