________________
४५२
व्यवहार - छेदसूत्रम्-१-३/९४ [भा.१६३८] दव्वेभावे असुतीभावे आहारवंदनादीहिं ।
कप्पंकुणइअकप्पं विविहेहिंय रागदोसेहिं ।। वृ- अशुचिर्द्विधा द्रव्यतो भावतश्च । तत्र योऽशुचिना लिप्तगात्रो यो वा पुरीषमुत्सृज्य पुतौ न निर्लेपयतिसद्रव्यतोऽशुचिः,भावेभावतः पुनरशुचिराहारवंदनादिभिर्विविधैर्वा रागद्वेषैः कल्प्यमकल्प्यं करोति । किमुक्तंभवति? आहारोपधिशय्यादिनिमित्तं वन्दननीचैर्वृत्यादिना वा तोषितो यदि वा एष मम स्वगच्छसम्बन्धी स्वकुलसम्बन्धी स्वगणसम्बन्धी तैरागतोऽथवा न मामेष वन्दते विरूपं वा भाषितवानित्यादिद्वेषतोऽयं श्रुतोपदेशेनाभाव्यमनाभाव्यंकरोति, अनभाव्यमप्यभाव्यंसोऽव्यवहारी भावतोऽशुचिः । एतदेवसुव्यक्तमाह[भा.१६३९] दब्वे भावे असुतीदव्वंमि विट्ठमादिलित्तोउ।
पाणतिवायादीहिओभावम्मिउ होइअसुईओ ।। वृ-अशुचिर्द्विधा द्रव्येभावेच । तत्रद्रव्ये विष्टादिना लिप्त आदिशब्दान्मूत्रश्लेष्मादिपरिग्रहः ।भावे प्राणतिपातादिर्भवत्यशुचिः । [भा.१६४०] तप्पत्तियमेतेसिंआयरियादी नदेति जाजीवं ।
केपुन भिक्खुइमे अबहुस्युयमादिनोहुंति ।। वृ-तत्प्रत्ययं मायाविवादिप्रत्ययं येषां भिक्षुप्रभृतीनां यावज्जीवमाचार्यादीनि भावप्रधानोऽयं निर्देशः ।आचार्यत्वादीनिनददातिकेपुनस्तेआहभिक्षवउपलक्षणमेतत्गणावच्छेदकाचार्योपाध्यायश्च सूत्रोक्ता न केवलमेते किन्त्विमेचबहुश्रुतादयोभवन्त्याचार्यादिपदानामनर्हास्तानेवनियुक्तिकृदाह[भा.१६४१] अबहुस्सुते यउभे पडिसेवते अयते अप्पचिंतेय ।
निरवेक्खपमत्तेमाईअनरिहेजुंगिएचेव ।। वृ-अबहुश्रुतोऽवमः प्रतिसेवकोऽयतः आत्मचिन्तकः निरपेक्षः प्रमत्तोमायीअनर्हो जुङ्गिकश्च । एतेसूरित्वादिपदानामनर्हाः ।साम्प्रतमेनामेव व्याचिख्यासुराह[भा.१६४२] अबहुस्सुतो पकप्पो अणहीओमो तिवरिसारेणं ।
निक्कारणोवि भिक्खुकारण पडिसेवितेजतोउ ।। [भा.१६४३] अब्भुज्जयनिच्छओ अप्पविनो निरवेक्खोबालमादीसु ।
... अन्नयर पमायजुत्तोअसच्चरुची होइमाईओ।। [भा.१६४४] अवलक्खणा अणरिहा अच्चाबाहादियजेवुत्ता ।
चउरोयजंगियाखल अचंतिय भिक्खुणोएते ।। वृ-अबहुश्रुतो नाम येनाचारप्रकल्पो निशीथाध्ययननामकः सूत्रतो अर्थतश्च नाधीतः । अवमो नामआरात्रिवर्षारतोयस्यप्रव्रज्यापर्यायेणत्रीणिवर्षाणिनाद्यापिपरिपूर्णानिभवन्तीत्यर्थः, ।प्रतिसेवको नाम यो भिक्षुः निक्कारणे कारणाभावेऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि प्रतिसेवते, आत्मचिन्तको योऽभ्युद्यतमरणं वा प्रतिपत्तुं निश्चितो निश्चितवान्, निरपेक्षो बालादिषु चिन्तारहितः, प्रमत्तः पञ्चानां प्रमादानामन्यतरेण प्रमादेन युक्तः, । असत्ये मृषामाषणे असंयमे वारुचिर्यस्यासावसत्यरुचिर्भवति मायी । किमुक्तं भवत्यभीक्ष्णं मायाप्रतिसेवनशीलो मायीति, अपलक्षणा येषामाचार्यलक्षणानि न विद्यन्ते ये च पूर्वमुक्ता अत्याबाधादय एते सर्वाऽनर्हाः जुङ्गिका जातिकर्मशिल्पशरीरभेदतश्चतुर्धा । एतेऽपि प्रागुक्ता एते सर्वेऽपि भिक्षवो अत्यन्तमाचार्यत्वादिपदानामनर्हाः यदि पुनर्बहुश्रुतो भवेत् । अवमोऽपि त्रिवर्षपर्यायोत्तीर्णः प्रतिसेवकोऽप्यप्रतिसेवको यतोप्ययतनातः प्रतिविरतो निरपेक्षः सापेक्षीभूतः प्रमत्तोऽप्यप्रमत्ततामुपगतस्तदाभवन्त्येतेऽप्याचार्यत्वादिपदानांयोग्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org