________________
१०५
उद्देशकः १, मूलं : १, [भा. ३०९] इदंकालतोऽप्रशस्तंवयं, वयं संध्यागतादिकं नक्षत्रंतदेवाह - [भा.३१०] संज्झागयं रविगयं, विद्दारं संग्गरं विलंबिंच,
राहुहयं गहभिन्नं वज्जेए सत्तनक्खत्ते । वृ-संध्यागतनामयत्रनक्षत्रेसूर्योऽनंतरंस्थास्यति ततआदित्यपृष्ठस्थितमन्ये पुनराहुर्यस्मिन्नुदिते सूर्य उदेतितत्संध्यागतमपरेत्वेवंब्रुवते, यत्ररविस्तिष्ठति । तस्माच्चतुर्दशं पंचदशं वा नक्षत्रसंध्यागतं, रविगतंयत्ररविस्तिष्ठति, पूर्वद्वारिके नक्षत्रेपूर्वदिशागंतव्येयदाअपरया दिशागच्छति । तदातत् विद्वारं विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रांतंतत्संग्रह, विलंबियत्सूर्येणपरिभुज्यमुक्तं, अन्येत्वाहुःसूर्यस्त पृष्टतोऽग्रतोवाअनंतरंनक्षत्रसंध्यागतंयत्पुनः सूरगतात्नक्षत्रात्पृष्ठतस्तृतीयंतत्विलंबिइति । राहुहतं यत्रसूर्यस्य चंद्रस्यवाग्रहणं,यस्य मध्येनग्रहोऽगमत्तत्ग्रहभिन्नएतानिसप्त नक्षत्राणिचंद्रयोगयुक्तानि वर्जयेत्यत् एतेष्विमे दोषाः । [भा.३११] संज्झागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते; ।
विद्दारे परविजयो आदिच्चगए अनिव्वाणीजं ।। (भा.३१२] जंसंगहमि कीरइ, नक्खत्तेतत्तवुगहो होइ,
राहुहयंमि यमरणं, गहभिन्ने सोणिउग्गालो ।। वृ-संध्यागतेनक्षत्रेशुभप्रयोजनेषुप्रारभ्यमाणेषुकलहोराटिर्भवति, विलंबिनक्षत्रेकुभक्तं, विद्वारे परेपरेषांशत्रूणांविजयः ।आदित्यगतेरविगतेअनिर्वाणिरसुखं,संग्रहेपुनर्नक्षत्रेयक्रियतेतत्रव्युद्ग्राहः संग्रामो भवति, राहुहते मरणं, ग्रहभिन्न शोणितोद्गारः । शोणितविनिर्गमः एवंभूतेष्वप्रशस्तद्रव्यक्षेत्रकालाभावेषु नालोचयेत; प्रशस्तेषुतत्र प्रशस्तेद्रव्येशाल्यादिप्रशस्तधान्यराशिषुमणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषुच प्रशस्तं क्षेत्रंसाक्षादाह - [भा.३१३] तप्पडिवक्खे खेत्ते उच्छुवणेसालिचेइघरे वा;
गंभीरमानुनाए, पयाहिणावत्तउदएय । वृ- तस्य प्रागुक्तस्याप्रशस्तस्य प्रतिपक्षे प्रशस्त क्षेत्रे इक्षुवने उपलक्षणमेतत् । आरामे वा पत्रपुष्पफलोपेतेसालित्तिवनशब्दोऽत्रापिसंबध्यतेशालिवने चैत्यगृहेवाशब्दाविकल्पने,तथागंभीर नामभग्नत्वादिदोषवर्जितं,शेषजनेनचप्रायेणालक्षणीयमध्यभागंस्थानं गंभीरमस्थाद्यमिति वचनात्, सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समंतत उत्तिष्ठति, तत्, सानुनादं तथा प्रदक्षिणावर्त्तमुदकं यत्र नद्यांपासरसिवातत्प्रदक्षिणावर्तोदकंतस्मिन्वा चशब्दोवाशब्दार्थः, क्वचित्वाशब्दस्यैव पाठः, प्रशस्तंकालमाह - [भा.३१४] उत्तदिने सेसकाले उच्चट्टाणा गहाय भावंमि;
पुव्वदिसउत्तरावा, चरंति यजावनवपुव्वी । . वृ- उक्तानि यानि दिनानि अष्टम्यादीनि तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते च शेषकालश्च उक्तदिनशेषकालस्तस्मिन प्रशस्तेव्यतीपातादिदोषवर्जिते उपलक्षणमेततप्रशस्तेचकरणे प्रशस्तेच मुहर्त एतत्कालतः प्रशस्तमुक्तं ।भावतः प्रशस्तमाह उच्चैस्थानंयेषांतेउच्चस्थानाग्रहाभावेभावविषयं प्रशस्तंकिमुक्तंभवतिभावतः उच्चस्थानगतेषुग्रहेषुतत्रग्रहाणामुच्चेः स्थानमेवं,सूर्यस्यमेष उच्चैस्थानं सोमस्य वृषभः, मंगलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कटकः शुक्रस्य मीनः, शनैश्चरस्य तुला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org