Book Title: Agam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Author(s): Veerbhadra  Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
Catalog link: https://jainqq.org/explore/002562/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ pU.A.zrI विजयरामचन्द्रसूरिस्मृति-संस्कृत-प्राकृतग्रन्थमाला क्रमाङ्क 27 आगम श्री प्रत्याख्यानप्रकीर्णकम् (सिरि-आउरपचक्खाण-पइण्णयं) {वृत्ति-अवचूरिद्वय-बालावबोध-भावानुवाद-परिशिष्टसमेतम्} * मूलागमकर्तारः . श्रमणभगवत्श्रीमहावीरस्वामिस्वहस्तदीक्षितपूज्यपादश्रीवीरभद्रगणिमहाराजा: * सम्पादका: संशोधकाच. तपागच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीका: प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वरा: Jelin Education International 2010_02 Page #2 -------------------------------------------------------------------------- ________________ pU.A.zrIvijayarAmacandrasUri-स्मृति-संस्कृत-प्राकृतग्रन्थमाला - क्रमाङ्क 27 आगम श्रीआतुरप्रत्याख्यानप्रकीर्णकम् (सिरि-आउरपञ्चक्खाण-पइण्णयं) वृत्ति-अवचूरिद्वय-बालावबोध-भावानुवाद-परिशिष्टसमेतम् * मूलागमकर्तारः . श्रमणभगवत्श्रीमहावीरस्वामिस्वहस्तदीक्षित पूज्यपादश्रीवीरभद्रगणिमहाराजाः * वृत्तिकाराः . आञ्चलिकगच्छीयाचार्यपूज्यपादश्रीमद्विजयभुवनतुङ्गसूरीश्वराः * अवचूरिकर्तारः . तपागच्छपुरन्दरपूज्यपादाचार्यश्रीमद्विजयसोमसुन्दरसूरीश्वराः तार्किकरत्नपूज्यपादाचार्यश्रीमद्विजयगुणरत्नसूरीश्वराः * सम्पादकाः संशोधकाश्च . तपागच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकाः प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः ForPovale & Ret ibrary.org Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थनाम : श्रीआतुरप्रत्याख्यानप्रकीर्णकम् ग्रन्थकर्तारः : pU.A.zrIvIrabhadragaNimahArAjAH विवरणनाम : श्रीआतुरप्रत्याखानप्रकीर्णकम् वृत्ति-अवचूरिद्वय-बालावबोध-भावानुवाद-परिशिष्टसमेतम् विवरणकर्तारः 10: 1-pU.A.zrIbhuvanatuGgasUrayaH 2-pU.A.zrIsomasundarasUrayaH 3-pU.A.zrIguNaratnasUrayaH संशोधकाः सम्पादकाश्च : pU.A. श्रीमद्विजयकीर्तियशसूरीश्वराः प्रकाशकम् : सन्मार्गप्रकाशनम्, अहमदाबाद आवृत्तिः : प्रथमा- वि.सं. 2066, वि.सं. 2536, I.saM. 2010 प्रतयः : 700 मूल्यम् : 175/ ISBN-978-81-87163-60-2 | सूचनम् ज्ञाननिधिव्ययेन मुद्रितोऽयं ग्रन्थोऽत: सम्पूर्ण मूल्यं तत्क्षेत्रे दत्त्वैव स्वामित्वमस्य करणीयं गृहस्थैः सुयोग्यं शुल्कं (नकरो) दत्त्वा चैष पठनीयः । - सन्मार्गप्रकाशनम् -: सूचना :आगमस्याऽस्य पठन-पाठनस्याऽधिकारिणो मुख्यवृत्त्या योगोढा गुर्वाज्ञाप्राप्ताः श्रमणा एव । गौणवृत्त्या परम्परया तु चतुर्विधोऽपि सङ्घ आचाम्लत्रिककरणेन ग्रन्थस्याऽस्य प्रवरसमाधिसाधनत्वात् । brary.org Page #4 -------------------------------------------------------------------------- ________________ VTVmAya - जैनशासन शिरताज तपागच्छाधिराज पूज्यपाद आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाए आठ-आठ दायका सुधी प्रवचन गंगानुं वहेण वहेवडावी भारतभरना भव्योने जिनाज्ञा-मर्मनुं महाप्रदान कर्युं हतुं. तेना मूळमां तेओश्रीमदे आजीवन करेली आगमादि श्रुतनी अप्रमत्त उपासना हती. तेओश्रीमदनी कृतसिद्धि अने श्रुतविनियोगनी हार्दिक अनुमोदनाना बीजरूप तेओश्रीमदुनी पुण्यस्मृतिने शाश्वत बनाववा काजे अमोए तेओश्रीमना मंत्रतुल्य नाम साथे संकळायेल 'पू. A. श्री. विजय रामचंद्रसूरिस्मृति संस्कृत-प्राकृत ग्रंथमाळा' प्रकाशित करवानो शुभ निर्णय कर्यो हतो. तेओश्रीमना पट्टालंकार सुविशाल गच्छाधिराज pU.A.zrI. विजय महोदयसूरीश्वरजी महाराजाना आशीर्वादथी आ श्रेणीमां अमो ठीक-ठीक आगळ वधी शक्या हता. वर्धमान तपोनिधि pU.A.zrI विजय गुणयशसूरीश्वरजी महाराजनी छत्रछाया अने तेओश्रीना शिष्यप्रवर प्रवचन-प्रभावक pU.A.zrI विजय कीर्तियशसूरीश्वरजी महाराजाना शास्त्रीय मार्गदर्शनने पामी विविध श्रुत- सेवी मुनिवरो आदि द्वारा विविध विषयना प्रताकार तेमज पुस्तकाकार अनेक ग्रंथो छपाया बाद आ ज श्रेणीना 27मा पुष्प तरीके "श्री आतुप्रत्याख्यान प्रकीर्णक' ग्रंथरत्ननुं प्रकाशन करतां अमने सविशेष आनंदनी अनुभूति थई रही छे.. परम योगीश्वरश्री अरिहंतप्रभु अने तेमना आज्ञाशासनमां वर्तता प्रत्येक सूरिवाचक-साधुवंदना अनुग्रह तेमज शासनदेवोनी शुभ सहायथी समाधि भावना प्रकाशक आवा वधुने वधु आगमादि ग्रंथोना प्रकाशनमां अमे निमित्तरूप बनीए एवी भावना भाववा साथे सहु कोई परमात्मा श्री अरिहंत देवोना योगसाम्राज्यना स्वामी बनी शाश्वत सुखरूप मोक्षने पामे ए ज शुभकामना. - सुभाई अंदाजीत 2010_02 Page #5 -------------------------------------------------------------------------- ________________ विषयमार्गदर्शिका > 1 प्रकाशकीयम् 2 विषयमार्गदर्शिका 3 श्रुतभक्ति-अनुमोदना 4 ग्रन्थसमर्पणम् 5 pU.A.zrI.विजयगुणयशसूरीश्वराणां जीवनम् 6 प्रास्ताविकम् 7 व्याख्याकारादीनां परिचय 8 प्रत-दर्शनम् 9 खण्डः - 1 pU.A.zrIbhuvanatuGgasUrikRtavRttinA, F ऋ EE pU.A.zrIsomasundarasUrikRtAvacUryA, pU.A.zrIguNaratnasUrikRtAvacUryA च सह PERSTAN श्री आतुरप्रत्याख्यानप्रकीर्णकम् 10 खण्डः - 2 प्रकीर्णकोक्तदुर्ध्यानाऽन्तर्गतदृष्टान्तसमुच्चयः 11 खण्डः - 3 परिशिष्टानि-1-7 परिशिष्टम्-1 मूलगाथा-बालावबोधो-भावानुवादश्च । 289 परिशिष्टम्-2 श्रीउपदेशप्रासादान्तर्गतं त्रिषष्टिदुवाऽनम् । 321 परिशिष्टम्-3 लहु-आउरपच्चक्खाणं-1 / परिशिष्टम्-4 लहु-आउरपच्चक्खाणं-2 / परिशिष्टम्-5 त्रिषष्टि(63)ध्यानकथाप्रकीर्णकम् । 332 परिशिष्टम्-6 मूलश्लोकाऽकारादिः । 335 परिशिष्टम्-7 दिगम्बरीयमूलाचारतुलनागाथाः । 326 329 336 Page #6 -------------------------------------------------------------------------- ________________ श्रुत भक्ति-अनुमोदना आगम - श्रीआतुरप्रत्याख्यानप्रकीर्णकम् शेठ श्री कस्तुरचंद मूलाजी सहपरिवार स्थापित श्री महावीरस्वामी जैन श्वेतांबर मूर्तिपूजक दहेरासर, (खेतवाडी जैन संघ), 9मी खेतवाडी, मुंबईना ज्ञाननिधिना सदुपयोग द्वारा प्रकाशित थयो छे. ए श्रुतभक्तिनी अमो हार्दिक अनुमोदना करीए छीए अने भविष्यमां पण तेओना हाथे उत्तरोत्तर उत्तमकक्षानी श्रुतभक्ति थती रहे एवी शुभकामना करीए छीए. 201002 लि. सन्मार्ग प्रकाशन Page #7 -------------------------------------------------------------------------- ________________ जेओना साधनापूत पुण्य प्रभावे आ ग्रंथरत्ननुं सर्जन-संपादन थयुं तेओना परम पवित्र करकमळोमां श्रद्धासभर हृदये समर्पणम -9 मारी अति नानी वयथी ज जेओश्रीए मने श्री नमस्कार महामंत्रनुं श्रवण कराव्युं. >> जराक समजणो थयो एटले 'संसार केवो ? खारो-खारो' अने "मोक्ष केवो ? मीठो-मीठो' समजाव्यो. * चार वर्षनी उंमरे आयंबिल करतो कर्यो, पूजा, प्रतिक्रमण, सामायिक, पाठशाळानो व्यसनी बनाव्यो. 9 वचनसिद्ध pU.A.zrI विजय सिद्धिसूरीश्वरजी (बापजी) - महाराजाना खोळामां मारुं समर्पण कर्युं. 'आपणे दीक्षा ज लेवानी छे' तेवा संस्कार दढमूळ कर्या. पू. बापजी महाराजानो काळधर्म थतां तेओश्रीमद्भा आदर्शोना साचा वारसदार व्याख्यानवाचस्पति pU.A.zrI विजय रामचंद्रसूरीश्वरजी महाराजानो मने भेटो करावी आप्यो. जन्मथी अंतिम समय सुधी... मा करतां य वधु वात्सल्य आप्युं, बाप तरीके कडक अनुशासन कर्युं, गुरु तरीके गुरुनां कर्तव्यो अदा करवामां क्यारेय पाछी पानी न करी पोताना स्वार्थोनुं विसर्जन करी मने परम गुरुदेवनी सेवामां जोड्यो... 86 वर्षनी जैफ वये पण टट्टार बेसी, अनेक रोगोनी सामे झींक झीली जप-योग, स्वाध्याय योग अने परम समाधिमां झीलता रही जेओए मारुं अने मारा शिष्यप्रशिष्यादि गणनुं अखंड योगक्षेम कर्युं छे, ते स्वनामधन्य, आजीवनगुरुचरणसेवी, | निःस्पृहमूर्ति, वीशस्थानकतपप्रभावक, वर्धमानतपोनिधि पूज्यपाद आचार्यदेव श्रीमद् विजय गुणयशसूरीश्वरजी महाराजाना पावन करकमळोमां आगम - श्रीआतुरप्रत्याख्यानप्रकीर्णकम् ग्रंथरत्ननुं समर्पण करी धन्य बनुं छुं. - विजय कीर्तियशसूरि Private & Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ guru आवा जगतमां नहि जडे रे गौरववंता गुरुदेव पूज्य आचार्यदेव श्रीमद् विजय गुणयशसूरीश्वरजी महाराजा ! जैन शासन शिरताज, दीक्षायुग प्रवर्तक, तपागच्छाधिराज, भावाचार्य भगवंत श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाना तेओश्रीजी परमविनयी शिष्यरत्न हता. वर्धमान तपोनिधि एओनुं मुख्य बिरूद हतुं, परंतु वर्धमान बिरदावलीथी नवाजीए तो पण अल्पोकित थाय एवा वर्धमान गुणगणोथी भरपूर एओनुं जीवन हतुं, ते पूज्यपाद आचार्यदेव श्रीमद् विजय गुणयशसूरीश्वरजी महाराजा हता. गुजरातना वायव्य खूणे थरादनी पासे आवेलुं भोरोल तीर्थ एमनुं वतन हतुं. वाव, थराद, सांचोर जेवी ऐतिहासिक नगरीओथी घेरायेलुं आ तीर्थ एक जमानामां पिप्पलपुर पत्तन अगर पिप्पलानक नामे महानगर हतुं. पासेनुं ढीमा तीर्थ एनुं उपनगर हतुं. सेंकडो कोटिपति श्रेष्ठिओ अत्रे वसता. अनेक जिनमंदिरोथी नगरी भरी भरी हती. काळनी थपाट वागतां बधुं वेर-विखेर थयुं. अनेक प्रतिमाजी भूमिमां बिराजी देवगणथी पूजाता रह्या. वि.सं. 1961मां भोरोल भूमिना भाग्यविधाता भगवान श्री नेमिनाथ प्रभु स्वयंभू प्रगटतां भूमिनां भाग्य पलटायां. क्रमसर उन्नति थवा लागी. संघे सुंदर जिनालय बनावी प्रभुने पधरावतां भावोनी वृद्धि थतां घर-घरमां प्रशस्त द्रव्यनी पण वृद्धि थवा लागी. वि.सं. 1980मां पालीताणाना श्री आदीश्वरदादानी प्रतिष्ठाना शुभ दिने एटले ज वै.व. 6ना सेजीबाईनी कूखथी नानकडा बाळकनो जन्म थयो. पिता स्वरूपचंदने वधामणा मळतां आनंद थयो. बाळकने नवकार संभळावायो. दादा श्री नेमनाथना दर्शन-पूजन करावायां. बे एक वर्ष पितानुं वात्सल्य मेळव्या बाद पिता ज्यारे देवलोकनी वाटे संचरी गया त्यारे बाळक गगलदास ते घटनाने समजी पण शकतुं न हतुं. काका गमानचंदे जाळवी मोटा कर्या. धर्मना संस्कार आप्या. ए काका चोमासी प्रतिक्रमण करीने आव्या बाद काळोतरा सर्पे डंख मारतां नमस्कार महामंत्रना स्मरणपूर्वक स्वर्गवासी बन्या हता. ternational Enerne Persela Page #9 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्र गगलदासनुं प्राथमिक शिक्षण भोरोल तीर्थमां थयुं. युवान थया बाद तेमणे अमदावाद आववानुं नक्की कर्युं. भोरोलनी भूमि अने भगवान श्री नेमिनाथनी भक्ति छोडवी न हती. पण व्यवहारिक जवाबदारीओने पूरी करवा माटे बीजो ईलाज न देखातां भगवानने भेटी प्रयाण कर्युं. राजनगरमां आवी भाडानी जग्या लीधी. व्याय-नीतिथी धंधो कर्यो. कापडनी फेरी अने लारी करी. आगळ जतां पोतानी दुकान पण करी. प्रामाणिकता अने दिलनी cophakhAIthI vepArIonA temaja ग्राहकोना मानीता बन्या. आ गाळामां परमात्माना दर्शन-पूजा, गुरुवंदन-पूजन-प्रवचन श्रवण वगेरे आचारो जाळवी राख्या. उपाश्रये-उपाश्रये फरे. दरेक साधु भगवंतोनां प्रवचनो सांभळे. घरे बोलावी वहोरावे. अंगत परिचय करी भक्तिनो लाभ ले. पण एमनी परीक्षक दृष्टि साधु तत्वने गोतती रहे. राजनगरना अनेक उपाश्रयोमां फरी वळ्या बाद विद्याशाळे बिराजमान pU.A.zrI विजय सिद्धिसूरीश्वरजी महाराजामां एमनुं मन ठर्युं. आदर्श साधुता अहीं देखाणी. एमणे मनोमन समर्पण करी दीधुं. हवे प्रत्येक बाबतमां तेओ गुज्ञा मेळवी प्रवर्तवा लाग्या. आ अरसामां रामपुराना हकमचंद केवलचंद वोहराना शीलवती-रूपवती कन्या जीवीबेन जोडे एमनां लग्न लेवाणां. दांपत्य जीवन शरू थयुं. गगलभाईनुं मन संसार तरफ ओछुं अने संयम तरफ वधु हतुं. श्रावक जीवनने शोभावे तेवा उपधानादि तपो कर्या. रात्रिभोजन, अभक्ष्यभक्षण जेवां पापोने तो क्यारनो देशवटो आपी दीधेलो. एकवार नगरशेठना वडे pU.A.zrI विजय लब्धिसूरीश्वरजी महाराजानी निश्रामां pU.A.zrI विजय रामचंद्रसूरिजी महाराजानुं प्रवचन सांभळी मांहल्यो जागी ऊठ्यो. जीवननी दिशा नक्की करी लीधी. वि.सं. 2006मां पालीताणा चातुर्मास कर्युं. रह्या हता आगममंदिरमां पण त्यांना महात्मानी संमतिथी pU.A.zrI विजय प्रेमसूरीश्वरजी महाराजानी निश्रामां pU.A.zrI विजय रामचंद्रसूरिजी महाराजानां थतां प्रवचनो सांभळवा रोज नरशीनाथा धर्मशाळाए जता. आ प्रवचनोए वैराग्यने वलंत बनावी दीधो. मनोमन घणा निर्णयो लई लीधा. सविशेष तप धर्ममां जोडाई गया. | वि.सं. 2008मां पुत्र कांतिलालनो जन्म थयो. जन्म बाद नवकारनी भेट आपी. पुत्र समजणो थयो. त्यारथी मा पुत्रमोहथी एनुं अहित न करी दे एनी काळजी राखी, साथे ने साथे राखता, तप करावता. तप पळाय एनुं ध्यान राखता. pU.A.zrI सिद्धिसूरिजी (बापजी) महाराजा साथे पुत्रनुं पण भावनात्मक जोडाण करी आप्युं. आदर्श जीवन घडवैया बनी पुत्रमां उच्चत्तर विद्याओनुं आधार कर्युं. 2010_02 Page #10 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्र मन हवे संयम माटे थनगनतुं हतुं. स्वजन-परिवारनी रजा मांगी. समजवा कोई तैयार न हतुं. खूब विरोध ऊठ्यो. गगलभाईए पण विरोधने खाळवा उग्रतर तप, त्याग अने अभिग्रहो करवा मांड्यो. 12-12 वर्ष सुधी मूळथी घीनो त्याग कर्यो. वर्धमान तपनी ओळीनो पायो नांख्यो. उपरा उपरी ओळीओ करवा लाग्या. मात्र एक-बे द्रव्यनी ओळीओ करी. पारणे छठ्ठ अने एना पारणे भात-पाणी के रोटली-पाणीना आयंबिलो. वर्षो सुधी आ क्रम चाल्यो. छ विगईओ सदंतर मूळथी बंध करी. एने य 6-6 वर्षो वीत्यां. स्वजनोए दाद न आपी. हवे अंतिम तैयारी रूपे पुत्रने स्कूल छोडावी. गुरुदेव पासे विहारमां मूक्यो. धंधानी जवाबदारी पोताना पितराई भाई-भत्रीजाने सोंपी अने वि.सं. 2023नी सालमां पोष महिने ए अमदावादथी भागी नीकळ्या. अनेक कल्याण मित्रोनो साथ-सहकार मळ्यो. मुंबई-मुरबाड आव्या. पू. गुरुदेव विहार करीने त्यां आवी चूक्या हता. पुत्र कांतिने तो पहेलेथी ज त्यां मोकली आप्यो हतो. पांच दिवसनो मंगल महोत्सव थयो. कल्याण मित्र परिवारोए स्वजनोनो रोल एवो भजव्यो के प्राय: कोईने ख्याल न आव्यो के आ गुप्त दीक्षा छे. पो.सु. 13ना पू. गुरुदेवनी दीक्षातिथि उजवाई अने पो.सु. 14ना ए ज गुरुदेवे पितापुत्रने दीक्षानां दान कर्या. पोताना शिष्य-प्रशिष्यरूपे पू.मु. श्री गुणयशविजयजी महाराज अने पू.मु. श्री कीर्तियशविजयजी महाराज नाम रखायां. हितशिक्षा आपी. आपेला नामोनो परमार्थ समजाव्यो. बंने पिता-पुत्र गुरु-शिष्य मुनिवरे गुरुशीखने नखशीख अवतारवानो निर्णय कर्यो. हवे बंने पू. गुरुदेवनी सेवामां जोडाई गया. परिवारनो मोटो विरोध गुरु प्रभावे विलाई गयो. राजीखुशीथी भूलेश्वर लालबाग, मुंबई खाते वडी दीक्षा थई. पितामुनि सविशेष तपमां अने पुत्रमुनि अध्ययनमां लागी गयां. बंनेए स्व-स्व क्षेत्रे काठुं काढ्युं. पू.मु. श्री गुणयशविजयजी महाराजे जे रीते पुत्र मुनिनुं बाळपणथी संस्करण करेलुं ए पू. गुरुदेवथी छानुं न हतुं. ते कळा जोई एमणे पोतानी पासे जाणवा-रहेवा आवता मुमुक्षुओने तेमने सोंपवा मांड्या. मात्र एक ज वर्षना पर्यायमां आ जवाबदारी मळी, जे तेमणे सांगोपांग नीभावी गुरुनो विश्वास सार्थक कर्यो. पू. गुरुदेव खूब संतृप्त थया. आ ज रीते प्रारंभिक वर्षोमां पू. गुरुदेवनी अत्यंतर मांडलीमां रही एओश्रीनी तमाम सेवा-वैयावच्च आदिनो भार पितामुनिश्रीना वृषभ स्कंधो पर मूकायो. ए पण एमणे सांगोपांग पार पाड्यो. वैयावच्च सहेली नथी. एमां य आवा टोचनी कक्षाना गुरुदेवनी वैयावच्च करवी होय तो तन-मननी घणी सज्जता जोईए. पू. मुनिश्रीए ए सज्जता केळवी अने पू. गुरुदेवने तेमज गच्छने अपार संतोष आप्यो. आ गुणना कारणे एमनो झडपी आत्मविकास थयो. तप-जपमां तो अग्रिम हता. हवे आध्यात्मिक परिणतिओ, 2010_02 Page #11 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्र स्वरूपानुसंधान, संयमरति, मोक्षनी तालावेली आदिमां तेओ अग्रेसर बन्या. आवी गुणावली तेओमां सहज रीते आत्मस्थ बनी. एमणे संस्कृतनो य अभ्यास कर्यो. अनेक मुमुक्षुओ अने मुनिवरोने भणावतां-भणावतां जाते य भणवानो पुरुषार्थ करता. परिणामे संस्कृत बुको थया बाद अढळक ग्रंथो तेमणे वांची लीधां. पू. गुरुदेव जीव्या त्यां सुधी एमनो पडछायो बनीने जीव्या. 24 वर्ष सुधी अखंड गुरुकुळवास सेवी अपार निर्जरा करी. वि.सं. 2047मां अषाढ वद 14ना पू. गुरुदेवना परमसमाधिमय काळधर्मथी तेओ भांगी पड्या हता. गुणानुवाद सभामां रडी पड्या हता. गुरुविरह खमवो एमना माटे आसान न हतुं. एमणे तपस्वी सम्राट pU.A.zrI राजतिलकसूरिजी महाराज अने पोताना वडील गुरुबंधु गच्छाधिपति pU.A.zrI विजय महोदयसूरिजी महाराजानुं सांनिध्य जाळवी मनने मनाव्युं. पू. गुरुदेवना विरहमां पू. गुरुदेवना प्रवचन पुस्तकोनुं आलंबन लई मनने वाळ्युं. अनेकवार एकनुं एक पुस्तक वांच्युं. एमने जाणे पोताना खोवायेला गुरुदेव ए पुस्तकोना पाने मळी गया. एमनो रोजनो क्रम बनी गयो. प्रकाशनुं पहेलुं किरण आवे के हाथमां प्रवचन पुस्तकनी स्थापना थती अने सांजना अंतिम किरणे ए पुस्तक बाजु पर मुकातुं. पू. गुरुदेवने एमणे जेटलां वांच्या हशे तेटलां शायद कोईए नहि वांच्या होय ! पू. गुरुदेवे शासनना अनेकानेक कार्योनी जवाबदारी पुत्रमुनि पर नांखेली. पू.मु. श्री कीर्तियशविजयजी महाराज हवे रोजिदां प्रवचनो पण करता; पू. गुरुदेवनी अत्यंतर पर्षदामां बिराजी शासनना कार्योमां मसलत पण करता, संमेलनना विरोधनी सभाओमां पू. गुरुदेवे हुकमना पत्तारूपे एमने प्रवचनो करवानी जवाबदारी सोंपेली. पू.मु.श्री गुणयशविजयजी महाराज पुत्रमुनिनुं रखोपुं हता. एमनुं जतन करता. अवसरे एमना कामो पार पाडीने पण एमने शासन सेवा माटे निश्चित राखता. पू. गुरुदेवनी कृपा गंगा बनीने आ बेय पिता-पुत्र मुनिवरो पर अविरत वहेती हती. एमनी योग्यता जोई सुरतमां वि.सं. 2050नी सालमां समुदायना वडील तपस्वीसम्राटु pU.A.zrI विजय राजतिलकसूरीश्वरजी महाराजा तथा गच्छाधिपति pU.A.zrI विजय महोदयसूरीश्वरजी महाराजाए एमने गणिपदथी अलंकृत कर्या. पू. बापजी महाराजाना भाववारसदार बंने साधको पू. बापजी महाराजानी जेम ज सुरतमां गणिपदे आरूढ थया. गुरुभक्तोए त्यारे जिनभक्तिनो महामहोत्सव कर्यो हतो. बंने पिता-पुत्रना शास्त्रीय मार्गदर्शनथी एमना सांसारिक वतन श्री भोरोलतीर्थना श्रीसंघे पू. गुरुदेवना आशिष अने वासक्षेप मेळवीने तीर्थना जिनालयनो भव्यातिभव्य उद्धार कर्यो. चोवीश जिनालय बन्युं. एनी प्रतिष्ठा पण पू. गुरुदेवे आपेला संकेतानुसार वि.सं. 20परमां नक्की थई. 2010 02 Page #12 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्र आ महोत्सवे वडीलोए बंने गणिवरोने पंन्यासपदथी अलंकृत करवानो निर्णय करेलो. परंतु एमनी परमात्म भक्ति, गुरुभक्ति अने समुदाय भक्तिमांथी सर्जायेल पुण्ये अचानक वायरो पलटातां पंन्यासपद उपरांत पाठक अने सूरिपद लक्ष्मीथी तेओने अलंकृत करवानो निर्णय करायो. वै.सु. 6ना पंन्यास अने पाठक पदवी थई अने श्री नेमनाथदादा गादीए बेठा त्यारे वै.सु. 7ना सुमुहूर्ते हजारोनी मेदनी अने लाख्खो रूपियानी उछामणीओना माहोलमां बंने पिता-पुत्रो सूरिपदथी शोभायमान बन्या. वडीलोए हितशिक्षा आपी के पू. गुरुदेवना समुदायना गौरवने वधारनारा बनजो ! 'तहत्ति' कहीने स्वीकृत करायेलां ए हितवचनोने जीवनभर आबाद नीभाव्यां. स्व जीवनमां जीवी जाण्यां. 11 वि.सं. 2051नी सालथी वर्धमान तपोनिधि सूरिदेवश्रीजीनी निश्रामां पुत्रसूरिजीना स्वतंत्र चातुर्मासो थवा लाग्यां. अमदावाद-सुरत-मुंबई अने पालीताणामां चातुर्मासो थयां. शेषकाळमां छेक गिरनारजीथी लई राजस्थानना नाकोडाजी सुधी अने महाराष्ट्रमां पूना-नासिकना पट्टामां य विचरण कर्युं. छेल्ली शक्ति पहोंची त्यां सुधी तेओ चालता रह्या. शरीरे साथ आपवानो बंध करतां डोलीनो सहारो लेवो पड्यो. पण एमनो तप, त्याग, स्वाध्याय,जप अने आवनार हर कोईने संसार त्याग करी संयमी बनी जवानी ज एकमात्र हितशिक्षानुं दान आमां कोई फेर न पड्यो. वात्सल्यना तेओ महासागर हता. अनुशासनमां तेओ अव्वल हता. कोईनी य नानकडी य भूल चलावता नहि. नानकडा य गुणने बिरदाव्या विना रहेता नहि. एमनामां एमना पू. गुरुदेवनो वारसो प्रतिफळ बनीने अवतर्यो हतो. जयणा एमने वरेली हती. उपयोग एमनो अत्यंत ताजो हतो. नजर छेल्ला दिवस सुधी सतेज हती. पांचे ईन्द्रियो अकबंध अने प्रशस्त बनेली हती. प्रमाद एमणे कर्यो नहि अने प्रमादने एमणे गांठ्यो पण नहि. एमनुं धारेलुं हितकर कार्य ए करीने ज रहेता. मात्र 16 वर्ष जेटला जाहेर जीवनमां एमना हाथे 100 जेटला पुण्यात्मा दीक्षित बन्या. बीजा 100 जेटला एमनी प्रेरणाथी वैरागी बनी अन्यत्र दीक्षित बन्या हशे ! 70 जेटला गृहमंदिरोनी पावन प्रतिष्ठा एमणे करी. एमना परिवारमांथी 26 पुण्यात्माओनी दीक्षा थई, गाम-पथकमांथी 33 पुण्यात्माओ संसारने अलविदा करी चाली नीकळ्या. दस जेटला तो छ-री पालक संघो नीकळ्या, जेना द्वारा अढळक शासन प्रभावना थई हती. 12 शिखरबद्ध जिनालयोनी तेओश्रीनी वरद हस्ते अंजन-प्रतिष्ठाओ थई. साते क्षेत्रमां एमना उपदेशथी करोडोनुं द्रव्य वपरायुं. मोटी मोटी उछामणीओमां एमनी प्रधान निश्रा रहेती. श्री भोरोलतीर्थ तेमज स्मृतिमंदिर अंजन प्रतिष्ठानी उछामणी, समेतशिखरजी तलेटी तीर्थ, लालबाग भूलेश्वर जिनालय अंजन प्रतिष्ठाना चडावा वगेरे एमांनां आंखे उडीने वळगे एवा केटलाक दाखला che. . 2010_02 Page #13 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्र जीरावला तीर्थना नवतर पुनरुद्धारनो संकेत तेओश्रीनी तप-जपथी पवित्र निश्रामां ज प्राप्त थयेलो. नाकोडा तीर्थे दशकाओमां पहेली वहेली चैत्री ओळीमां पण तेओश्रीए निश्रादान करेलुं. भूकंप के रेलना प्रसंगे अनुकंपा-जीवदयामां पण करोडो रूपिया तेओ श्रीमद्गी पावन निश्रामां वपराया हता. एमना कल्याण मित्रोने ए रोज याद करता. एमने मार्गे लाववा, संयमपंथे चडाववा खूब प्रयत्नशील रहेता. ए माटे पत्रो पण लखता. संसारीओने संसार कीच्चडमांथी बहार काढवा तेओ सतत पुरुषार्थरत हता. प्रत्यक्ष प्रेरणा, पत्र द्वारा हितोपदेश करवामां ए न थाकता. एमनी निश्रामां आठ तो उपधान थयां. आशरे 5000 पुण्यात्माओए उपधान आराध्यां. करोडोनी प्रत्येक स्थळे आवक थई. हस्तगिरि तीर्थ माटे तेओश्रीना उपदेशथी करोडो रूपिया अपाया हता. त्यां बीजा गढ चोवीश जिन-गणधर पगलांनी महाकाय covIza derIonA निर्माण-अंजनप्रतिष्ठामां पण तेओश्रीनी निश्रा-मार्गदर्शन मळ्यां हतां. पोताना प्राणप्यारा पू. गुरुदेवनी 17 जेटली प्रतिमाओनी एमणे प्रतिष्ठा करावी हती. एमनो प्रभुप्रेम, गुरुभक्तिनो उमळको, जयणानुं लक्ष्य, ज्वलंत वैराग्य, नखशीख चारित्रपालन, निर्मलतर श्रद्धा अने करणाभिलाष, अंतिम वयमां पण तपनो प्रचंड पुरुषार्थ, सवि जीव करुं दीक्षारसीनी उत्कट भावना अने तदनुसारी prayatna vagere vagere गुणोनी यादी एटली मोटी छे के ए एक एक गुणने वर्णववा माटे य पानानां पानां ओछां पडे. जीवनमां अनेकवार सिद्धितप, श्रेणितप अने वर्षीतप जेवा महातपो कर्या, अप्रमत्तपणे मासक्षमण, वीशस्थानक जेवा तपो आराध्यां तो सोळ-दश-अनेक अठ्ठाईओ, विशिष्ट अभिग्रहपूर्वक वर्धमान तपनी 100 + 23 ओळीओ आराधी अने तपावलीमां बतावेलां नानामोटा अनेक तपो करीने ए साचा अर्थमां वर्धमान तपोनिधि बन्या हता. छेल्लुं चोमासुं तेओश्रीए मुंबई-लालबाग (भूलेश्वर)मां करेलुं. अहीं बाळदीक्षा-सिद्धांतनी सुरक्षा अने अत्रेना जिनालयनी प्रतिष्ठा माटे एओनुं आगमन थयुं हतुं. बाळदीक्षानी सुरक्षानुं महान कार्य तेओश्रीना आलंबने खूब ज श्रेष्ठतम रीते संपन्न थयुं हतुं. प्रतिष्ठा माटेनी उछामणीओ पण आकाशने आंबवारी बनी. हवे थोडो ज समय बाकी हतो त्यां एमणे जीवननी बाजी समेटवानो प्रारंभ करी दीधो हतो. अंतिम चातुर्मास दरम्यान एमनुं स्वाथ्य कथळेलुं हतुं. छतां य एमणे एमनो नित्य आराधना क्रम छोड्यो न हतो. अत्यंत उपयोगपूर्वक बधी ज आराधनामां तेओ ओतप्रोत रह्या. रोज देववंदन, उपकारी गुरु भगवंतनी छबी आगळ बृहद् गुरुवंदन, नवस्मरणादि स्तोत्रोनुं वांचन, सूरिमंत्र, गणिविद्यानी समाराधना, गुरुदत्त अनेक मंत्रपदोनुं पारायण-ध्यान, आश्रितोनुं सतत योगक्षेम, दर्शन करवा आवता श्रावक-श्राविका वर्गने एक मात्र धर्मलाभना आशीर्वादनुं दान, दीक्षा लेवा mATe yogya 2010_02 Page #14 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्रा जणायेला श्रावक-श्राविकाओने हितशिक्षा अने प्रेरणा करता पत्रोनुं लेखन, पुत्र सूरिदेव पर शासनना कार्यो अंगे विध-विध सूचनो, पोतानी समता अने समाधि अकबंध रहे एवुं अद्भुत आयोजन, समाधि प्रबळ सहायक एवुं पोताना गुरुदेवनां प्रवचनोनुं नियमित कलाको सुधीनुं वांचन, एना उपयोगी अंशोनी नोंध करी पुत्र सूरिवरने प्रकाशनार्थे भलामण, तपस्वी मुनिवरोनी उपबृहणा अने काळजी, दूर सुदूर रहेला साध्वी संघना योगक्षेमनी भलामण जेवां अढळक आत्म हितकर कार्योमां तेओ कर्तव्यनिष्ठ बन्या रह्या. चिकित्सको आवता तो चिकित्सा करवा देता. परंतु चिकित्सकने कहेता के, मारी समाधि माटे सहयोग आपुं छुं, तमे मारी द्रव्य चिकित्सा करो छो, हुं तमारी भाव चिकित्सा करवा ईच्छुं छुं. तमे तमारी लाड क्यारे मारा हाथमां आपो छो ? अहीं क्यारे आवो छो ?' आ एमनी करुणा हती. करुणानी सरिता वहेती वहेती हवे खळखळ गंगा बनी हवे महासागरमां भळवा अधीरी थई रही हती. अंतिम दिवस पण आवी गयो. आजे पण सूरिजीए रात्रे अढी वाग्याथी पांच वाग्यानो नित्य जाप पूर्ण कर्यो. प्राभातिक स्मरणो गण्यां. प्रभुजी पधार्या तो ऊभा थई विनय कर्यो. प्रभुजीने प्रदक्षिणा आपी. ऊभां ऊभां देववंदन कर्युं. खमासमणां पूंजीने प्रमार्जीने ज आप्यां. सम्यग्दर्शन पुस्तकनो स्वाध्याय कर्यो. व्याख्यानमां जवानी भावना व्यक्त करी. पुत्र सूरिजीने व्याख्यानमां जतां अने व्याख्यान करीने आव्या बाद बे हाथ माथे मूकीने आशीर्वाद आप्या. हित वचनो लखी आप्यां. बार, साडी बार सुधी सम्यग्दर्शन' वांचता रह्या. पछी अचानक वाग्ये वळांक लीधो. प्रेशर वध्युं. पुत्रसूरिदेव तरत आवी गया. परिस्थितिने जाणीने उपचार कराया. उपचार कारगत न नीवडतां समाधिमां सहायक पदोनुं श्रवण करावायुं. पोताना पू. गुरुदेव जे अरिहंत पद साथे अनुसंधान साधी मुक्तिनी दिशामां प्रयाण करी गया हता. ते ज अरिहंत पद साथे अनुसंधान साध्युं. 'अरिहंते सरणे पवज्जामि' ना नादमां एकतान बन्या. वच्चे वच्चे श्री शंखेश्वर पार्श्वनाथ प्रभु अने श्री नेमिनाथ प्रभुनी प्रतिकृतिनां दर्शन करतां पलको नमावी दर्शन-वंदन कर्या. 'गुरुदेव ! आप जागृत छो ? जीवनभर करेली आराधनाने सार्थक करवानो हवे अवसर आवी gayo che vagere prazno पूछातां पोताना हाथना आंगळाथी अजपाजप चालु होवानुं सूचन कर्युं. पाटीयाथी पवन नाखवानो प्रयत्न थतां बे वार सूचना करी विराधना थती अटकावी. खूब ज समताभर्या चित्ते, सहज समाधिमां लीन थईने बपोरे 3-20ना समये तेओ काळधर्मने पाम्या. आसो वद 4 गुरुवारनो ए दिवस हतो. पुत्र-शिष्य सूरिजीनो एक हाथ एमना मस्तक पर हतो अने बीजो हाथ गुरुदेवना हाथमां हतो. एओश्रीना काळधर्मना समाचारे सौना हदयनो धबकार चुकायो. आघातनो पार न 2010_02 Page #15 -------------------------------------------------------------------------- ________________ गुरुदेवनुं जीवन चरित्र रह्यो. चतुर्विध श्रीसंघ मोटी संख्यामां निर्धामणा कराववा हाजर हतो. ए सौए अंतिम आराधना नजरोनजर नीहाळी हती. डओं. शेखरभाईना कहेवा मुजब एमनी डओण्क्टरी लाईफमां आवुं सहज मृत्यु कोईनुं य जोयुं न हतुं. एओना पुण्यदेहने वासक्षेपादि अंतिम विधि करीने पुत्रसूरिजीए संघने सोंप्यो. स्नानादि संस्कार थया. श्रेष्ठ पूजा-उपचार कराया. संघना दर्शन-पूजनार्थे व्याख्यान हओण्लमां पधरावाया. संघे लाईन बंध आवीने पूजा करी. आसो वद प+ शुक्रवारे अग्नि संस्कारना चडावा बोलावाया. मिनीटोमां ज त्रण करोड जेटली आवक थई. जीवनभर तद्दन निःस्पृह सूरिवरना निचेष्ट देहना चरणे उपकृत लोकोए धनना ढगला करी दीधा. दस वागे अंतिम यात्रा प्रारंभाई. नव शिखरी जरीयन पालखीमां बिराजेलो देह बाणगंगा पहोंच्यो. धानेराना चंपाबेन जयंतिलाल अजबाणी तेमज भोरोलतीर्थना शांतिलाल हरिलाल महेता परिवारे अग्नि संस्कार आप्यो. पूज्यपादनो पुण्यदेह पंचत्वमां विलीन थयो. पाछळ देववंदन अने गुणानुवाद थया. बीजा दिवसे लालबाग संघमां भव्यतम गुणानुवाद सभा थई. ए प्रसंगे अष्टाह्निका महोत्सवना लाभो मेळववा उछामणीओ बोलाई. दसेक मिनिटमां ज आठे दिवसो अपाई गया. पूज्योनी निश्रामां का.सु. 14 थी अष्टाह्निका महोत्सव उजवायो. रोजे रोज पूज्यश्री अने अन्य मुनिवरोए गुणानुवाद कर्या.श्रावक संघना मोवडीओए पण पूज्यश्रीनो उपकार वर्णव्यो. कलाको सुधी गुणानुवाद थवा छतां कोई उठतुं न हतुं. सांभळ्या ज करीए तेम सौने थतुं. पूज्यश्रीना सद्भुत गुणगणोनी अनुमोदनार्थे अनेक गामो-शहेरोमां भव्यातिभव्य महोत्सवो थया; हजु पण नवनवा महोत्सवोना आयोजनो संघजनो विचारी रह्या छे. पूज्यश्रीना जीवनने अंजली आपवा माटेनो शुभ प्रयत्न सौए करवा योग्य छे अने ए प्रयत्न छे पोताना हैयामां दीक्षा जीवननी प्रीति प्रगटाववी. पोते दीक्षा लेवा प्रयत्नशील बनवुं अने पोताना परिवारजनोने पण ए प्रीति-प्रयत्नना पंथे चलाववुं." पूज्यपादना परम प्रेरक जीवनने भावभरी अंजली, तेओश्रीमद्भा परमगुरुदेवश्रीजीना पगलेपगले चाली तेओश्रीए जीवन उजाळ्युं. जतां पोतानो भव्य वारसो पोताना पट्टालंकार प्रवचन प्रभावक pU.A.zrI विजय कीर्तियशसूरीश्वरजी महाराजाने सोंपीने गया. हवे तेओश्रीना आलंबने आपणे सौए आराधना करवानी che. 2010_02 Page #16 -------------------------------------------------------------------------- ________________ गुणियल गुरु गुणयशसूरि वंदनाष्टक (हरिगीतम्) निर्मम अने निःसंग थई जे जीवनभर जीवता रह्या, निर्प्रन्थ ने निःस्वार्थ थई उपकारने करता रह्या; आदर्श अनुशासक अने निर्दोष मात समा बन्या, गुणियल श्री गुणयशसूरीश्वर चरणमां हो वंदना. 1 जे सूर्यना पहेला किरणथी अध्ययनमां डूबता, ने सूर्यना छेल्ला ki2णथी ग्रंथरत्नने मूकता; अंधारपट जे रात्रिनो ते जाप ध्याने कापता, गुणियल श्री गुणयशसूरीश्वर चरणमां हो वंदना. 2 जे देव नेमिनाथ ने सिद्धिसूरि गुरुराजना, निर्दंभ अनुयायी बन्या श्री रामचंद्र-सूरितणा; ए देव ने गुरुवर कृपाथी देव ने गुरु सम थया, गुणियल श्री गुणयशसूरीश्वर चरणमां हो वंदना. 3 2010_02 ज्यारेय तप, जप, ध्याननी सिद्धिमहीं विघ्नो नडे, ज्यारे य दीक्षा-प्राप्तिनो पावन-पंथ ज ना जडे, त्यारे तमोने याद करतां सफळता तत्क्षण मळे, गुणियल श्री गुणयशसूरीश्वर चरणमां हो वंदना. 4 श्रावक जीवन केम जीववुं ? - जो जाणवानी आश छे, संयम-जीवन केम जीववुं ? - जो माणवानी होंश che; to ध्यानथी निरखो जीवन ने मृत्यु श्री गुरुराजनुं, गुणियल श्री गुणयशसूरीश्वर चरणमां हो वंदना. 5 जीवनतणी ha25ळमहीं जिनणनुं गुंजन हतुं, व्यवहारनी मूर्ति महीं गुरु आणनुं अंजन हतुं; ते आणनुं प्रगटीकरण जस कार्यमां निशदिन हतुं, गुणियल श्री गुणयशसूरीश्वर ca2णमां हो वंदना. 6 कार्यो घणां शासनतणां थातां वचन-उपदेशथी, वर्षा थती लक्ष्मीतणी जेना सुभग-सांनिध्यथी; शुभ भावनो दरीयो उछळतो सौम्य जस करुणा थकी, गुणियल श्री गुणयश सूरीश्वर चरणमां हो वंदना. 7 ज्यारे विषय वळगे मने त्यारे तमे ज बचावजो, कनडे कषाय वळी मने त्यारे तमे ज निवारजो; गुण-कीर्ति-यश-ने रत्नत्रयी दई भीम-भवथी उगारजो, गुणियल श्री गुणयशसूरीश्वर चरणमां हो वंदना. 8 Page #17 -------------------------------------------------------------------------- ________________ प्रास्ताविक पज्थ परियय : - परमतारक श्रीवीरविभुना शासनना आराधक श्री चतुर्विध संघ माटे ए परमात्माए अर्थथी प्ररूपित अने श्री गणधर भगवंतोए सूत्रथी गूंथित अने त्यार बाद चौद पूर्वधरादि स्थविर श्रुतधरोए सूत्रित करेल जिनवचनने आगम कहेवाय छे. आ आगम ग्रंथो संसारसमुद्र तरवा माटे प्रबळ प्रवहण समान छे. जे पुण्यात्मा एकवार आ प्रवहणमां सवार थई जाय ते संसारसमुद्रना अंतरूप मोक्षने पामनारो बने छे. अंग-उपांगादि विभागोमां विभक्त प्रभुवाणीरूप आ आगम प्रवहणमां वर्तमान समयमां 45 आगमो मुख्य गणायां छे. एमां अग्यार अंग, बार उपांग, छ छेदसूत्र, चार मूळसूत्र, बे चूलिका सूत्र अने दस पन्ना सूत्रोनो अंतर्भाव करायो छे. आ दश पन्ना ज "प्रकीर्णक' या "पईणय' रूपे प्रसिद्ध छे. पयन्ना ग्रंथो माटे एवो वृद्धवाद छे के ए ग्रंथो प्रभुवीरना मुखरूपी हिमाचलमांथी जे श्रुतगंगा निःसृत थई तेना अंशोनो संग्रह करीने प्रभुवीरना एक-एक स्वहस्तदीक्षित शिष्यवरे बनावेलां छे. प्रत्येक तीर्थकरोना शासनमां पण ते-ते तीर्थकरोना स्वहस्तदीक्षित सर्व शिष्यो प्रकीर्णक ग्रंथोनी रचना करे छे, आ एक निश्चित क्रम गणायेलो छे. ' ( 45 आगमग्रंथमां जे दश पयग्रानो समावेश थाय छे ते पैकी प्रथम हतुं श्री चतुः शरण प्रकीर्णक. जेनुं विविध टीकाओ आदि साथे प्रकाशन अमारा द्वारा आ पूर्वे थई चूकयुं छे. बीजा क्रमे आवे छे, "आतुर प्रत्याख्यान प्रकीर्णक' आ प्रकीर्णकनो सामान्य परिचय आपवो अस्थाने न ज गणाय. आना कर्ता छे प्रभुवीरना स्वहस्तदीक्षित शिष्यरत्न श्री वीरभद्र नामना आचार्य महाराजा ! गणधर भगवंतोना पगले पगले चालीने एमणे भुवनगुरु भगवान श्री महावीरदेवनी हितवाणीना प्रकाशननो प्रशस्त पुरुषार्थ karyo che. ional 2010 Page #18 -------------------------------------------------------------------------- ________________ प्रास्ताविक 17 परमात्मा श्री महावीरदेवना ज शिष्यवरे संरचन करेलुं होवाथी आ आगमग्रंथ रचनानी दृष्टिए 2500 थी वधु वर्ष प्राचीन छे. आ आगमग्रंथ केवळज्ञानी, चौदपूर्वी, सूत्रकार परमर्षिओ जे काळमां विद्यमान हता ते काळथी ज निश्चितपणे समाधि साधनाना साधनरूपे आ ग्रंथ अनेकानेक साधकोने परम आलंबनभूत बनेल छे. 66 प्रस्तुत आगमनुं प्राकृत नाम "अर्पव्यवस्थाळ पड्वयं" छे, जे संस्कृतमां "तुरप्रत्याघ्यानप्रजीन्म्" नामे प्रचलित छे. नंदीसूत्रकार महर्षि आ नामनी व्युत्पत्ति करतां जणावे छे के, ** " आतुरः चिकित्स्यक्रियाव्यपेतस्य प्रत्याख्यानं यत्राध्ययने विधिपूर्वकमुपवर्ण्यते तदातुरप्रत्याख्यानम् {" मृत्युनी मंगळपळो ज्यारे आंख सामे उपस्थित थाय छे, शारीरिक चिकित्सा करवानो साधक पासे ज्यारे अवसर होतो नथी, मात्र समभावे एणे ज्यारे मृत्युने वधाववानुं रहे छे त्यारे 'आतुरता' प्रगटे छे. तेवा आतुर बनेला साधकने 'आतुर' कहेवाय छे. आतुर कक्षानो साधक अंत समये चार शरणनो स्वीकार, दुष्कृतनी गर्जा, सुकृतनी अनुमोदना कर्या बाद निरपवादपणे सर्व सावधयोगोनो त्याग करवा स्वरूप जे प्रत्याख्यान (नियम विशेष) करे, तेने ऽआतुर प्रत्याख्यान" कहेवाय छे. आ आगममां आ ज विषय वर्णवायेलो होवाथी आ प्रकीर्णक "आतुर प्रत्याख्यान प्रकीर्णक" एम सान्वर्थक नाम धरावे छे. 66 ग्रंथनी शरूआतमां ग्रंथकार महर्षिए स्वतंत्र नवुं मंगलाचरण न करतां स्वरचित श्री चतुःशरण प्रकीर्णक आगममां पोते करेला मंगलाचरणने ज अन्वयी बनाव्युं छे. एनाथी चतुःशरण प्रकीर्णक साथे आतुर प्रत्याख्यान प्रकीर्णकनो सीधो संबंध होवानुं सूचित कर्युं छे. बीजी अपेक्षाए विचारीए तो जिनोक्ततत्त्वरूप 'bAlapaMDitamaraNa'nuM स्वरूप प्रथम गाथामां बताव्युं छे, ते द्वारा विषय निर्देशनरूप मंगलाचरण कर्युं पण छे. जे आत्मा सम्यग्दष्टि छे, जेणे देशविरति धर्मनो स्वीकार कर्यो छे तेवो साधक समाधिपूर्वक जे मरणने प्राप्त करे ते मरण 'बालपंडित मरण' कहेवायुं छे. पहेली गाथामां आ वात करी ग्रंथकार ग्रंथनो प्रारंभ करे छे. ग्रंथनी साथो साथ देशविरतिधर श्रावक सर्वविरतिथी रहित होवाना कारणे ते अंशे बाल छे अने आंशिक विरतिने धारण करनार होवाना कारणे ते अंशे पंडित छे. आ रीते बाल - पंडित बे शब्दोना सरवाळे बनेला बालपंडितकक्षाना ते श्रावकना बार व्रतोनी कांईक समज गाथा-2थी गाथा-5 सुधीमां स्पष्ट करी छे. गाथा-6 अने 7मां बालपंडितमरणने जे विशेष अक्षरदेह आप्यो छे. जीववानी आशाथी जे साधक हजु मुक्त बन्यो नथी, ते kA2णे जेणे हजु अंतिम संलेखना करी नथी अने अणधार्युं मृत्यु जेना आंगणे आवीने उभुं छे, तेवो व्रतधारी श्रावक पोताना घरमां ज संथारामां बेसीने आ प्रकारना मरणनो 2010_02 Page #19 -------------------------------------------------------------------------- ________________ 18 प्रास्ताविक स्वीकार करे छे. ते श्रावक त्रण प्रकारना शल्योने दूर करी अने पूर्वना पापोनी आलोचना करवापूर्वक बालपंडित मरणने स्वीकारे छे. अहीं टूंकमां बाल-पंडित मरणनी विधि बतावी छे. ए ज मरणने विस्तारथी जाणवा माटे ग्रंथकारश्री स्वरचित भक्तपरीज्ञा प्रकीर्णक ग्रंथनो तेओश्रीए निर्देश कर्यो छे. मूळगाथामां दर्शावेल आ वातथी एवुं स्पष्टपणे जणाय che ke yA to ग्रंथकारश्रीए ऽभक्त परीक्षा prakIrNaka'nI पहेलां रचना कर्या पछी आतुर प्रत्याख्यान प्रकीर्णकनी रचना karela che, yA to Atura प्रत्याख्यान प्रकीर्णक रचती वखते तेमणे भक्त प्रत्याख्यान प्रकीर्णकना पदार्थनी संकलना करी लीधी होय. गाथा-8 सुधी, बालपंडितमरणनी व्याख्या, स्वामी अने विधिनी वात कर्या पछी गाथा-9मां तेनुं फळ बतावतां जणावे छे के, बालपंडितमरणने आराधनारो आत्मा अनंतर फळ (तत्काळ फळ) तरीके कल्पोपपन्न वैमानिक देवलोकने प्राप्त करे छे. पारंपरिक फळ तरीके उत्कृष्टथी सातभवमां मोक्षने हांसल करे छे. आगळ वधतां गाथा-10ना उत्तरार्धथी पंडितपंडितमरणनी वात शरू थाय छे अने ते गाथा-71मां ग्रंथ समाप्तिनी साथोसाथ पूरी थाय छे. आम मुख्यताए आ प्रकीर्णकमां पंडित पंडित मरणना स्वरूपने ज विस्तारथी दर्शावेल छे. - गाथा-11मां अनशन माटे उपस्थित थयेलो ते पंडित कक्षानो साधु अगं निवामि । भूतकाळना पापोनी निंदा-गर्हा करे छे, पट्टुबनुं संवरेमि । - वर्तमानकाळना पापप्रवृत्तिमां संवरण करे छे अने गळामां पव्यवस्वामि । - भविष्यना पापोनुं प्रत्याख्यान करे छे. मननी अभावित अवस्थामां उत्पन्न थयेला 63 प्रकारना दुर्ध्यानना कारणे व्रतादि गुणोमां लागेला अतिक्रम व्यतिक्रम - अतिचार - अनाचार आदि दोषोनी ए साधक माफी मांगी प्रतिक्रमण करे छे. आ वातने समजाववा ग्रंथकारश्रीए सूत्रशैलीनो उपयोग कर्यो छे. जेमां 63 प्रकारनां दुर्घानोनी वात आतुर प्रत्याख्याननी आगवी विशेषता छे, अन्यत्र क्यांय एनो निर्देश नथी मळतो. आ दुर्ध्यानोना स्वरूप वर्णनने समजवा व्याख्याकारोए दृष्टांतोनो नामनिर्देश पण कर्यो छे. आ दृष्टांतोना नामोने पछीना ग्रंथकारोए श्लोकोमां ढाळ्या che. to केटलाक ग्रंथकारोए 63 दुर्ध्यानना संपूर्ण विषयने अहींथी लई पोताना ग्रंथमां समाव्यो छे. मोहाधीन जीवोना मनमां अनेक प्रकारना अशुभ भावो उत्पन्न थाय छे. काळ, प्रकृति कर्म के निमित्तना प्रभावे उत्पन्न थता ते दरेक अशुभभावोने तेमणे आ 73 दुर्ध्यानना निरूपणमां सांकळी लीधां छे. कलुषित चित्तवृत्तिने ओळखी दूर करवा माटे प्रत्येक साधकने आ 63 दुर्ध्याननुं ज्ञान आलंबनरूप बने तेवुं छे. आ अवसरे एटलुं चोक्कस जणाववानुं मन थाय छे के, श्री शंखेश्वरजी महातीर्थ तरफना विहारमां आ प्रकीर्णक अने 63 दुर्ध्यान जोवानां थयां. त्यारे ग्रंथकार महर्षिमां रहेली आपणी चित्तवृत्तिने 2010_02 Page #20 -------------------------------------------------------------------------- ________________ प्रास्ताविक ओळखवानी शक्तिनां दर्शन थयां. आजथी 2500 वर्ष पहेलां थयेला आ महापुरुषे आपणा सौना चित्तमां उद्द्भव पामता अशुभ भावोने संगृहीत कर्या छे. जेम जेम वांचवानां थयां तेम तेम अनहद आनंद आव्यो. त्यार पछी श्री शंखेश्वर महातीर्थना आंगणे आयोजित श्री उपधानतप दरम्यान उपधानतपना आराधको सामे 63 दुर्ध्यानना विषयने ज व्याख्यानमां लेवानो निर्णय थयो. ते दिवसोमां करायेलां व्याख्यानो अने तेनी आगळ-पाछळ करायेला चिंतनो मारा आत्माने भावित बनावतां गया. ए निमित्ते स्व-परनी चित्तवृत्तिने अधिक-अधिक निर्मळ करवानो, अनेकोना पतित मनने पावन करवानो जे अवसर मळ्यो, तेमां आ ग्रंथकार महर्षिनो थयेलो उपकार आजे पण स्मरणपथमां वर्ताई रह्यो छे. 19 उत्तमार्थरूप अनशनने स्वीकारवा कटिबद्ध बनेला श्रमण भगवंतो जे मृत्युंने वरे छे ते पंडित पंडित मरण कहेवाय छे. पंडित पंडित मरणनी आराधना करनार साधक 'क्षपक' तरीके ओळखाय छे. आवा क्षपकने अंत समये गीतार्थ गुरु भगवंत पूर्वे थई गयेला क्षपकोनी आराधना संभळावे छे. अनशन माटे समुपस्थित थयेलो ते क्षपक सौ प्रथम युगादिनाथ श्री ऋषभदेवथी लई चरमतीर्थपति श्री महावीरस्वामी सुधीना तीर्थंकर परमात्माओने नमस्कार करे छे. त्यार बाद बीज बुद्धिना स्वामी एवा श्री पुंडरीकस्वामी वगेरे गणधर भगवंतोने नमस्कार करे छे. चार शरणनो स्वीकार, दुष्कृतगह अने सुकृत अनुमोदना कर्या बाद साधक जीवनभर पाळेलां पांच महाव्रतोनुं पुनः पुनः स्मरण करे छे. हिंसादि पापस्थानकनुं प्रत्याख्यान करे छे, सर्व जीवो प्रत्ये मैत्रीभाव धारण करे छे, वैर भावनो त्याग करीने सर्व जीवोनी क्षमा मागे छे, समाधिभावने वधुने वधु सुस्थित बनावे छे, चार प्रकारनी आहार विधि, दश संज्ञाओ, त्रण गारव, सोळ कषाय वगेरे अनेक दोषोनो त्याग करे छे, आज सुधीनी विरतिधर्मनी आराधना अने अंतमां फरी स्वीकारेली पापनिवृत्ति भवांतरमां मुक्तिनुं कारण बने तेवुं प्रणिधान करे छे. जे मोक्षमां जवुं छे ते मोक्षने पामेला सिद्ध भगवंतो अने ते मोक्षने-मोक्षमार्गने बतावनारा अरिहंत परमात्माने भावपूर्वक पुनः पुनः नमस्कार करे छे, तारक तीर्थंकरोए बतावेला तत्त्वमार्गनी श्रद्धा करे छे, निरपवाद अनशनने स्वीकारतो ते क्षपक फरी एकवार पापोने वोसिरावी निरतिचार अनशननो स्वीकार kare che, 2010_02 Page #21 -------------------------------------------------------------------------- ________________ प्रास्ताविक - बाह्य-अत्यंतर उपधिनो त्याग करे छे, - भोजन सहित देहने मन-वचन-कायाथी वोसिरावे छे, - देहना ममत्वनो संपूर्ण त्याग करे छे, - कर्मना उदयथी प्रगटनारा राग-द्वेष-हर्ष-शोक-दीनता-उत्सुकता-रति अने अरतिना परिणामोनो त्याग करे छे, - अप्रशस्त क्रियाओ, अशुभ विचारो अने अशुद्ध परिणतिनो त्याग करी शुभ चिंतन करे छे. - सम्यज्ञान, सम्यग्दर्शन अने सम्यक चारित्ररूप मोक्षमार्गने आलंबनभूत बनावे छे. तत्वचिंतन अने भावनामां आगळ वधतो ते क्षपक एकत्व भावना भावतां विचारे छे के, "हे आत्मा ! परभवथी तुं आ भवमां एकलो ज आव्यो छे, अहीं एकलो ज उत्पन्न थयो छे अने अहींथी कर्मसहित मृत्यु पामीश तो एकलो ज परलोकमां जवानो छे, कर्मरहित थईने जईश तो मोक्षमां पण एकलो ज जवानो छे. आत्मस्वरूप सिवायना सर्व भावो संयोगथी सर्जायेला छे अने वियोगने पामनारा छे. आ संयोगो ज दुःखनी परंपराने सर्जनार छे. तेथी हवे हुं सर्व संयोगोनो त्याग करुं छुं." - भूतकाळना पापोनी निंदा-गई अने भविष्यमां ते पापोनुं प्रत्याख्यान करुं छुं. नाना बाळकनी जेम सरळ हैये सर्व पापो गुरु भगवंत समक्ष प्रगट करुं छुं. आलोचना-प्रायश्चित्त आपनार ते गुरु भगवंत समक्ष आज सुधीमां क्यारेय पण विपरीत बोलायुं होय तो तेनी पण माफी मागुं छुं. आ प्रमाणे गाथा-12थी गाथा-35मां जणाव्या मुजब आराधना करी पोताना आत्माने सुविशुद्ध करनार अने समाधि भावथी पुष्ट बनावनार ते पक जिनेश्वर भगवंते बतावेला त्रण प्रकारना मरणना स्वरूपने याद करे छे के, तारक तीर्थकरोए त्रण प्रकारना मरण कह्यां छे. 1) बाल मरण, 2) बाल पंडित, 3) पंडित मरण (पंडित पंडित मरण). आ दरेक मरणने प्राप्त करनारा जीवो केवा केवा होय छे, ते केवा केवा प्रकारनां फळने पामे छे. तेनुं चिंतन करतां क्षपक 30मी गाथाथी आराधनामां आगळ वधे छे. आठ मदथी उन्मत्त बनेला, सन्मार्गथी भ्रष्ट मतिवाळा अने वक्र परिणतिवाळा जीवो बाल मरणने पामे छे. मृत्युने विराधनारा ते जीवो भवांतरमां देवदुर्गति-देवपणुं मळवा छतां दुर्गति समान दारूण स्थितिने पामे छे, बोधिदुर्लभ बने छे अने अंते अनंतसंसारी बने छे. मिथ्यात्वमां रत बनेला, आलोक के परलोक संबंधी नियाणुं करनारा, अशुभ लेश्याथी भावित बनेला, गुरुना प्रत्येनीक अने शिथिलाचारी आत्माओ क्यारेय मरण समये समाधि पामी शकता नथी. 2010_02 Page #22 -------------------------------------------------------------------------- ________________ प्रास्ताविक पंडित मरणना फळनी विचारणां, जे आत्माओ सम्यग्दर्शनमां लीन छे, आलोक के परलोकना नियाणाथी रहित छे अने शुभ लेश्याथी आत्माने भावित करे छे ते पंडित मरणने पामे छे अने भवांतरमां सुलभबोधि बने छे. - जिनवचनने पाळवामां कटिबद्ध, गुरुवचनने हृदयपूर्वक स्वीकारनारा, निर्मळ-निरतिचार आचारने पाळनारा अने असंक्लिष्ट चित्तवृत्तिवाळा ते क्षेपको अल्पसंसारी बने छे. सद्गति अने मुक्तिना भागी बने छे. आ भावोथी भावित बनेलो ते क्षेपक पोताने उद्देशीने कहे छे के, "हे आत्मन् ! आज सुधी चौद राजलोकमां बालमरण वडे तुं अनंतीवार मृत्यु पाम्यो छे. आजे रूडो avasara Avyo che to दर्शनज्ञानथी युक्त एवो तुं पंडितमरण माटे समुद्यत था !" ए क्षपक आत्माने अनुशासित करतां विचारे के, "मरण समये जे दुःख उत्पन्न थया छे. तेमां तुं पोते ज निमित्तरूप छे. बीजुं कोई तने दुख आपतुं नथी. आ दुःखो करतां घणां वधारे दुःखो तें आज सुधी संसारमां अनंतीवार भोगव्यां छे, एनी सामे आ दुःखो शुं विसातमां ! हवे आ भूखना दुःखमां आहारनी लालसा करवा जेवी नथी. कारण के, अनंतकाळमां दरेक पुगलोने ते आहार तरीके ग्रहण कर्या छे. पण तेनाथी य हजु जो तुं तृप्ति पाम्यो नथी to have अल्पमात्र आहारादिकथी तुं शुं तृप्ति प्राप्त करीश ? अग्नि जेम घास अने लाकडाथी क्यारेय धरातो नथी, लवण समुद्र हजारो नदीओथी जेम भरातो नथी तेम देहधारी आत्मा आहारथी क्यारेय तृप्ति पामतो नथी." आवी अनेक भावनाओथी भावित क्षेपकनुं दष्टान्त आपीने गुरु भगवंत वर्तमान क्षेपकने समाधिमरण माटे सज्ज बनावे छे. राधावेध तुल्य आ अनशननुं फळ मुक्ति छे. मुक्ति जन्म-मरणनी परंपराथी रहित छे, आधि-व्याधि-उपाधिथी रहित छे, रोग-शोक-भूख-तृषा वगेरे संपूर्ण दुःखोथी रहित छे. आ रीते फळनी सुंदरता अने महानता बतावीने गुरु भगवंत क्षेपकना उत्साहने वधारे छे. गुरु भगवंतना मुखे सांभळेल पूर्व क्षपकोना स्वरूपने अने समाधिमरणना फळ वर्णनने वर्तमान क्षपक तेवी ज श्रद्धापूर्वक स्वीकारे छे. गाथा 59थी अंतिम वातो जणावतां ग्रंथकार लखे छे के मरणनी अनंत वेदनामां चौदपूर्वधरनी कक्षाने पामेला, समर्थ चित्तवाळा पको पण अभ्यस्त एवी द्वादशांगीना चिंतन-स्मरण-पुनरावर्तन माटे पूरेपूरा समर्थ नथी बनता. तेथी अंत समये मात्र पंच परमेष्ठिने नमस्कार करवारूप महामंत्रना अत्यंत भावित एवा एकाद पदमां जे साधक स्थिर थाय छे. ते मरणने समाधिमय बनावे छे, तेना परिणामे ते वधुमां वधु त्रण भवमां ja muktine vare che. A vAtane supere जाणनार ते क्षेपक पंचपरमेष्ठिने नमस्कार करवारूप पदोमां अत्यंत उपयोगशील बनी पंडित मृत्युने वरे छे. निष्कषाय, दांत, शूरवीर, शीलवान, धीर अने शांत एवो ते क्षेपक मोक्षनी दिशामां झडपभेर आगळ vadhe che. 2010_02 Page #23 -------------------------------------------------------------------------- ________________ प्रास्ताविक गाथा-71मां उपसंहार करतां ग्रंथकार महर्षि ए अंतिम मंगलाचरण माटे श्री वीर परमात्मा पासे सर्वजीवोना सर्वदुःखोना नाशनी प्रार्थना करी छे. संशोधननी प्रारंभिक क्षणो... पंन्यासप्रवर श्री बोधिरत्न वि.म.ना शिष्यरत्न मुनिराज श्री धर्मरत्नविजयजी म.sA.e शुभ संकल्पपूर्वक श्री चतुः शरणादि चार प्रकीर्णक ग्रंथोनुं अप्रगट साहित्य जहेमतपूर्वक अलग-अलग भंडारोमांथी संग्रहीत कर्युं. त्यार बाद ते चार प्रकीर्णक ग्रंथोनी हस्तलिखित प्रतोना आधारे लिव्यंतर, पाठान्तरो अने तुलनात्मक साहित्यनो संग्रह करवानुं काम पण कर्युं. तैयार थयेल ते मेटर सर्वागीण रीते, सुव्यवस्थित रीते अने शुद्धिपूर्वक संपादित थाय तो सारुं, आवी शुभ भावनाथी मारा उपर मोकलेल. त्यारथी आ कार्य मारा हस्तक आगळ वध्युं. सौ प्रथम श्री चतुशरण प्रकीर्णकने तैयार करवानुं थयुं. तेमां अनेकविध जवाबदारीना कारणे बे थी अढी वर्षनो गाळो पसार थयो. वि.सं. 2014ना चैत्र सुद 9ना शुभ दिने तेनुं प्रकाशन थयुं. त्यार बाद श्री आतुर प्रत्याख्यान प्रकीर्णकनुं कार्य शरू कर्युं. आ प्रकीर्णक आगमने पण पूर्वनी जेम ज सर्वागीण, सुव्यवस्थित अने शुद्धिपूर्वक प्रकाशित करवानी भावना हती. आ आगम ग्रंथने सर्वागीण रीते तैयार करवाना ध्येयपूर्वक सौ प्रथम हस्तलिखित प्रतोनुं अवलोकन कर्युं. हस्तलिखित प्रतोमां ते-ते काळना लहियाओनी भूलथी अनेक तूटीओ-अशुद्धिओ जोवामां आवी. मुख्य मुंझवण तो त्यारे उभी थई के विवरण एक होवा छतां अलग-अलग प्रतिओमां कर्ता तरीके अलग-अलग नाम उपलब्ध थयां. टांचा साधनो, दुष्काळ आदि नबळी परिस्थितिना फळरूपे आवी अनेक भूलोनी परंपरा सर्जाती हती ते सर्वजन विदित ज छे. अनेक प्रतोमांथी आदर्श तरीके ग्रहण करेल तथा कर्ताना निर्णय माटे उपयोगमां लीधेल प्रतोनी आघंत पृष्ठोनी प्रतिकृति अहीं समाविष्ट करी छे. तेने जोवाथी विद्वानोने मारी मुंझवणनो अंदाज आवशे. व्याख्या साहित्यनी तैयारी: कार्यना प्रारंभिककाळमां मुख्य बे अवसूरिओ आंख सामे हती. 1- रूद सर्वेष नीवानां. rU5 बृहद् अवचूरि, 2- रेशी त्रसंस्थि ... रूप संक्षिप्त अवचूरि. बृहद् अवचूरिनी हस्तलिखित प्रतोना अंते कर्ता तरीके बे नाम मळतां हतां. 1-pU.A.zrI.भुवनतुंगसूरि महाराज अने र-pU.A.zrI. सोमसुन्दरसूरि महाराज. "कृति एक अने कर्तानां नाम बे' आ मुद्दो सहज मुंझवण पेदा करे तेवो हतो. ज्यारे संक्षिप्त अवसूरिनी उपलब्ध सर्वे प्रतोमां pU.A.zrI. गुणरत्नसूरि महाराजनुं नाम उपलब्ध थतुं हतुं. 2010_02 Page #24 -------------------------------------------------------------------------- ________________ प्रास्ताविक बृहद् अवचूरिना कर्तानी मुंझवणनो उकेल सुयोग्य अवसरे प्राप्त थशे ते विश्वास साथे संशोधननुं काम प्रारंव्युं. मुनिराज श्री धर्मरत्न वि.ma.e करेल अने मोकलेल प्रेस कोपीने फरीथी मूळप्रतो साथे मेळववानुं शरू कर्युं. मूळप्रतोमां अशुद्धिओ अने अधुराशनुं प्राचुर्य हतुं. संस्कृत भाषाथी अपरिचित के अल्पपरिचित लहीयाओना हाथे लखायेली आ प्रतो द्वारा वाक्योना अन्वय गोठववामां पण घणी महेनत करवानी थई. जे प्रतमां जे पाठ संपूर्ण हतो तेमांथी ते पाठ अने जे प्रतोमां जे पाठ शुद्ध हतो तेमांथी ते पाठनो स्वीकार कर्यो. ते सिवायना अशुद्ध अने अपूर्ण पाठो अमर्यादित जणाता तेना पाठान्तरो, टिप्पणीओनुं काम मूलत्वी राखीने शक्य शुद्धिपूर्वक प्रेस कोपी तैयार करी. बंने अवचूरिना संशोधन माटे मुख्य चार-चार प्रतोने आदर्श तरीके बनावी. पूज्य आचार्य श्री गुणरत्नसूरि महाराजानी संक्षिप्त अवसूरि पंडित हीरालाल हंसराज जामनगरवाळाए वि.सं. 1979मां विविध पयपन्नावसूरिना नामे छपावीने प्रसिद्ध करेल छे. ते पछी अनेक संस्थाओ द्वारा पण प्रकाशित थयेल छे. ते प्रकाशित प्रतो साथे पण संक्षिप्त अवचूरि मेळववानी थई. संशोधनमांथी संपादननी दिशामां आगळ वधतां बृहद् अवचूरिना कर्तानो निर्णय करवा जरूरी तपास जारी हती. ते तपास अंतर्गत पूना-भांडारकर ओरिएन्टल रीसर्च InsTITyUTanuM hastalikhita प्रतोनुं लीस्ट जोवानुं थयुं. तेमां आतुर प्रत्याख्यानमां एक प्रतना आद्य-अंत शब्दो अपरिचित अने जुदी दिशामां जता जणाया. ए शब्दो जोतां प्रस्तुत बे अवचूरिथी अलग आ विवरण छे. तेना मंगलाचरणना श्लोको अने अंते प्रशस्तिना श्लोको जोतां pU.A.bhuvanatuMgasUri म.नु नाम उपलब्ध थयुं. आनंदनी अनुभूति साथे पूना तपास करावी त्यां ते प्रतनी झेरोक्ष कोपी मंगावी. ते झेरोक्ष कोपी लांबा समये प्राप्त थई. छतां प्राप्त थयानो आनंद हतो. ते संपूर्ण व्याख्याने जोवानी थई. अनेक दृष्टिकोणथी आ व्याख्या बंने अवचूरि करतां अलग ज हती. एक बाजु तेनुं लीप्युतर करवानुं काम कर्युं. बीजी बाजु तेनी बीजी प्रतिकृति मेळववा तपास करी. लीखंतर थयुं. पण बीजी हस्तलिखित प्रत न मळी. जे आज सुधी प्राप्त थयेल नथी. - आ व्याख्याने वृत्ति तरीके स्वीकारीने प्रकाशित करवानो निर्णय कर्यो. आ वृत्तिना अंतमां pU.A.zrI भुवनतुंगसूरीश्वरजी म.सा.नी प्रशस्ति संपूर्ण स्पष्ट होवाथी आ कृति तेओश्रीमनी ज छे. तेवुं स्पष्ट थयुं. साथो साथ रूटुं अध्ययनं रूप बृहद् अवसूरि pU.A.zrI सोमसुन्दरसूरीश्वरजी महाराजानी कृति तरीके स्वीकारी. आ निर्णय वर्तमान उपलब्ध साहित्यना आधारे कर्यो छे. साहित्य संपादन-संशोधननी दिशामां आगळ वधेला विद्वानोने भविष्यमां अन्य कोई प्रत प्राप्त थाय अथवा कर्ताना निर्णय माटे अन्य कोई निश्चित परिबळ प्राप्त थाय तो चोक्कस विचारणा करवानुं विचार्युं che. 2010_02 Page #25 -------------------------------------------------------------------------- ________________ 24 प्रास्ताविक एक ज आदर्शना आधारे वृत्तिनुं लिव्यंतर कर्या पछी अर्थ-निर्णय, पाठ-निर्णय द्वारा तेनी प्रेसकोपी तैयार करी. आ वृत्तिमां वृत्तिकारे अनेक शास्त्रोना उद्धरण पाठोनो समावेश करेल छे. ते उद्धरण पाठोना मूळस्त्रोत शोधवा पूर्वक शक्य शुद्धि करवामां आवी. त्रणेय व्याख्याओनी तुलनात्मक विचारणाना अंते चोक्कस एम कही शकाय के, "सौ प्रथम वृत्तिनी रचना थयेल छे अने त्यार बाद तेने आंख सामे राखीने बंने अवचूरिनी रचना थयेल छे." आ वात कर्तानो काळ अने कृतिनी रचना शैली जोतां स्पष्ट थाय छे. pU.A.zrI. भुवनतुंगसूरि आंचलिक गच्छनी परंपरामां लगभग तेरमा सैकामां थयेला छे. ज्यारे pU.A.zrI गुणरत्नसु.म. तथा pU.A.zrI सोमसुन्दरसूरि म. तपागच्छनी परंपरामां पंदरमां सैकामां थयेला छे. रचना शैलीमां शब्दोनी गूंथणी-पदार्थनी स्पष्टतामां पण वृत्तिनी समानता बंने अवचूरिमां जोवा मळे छे. ज्यारे परस्पर बंने अवचूरिमां तो बहुलतया शब्दो अने पदार्थनी समानता जोवा मळे छे. आ समानताना कारणे वच्चेना काळमां कर्ताना उल्लेखोमां भूल थई होय तेम जणाय छे. अनेक प्रतो एवी पण जोवा मळी छे. जेमां वृत्ति अने बंने अवचूरिनुं मिश्रण थयुं होय. एक विकल्प एवो पण उभो रहे छे के बंने अवचूरि अलग मानवी के केम ? कदाच एक कर्तानी ज ए अवसूरि होय अने ते पछी ते अवसूरिनो पोताना अध्ययन-अध्यापन माटे जरूरी फेरफार साथे बीजाए स्वीकार कर्यो होय. आ विकल्पने महत्त्व न आपतां प्रस्तुत प्रकाशनमां त्रणेय व्याख्याओने अलग-अलग कर्तानी कृति तरीके ग्रहण करेल छे. संपादन शैली.. श्री चतुशरण प्रकीर्णकमां स्वीकारेल संपादन शैली मुजब खंड-1, 2, 3 ना विभाग मुजब प्रस्तुत प्रकीर्णकनुं संपादन करेल छे. वाचकने तुलनात्मक अभ्यास अने विशेष स्पष्टीकरण करवानुं सरळ बने ते माटे खंड-1मां उपरोक्तवृत्ति अने बंने अवचूरिनो साथोसाथ समावेश करेल छे. खंड2मां प्रकीर्णक अंतर्गत 33 दुर्गा संबंधी शताधिक कथाओने अन्य अन्य ग्रंथोमांथी संकलित करीने समावेल छे. जे कथानको द्वारा दुर्गानना विषयने बहु सारी रीते समजी शकाय तेवो छे. खंड-3मां परिशिष्टोनो समावेश कर्यो छे. ते परिशिष्टोमां मुख्यत्वे अज्ञातकर्तक बालावबोध, भावानुवाद, अज्ञातकर्तक लघु आतुर प्रत्याख्यान-1, 2, अज्ञातकर्तक 13 दुर्बान कथा प्रकीर्णक, मूळ प्रकीर्णकनी गाथानो अकारादि वगेरे विगतो लीधेल छे. ते उपरांत दीगंबरीय श्री वट्टकराचार्य रचित मूलाचारग्रंथमां श्री आतुर प्रत्याख्यान प्रकीर्णकनी घणी गाथाओ टीका सहित मळे छे, तेथी तेने पण अंतमां लीधेल che. 2010_02 WWW.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ प्रास्ताविक उपकारी कारण ऐदंयुगीन गीतार्थमूर्धन्य, अनेकवार 45 आगमोनुं परिशीलन करी मार्गस्थ प्ररूपणाना स्वामी बनेला तेमज जीवनना अंत समये पण 45 आगमो पैकीना ज एक श्री मरणसमाधिपयज्ञा ग्रंथनो स्वाध्याय करीने समाधिना शिखरे चडेला स्वनामधन्य, दीक्षायुग प्रवर्तक, तपागच्छाधिराज पूज्यपाद आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजे पोताना आश्रित महात्माओने 45 आगमोनुं संशोधन अने संपादन करी शुद्धवाचनापूर्वक प्रकाशनमां सहयोगी बनवानो सदुपदेश आप्यो हतो; ए महापुरुषनी आंतरिक भावनाने अंशे अंशे पण साकार करवा माटेनो प्रयत्न आ प्रकीर्णक-आगम ग्रंथोना संशोधनपूर्वक प्रकाशन द्वारा थयो ते मारा माटे अत्यंत आनंदनो विषय छे. पूज्यपादश्रीजीनी कृपाथी आ रीते बधा ज प्रकीर्णको अने अन्य आगमादि ग्रंथोनुं संशोधन प्रकाशन संपन्न थाय तेवी भावना सेवुं छुं. आ संशोधन-संपादन कार्यमां प्रारंभथी ज दाक्षिण्यमूर्ति पंन्यास प्रवर श्री बोधिरत्नविजयजी गणिवरना शिष्यरत्न मुनि श्री धर्मरत्नविजयजी म. तथा प्रशांतमूर्ति pU.A.de.श्री.वि. जिनचन्द्र सू. महाराजाना प्रशिष्य विद्वान आचार्य श्री योगतिलकसूरिजीना शिष्यरत्न मुनि श्री श्रुततिलकविजयजी म. आदिए लिव्यंतरथी लईने प्रूफ चेकींगना कार्यो खूब ज निखालसभावे करेल छे. ते उपरांत अनेक साधको अने संस्थाओए आ कार्यने आजे जे रीते देखाय छे ते रीते प्रकाशित करवामां फाळो आप्यो छे ते सर्वे अनुमोदनीय छे. मारा शिष्यवर्तुळे स्वाध्यायनी मूडीना अंग रूपे आनां प्रूफो अनेकवार वांचीने मेळव्यां-सुधार्यां छे. एमां मुख्यत्वे मुनि श्री विवेकयशविजयजीए श्रुत-सेवानो प्रशस्य लाभ लीधो छे. 25 प्रस्तुत प्रकाशनना वांचन-मनन-चिंतन द्वारा अनेक साधक आत्माओ क्रमप्राप्त अथवा आकस्मिक रीते उपस्थित थयेला मृत्युने महोत्सवरूप बनावे, परम समाधिना बळे सद्गतिनी परंपराने पामी मोक्षना शाश्वत सुखने वहेलामां वहेला प्राप्त करे ए शुभाभिलाषा. साथो साथ आ संपादन-संशोधन द्वारा प्रगट थयेला आ प्रस्तुत प्रकाशनना माध्यमथी उपार्जित थयेल तात्त्विक शुद्धि-पुष्टि मारी-अमारी परम समाधिनुं कारण बने, सद्गतिनी परंपरा द्वारा शीघ्र मोक्ष प्राप्त करावे ते ज शुभ भावना. वि.सं. 2077 मागसर सुद 3 गुरुवार श्री मोतीशा लालबाग जैन संघ मुंबई-4 2010_02 व्याख्यान वाचस्पति, जैन शासन शिरताज, तपागच्छाधिराज, भावाचार्य भगवंत, श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजाना परम समाधिसाधक वर्धमान तपोनिधि पूज्यपाद आचार्यदेव श्रीमद् विजय गुणयशसूरीश्वरजी महाराजानो चरण चंचरीक विजय कीर्तियशसूरि, Page #27 -------------------------------------------------------------------------- ________________ थाथाकार महर्षिओनो परिचय आंचलिकगच्छाचार्य pU.A.zrI. भुवनतुंगसूरि महाराजा अंचलगच्छनी परंपरामां वि.सं. 1216मां दीक्षित बनी वि.सं. 1234मां सूरिपदने पामेला pU.A.zrI धर्मघोषसूरिजी महाराज एक प्रभावक आचार्य हता. तेओश्रीमदे पोताना जीवनकाळ दरम्यान अनेकानेक ग्रंथ रचनानां कार्यो कर्यां हतां. वादविजेता आदि अनेक पदवी पामेला प्रकांड विद्वान तेओ श्रीमदे महेन्द्रकुमार नामना नव वर्षना बाळकने वि.सं. 1237मां दीक्षा आपी. वि.सं. 1293मां एमने आचार्यपदवी आपीने pU.A.mahendrasiMhasUrijI महाराज नामे घोषित कर्या. ते pU.A. महेन्द्रसिंहसूरिजी महाराजना प्रभावक शिष्य परिवारमां pU.A.zrI भुवनतुंगसूरिजी महाराज थया हता. तेओश्रीना जीवन अंगे विशेष कोई माहिती वर्तमानमां उपलब्ध थती नथी. अंचलगच्छ दिग्गदर्शन पुस्तकना आधारे तेओश्रीनुं कार्य क्षेत्र चोक्कस जाणी शकाय छे. तेओश्रीमदे पोताना जीवनमां विविध विषयक साहित्यनुं विपुल निर्माण करेलुं छे. ते साहित्यमां मुख्यत्वे 1-ऋषिमंडल वृत्ति, 2-चतुः शरण वृत्ति, 3-आतुरप्रत्याख्यान वृत्ति, 4-सीता चरित्र, प-मल्लिनाथ चरित्र, 9-आत्मसंबोध कुलक, 7-ऋषभदेव चरित्र, 8-संस्मारक अवसूरि आदिनो समावेश थाय छे. आ बधा ग्रंथोनो विस्तारथी परिचय अंचलगच्छ दिग्दर्शनमां आपेलो छे. साहित्य रचनानां कार्य साथो साथ ते महापुरुषे अनेक राजवीओने जैन धर्मना उपासक बनाव्या हता. संघ रक्षाना प्रसंगे ते महापुरुष मंत्रवादी तरीके आगवुं स्थान धरावता हता. तेओश्रीए राजा राउल खेंगार चोथानी समक्ष जुनागढमां तक्षनागने प्रत्यक्ष आणीने सोळ गारुडीओना वाद जीत्या हता अने तेमने आजीवन पर्यत सर्प पकडवानो तथा खेलाववानो धंधो न करवो एवो नियम लेवडाव्यो हतो. आज आचार्यदेवे राजा पासेथी फरमान मेळवी सवा लाख जाळ छोडावी हती. तेमज पांचसो भठ्ठीओ पण बंध करावी हती. लोकवाचका मुजब एवुं पण कहेवाय छे के तेओश्रीए चोर्यासी ज्ञातिना वणिको अने चोर्यासी गच्छना आचार्योना देखतां आदीश्वर भगवाननी प्रतिमाने बोलावी मंत्र चमत्कार पण देखाडेलो हतो. अंचलगच्छना ईतिहासमां तो समर्थ मंत्रवादी, प्रभावक आचार्य तरीके तेमज आगमादि जैन श्रतना अठंग अभ्यासी अने प्रकीर्णक ग्रंथोना आद्य टीकाकार तरीके तेओश्रीने बिरदाववामां आव्या छे. तपागच्छपुरंदर pU.A.zrI. सोमसुंदरसूरि महाराजा । श्री तपागच्छनां आद्य महापुरुष, परम पूज्य आचार्यदेव श्रीमद् जगदूचन्द्रसूरीश्वरजी महाराजानी उजळी पाट परंपरामां pU.A.de श्री देवसुन्दरसूरिजी म. थया. (जन्म वि.सं. 1396, दीक्षा वि.सं. www.alinelibrary org Page #28 -------------------------------------------------------------------------- ________________ व्याख्याकार महर्षिओनो परिचय 1404 तथा आचार्यपद वि.सं. 1420) तेओश्रीमदुना विद्वान शिष्योमां मुख्यत्वे pU.A.zrI. ज्ञानसागरसूम., pU.A.zrI. कुलमंडनसूरि म., pU.A.zrI. गुणरत्नसूरि म., pU.A.zrI. साधुरत्नसूरि म., pU.A.zrI सोमसुन्दरसूरि म., पू.श्री साधुराजगणि म., आ श्री. क्षेमकरसूरि म. आदिना नामो उपलब्ध थाय छे. तेओ श्रीमद्भा प्रत्येक शिष्यरत्नो ए अनेक ग्रंथोनी रचनाओ करेल छे. तेमां पांचमा शिष्यरत्न pU.A.zrI. सोमसुन्दरसूरि म. ते समयना सर्वश्रेष्ठ प्रभावक महर्षि हता. तेओ श्रीमनो जन्म वि.सं. 1430मां अल्हादनपुर (वर्त. पालनपुर)मां थयो हतो. पितानुं नाम "सज्जन" तथा मातानुं नाम माल्डणदेवी" हतुं. वि.सं. 1437मां मात्र सात वर्षनी उंमरे संसारनो त्याग करी संयमनो स्वीकार कर्यो हतो. वि.सं. 1450मां वाचक पदनी प्राप्ति थई हती अने वि.सं. 1457मां पाटण मुकामे गुरुदेव pU.A.zrI. देवसुन्दरसूरिजी महाराजे एमने आचार्यपद आपी पोतानी पाटे स्थापीने तपागच्छ नायक बनाव्या हता. वि.सं. 1499मां तेओश्रीनो स्वर्गवास थयो हतो. तेओश्रीनो आत्मा श्री सीमंधर प्रभुना सानिध्यमां पूर्वमहाविदेह क्षेत्रमां सारा कुळमां उत्पन्न थयो छे एवुं अतिशयवाळा स्थविर मुनिओए कह्युं हतुं. आवो उल्लेख सोमसौभाग्य महाकाव्यना नवमा सर्गमां जोवा मळे छे. ए महापुरुष जेवा ज्ञानी हता. तेवा ज अपरिश्रावी-गंभीर हता. तेथी स्वपक्षनी जेम ज परपक्षना साधको तेओश्री पासे नि:शंकपणे आलोचना ग्रहण करी शुद्धि साधता हता. आ महापुरुषना जीवन संबंधी विशेष माहिती pU.A.zrI मुनिसुन्दरसूरिकृत "गुर्वावली" (रचना वि.सं. 1466), पू. श्री चारित्ररति गणिकृत "श्री चित्रकूट महावीर प्रसाद प्रशस्ति" (रचना वि.सं. 1495), पू. मुनि श्री प्रतिष्ठासोमकृत "सोमसोभाग्य काव्य" (रचना वि.सं. 1524), पू. श्री सोमचरित्रगणिकृत "गुरुगुणरत्नाकर" (2चना वि.सं. 1541) आदि ग्रंथोमांथी प्राप्त थाय छे. तेओश्रीमदे पोताना जीवनकाळ दरम्यान अनेक ग्रंथरत्नोनी रचना करेल छे; तेमां "आराधना रास', उपदेश माळा बालावबोध', "योगशास्त्र बालावबोध', षडावश्यक बालावबबोध, नवतत्त्वादि बालावबोध अने तेना भाष्यादि "आवश्यक निर्युक्ति अवचूरि', "साधु समाचारी कुलक" उपरांत कल्याणकादि अनेक स्तवो आदि अग्रगण्य अनेकग्रंथोनी रचना करी हती, जेमानां घणा खरां आजे उपलब्ध थाय छे. प्रस्तुत श्री चतुदशरण प्रकीर्णक अवचूरि (वृत्ति) पण तेओ श्रीमद्भी ज एक रचना छे. जैन शासनना महापुरुषोनी पंक्तिमां पोतानी विद्वत्ता, पुण्य प्रतिभा आदि गुणोथी स्थान-मानप्रतिष्ठाने पामनारा आ महापुरुषना चार शिष्यो आचार्यपदने पामेला हता. (1) pU.A.zrI. मुनिसुन्दर सूरि म., (2) pU.A.zrI. जयसुन्दरसूरि म., (3) pU.A.zrI. भुवनसुन्दरसूरि म., (4) pU.A.zrI. जिनसुन्दरसूरि म. जे प्रभावक कक्षाना हता अने जेमणे अनेक ग्रंथोनुं सर्जन कर्याना उल्लेखो प्राप्त थाय che. 2010_02 Page #29 -------------------------------------------------------------------------- ________________ ra व्याख्याकार महर्षिओनो परिचय आ महापुरुषना जीवननो विस्तृत वृत्तांत श्री सोमसौभाग्य महाकाव्य, u. धर्मसागरजी कृत पट्टावली, गुरुगुण रत्नाकर काव्य, तपागच्छ पट्टावली वगेरेमां वर्णवेल छे, ए पैकी संक्षिप्त वृत्तांत 'पट्टावली पराग', 'तपागच्छ का इतिहास भाग-1' वगेरे पुस्तकोमां वर्णवेल छे. तेमांथी tA2वीने अत्रे साभार ग्रहण कर्यो छे. 'somayuga'nA तेजस्वी नक्षत्र pU.A.zrI गुणरत्नसूरिजी महाराजा तपागच्छनी उजळी परंपरामां बे युगो साहित्यनी दृष्टिए खास नोंधपात्र थया. एक सोमयुग अने बीजो हीरयुग. युगप्रधान pU.A.zrI सोमसुंदरसूरीश्वरजी महाराजा तेमज अकबरासुरत्राण प्रतिबोधक pU.A.zrI हीरसूरीश्वरजी महाराजाना समये श्रमण संघ खूब फूल्यो-फाल्यो. आचार, विचार अने प्ररूपणा विषयक चोक्कस स्थिरता अने कुशळ अनुशासन मळतां साहित्यनी सर्वांत्रिण नवसर्जन प्रवृत्ति खूब ज जोरशोरथी बनी. आ बंने महापुरुषोना आसपासना काळमां खूब ज नोंधपात्र ग्रंथोनां नवनिर्माण थवाथी जैन दर्शननी प्रभावकताए पण एक अजब ऊंचाई अने आभा प्राप्त करी हती. चउसरण पयज्ञानी लघु टीकाना रचयिता pU.A.zrI गुणरत्नसूरिजी महाराजा 'somayuga'nA एक तेजस्वी नक्षत्र हता. एमना अंगे जो के व्यापक प्रमाणमां परिचय सामग्री मळती नथी. छतां यंत्र, तंत्र छुटक या प्रशस्ति आदि रूपे थोडो घणो परिचय जरू2 उपलब्ध थाय छे. 'श्री सोमसौभाग्य महाकाव्य' अने 'गुर्वावली' जेवा ग्रंथोमां pU.A.zrI देवसुंदरसूरिजी महाराजानी प्रशंसाना अनेक पदो उपलब्ध छे, तेमां एमना प्रभावक पट्टधरोनो य उल्लेख प्राप्त थाय छे. तेओश्रीना अनेक पट्टधरो पैकीना ज एक pU.A.zrI गुणरत्नसूरिजी महाराजा छे. सहस्रावधानी pU.A.zrI मुनिसुदंरसूरीश्वरजी महाराजाए पोताना गुरुभाई थतां pU.A.zrI गुणरत्नसूरीश्वरजी महाराजानो खूब भावपूर्ण paricaya Apyo che. teo jaNAve che ke teo वादविद्यामां कुशळ हता. तेमणे अनेक वाद जीत्या हता. तेमनी कीर्ति देश-विदेशमां फेलायेली हती. कठिनमां कठिन ग्रंथोमां तेमनी मति प्रवेश पामती हती. एमनुं चारित्र निष्कलंक हतुं. - कोईने पण बाधक न बनवानो तेमनो अभिग्रह हतो. # क्यारेय तेमणे टेको लीधो न हतो. - कोई उपर तेओ रोष न करता. # विकथाथी तेओ दूर-दूर रहेता. . 2010_02 Page #30 -------------------------------------------------------------------------- ________________ व्याख्याकार महर्षिओनो परिचय 29 - सर्वविद्यामां तेमनी कुशळता हती. : एओ कुशळ अध्यापक हता. शिष्योने तेओ निपुण बनावता हता. . व्याकरण, साहित्य, आगम, ज्योतिष, तर्क अने वादविद्यामां तेओनी अद्भुत हथोटी हती. - सर्वत्र तेमनी प्रतिभा प्रसिद्ध हती. " ज्ञाननो प्रचंड पुरुषार्थ हतो. - नित्य अप्रमत्त हता. स्मरण शक्ति अतुल हती. : अनेक विशद ग्रंथना तेओ रचयिता हता. तेमना ग्रंथो जोतां गुरुभाई सूरिजीए तेमनी करेली स्तुति सर्वथा सार्थक छे; एवुं स्पष्टपणे जणाई आवे छे. एमनुं विहार क्षेत्र गुजरात, राजस्थान हतुं. एमना हाथे जिनप्रतिमानी अंजनविधि थयाना प्रमाणो पण मळ्यां छे. एमना समय निर्णय अंगे खास साधन मळतां नथी. छतां जे तूटक साधनो मळ्यां छे. तेना आधारे तेमनो जीवनकाळ वि.सं. 1400 थी 1475 सुधीनो होवो जोईए. तेमने सूरिपद वि.सं. 1442 मां प्राप्त थयुं हतुं. एवो आधार मळे छे. तेमना गुरुभाई pU.A.zrI कुलमंडनसूरिजी महाराजानी साथे ज तेमने सूरिपदे प्रस्थापित कराया हता एवो उल्लेख पंचाशक टीकानी वि.सं. 1442मां ज लखायेल प्रतिनी प्रशस्तिमांथी प्राप्त थयो छे. एमणे विविध ग्रंथोनी संरचना करी हती. तेमांना केटलाकनो संक्षिप्त परिचय आ मुजब छे. 1-कल्पांतर्वाच्य : (रचना वि.सं. 1457) आ ग्रंथमां पर्युषण पर्वना महिमानुं निरूपण छे. कल्प श्रवणनी विधि अने विविध कथाओ आपवा उपरांत अनेक विषयो उपर चर्चा अने निर्णय करेला छे. 2-जियारत्न समुच्चय : (रचना वि.सं. 1467) कलिकाल सर्वज्ञ पू. श्री हेमचंद्रसूरिजी महाराजाना शब्दानुशासनना आधारे धातुओनुं विभागीकरण करीने आ ग्रंथ बनावेल छे. बधा काळना धातुओना रूपोना प्रयोगो तेमज उदाहरणो आप्यां छे. आमां श्री सुधर्मास्वामीजीथी लई निज गुरुदेव सुधीनो पर्यक्रम प्रशस्तिमां अपायो छे. आ ग्रंथ मुद्रित छे. 3-चतुर शरणादि प्रकीर्ण-अवसूरि : चतु शरण, आतुर प्रत्याख्यान, संस्मारक अने भक्त परिज्ञा आ चारे प्रकीर्णको पर विषमपद टिप्पण अपर नाम अवचूरीनी रचना तेमणे करी छे. एमांनी ज प्रथम अवचूरी आ साथे प्रगट थई रही छे. आनो रचना संवत मळतो नथी. 4-कर्मग्रंथ अवचूरी : (रचना वि.सं. 1459) तपागच्छना द्वितीय पट्टालंकार pU.A श्री देवेन्द्रसूरीश्वरजी महाराजाए नव्य पांच कर्मग्रंथो बनाव्या हता. तो pU.A.zrI चंद्रर्षिगणि 2010_02 Page #31 -------------------------------------------------------------------------- ________________ 30 व्याख्याकार महर्षिओनो परिचय महत्तरश्रीजीओ छठ्ठो कर्मग्रंथ बनावेलो. ते बधा उपर विषमपद टिप्पण (अवचूरी)नी रचना करी हती. आ बधी अवचेरीओ हजु अमुद्रित छे. प-क्षेत्र समास अवचूर्णः pU.A.zrI सोमतिलकसूरिजी महाराजे रचेला नव्य क्षेत्र समास ग्रंथ उपर तेओश्रीए अवचूर्ण रूपे नानी टीका बनावी छे. आ ग्रंथ पण अमुद्रित छे. आ ग्रंथनी वि.सं. 1480नी लखायेल प्रति उपलब्ध थाय छे. जेमां प्रशस्ति छे. -वासोतिकावितंडा विडंबन प्रकरण : अंचलगच्छना शास्त्रोत्तीर्ण केटलाक मतोनुं खंडन करवा माटे आ प्रकरण रचायेल छे. आ ग्रंथमां रजु करायेल साक्षीओ, तर्को, आधारो अने निरूपण शैली जोतां तेमनुं आगमज्ञान, भाष्य निर्युक्ति, चूर्ण अने टीका साथे पंचांगी सिद्धांत परनुं प्रचंड प्रभुत्व झळकी आवे छे. आ ग्रंथनुं बीजुं नाम अंचलमत निराकरण पण छे. 7-पदर्शन समुच्चय, तर्क रहस्य दीपिका टीकाः पू.सूरिपुरंदर श्री हरिभद्रसूरीश्वरजी महाराजाना पदर्शन समुच्चय महाग्रंथनी 87 कारिकाओ उपर छ अधिकारोमां विस्तृत अने विशद टीका रची ग्रंथकारश्रीजीए महद् उपकार कर्यो छे. आ बधा अवलोकनो पर दृष्टिपात करतां स्पष्टपणे जणाय छे के तेओश्री somayuga'nA तो तेजस्वी नक्षत्र हता ज. परंतु आज पण तेओश्रीनी प्रतिभानो प्रकाश जैन संघने जाणवा माणवा मळी रह्यो छे. तेओश्रीमद्गा ज्ञानादि गुण समृद्ध जीवनने वारंवार वंदना. 2010_02 Page #32 -------------------------------------------------------------------------- ________________ प्रत-दर्शन पाणी प्रस्तुत संपादनमां उपयुक्त हस्तलिखित प्रतोना आद्य-अंत पृष्ठोनी प्रतिकृतिओ अने आद्य-अंत वाक्यांश अहीं आपवामां आवेल छे. आना निरीक्षणथी कई कई प्रतिओनो उपयोग अमे कर्यो छे तेनो य ख्याल आवशे. अमने मूळ प्रतो मळी नथी. पण तेनी झेरोक्ष करायेल नकलो ज मळी हती. प्रस्तुत संशोधन अने संपादन पण ए झेरोक्ष कोपीओना आधारे ज शक्य बन्युं छे. आ प्रतो अमने पूरी पाडनार डहेलानो उपाश्रय अमदा., ela.DI. InsTITyUTa अमदा., श्री कैलाससागरसूरि ज्ञानमंदिर (कोबा अमदा.), श्री हेमचन्द्राचार्य ज्ञानमंदिर (पाटण), ओरिएन्टल रीसर्च ईन्स्टीट्यूट - पूना आदिना ज्ञानभंडारो तेमज ग्रंथालयोना वहीवटदारो अने मेळवी आपनारा पूज्यो तेमज सुश्रावकोनी श्रुतभक्तिनी अमे अनुमोदना करीए छीए. श्रुतभक्तिमां करेल सहाय निमित्ते आभार दर्शावीए छीए. - संपादक 2010_02 Page #33 -------------------------------------------------------------------------- ________________ CE प्रदर्शन तीनवावीरसिवये मुधोयिस्वगुरोमुरिवानाधारणत्याख्यानम्पकि यत्पदविधारणशमशास्त्रादौसर्वचष्टदेवतानमस्कारोवायुतानवतदनाबादिदमुधारस्यसविष्य तीतिमन्यातनयासिकम्पाशिवामान्यपकीकिमिवाकियनमस्कारसामन्याममोवाकायदान विधानमस्कारोनशिलतोयद्याचवाचिकोनहतम्याधिमानसिककाधिकोसतीविष्यसकिंदै नदयिसमाध्यामिआननयरिज्ञाध्ययनकरणानंतरमेवचारसणेशमिसिकथंज्ञायताकोसत्रय रिनास्यतिदेवनपरिज्ञाचक्षवारतेनानियतमेवास्नीशिममुस्य प्रथमत्रा देमिक्वदेसविरसम्मदिहीमरेका जोडीनंदोबालमियम सिमासणेशिव्यारह यमाथिव्यादिकायानांषष्टाचावाम्बमकायव्यपरायलकास्तम्यायिसंकल्पलारंमत्वमहिलेद स्वादेशस्यमकायस्यएकदेवा:संकल्पनिमानिरूपःतस्यायिमापराधनिरपराधवेनविषकार स्वाहानदेशकदेवमानस्पस्वयंहननधातमतयाविरसोनिनोदेशोक देवाचिस्तासम्मदिहातिसम्म कावियरीनानचप्रधानस्याष्टिदशनिमत्तिस्यामोसम्यक टिममरिकविमियतपंचवमुपयायान जोसोवोनियाश्रावकडीवातदोबालयमियमरणशाममरगमनेकधावणित लथाहि आवीजदितिमबलाइमरणवसहमचिसोअनिमुओमाम बना आरपसाल् 1श्रीमझिआयनम: पावत्या ग्रानदाविशेषेणईरयनिग्ययष्टकारक वारश्वरमतीर्थबोधव अम्मिन्य" विवरणमेअपुचतायदिविपरीतमयाकिमपुतन्म रयाननिः- सकारासिधानमचिगुवमुक्तमलियतोऽम्पाविषकाराकिम्यवारसकन्नयिते सतपरि जायामन्तिदेवाकागावासावतेमहनिष्यन्नामेवातीस्पनोज्ञायतेऽस्यायिमपवकनेनिईङर्ग् यितानुकंपेविधियशोध्यसदाविबुधैःशामाज्ञशासनलवम्यश्रीधमघोषमयुरोयिति" घमाद:|थिसमनिशक्षित शिविधियक्षदेवाकवाधामनिधिरदमुष्याचीडय mikssmriguruHshaannyuuhodynishivraamaan:माध्र्म्घोस्स्म्रीक्स्सास्म्मान्म्म्म्रिह्रीक्स्सा। ममतवादाशीसवमगमशिस्नमास्वम्पायतानसतेचक विवरणमामिहार त्या र्व्याम्प्काल्म्प्॥3॥मिथ्याय्व्न्नित्म्य्काम्विमाध्नोम्हायात्म्यिक्तानुक् यः शोधविबुधावशेषणा smaanaartaaryaavivshstiH|| ग्रंथमानणार समामा3रश्त्यास्थानविवरण 27 भांडारकर ओरिएन्टल रीसर्च ईन्स्टीट्यूट - पूना न, 124 ॥3मात् : / / श्री सर्वज्ञाय नमः । / अह~ / / नत्वा वीरजिनं वक्ष्ये मुग्धोऽपि स्वगुरोर्मुखात्... मंत : श्री भुवनतुङ्गसूरिस्तस्मात्स्वस्योपकृतिकृते चक्रे । विवरणमात्रमिहातुरप्रत्याख्यानप्रकीर्णस्य । / 3 / / ... / / 4 / / समाप्तातुरप्रत्याख्यानविवरणप्रशस्तिः ॥grNthmaan-850 ||shrii|| . 2010_02 Page #34 -------------------------------------------------------------------------- ________________ IL pradarzana 2010_02 यादीमारिकापस्स्यिआषमाणकरणंया नावाभावनिमयमय नावाजांनाऊंगायकवायुयोमायारानाम्यनमाखानामानिनिमाबनापेक्षयानालानियानिरिधि जनप्रपमेनिशम्पाधियानासंगकारामनवेनराधनयमाझादामनवमाध्ययननमकारकम्पमनानेवारनदामियनजयारतावकुमारजनादमयनकननिमानमारामाणिनायनानियवानमा मनाप्रमा अमिबया विभनिदिनपनिरायप्रविषाविनाउन नायकमकियाशमानमाविकागानी पानापमानापमानजलसम्माफियजानवयन निवाकर निनानिधि वनानियलाशनानामनिममन्यानी मानावानिशानाम्यासापराविनाअवरव्यनस्पिकार वारापकल्पजनम पकरणाशिनिकरुपनानन्यममानाबानाजनमध्यापनमाटिलोनिराकरमान-विपीनान नरनियम्यानमार jaELAcataka.याशिमामननक्विमा समानान्कामा 1.सरितमितरोधात्मया मेम्परामध्यरहितस्पायालाजनिश्मिरणजिमनामन्यामग्निममिनिकननिना क र लिय एवंहारशासनसाशयानका मत मनाना मजामवालमपरिजमायलाशवासनविरतिपालमामलायात्रनामनदेवानमायतनमान न्ममायामपरएक्मामायिक बिजतिनावशानदानन्दलचलपाणालियानादिविरमणावपेटिनावाचनपौइनमा जमनामाचारमपिनाकपारिनपिसार्वजिनका समयमरणमनेकाकारुणेननायकदेवायनिवारवालापनमा सामावनिविक्षस्यमवजागेश्मश्नायशितावनान वा मानविकमध्यमोवाय जिनमण केनमिनोपंडिनपानमसार गावोगारेराविरत जवनिनानिमतान्याहार छमेष्टिधर्मस्पदकानिपोवनम्पविधियश्मधुश्येसनीय निसान मानधान मंनिनिधयःपनलिभरायमपरवाला विनंसध्वभिरणादिनानिबाने कतिपमानापविलियनं नयापारसपनालयामादिरनगम लिमरवानियमापनतानिनामनग्रासापरणयावाणदिवबळा पुर्नक्तिणा मेधावीविनावाप्रान्न्ध्भ्ना। शाहारकारात्मकारवयर्थी यापासणामधी/ एयक्षा समिकदेसविसम्महिमस्जिओनावानिशीबालयडियामरलनिसामोलन कार रामवाचकवालय डिनमतीनाम्यनेऽसाट " तमिरच्ययश्वयासाउसिकाउदेसनवमासणवदेसणवानेषजुनहोरदेसा कामासाथ- करणेकार मात्र कामुक्कार अज्ञाश्याणिमुसावाण्य परदार निममणेटिंचाअपरिमिश्छाउविधायुपत्याइंदिर जरयामानविदारयनिमयपान rkhdirNgtthlaa। naabsraanmnbhinmsinopcineksaae| निरासनपरेवासराय दिलानन पाणवाय रणे: बालमियी महाशाजचदिमादेरमणामुण्डा मंचचेरमादेमावगामिपिशायणतयानपावरमायदानावर अद्यवाधिनानिन, किन अटिनाइटिनाकानाजानोगाणपरिसंस्थामामाश्यय निहिसंक्निआमोद्यापोमहाविहीनसोचिउरोसि सिमेनपानपरिमिता अपरिमिता याश्चापरिषद, माजाविनाकातम्या त्या वाकमेलियमरण काले मागनेविम माननीय मलमनायत कानाडापयासकारमरणाअछिनापजीवियामानापदिवासमुक्कापछिमसल निवनानिश्चम खून वापपरा निवास विवयन्मियतेनबलप..लत मरणाहानराज halamakicarAdhyAlAmunissAsigharenevAruhicusaMdhArAja'marazdasAvaratAnacanabAlapampayanala taashmaanyaavinaaprdiidaa| ननिकीम जावेक्यमरणकरातिनबालपन yApajAnAtharinApAsavakkamoviThaNaniShiA सोपेनबालयिमरणने जहाजावमापा मारियागमन विषयन यापरिमाणकरणे गतरती गमा mrnnshkmaanaaynmgaayaayaamcNdvaarmykaa| pramAniammammmansiAANETamanianAnArAvaramayantramaNAnAmamAyojana परिनमः अननयोजनानधर्मवापहारेणी मापेमालोक्तारमार्गिकन्याममासुललिता SafaqviexmakanyA kalyAvadhimasAmayasayarinizANaERARIRSAEnayaNAyakamayA माबिमामत्याशिवाशिवानिरिनिदंडोमनपाकव्यायामयोयरिरमा प्रतिपत्रिकालाई nimmaraNAlapaifielnamAmalAnanAIyAvavidhAnajinasananananasakdana रुयसपरिनामामालनसम्पनम्तायविनश्यावदाएहानमहिननियां बनादरम्भावसामानारणपनियस्यादि रस्सरमन रानमगागनीसानियामश्नाचायलयनवालएनिमयविनायव मानामिनानियाण्प्वावाप्र्तिक्रिय्क्र्ल्र्। दिल ममममनमकपषचालकतारक मागासमनापविमरावनानम्बयपानन्दियनियमाविमामानिमायामापनवनाविनयवसायावाया sAkamaamazmARIRanAyanA सुमनामानवान:मयावस्पिनर विनाम्मानित: मारकपविकल्यानमायामामुपगमन्यापगमनकरयानाम्ययमबदधानानाथमावासाम्यावस्वगमन नामबालपारसमणकावविनाविभय मनमानयमनस्यायचान: RAISE नाबाबममा रामपानपनिनभरी करिश्वामियराविनियमत्रिनयनाभानीलामासमभमनसिपमानानवेनप्रतिदम्पायनमय मिसासा-जानगायानपरिककलावकरपात जयन्यनमारनासिबारमानाअर्मेदिअ ताका नवनिममय दिनविमलयनवजवाननियतमडिया कमाननवनिनिमितता मरश्नलिनापजननरंपरिनुनिभरणम्मानमरचहाना बनानासवाणेवाकामिनामानण्य समाजयानंनवनिमरतापलिकन पत्रचा जनप्रतिनियमापमान भम्यूमिमामन मेकपमानवदमकारवचन ईमपयकामायनेमियामनवलपयानधारामला सुमारासखियनानपारनागापु यरूपमारकमनमानप्रनिपत्रिकालाप्रिन..चरम नं. 4782 सोमसुन्दरसूरिकृताआतुरप्रत्याख्यानप्रकीर्णकावचूरिः ॥ch॥ संपूर्णीकृता |ch॥ डहेलानो उपाश्रय, ज्ञानभंडार, अमदावाद. 23मात : अथातुरप्रत्याख्यानावचूरिलिख्यते । इह सर्वेषां जीवानां... त : कर्तेति । 84 / / इति श्री धर्मघोषसूरिशिष्यश्रीमहेन्द्रसूरिविरचितवृत्त्यनुसारेणश्रीचन्द्रगच्छाधिपभट्टारकप्रभुश्रीपरमगुरुश्री नयाशक्शियसपना म प हिरातेहपकेगुरु सामान्यौपदेवफिटनकपनवारणगावरयामा पायायमायनपवविश्वासिमचायमित्रा पारकपनकमध्यमरूपयपवसरणशानस्पविशघोपारपापरनिरपवामानोपयोगस्या सम्यकपटियानपवनस्काचायसूयरायकवानपकमपनदारन! नावश्वकारस्पत्यारित्रस्यसमिवियुनियनरम्पत्यम्मालाकाराकरिष्यत्यपयोगनश्यियन कमानावरणदिशाश्व्याकमेलाभरोतरणका यतसज्ञानसामान्याआन्म् ज्ञानवशवाचवाधरूपकेवलज्ञानामधार किनायश्वकारस्पत्यारिचस्पसमिनियमिदनार 5 वामपधमनिवास शारादिमासीवाश्नमाउमिनःमेविनःस्वादसंधिशयारपालोरमाविनाधराइलद्रक्दिआसनकर्ममलतासनतात्र पावरबिनायानध्यमोनलचास्मरलुटिपति विद्यालयल्पामोविराफिनयभाराय विरवमित्रवेनयारोऽनि पश्यामा मापनोजानाकगिरुनियानिमिआइशिन दिनेश्पर्धवानघालोकस्परर्दशनामकम्प इनिर्ममतापीमेपकामकसदराविर जेमिनायात्रव्योमवारमलुटियलविद्यालयल्पा रा-द्वितमप्तनयकामनिमहिनाययो. जम्मारिकव्याणकेवड्यायोमेनफेवलीलोकनायो paabnr'sthilishbniphinichi योनन सर्वदाप्फद्योनकरालाकाचोनकर कारिसमावियवस्समरिचहाडहपिअमरिसावरखधासणेमरासीले म्यान उवासमरधामसाल नम्पनयादीनिदियस्पदियनारायदमेगस्नधासूर निराकराउरयावना शसवडरिनानी सर्वपापानामकरणी मिलीयन अगधमापनाकाला नाग माराशवमरियानिमीमतिरस्मसनिअन्नादृषिमरिअतीवरखसीह स्यमाहमजयनमक्षा लवणमरिमाणनाणशदंसस्य पागनरेणचारोश पद्य निदाविदालत नाममारामिना समानरसदार रिस[सम्माजाकाहामा नवनवजारोत्र सामाननगदोषदायो घेणईरयनि र यनि नागाससाराआसाविमाझाहदायमचा सससिप्रबंशयासारफोडेबासस नरसर्व स्पर्वनियोभसाम्यान कारकर्मपनि चार वर भतार्थ दाकम्पु ची विमुद्दोग महिंअमिलेमाका मननान प्रान निपतिपथनाया. तनशदविशेष्या पूर्व मायनिकलनवन म्यानपाणीचे: घणानिनाना शामिन् ,पावासू, पाणिविश सम्पदास्मासूरमातवमाऽणाम सारपरितामपञरकारसदसवार नियापनदानरामा प्रनितिनमाम्मा काराभित्रायमनमपि नभुलदो 25अपचरकाणजोकाडीमरणदेमकालं midharozanasabhAAsogaZARMERnayAkAraNAnpA पिकरि पनिहरदेशका लिमानसमयेध रोविद्वाना मूद्दाम्त्थिनाई। यता स्थापिका चकम्पका रजपण्वक हारोजस्मरणचिऊधाराविनापमाणपत्रालागस्वागरादिसमसयसनडरकालावमा माननीयफलोमडमेशवस्यकतानाही श्रूयतालकपरिण्या:नक्रनायायवाऽपय ॥yaa2tyaasvaankaakiNsmaash संभववर्यका-3जिमीगमलेनियमानश्सर्वःसायमापनमानसासकारः नविशदेशक सादापडायनासम्पापिमश्वं । / श्रीविनाधीश्वरासाजिलनिसामीराजरभर kaanniyaabhnyaaymshissyvaayaa| भ्याव्याक्वान्प्रिक्स्याराज्व्छ्। म्ह्रिविर्चिन्र्स्नुमार्न्नान्गाधिः॥ pndyskncutraaprpubhysyaamemsmriii| जराचमरणचजरामरणमवेतानिजरामरणनि सतावाठरसारमानप्रकानकावतराठी नजरामराम्यहमनदादिकारनेनाम ॥स्न्नीच्ताला ॥shrii जधानिय जमिनमानयानी raataanishvaa॥ in care मोका । 13.23वार नियानाकर जिगरबा मानिस 33 . Page #35 -------------------------------------------------------------------------- ________________ 2010_02 वर्षे वैशाख वदि 7 भूमे लिखितम् ॥ch॥ अंत : इति श्री धर्मघोषसूरिशिष्य श्रीमहेन्द्रसूरिशिष्यभुवनतुङ्गसूरिभिः कृतावचूरिः समाप्तः । / shriiH॥ शुभं भवतु ॥ch॥ संवत् 1573 za3ञ्जातः मूल-देसिक्कदेसविरओ... अवचूरि- अथातुरप्रत्याख्यानावचूरिर्लिख्यते । / इह सर्वेषां जीवानां नवहस्तकुन्त..... नं. 10085 DA. नं. 217 श्री हेमचन्द्राचार्य जैन ज्ञानभंडार, पाटण. पाद सिफारि समामा माहात् वालविर डिएम (एलगिया सन सिक्नास सामुदा 12 दिसावादिन हरदार नियमाणदिर माविमा व दिसावर म हवामा चाटीविया सापादिना मिलमक्रिया 60 लाइट निसार लास याच दोरु दिनु मारेमास विरा इडियांगना क्लाडियम रामानन्दाः खमालिएस करणारा नियमात मनवान नियमासिकासह मात्र मे मिला बाडिमामसाम सिदंत ससाणा दिहा (लाएं डियमचा मित्र देसमा (समिति त्रिदिवास महाडिकमा मिश्प डिकमा मिणास्या डिकमा क्रिममि मिचादपणाला वापरला रमवा cittkhv। दसणारा प्रा. रागादा संजालमा कक एका कारण काम "काम कला का (e) निशाणगंज से लगलग कारण एमालेका वरंकाएव संका एलये करावं पर निंदका (e। एरगार हे काप इ कारणदारे कारण कुछ विकाए कारण दिदा का दाम एक यहं का परिवार्य का एहसास कारण ग्रावासमा दिगो कामसमा दिमरण का श। कोमा दयाह काहिरका राग का र्हा। सा यागास्का एशवस्मारकापडिमा जाम काकादव सिन रा समिरमा कमाकमाया गया मित्रा मिडब (एसकार मिया में विस्मरमा एसएसपी मंदस्यू काय 12 सामान ग्या। आसान [क] सिरियामा दम सच्वादारवि दिसंत्रा ससाण्यासमा मिस मामि । 24 द्या इमं मिसम O पिता विकृताधारख विल्ल दितोया मेदिताने या मिशा तिवारीवर निया नियमनएव विरते सित्र न्वार्यमिव दिर्वकार्मोनावरण दिन स्थानकेमनला तोजीकल नियनिमिया म नीतिगत मामा मिशिवमिथ्याना निकायका हितनादात दमनमा मोहन नाकाला नायतामा रातारात मानवता धन्यास्यानगोन नह यस्यातिथिस्यादित्यानतिनियमकान्यधिकरिय नोइंडिये माशासमा विद्वानानंयस्य नागवनियमि नीचकारयामाराऊने ति तीर्घकाराचे मगनिधन ऊराम स्वरूपता दिपकार इत्या चलकाना तेतिज्ञानसहान्या चकवलानमन्त राम रागते वेली तिजराम नव्यानोरा विददाति निविशेषवष्टिरूपके ल्यासंयत्रः युक्तः ला कसा व देवा रक्षान्मस्पडमा ट्रिकल एक कालका वो होते सर्वदा न करो को ये कविकट दिनानायानाकर्मणामन्यापा पानीतरः परोसत्यता प्राश्यति यतिकार कर्म निवारा नी रामधामको कम्पनी र सारिका या चायनेनिदा कराद (यस्यापिस एव कसा तिता ॥ 43 ती धर्म घो परिशिष्य श्रामादेषविशिष्ट वनगरिनचावट रिसमाः ॥ 313 दिन ॥ प्रतदर्शन Page #36 -------------------------------------------------------------------------- ________________ प्रतदर्शन 2010_02 एममा ऐइ। प्रधाउर प्र्सार्यानाव्रिय्ते। सपायानोमवहस्तकतन्यायपेयरकाकायुपे लावाराशनास्येवसारमादने नाथयनेनास्पात राधनम्वरूपमाहादेसिकदेसान-वाचायने नमस्कार करमालकत्त: उच्यते वारसद्गाजावरीचकिपरिज्ञाचारकादमध्ययनंन्ननलीका एदनमस्कारोवा विजयगक ककयरता देसरधनारक्षिआदिकायानोषटोशवानदेवासकायव्ययरोधहालकषतसा पिसत्य नारेल होनदिनेदलादेकदेवा का लाजवसविना बाहित सरूपः पुनस्तस्मा पिसापराधनिरपराशनेबद्दयेनस्किआर शानिरपराधसंकल्पनजावदिनानिमितरूपो dekhokrevaamaanshcryhnnNdhaa| समादिरसोनिरसोदेवरकदेवरविरताराबासम्यगविपीतासच्यहानरूपाष्टरमा नयस्यामारभ्यूराहारयविभयो जीवयावकामेबंधामुइमनेसदिरभरणसिना जिवडिवेरबालमंडिलेवयोगानगरपातदिनालटितमिस श्रीनिरऋष्ःएक कधिलेदानिमारमा सनेवानपंडितमरणमिसिनषितेरवापासवरलमरणादिनापायापकानादातूमत्रसववरातपरराषमाभावालालम्जशाणानिपाताबरमरणाचदिमे दा नालयका निमारम्यामरा अर्रैभ्यारणेअलम्ण्ःंसासनमरामदएमा phAyatakAlamaragaTaleTanisasAlekasaWS सोलरकनिमावशा बालमरण दिरतसभ्यरष्टेलिमरणरेशाविरतस्पधानपरितसरणावयानोरडिलमा kelinaaNddisshprnnebaitirkssyr| देवावरतोनबरसानानि मूलानिआरायफनिलमनिमहातापेरूयाटलाएपलिपातादादरमरलतमाणि भूतान्यतानिवलमासमविकामना । इरन्निधिकादियणतानामपिदित्यनज्यमनापून यादिशकातशेतद्विधिकहातूससाबालाजतान्यतानिएर रात पोरसंपतिशम: माध्र्म्। निराहारज्ञानात्मकेनवाश्थसरहातपासणरुणेनयुलोयुकोवाय तियानको जवनियामा पुलात्तिनाम्ल्छार्यालिब्र्धाप्य्रिय्ल्। विवादमसदनादिरूपः साम्पादिदमदरैसचिसानिनलिका जेद-दारे यचिनाचाचाणाव नायव सजावस् हज मनावर वानूरभुनावबाटातवालामवामियाबवनयवानाका यनिवितरंयति पुरुषस्पातगबहिरंग राणा बाराशेयरदाराशुतेषां नियमादेपरमिन्नधानयामिता प चिरिमाणकरंशोनतरचनागमनाविरमणयत्तत्वमेगाआण्ट्ःईष् नि जान्येमुप्ल्सानाकोत्व्य्कामानान्न्य्वान्प्ज्ता। रिमिसायापरिगृहाळ्यातना पिच्यानिविरमानिनिहायचानिशुषुचना । यव्यापारातभ्योय द्र्भ्न्नीथितीयेग्न्न्र्ते|ksiiMAME योजनेनिनवनियोसनलामवादनाआगमनरिषयतया यदानियाच्या निरिक्षमामारपनाकाबुताफाशजायेसूबरूलाबाका तन्मक्ताह मंदिरादीनारयोगमनविषयं स्या॥ गणरताश्तवार्य योन ननि:योजनधर्मश्वम्पहारेकबाथसिरितिसतनवाला ंमतरतायंगणउताराबहादेवरहातमवचन निय्मानाण्दिग्म्म्निय्मास्येव्बाप्र्निदिन्स्क्प्क्र्न्नान्कावास्त्विज्देगा। JNI दम पशिहामतमनचमिस्या पाचस्वैतनगुणकारकावाहुणवतञ्चदिविरुतामातनदाश लाचलायाहाजीपालमा धाद्वारमुपादास्पनरुपाचात्यविस्तरतिपरिजोगा: अनारोश्याग्रहांगनादिकारतेषापरिसरमाधमाणकरणेयरवस shikssaa। यावांगीकाराहगतने सिरसाएलिदिनेतिरायपहरादिचैजवरससनाधिशशावतमय दिविक्तित्तमितिन्दोर तिवाम्म्स्प्। शाचरतिश्यायोलामसभायाममत्यवसायकवायू वारदातून हतीयेशिकाबलारनपानलतियापाविसदाधर्मपरचम्पासो। H IHATTIlAmotivinAma बतायाशकायसवापोवार्थमस्यदक्षतातिरोपनस्यविधि:सायासर्वाहारशरीरादिसकाराचा शकावतेएनानिवचरशिक्षासुनानिएचमुकदासोप्रावकोबानयंदिनमरणनयुइत्तत्याही कारख्याशा सरसेगा स्ताविनाकामाला विनावानस्पतियादाक्रामणे मरणकाले सम्मान से लेषणायकवयन्मियनेतालये 11 ःऋसासरश्नारगतस्मिन्मरणासितापनि त्यएवं कटिचत्वासन्तासानमारण बालपेडितलपर करतानाविलातिनातिनलाल लायसमकाजकबासलेखनासपासकामकारच्यभरणेकारतानलपडतमरामित्वमेसनरायोमेहमके हथियात प्रत्यार लुहारनी पोळ, उपाश्रय - ज्ञानभंडार, अमदावाद. 23मात : अर्हम् । / अथातुरप्रत्याख्यानावचूरिलिख्यते । इह सर्वेषां जीवानां... त : इति श्रीधर्मघोषसूरिशिष्यश्रीमहेन्द्रसूरिशिष्यश्रीवीरभद्रसूरिविरचितातुरप्रत्याख्यानावचूर्णि:श्रीसोमसुन्दरसूरि विरचिता । / बातम्यजवनारो:पसारमानंगदोपदनशतिहदयंपवविध स्पसार प्रत्याख्यानमनवानप्रतिपतिरूपंशु असायतिफलंजनमानित स्तयेत्याय्यानकोयायोपिकरिष्यतिमरणदेशका lepAtasamayedhIrovihAnunamUTAmUrcitAmajAjJAnaMyaspAraso'mUTasaMjaHspaSTatARMER मानवशनपतिपतिरूपंगुतंयुनायतिफलं सवेनस्यादिपर्यतरज्ञानप्रतिनि तिवा विउनमस्तानेमोकमित्यूर्वःप्याभवनपातशामकार:धानिनाशिनणनिधारोनपियाराजातातिधारस्तीरत्नरावाईकमा राभरणेतेवीवशीतिजरामरणवित जरामरणस्वरूपनडेदादिप्रकारवेशतितमाहियेवरिसर्वेषालयातिदटानिरपदानधनजराचमरचंड शुषणतिदनमा विशिष्टज्ञान नविशेवावबोधरूपंकेवलज्ञानमितिआज्ञायते विज्ञानसामाजाबोएंकेवलदनिमितितामांसंपन्नःसयुक्तालयालोकप्पवदेशरक्षात्मकस्पा ल्याण केपट्योद्योतनकेवलानोकतावायोतेनूवमर्वदाफद्योतकोनाकोद्योतकरादिवाकरोदयविनासर्वदुरिताबासर्वपापानीम O N यता स्पापिकापकस्यवारनदुरवसाधुकन्नीयतेनपरिज्ञायास्त कष्टतायाऽचायतिमाणिनामावियानुकाराऽनिसनमाला टोतरवारोतिपदातदाविशेणेईरय तिप्रेरयतिकारकम तिवारशरमतीय तूविशेष्यपदंषाषिविशेषानिनवास्मिनपावाचा निराशयामररिशष्यधावीरसहस्सरविरवितारात्याख्यानावर्षियीमंदारनिनिधिसाधारलाराना माहासदितातोपचाकलपयामातमुवाहतानापनाकाहरणयक्षा नवीनोपनाकाहरणसवतिरिवारतियहरस्मग्रहणेनकानांतापनि त्याराधनएषमनार बकरणेसवतियवाऽन्यतानीपिनादिसोतारामलजमानानांनुमा तिलाजामादायत्तवतिययावसनामारोपिवालीकदोषाणपती लिटाने लमहतेलाजाययधामयानांपताकाहणमुसवायजताततधार सुवि हितानाशोननातुष्टानानासम्हारकौसवायलवतिपत्रयघाणरुपमा तादीनामबिहाघुरुमवरसुंडरीकामहलानामध्यजिनमतातरध्य सर्वासारख्यानामध्यसिदिआसस्त्यिप्रक्षनाच्यथा धर्मापाप्मयेऽहिंसाजनपदपवनानोमा माधवनननितीनांप्रयमाणदेनशास्वापामुमजिनवाचजला दियुहीनांमधुचीसम्यक्रशुद्धिप्रधानंतवासरूपरकारपघातापदिनमरणया रिवाति: निर्मबखते पंडितमरणकल्याणासट्यश्चतयो वनदेवानामध्यपरितमपेजवने पिछले मनोमजिवापतकालमत्तेतयाकरिषुमतकयनसिक नानामध्यपरमेहकृष्यहम्शनिदोगानामुमरपनांमध्यपरिनिखिमोदाअभयासर्चवाकमायारापशमायरिनिहन्निध्यायातका बयघामोरुकारणत्वादिसतरणेकमणमुक्तिहेरुपितेमासंस्तारकःसशिमलाजानांवानएपमेवयमा मन्यतोयवासनिमरतावकर किर्व परमजान परममिरश्वे तिघयेनत्रामपपनाशकेवलज्ञानमुक्तिवाशप्पततिश्परलोकहितेरतानलिष्टमिप्याचादिकोमो कनरोर्मल शिवमनी सम्पर्कतमासे यमादेशसंयमाचावादासम्पगज्ञानचपषमहालातःपरतवापिसर्वोत्तमालानानांयामण्यमेवविशिष्टेलारदिवेकिनो mnyte|32seymenprm मसंयमोपायव तनादिमुक्तकारणमध्यसवाप्रधानमलैकारणेसतोरपिज्ञानदर्शनयो यासावएबमुक्त्तिआवादितिनिलिघिनित्रामपत्यप्रासन्यमा मकरसंस्तारस्पतिजावतर्वतीघानालोकिकानांमागधवरदामपत्तासादानालोकोतराणोमापदादानांचमध्येतीबंकरप्रकाशिजवाई श्रीसंघप्रवचन लसणेपूमनमासिकागामध्यदेवत्वकतावमा निकोयाध्यानाकामंतारकःविहितामारधप्लियतचानरप्रनिगालानिमामानिमालाप्येहाति क्षितिपुष्पाण्पयषितपुष्पाणिवामामालाकमुजयो रित्पनेकावचनातदामानिमालाघांमध्यसंस्तारकोऽपिके मंगनंसरफ्तवतपोभरकीटकदाही ratanacakarmabaMdhanyUrAvAriviNa'maryAdinacarASpAMsamyagatAnamevArasAmarasenavizvadananAMtarAnuyAyivAsamanaM पधादनयघांनेयपवेंविधारस्कर मुम्बनी 34 Page #37 -------------------------------------------------------------------------- ________________ 39 2021b श्री कैलाससागरसूरि ज्ञानभंडार, कोबा, अमदावाद कि मानवनीमा समसारमा 2010_02 23आत : इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात्... वृत्त्यनुसारेण श्रीगच्छेशभट्टारकप्रभुपरमगुरुश्रीसोमसुन्दरसूरिपादैः कृताऽवचूर्णिः समाप्ता । भद्रं भवतु श्रीसंघस्य ॥ch॥ अंत : इदमध्ययनेऽतिदेशकरणादपि ज्ञायतेऽस्याऽपि स एव कर्त्तति । / 84 / / इति श्रीधर्मघोषसूरिशिष्यश्रीमहेन्द्रसूरिविरचित lbnnuhmghr'gaachi थाकाय्' स्म्बाय्' म्हाक्? aashaabk! dinasammaDEntalianREAMINAuyAdhArayAmAsanamA प्राममागता विपनि बावारणमुबारा स्मगलरममारभावापराव विधोगिकियोऽनिकायकी बावकारी RTERTAluatipAyabArAtiyAgAlA मामय माणसाबबादि-सदावन यापेमविपरमार पायोमरकापनाविवकिलमाचारमाबमाचारमण याक मारविनिता सामाधिक क्रिया मेइमानदाता नबिनमामिनियम kiyAAamayasamARESSNEL ब-यापना एकमायाकगणमयरमायामा रखननमभरोनेमिरवमयमामा योह्रेएमान्तपापनियरिटियस गायरमनविय भय मनियामावनिवारा मारनामावलिमातारान्नाकामया वादिविष्णुपुरा क्षगांरिक्षमामपिताना बारदानादिमिदनाममामामासिवयवगमनमा पनि कमसकिरवसामाजीराकर वारदाम्यविकिकामकारकपामाकोसचाकया- बलियामामनियामसोनेगस्किआरमामाया बनविय नरिवरम्शिवरात्रिमा विराजमायणक पाने वाभारया मात्रमा यानेन किया नियमामपिसम-NEKAREmitalmemangl अ विमा बासबारम्प RRRRiaDAMvilImArAmAzyAIrAnimAmalAmA शिकामशश्विरवानियाशिवाशनिवारदात मकरस्ववियामरुदफनचाहाचारी मारामाजीदावर विरमगाम्याक्यार अनिमायकेल यसरयामासा तर माटिका मारारानवारणानगा काकानिमारकरीलावनिगर-जिना लाको भिया ये योगा कायारियापाग:मायामान उर्वचा मेजवे मार्गावानि मनत माया गानाराला एका जायजासमोरया नया शनिवार आवशायक कारेग नियमलेगका याममा कि इनेमल एक सबम जोगविरहितसागुणयपश्विनी खनियनिंदणायणानिरीक्षणक्षरणा वारशारित mAhimoEiNTRALIT-ञृनाकारलाई राजीनामशरवाधिकार सरपी बारिस सिंगाशकदशशिका कीरश्मामाइएणकिलश्दयामावई यरनीगास यज्ञासा सेवखनमालसायारविमोदी उनीसाय मालिकाश्यामि कामा राशि बनिने नवविरया - गावने । मदिवस मलकिन कयेशिवायरिंदा गजनालाई बालपत्रपरिवत्रिकरणाई बंदणपण विदिशा कीरमाची नशाद नयापक रनिवारिवारसव पीनाम्नया मरवण कनर मागास न जानालाइसनिसमा यो सिंपविलिलिदिरगायतिकमयानणयाकमशावसिआयकारश्माचारमा बितान्पि। पूनिवार शाम क्यूवमा MRRENam श्याईयायो सय कर्मवण तिमिछरुये पकिमा पविक मण्णा सुद्धा यो मोवीनदकाम मे मुगक्षरणा निवास जाई जान योनिशानी . 9 फायर रस्मसमेटिविलारण मोदीसरेएमारो येक्सदेसमोर ज्यमवदि क्रियाका सवयवस्कायो तबरवारमा वितियाया। समागसदिविकारए मोदी यायावसह सीव वनिमय NEmAnAbhi -म- निविले समका मितानिभाय रोड मानिनायोगटामससिदिय कयतकनं परमसर सागर विमाधान वोरया अयामि दिवा अमरद पवायुमान-स. 33. बावश्य सेवा प्रतिनिधी विगखवा नादास LINK करभरणारया नरिंदमुदिव दिय बंदिङमहावीर मुनाएनधिमदुराशय के शरसानिमल्दउसरगमणा बुकगरिदा विषण्या करणे अत्रकरोगनियतिदि ननरमायामाचयताकार जमकरसारित्यर्थ कम नमकीनवनावार प्रत्यक्रियानयाभ-या बयाविरस याचरामुक मेणा देव एसय यांचयावय कायदोसलदेउभिरुचरिदन मिदमाह कयरलकदिउमुहाव कोषादिस्य शयाकरिश्वतयानामिक सवालमानि अब मामलेगमरणम्पसहितका जयतम मानिआरमोसा गायनालासर परियादव अरे पारसमनिमावि मनिश्कामिणमालासनामुकिणविनणे व पापी शारिरीशमाविकीपी या मीनियनिजदिन निको राना रागनी नांप पुनगिरिजभारदर्शनाचार रोनरामवारियरक्षयरगणा जाणारी चियातिपदिकाने माने पिकमियायारिकियो पूनानिय जनकरायन बीबर नवयुवाकनिरिटेला शेविनयोति वनाविशयामशियोन्यकि हामादक पशमननयमामय नारवा डामिजिनामा भगवन नंगमादियशमशाद गायसदेन्या मागमा नरमपवित्र मालासनगतामायावास्ययवदानवनितिक मता गारियानगी ःअमकिषमारपनि एणमाकिर नाब किरियामा विभिन्न मांस मनिन माशंपविलासगनभावामानामागासमोमीयामाबादमेजय मावारवियरनि AAPNARIES मान जनामा विविधायि ने मिलने पर यमप्रकास्थानमा गमरमणि nyAyAEiARNISAREERSHESARIENTS सस्थयाविषयमा निकम यतिमामान प्रकारमा मोहर हमानमहामनदारका मनमम हरे एमबिरिस्थान ARBANKHAENARAYARANIcamA एमालेमा पया का नाम विपनाले वगामी का मामला नजयानमारकममा गगनशमन वाहानाचायनीमा नवनिविदकरा सावमहामनदाराचनमकरसाबबार स्थानीयवधानमा मान रामबागी विमनाचे मी काम करतो मीकाबला शियाकरणायदामविपरीत सावित्रकारमंगानाति ंअन्हवसए-मया mAmAMEDANTAAREENApAya (बामनियमापने कामोशीपालिकाकोर मारियम म साथ साबितवार स्वयविकामूकप्रकारेको मनिराम्यावर मे रुपानी HEET सारशिविजय मालमिती मरमा प्रमाना भगना विकारागावपासणे bhAraARATKARINEERIKISTA मायेस प्रत मिमिका निशान सावि मया पेरुम्पति POREsamAzikamAnadeyaka महिला शिक्षिकाको नमल तमन्यानोदनाम सायनामिबिमारीवादिकारी मारमा शिरगनियमायोजिविईमईवतिर्थयामिवशरमवानियमान्य- मरापमाण्यवानजारामवयम्यूम्यामा जीपतियारमाध्यमाएपनि मदिरामममिस एसयसोशमाविरीत रोधिनस्यारावावरभवनमाराक्षकारश्मामराम- सिमिकर-परगना कमविण्यायमायमानमरणा 19 AamaaniriyabhAranIyamApanAmAnimAkAgAnAsanamagavAnaAMESSETIMRITIjayAnyavaramAmAmabamA पीएनरम निरनोमिनाया गया चमक पकीयरिसावरिनामामा सम्यगामी साउन कामगारागामार्थप्रनिआपनाबाबमा Ans N ईंइलनाससममप्यन60511 बार बोपर्कमिकर्मज्यपीसकर्महामायादिसणपजीरे मरामिया बमाराम बीयमबाग गावाल गले मितिमा मिना पाद परमममागियरपकनानापनक्षी कोक नियम:35को ब्धा। भासपूरी कोमारामार युएखानापियवलक्षणेमामलायका नायनोकि अदेनाका बमा vizaEDMROHTechhetanaMOHAMMADRATHIATRA नाना गारयनिसमाजपलसरेकि मियासिस गायनकासगष्ठयाएकानरमयमामधमाशाह कगनकामिनसशालननः प्रथम माने गएमापनोशीका मामयसम्ममा मयस्याएन यस तमन्नंगी हमी यी मदनमटियाराकोलि मनगा ये जनेमि एनिवाश्यावामि गिनिसमिनित्विसिया पूर्वधयाक भून मयानकता सिबेम बाराधनाबामुनमय की कविती SHARES जानापूर-मनुवामगावभरकाशनमधामनियमले सेनाभवनमःमयमभिनविकमानकापनकाय HMIRRENTatia निमररवेशियारपद गमनाविनं निपादिन पर मियाम्पिमिलिरिनियमिनिम्यारो पार क श्मनन्द सूनकायमा एकमनत्य परमयद नाकामा कपापरति सम्यनशनसम्पयनोकर सासंनि का रायगोवमोचित ते अगदगो दो चाराक्षो वह संमंका जामुवि विकास कोमवित्रिनवे गंशय बागमरहार दिवपानकन नसुवाजिना वजन विपदभमानधारमा मारमामय गश्मा पिनालदमछानामगाव-पद पवन बीमधमंजन मिति सारवी मिरामी रयं नशियं sAmarNaER जामिनीवरिशेण पदमाश्यात उसमरत काय नियम मायाममा याममा मना स्युषि लिलययणे मुनासिचवम्याछ मटि भूयश्मयोगादंम रेसायीदे mi112 धीरेणा विमरिच काम एक्स गुस्परिक समयमा प्रसपासमाया वरवधाका भोकमायोमियाध से या निदान मररानि दोशनिति सदर ज्यास्थानमा रिमणविजयसामरिया रिकामशियवस्कधीरत्र खेमरिजामीले विमरियो को निमशाना या वास्थ समाधी नामनिपशि सीलणविवरसमरियमं उचिश्म श्यवलुमीलनोमाजिक माणसमणमायमर्थ माशी सुनतेनाले नाकारति मानायव रिवरसमा जो काही उपयंस P irremiummms runa मसानकारका अधिगनी बेरम्बार सारामो विमुनिदिदी जिसियनं तयारी यथोडेका मेसमा 42 कात्रजमशन शिकारवामि कम्म पापुदी विमुझे मछमिदिराक सेमोनिकमाय मदनमा मरम्मबसाइयो संसारपरिशीयम HASEER जपल्या निदिमाह-e कानमा कायापरिनिमरण सरकारी युवाय यशरकाण होकादीमरणदेसकालमिवशिचममय सोग नासंसान यम्यमिखा शाकासेपानमम येथीदानानन्गमूह पविऊ धीरोविनायनारासंपन्नोलोगसुजोयगरो दिमस्वयंमबरकाणंभावितरशतन कादीसरदेसकामिनीशमदम मोगसमंतायधीरोजरमर दरयुनिक्षय शीरनगरीय धमिरवदेशः सूरजम्यष्टशानाम पाने मान्य मतभिमानका चीनसगारामना समानश्य: अवविक्षेक्षियाविषयमकामा विगा-पुरुषानमनःनिनापिक्डपनागरेश कानि विनिमय नियोनावमाथि निमिनावश्शीमादिक वामनदानामबिनदा ज्यामयि सुनादविरजालौनवियनहरिवरामनिवारमा नायडयामकरानाकामानकर-दिगकरोयविनाशमारताना या मालिकराराला N क्षयाममित्कारमचयावासाकममा पत्रकार निमित्ताज्यामपयएमसरोकारवालाबादकत्यायोजनमाताजातोयोन कतिरामभारवेन मिचल मजिएखामा सरक ARAmAnasumArAmArAvyAEiA सामागायुमत्परककलकममदापगावकनारा कारने त्यधनशा श्यसमिशनच्या मागावर मनापानापानामामार काय ऋ अनारमिनाजय यमरामारा मरणारयतिवरबतिसमकारकमहरिशरमानदयपरलियानिमीकावास्मिन शासनामानि निकमाययान्नुपरमासागरियो निभाइविविधो पायामशाला नाम शामिनबोध णोश संदरण रियाद मनाइदलियसमरशासनाने NINAGAUTAWAHSAANIbApayogakApasAsanatyamAyA मायबोधका केबलकामा मलाई मायने इतिहासमा कमाइरसार गरियस्थममितिपदिनोवा जागा मिदानमारा विमानस्थानीय श्यामानादीहरिएफपयोगतदेवंसारभानुमान पोपमारेगावरारलाभानिय निकमाया SAERINNTROmAyo प्रतदर्शन Page #38 -------------------------------------------------------------------------- ________________ प्रतदर्शन 2010_02 NEWIva अशा विषमयदविवरण माक्यमहत्ववाद्यनयायनवतिनिमायशःप्युयतनित्यभ्यामानाबाकायद्यायारारमावळामातायामानावयायाग विरमविरतिनिचिन मामाथिकनक्रियानैत्यवसहार्यकर्तनमुकार्तिनामाच्छाशक्षिआवनकिरणामदर्शनारिवाविद्यालयभनयुप्मवैवानवतियक्निलिसियमावदनाकमाण्य वतः निसबालनमामना मातिचारकरटनस्पनिंदमनितानपुनरियामाख्यगमनासापरिकममानक्रियविकिसनचिक्मिआबिरयानावारुपलावब्रायविकिकमावण्माकात्यामलाससकायमा नवरत्वादायाधयारावयाचाहायबामायणामावत्यास्याननकचनतिरसुवायवकपममामायिकाक्यातपंधमामपिमामाथिकादानामाचारपचकारवाहनवाणफलक्षण विनाशकावहिवनयानाधमध्यायकमाहात्वाशिदेवजिनशासमनशामयादिवशीनांतहशावमामायिक क्लिआधायाश्याचावादकियवसामान्याकनवा विकायतम aparAmAyadyAsavAyAzAvAnaravanAyakAsasthAnanamAvadhAnovarmanakaDAlAMcAsakamAnADiREAkriyatazatinAtparyAukAmAmAvikamavAnAkarakhAvazdavAmAcAra BAyAvatavayAcavaNAyadadhAdhamAna निदबाना मस्त्याचारादर्शनाचारमस्वयष्टविवाहाविमाशत्तरात्मा मांगीवानीनकिरमवविनीमयमय कियामयनमच्चादेशयात्ममयाममवावधात्यायनवनवातनावडसाचतिवशायिनाला करायातकायायायलाहाबाकीनियनिंगडूत्यत्ययकारराजासारख्याजिनामा पानामाबहादयानधामाधवराशतिकर्मदडश्यवसामाधाकवनमानपामंझा दशमीकानिनवाद्धारावामित्व jshikyiaavndrshnaacaarvishaardaanaajaanaa| विवादमादानासाविसमानावासहानयादिबक्यावादस्वारिकारसदामाताविभिनरिचणकएचबंदनवप्रतिपजिवायामनमानवालाविपाछा दयारवंध्यवास्विहिताना तथावाबदाखाचारिशिया विनियावंदनकाया मानिनक्वनाश्रधालन दिर्वानातावादिल्यावश्यामवीनादिया मंगनाअनामयमा नियनियतिल्लिनमा कारोवमानानसशविनयकरमानकनवंदनावावविधिमा विधिवनदायिआशवदावदितत्यायवर्विशत्यायकरिवहनयावकियानावा विरिण सिवानावासहीनाउनर विचाराचारदीनाकारायासावतामारपिविशेषणशास्लाई भनिदिमवदनाकननानादीनांयदिनामधामवधियाना-दिग्वाह यनपत्तिकामककास्यास्यास्यामकारखानावस्याविषयनिकमादिनार्या jnaavraacraamaanaavaasdiinaakpunrpictidhihkrskmaakrnnmyhaasnaavpriitssshyyaa| पहिचविभिनायचूनिंदन समावेमक्कन मिनिटपरमाधिकममत्याशकिरनशनकरिथमीनिआयडररीकरणातस्माआडाबजाना निवर्तवेतलनिकमपन्यासकार पिआल्न्प्क्किमाहानात्वाम्विज्ञ्यानामाय्क्स्सायोस्क्य्तास्य्व्हान्ग्वानुमुक्स्सोप्य्त्तिक्म्याग्लीनाब्जाय्त्तिकायाआक्य्लिहाईहिसाव्न्न्म्निम्ति। अनिकामविश्वासिमाबादायबान्तवरातिमादिकास्यशाळमंकमपालनकापायातनावयाइएवम्यस्तादन हिमश्रास्त्रधारण करकादिवसावत्रणप्रतिवद वायडयातमश्याचिकिमानताकारसवकृपेयम्यचकिमाछायणातखतीकारकारासबरसानिमादिकामोकचन्तामनिवनागपनाखदमोनहानी कन्यानाकनकात्यामार्गणम्कायामामदनिराकारणबानिप्रावधानकरमनिकिंतचाईनाशाखा विवडताश्यकती सियविआइकामायणकममा मकाउमाशाजदमुडियाआतको विधेडावालासंदरियालवराहविहंकस्मसंघायनानिसामरीमखिया अवलडमनमवणाकास्यायवाणाकणा रक्यहायकाय वाबनवानाणाम्राउयुवाश्त्यमबम्वादयानावराश्यामवरणाच्या निनष्काविशवछताएकत्रज्ञाननयमाधीधाम श्यामनवान इयत्फकं त्रयस्वकिसनरामवाविवकासमवएश्यनियरिलताप्राचारजयशुद्धिओधाचाकनाधौपचमाचारावकगाश्यवाहाय न. 17882 1. नं. 358 श्री हेमचन्द्राचार्य जैन ज्ञानभंडार, पाटण. संत : संस्तारकप्रकीर्णकावचूर्णिः । / कृतिरियं श्रीगुणरत्नसूरिणाम् ॥ch॥ ग्रन्थाग्राम-950 ॥ch॥ 23आत : अहम् । / चतुःशरणविषमपदविवरणम् । सावद्य0 सह अवधेन पापेन वर्त्तन्त इति... अस्थन्ममाहाजन-साधारमनवानेवासावधाकारत्रयायकारककारमावास्यास्ममारादतनयमानयानकमरियई कनीकी ईमिन्त्रियमियासिसर्वमानास्वनकायपराकाशनकनायराधानाथमावस्याएयरक्दापकारचमनुशासानाचारावरण्याइसवारयगानाम्पस वरवनिनिय वितयारमुश्विनत्याराहननक्कायमा OLARciTinasanakAyAyAmAnasyAnAnanagamanAgamanamanamazAvAnamAninanaMtakAbananavAnauaetamAsA दमम्मामति दिजारीरान अगावस्कारासयत-क्कापकदमयामाहाखामदासरुममन्सदोपिगमनिस्वासयमनिक्षमादमधिनताकमयामियम घामायणमनसुकस्वसश्स्यवायम्मनसवसाजीवओमोपश्यश्त्याचमतिपकारपादागितारिखमाजसुजयदश्वनकर्मसारवाश्याजिर्जवलकाकारानटनटे कममायविधाबातिम्फटयनियम्याक्वंयामाधाक्दिआरितासमात्याविष्कारिणशवदनाममविश्तिम्स्यिआविक्षपनाईनियामका स्याम्मानिंददतिमात्रात्यपिनसम नियाराश्वास्त्रिआरात्यप्रियणातपादाबायममरामिरिधागवाहिनीवासलायायाधालासरता ययनकक्षागुणत्या/प्रधानविहारिणप्रायका प्रामदैवागत अश्मिआस्वंफनमा प्रेसकामलादयाकिंगनिवाबायकवदितावननकावचासिद्वांतक्रत्याक्संगनेजानीरोड दिनमान्यायातिकिंमनिनीयतमयमयदरकाशया रामपुरात यापजाद्याक्दमापकत्यमायपासाद्या-karminakarokakaleasaksunasvavanAsatAnAbasyAhammatyAkAyAkAzAnakvajAvATyavinazamamAEmkAle HiARESTavizvakarmAlapAyayaniyanayamAvabArAmInArasa करारायसीरियरवालयस्पचिवामणवाटतीवितामवासिहायःक्षणकर iPEvAsaghAumaTavamukaTAkiMtataHsayamamAyAniyamApanaskanajanakanavivivAzaktitikAsamyAvasAmAyikaicAritramityarSAnadAdisimAnA पात्वावित परिकर्मिईतामदयामायितवाक्ष्स्पयर नियात-पाकतावनाम जाटारिकारवियायम्हारारिमधिमयकीन बवायचकनकाचबिखरनस्यापिरजत्रया.. रुससतिश्रीसंकपाकारानवमित्याबदागामापादवाना कसाबतिलाकमायादवमामुलसनित्तावकंजूनाऽसतयनारिम्पराकमा सागकरमाननाखामहामुकरवामनरावचैचवमा सुवपदघरसफशस्थानाधीक्याकएकसमयएकमरियाटामदारकाशचन् सकरातिमातारागादिशबहावनकममालयनयकारवातषाऋचामासाहानामदाममाडवायागनरवनवमुलतिनो मिटिलसनामामाहान निधारावाहिकमगलाययमानानमाधमुकदादावामदानापयुकम्पवणीदिशनाविदवाप्तिमामावि ड रपदासायियोल्माकास्तमेरपशिलम्याकबधिमंडलपस्किआनयासबसपकिरतपस्वयपाडनाचाडापावामोग्राम विधार्यकर्यटनासानायायागप्रकावलास्चिआकमवावावणस्विनामात्रामादनाम्यनमदाषसम्वैकामचनमावडलनलावलमहकमला अन्ममा परिनीलाममनस्याआतपरतापवण्यापतिकारणमयात्मडनामुनाम्ममारकगनमारस्वाममनायुसमननारा दिया सटामस्तस्यसचिवसाहतसावासको निआसारवाडाभिःत्यवालिम्मद 12श्मनश्करकमीकाववकिस्सारयागरमालामा Page #39 -------------------------------------------------------------------------- ________________ 30 2010_02 एकाचवाशरणविषमपदविवरणासादिषामाहा बायनपापेनवनिरनिसावद्यापयुतशतिआयागाशमानावाकायद्यापारासावद्याश्चातल्या गावाच्ययोगा षाविपनामायिकनकियानश्यशदायीनकीर्तनमुक्कानासावदिशातिवदनकियाराणाशानदर्शनवारिवाद्यानविद्यातायात गुणवंतामषापतिपनितीकरणपसावंद नाकनकियातघायपादिरस्याबदलनसवलितमात्मनासातिदारकरणातमानिंद निंदानमुनाकरिष्यामीत्कएगमनासाप्रतिकमाणन कियचिकिसनचिकिमावणस्यांना नारा रुपसाववणस्यवितिसादासाकायामाणिज्ञिपतघायणाविरत्यादायाधीशरणातषाक्षणायणक्षरणासाप्त्यारशाननकितनावतिसमुझायातकामाकपत सामायिताई. पाताधाघमामपिसामाथिकादीनामावर पंवकविहिनकयाफनदर्शनार्थकिंचिदिशिषवरूपनानागावाषकमाक्षादारिताशेदवहिनामाननशाक्यादिदर्शनानशनि सामायिकलिलामाया अप्यतावासकवचमामायिकमविशचिकियतश्याहासावधाःसापा:नारवानिरवद्यात्यामाररानसावधानवहनताश्लराणाक्षासवनाताविशा धिरत्रनलियतरतिनात्ययावतारखवतेसामायिकंगवारियावारश्चघिदर्शनाचारहिमाहादसाश्यानश्वयुधधातयवादस्ठिततवरूपएपदाहिननेतिदर्शनासमएकेतसा बारादर्शनाचारसमयपविक्ष्यविशाधिचर्दिशातरास्मानाजीवानातीईक रसंबंधिमांस्तवनावकियातयवसवर्विशत्यास्मसवामनवशिल्यानमश्चमत्वमकितना अबकुमाअतिशायिनालाकाधानकरादायाआयद्यपाषाकर्मिनावर्तन द्वापणाकारागादिजयाडिनासाज पौनामाव्हादयातधामाधवरायानिकर्मवशयनसामान्य किदलिनासषामिहाश्वसंडासीईकराडिनवारदामघामित्यशाबजक्ताच उर्दिशतिसावनदर्शनाचारविहिरिदानीज्ञानाचारदिमाहामाएपपविलश साचाराहीसावादियक्षपातादीनचारिघावारयादायालाझानवानपिद __इनिचारिणयुकाएदवंदनापतिपनियाग्यशायामशानदात्यापिपाश्वस्त्रादायाश्वद्यावारियर दितवानातवाद्यवहारसदारिविणारविनिनवावंदनकायाग्याडिनत्यनाथक्ष निनादर्शनातावादित्यचाचरवक्षरनिनिआदिया:सपनायुकासरूपनारनवोपनिपतति नस्यात्कारणेतस्मानातीपाविशयकरणानाकनचंदनाकनाविधिना विधिवनदाधिशाहपरहिततयापंचविनात्यावश्यकपरिवहतयावकियानाशाधिरितिशतषाशानाचारादानी अधुमण्याचारिवाचारदर्शलाचारायातमा हितायारपिविशाषणशक्षनाई यतिपादिलाचंदनाक नकानादीनामदिरापनासषामविष्यषाता अदिंगाधाहायनपालकमपका याचियामदादरवनिपाचपावतविषायतिकमादिनासकातापराधा ज्ञानादारादीनांकापुमपिपतिषिद्दकरणकस्याकरणाश्रदानविपरीतरुपदिशवाय नाचताभदाडउमायनतरुतमिलिआपस्सालिकमान्मादाषाविकरणमपुनः करिष्यामीसिआयंदररीकरणात्तस्मादृषवातान्निवसननतिकमणमुशताबत्ताकारणानप्रतिक मापनावधामपिज्ञानाचारादीनोकियानाववियदाहानगवानसश्मीपमिक्कमण्णतानकीवकिंकणयमिकमाणाध्यमिहारपिआहावरणमलिगतिप्रतिकामनिव रणातिगातचादायषातवरणातिगादिकपायघा कमेकमानिनपचमपायश्चिआननावणण्यत्सावालादनाङ्क्षपातडद्यखण करकदिक्षतावबणसूनिवारवाल्परूप परमगुरुश्रीआणंदविमलसूरिशिष्य पं. श्री धनविमलगणिशिवविमलसिंहविमलपठनार्थम् । / अंत : संस्तारकप्रकीर्णकावचूर्णिः । / कृतिरियं श्रीगुणरत्नसूरिणाम् । ch॥ शुभं भवतु, कल्याणमस्तु । ch॥ 13आत : अर्हम् । / चतुःशरणविषमपदविवरणम् । साव0 सह अवधेन पापेन वर्त्तन्त इति... लुहारनी पोळ, उपाश्रय-ज्ञानभंडार, अमदावाद. अटास्यावन्याशंक्वाहासविण्ससंध्यवाविसहरमाराने पदमुक्कटसम्यानिमानानुरागादिरहिहचावनकर्ममालापवयकारिवानाडश्नहनारा विसादा प्रतिसादातामहामामानिआपाठानाराबवंद्यारब्धासंघमुऊसाहाणामपिआदवानोदुर्लनतरसवमादावनिषागवताविवक्षाकर्ममनापगमानवातनासंघकाद पामहानपिसकसवादिकाता विवादपवासिमानादिभवनकामपिवयकाश्चिआतापनागचंदद लेनापियीप्पाकालमरणविलायोकान्निलिमक कपवनिकासार्यरणवतपकिरणसहसवामनाचाडाणवासाम्यानश्याचे डिकात्यक्षिकनकषायानाकविङयनामानापायागयुकचिननविनतिमनाविवरण विवनास्वाभिआइनान्यनमहर्षिणाविंदकाव राक्षावडनिवाकवलसहाकवलकानरूपासमाज्ञिकवलशानिनवसममायुःपरिवीगाउनमाल श्या नुग्न्ः॥121एव्ण्लाक्लिप्कार्न्न्म्यासिस्स्त्तुता सुनायसंस्नारकंगाऊंइमारुडासंतासुसमपामारंदादिआपादागाऊंइस्कंधमारहनिमुहसंयमुरवस्यमुनिसुरव spshusmyvaaskaaNti|sNsaarddaarvaahaaniaastypaaniNmdvaarrsNstaarkpkorskaavyuusikiniriyshriigunnrtnsuuriilaashaatNtvtHkaalyaannmsaalaa परमगुरूत्राप्रागदावमलतहरचिराष्पप-साधनावमलगाएवावावमलताहविमलपठनाई प्रतदर्शन Page #40 -------------------------------------------------------------------------- ________________ 2010_02 नं. 1374 अंत : इति प्रकीर्णावचूरि श्रीगुणरत्नसूरिकृता ॥ch॥ शुभं भवतु । / कल्याणमस्तु । / za3आत : अर्हं चतुःशरणविषमपदविवरणम् । सह अवधेन.... भांडारकर ओरिएन्टल रीसर्च ईन्स्टीट्यूट - पूना मानवकाव्य दिन करिष्यामीमा मानसि मनदर्शना सायंकनका कशा काय दयामाया सामादिकादीनामपदम दारिद्र शासनाद शादी सामायिक इति सामान काम कम विद्या सामान्यविमानमा या सामानानि सान्यामा किनकि मान नदर्शनास नवविनकितना द्यात करा दायागु स्वयां कार्जन वन ताकि छोरा गादिजया जिना शाल तातिना विनाला का कराजिनामा निर मादायांम्राधानिक वक्षाय सामान्याक दलि शनिवार विश्वद्विरिदाना ज्ञाना वार शुद्धिमाद्नादिज्ञानानाए । हात्न्ः। श्रादिय दाता दर्शनावा रिचावा राहा याता ज्ञान वा नरिदर्शन वारिच सुकर, वदनप्रतिज्ञानदा खादाया या वारिवरही नारामा वंदन का रामं दमा दायर करना नविधिना रामरामेनारिया नायः रातारात तिपादिदान प्रतिक मानिसमा दिनानामन करा त्या मानवितदिनादिमायेत नमिता करिष्यामीतिरक नितिमा का दिना दन दन किमी किनारा मतितितिक्रामतिवादितानमादिकाः कर्म क्रमप्रायशि नाशनादनादिना तासिकेसा क यता का मारा रानाच्या समजावाद सेनानी स्वायतनं समाज का लान तिम्मेदव कमेष्टि स्वामीरात वातावातावानामा कर्म समाधा संयमतापनि समावयवनकानन कृतैति साम्याचा तिसरा पत्यादि परिमितासारनिघानः प्रारदारादिमाकरण र कनकता जति श्राघाटात दाखमदिनमा दाम नास्पतिसा कि मलायनयनामा का दाविनोदाममंदि मामला लिया मदा मुनादिजयकारा दाता दायाख्या संघमुकुटासाला दिवाना करक टःस्वपदिकृत विश्व एवा सिमाना दिशाब न कामय्वयका निकाः किरण सोननंबासो गोर कालमरण शिलायाक व त्रिनिमडक्य सादावति वा नविका shivaatH। 10DA गलाग ॥ दददाता मंत्रित्वकालावियां का गाजिनादिनमा दविंद्र का कलमाता ज्ञान व सामाः परिक्ष उत्नमाला gtH। 1215 zava kA मया निष्टुताः खनाः निस्तारक गाजे माडासमा नारा दिप्रो दागा कं मारा दंति हम सुख स्पा मुक्ति सातारकररिकता 100 कल्या प्रतदर्शन 3G Page #41 -------------------------------------------------------------------------- ________________ 2010_02 मंडपाचलदुर्गे कायस्थश्रीवास्तव्य0 महेसलिखितं... / 232॥t : अहम् । / चतुःशरणविषमपदविवरणम् । श्री हेमचन्द्राचार्य जैन ज्ञानभंडार, पाटण. त : इति संस्तारक प्रकीर्णकावचूरिश्रीगुणरत्नसूरिकृता । / संवत् 1559 वर्षे पौष वद 9 बुधे सुलितान नासीर साहिराज्ये पदणावहीवन शरणविषमयादाविवरणांसाचा सश्वायनपाययवाननिमावद्याआआझंतर्शतायागामानावाकायव्यापारा-सावद्याधातायागाथा सांवद्यायागा:विरमाणविरतिषांधिसामायिआकमा क्रियानश्यांदायी कीर्तनसकीना सावविशतिन्नावनविण्युपज्ञानदधनचाखिआद्यास्त्रवि छतयेषतयणघानपांपतिपनिक्तिईण सावंदनाकनकिवानवासकलन मलिनमान्मनासातिवारको राणमनस्यनिर्दननिदानधनाकरिष्यामीफपगमन साप्रतिकमाणन क्रिविकिसनेवित्मिआवाणस्यातीचाररुपत्तावत्रणम्यचिकित्मामाकाण्यासाणकिणानघारणविरत्पादायाधरणभरणानघांधारणासाश्त्या स्थाननक्रियावावशिसहाय/मक्तसाक्षपनासामायिकामापातप्राधामयिसामायिकादानामाचारपंवकविहिलक्षण फलप्रदानाचकिविशिरापरुपत्ताना गाधापटकमाक्षाचारित्रदेवनिनामानानवाक्या didnaanishiinaamaamaadhykshnsaapaayaappsaacaanaakghNvNmaamaayiknvijnyaadhikriytitpaadmaa| या:पापा तारखद्यायचामायनमावद्यानावना नराणांचा नातावाशाधान्ननाकियनशननात्ययाकाउनासामांयाकनवारित्राचारयरिमा नावारहिमादा दसरस्पतिश्चडब्यानयघाविछिमवज्ञापांपर्य दाधीरानामतिदंइनिंसम्पन्कारतस्यत्राचारादर्शनाचारतस्यचष्टविधस्पतिशाधि -दिशातरामनाजीवानानायकरसंबधिनांनवनवाक्रिय तयत्रस विशत्पात्मप्तवासमवनविज्ञत्या मानावनाकिशननत्यदुनामा अनिययिआनालाकाद्यानकरादायाआयगुणाषांकावर्णनतडू केयांशगादिनयाजिनाउपाशानामाहादयतामाध्यवराधानिकर्म यत्तापणसामान्याकवलिनानपामिदाश्वइंद्रासार्थक राजिनवारय sissaaminych। कार्विद्या निम्तावनदर्शनाचारविश्वहिरिदामीज्ञानाचार हिमानाविधप्रजानाचारारदानाआदिशहानाधादियणात मिआचारित्राचारमादायानाज्ञानवानपिदर्शनयारियाणयुक्तपववंदनप्रतिया नयाम्पायनजामवाना पिपाडादायाबंद्याचारित्रदिनाततिक्षाव्यवहारताचास्त्रियापिनिझवाचंदनकायाग्पानिनववनाअमाननद मासावादि। स्पर्ध-वरवधारणाआतेजानादियाणे:संपन्चायुक्नानसंपन्नासषांपनिपतिततिलस्पायकारणेतस्पानमन्मानिनयकरणानाकनवंदनाकन विधिनविधिवन हाधिशादोषरदिततयापंचविशत्यावश्पकपरिसुइतयावधियानाजाधिरितिशतधाज्ञानाचारादानापुनरार्धाचारित्राचारदर्शमाचारायाशाधिनायारथि विशपणाशाधनाधाप्रतिपादिनावंदनाकमज्ञानादानांवहि:पुनानघामवविमानासहिगाधादायमप्रतिऋमाणकायान्सगस्पिआमाद चलिम्वरण विषायातिक्रमादिनामजानापराधस्पनानाचारादीनांकपुनरपिपतिमिरकरणात्याकरणकन्याकरणाश्रधानविपरीनपरूपागादिपरिधिनाय ' निष्मायनकमिनिपमात्तिकमान्यादाधाविकरणानपुनःकरिष्यामीतियधररीकरणनम्मादापजातानिवनननन्यनिकमणमुच्यानचनका 11 सायासस्वा सम्मपत्पाननशानियकारणशमिता विचारणा जंबण्यावर्तकर्मसंख्ययाति वलक्षकोरीनिर्वहानादकसमयविधानानिम्फाटय श्यापेक्यायाक्तवाविहारिणासमाधवप्रकारिवदनाममुनिष्टतितम्याविधापनांधीनियमिका रायानुशासिंददनिन्जारापितआत्मनिवाराधनादिर नारायाप सतपादण्यापामा:गिरिप्रामाहितीयालायानेसोसंप्रेत्येबरकाप्रयुग्णालयाअनाप्रधानविहारिणा घायुक्ता प्रापददागनाअपिमा यत्पुन्नमाधमाकासलादया0किंपुणविशोपापमर्गरवितावनतज्ञाविवासिहानश्चत्पावसंगनंबानीरोइरहितमानामिघोनिः किंभनिनायीन अपिबनिनीयनप3 त्पादहएका सुरातान्पारागनराघावेदना प्रसुत्पन्नाजत्पिपामादिका कामवकलांग्रतवनस्पवल्लामनान-धान्याहव्यायझाटालेवाने ववलम्राटयनिजत्रा उक्चाममाषणकालानतिगम्पाताअष्टविधकर्मन्नतपायदर्जितश्पपश्चाधीरा-संसारकेयारोपणेगरियरवोधाराऊत्पम्पविशिषणंचारतायतावन जानेवनवनवासिययुःक्षाणकर्मदनसमा5गुणामांघाजमाधासुका खाकिंत-मंयमतापानियमा यवयवनकाननरुतशतिविशिषप्तविनातिकमाम्या सामायिकंचारित्रमित्यान्दादितिधिसरप्रात्यायिनः परिकर्मि निर्मचान्यापिनशाइस्यपरमिपान घालतनामुमाहिवारविषापहारादिमाणिसए. कारमाणाधकानकरुनःधिग्वरवायपिरन्नत्रयालंकनश्चलवनिश्रीसं छकयां मुकासासवतीत्याहासिवाणामपिदिवानांकमावनिआलाकमाथ्यावमझुजा समक्षपातिता किंवृतमलमतपनपविश्वकर्ममलापनयनानिनु संघस्यसकटमात्रनासमादामुकटनिनर विश्वयंवरान सुवर्णादिघटिनमुऊयस्ये वपार्शाहासुइविण्मसंघपक्सविधाहमहामुकाटानौघुवर्णदिपकन्न स्यानिमानावरागादिदिनविनकर्ममालापत्यकारिवालहतारा विमाहाअविसाहा तामझामनाजतिपाठांताराबवणव्याख्यासिघासटासंघषणामपिदेवानांडर्सत्तकस्सादेवनिप्रायविवहाकर्ममालालगनावनातनःमंघमुकादान्यामहानपिसकर सवर्णादिहानाऽविद्धपचा सिमानादिहवनकार्मापच्यकारिचाशौशंणलागण्वंदण्दएनापियानाकालमरणाशिलाधाकवहिनिमकपबनिकासूर्ये गणवनफकि रणामहम्पाउणवामाम्पालाचाडकाव्य विकेनाकघायालयकविनयंकर्वनाध्यमानायायागमुक्तक्तिनविनति म्नाचित्रान्न्वित्र्मात्राप्सिह्मान्येम्म्ह्र्स्सिन्ना। कध्यरामधनंपुर्लसनबकेवलमहाकवलतानस्याममावनिकवलज्ञाननवयममायु-पक्लिआणंडलमलेश्पानुगना2पवन्मियकारणमयागनितासुता से मायादेवमादा मत सुममानारदिपोटगजेंदधामाआरादंतिस्वदसंपवम्यामुक्तिमुस्वस्यमुनस्पवासकांनिमाडवाडानिमृत्यत्राप्तिममदद । निर्मसारकपकीम्पवितरित्रीयुरपरमूस्तितामंवयववेपोषवदिएधेसुतिताननामीरमाहिराज्यमापाचमध्येक्तियश्रीवास्तव्यमहेमलिधित कायरत्र । चउसरलता अआनरपच्चरवागताततपयनीता संघाराएयाई नाएधनिभरखरबे प्रतदर्शन Page #42 -------------------------------------------------------------------------- ________________ आगम श्रीआतुरप्रत्याख्यानप्रकीर्णकम् खण्डः -1 * आचार्यश्रीभुवनतुङ्गसूरिकृता वृत्तिः * आचार्यश्रीसोमसुन्दरसूरिकृता अवचूरिः * आचार्यश्रीगुणरत्नसूरिकृता अवचूरिः 2010_02 Page #43 -------------------------------------------------------------------------- ________________ / / आद्यमङ्गलम् । / नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो । सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं । पढमं हवै मंगलं । / 1 / / कल्याणपादपाराम, श्रुतगङ्गाहिमाचलम् । विश्वाम्भोजरविं देवं, वन्दे श्रीज्ञातनन्दनम् । / 2 / / सर्ववाञ्छितदातारं, मोक्षफलप्रदायकम् । शद्धेश्वरपुराधीशं, पार्श्वनाथं जिनं स्तुवे । / 3 / / अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन, तस्मै श्रीगुरवे नमः । / 4 / / मुकारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव, मुंकाराय नमो नमः । / 5 / / 2010_02 Page #44 -------------------------------------------------------------------------- ________________ // सर्ववाञ्छित-मोक्षफलप्रदायक-श्रीशङ्केश्वर-चिन्तामणिपार्श्वनाथाय नमो नमः । / ॥माया-र्सा-दार्न्न्-सार्सीर्ण्, नमामि वीरं गिरिसारधीरम् । / / / त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ज्ञानबीजं जिनराजबीजम् । यत्राम चोक्तं विदधाति सिद्धिं, स गौतमो यच्छतु वाञ्छितं मे । / ॥shriiviirvibhuhstdiikssitviirbhdrgnnine नमः । / ॥न्मामि नित्यं गुरुरामचन्द्रम् । / / / ऐं नमः । / आञ्चलिकगच्छीयाचार्यश्रीभुवनतुङ्गसूरिकृतवृत्तियुतं, तपागच्छपूरन्दराचार्यश्रीसोमसुन्दरसूरिकृतावचूरिसहितं, तार्किकरत्नाचार्यश्रीगुणरत्नसूरिकृतावचूरिसमन्वितं, श्रमणभगवत्श्रीमत्महावीरप्रभुशिष्यसौधरत्नरूपश्रीवीरभद्राचार्यप्रणीतं श्रीआतुरप्रत्याख्यानप्रकीर्णकसूत्रम् देसिक्कदेसविरओ सम्मद्दिट्ठी मरिज्ज जो जीवो । तं होइ बालपंडियमरणं जिणसासणे भणियं । / 1 / / देशैकदेशविरतः सम्यग्दृष्टिम्रियते यो जीवः । तद् भवति बालपण्डितमरणं जिनशासने भणितम् । / 1 / / भुव0 नत्वा वीरजिनं वक्ष्ये मुग्धोऽपि स्वगुरोर्मुखात् । आतुरप्रत्याख्यानस्य कियत्पदविचारणम् । / 1 / / ननु शास्त्रादौ सर्वश्रेष्टदेवतानमस्कारो दृश्यते । तदत्र तदभावादिदमुद्धाररूपं भविष्यतीति म्न्ये। तन्न, पाक्षिकेऽस्याभिधानात् पृथक् प्रकीर्णकमिदम् । तर्हि कथं [न] नमस्कारः ? सत्यं, मनोवाक्कायभेदात् त्रिधा नमस्कारो भवति । ततो यद्यप्यत्र वाचिको न कृतस्तथापि मानसिककायिकौ कृतौ bhvissytH। किञ्चैतदपि सम्भावयामि - भक्तपरिज्ञाध्ययनकरणानन्तरमेव वीरभद्रेणेदं कृतमिति चेत्कथं ज्ञायते ? "जो भत्तपरिन्नाए" इत्यतिदेशात् भक्तपरिज्ञाचतुःशरणे तु तेन कृते इति व्यक्तमेवास्तीति सर्वं सुस्थम् । षण्णां पृथिव्यादिकायानां षष्टांशत्वाद्देशस्त्रसकायव्यपरोपणलक्षणस्तस्यापि सङ्कल्पजारम्भजत्वेन द्विभेदत्वात् । देशस्य त्रसकायस्य एकदेश: संकल्पजनितावृत्तिरूप: तस्याऽपि सापराधनिरपराधत्वेन द्विप्रकारत्वात् । तत्र देशैकदेशमात्रस्य स्वयं हननघातनतया विरतो 2010_02 Page #45 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 1 निवृत्तो देशैकदेशविरतः । सम्मदिट्ठीत्ति - सम्यगविपरीता तत्त्वश्रद्धानरूपा दृष्टिदर्शनं मतिर्यस्याऽसौ सम्यग्दृष्टिः । मरिज्जत्ति - म्रियेत पञ्चत्वमुपयायात् । जो जीवोत्ति - यः श्रावकजीवः । तं होइ बालपंडियमरणं ति - इह शासने मरणमनेकधा वर्णितम् । तथाहि - आवीइ ओहि अंतिय वलाइमरणं वसट्टमरणं च । अंतोसल्लं तब्भव बालं तह पंडियं मीसं । / 1 / / [उत्तरा. निर्यु212] छउमत्थमरण केवलि-वेहाणस-गिद्धपट्ठ-मरणं च । मरणं भत्तपरिण्णा इंगिणी-पाओवगमणं च । / 2 / / [उत्तरा. नियु, 213] तच्चानेकविधमपीह पञ्चधा परिकल्पितम् । तद्यथा - बालबालमरणं, बालमरणं, बालपण्डितमरणं, पण्डितमरणं, पण्डितपण्डितमरणं चेति । तत्र मिथ्यादृष्टेबलबालमरणम्, अविरतसम्यग्दृष्टेबलमरणं, देशयतेर्बालपण्डितमरणं, छद्मस्थयते: पण्डितमरणं, केवलिनः पण्डितपण्डितमरणम् । तदत्र ग्रन्थे तुलादण्डन्यायान्मध्यग्रहणे आद्यन्तयोरपि ग्रहणं कृतं भवतीति ज्ञेयम् । तदिह यद्देशयतिमरणं तज्जिनशासने बालपण्डितमरणमिति द्दष्टं, शेषशासनेषु बालादिभाषाया एवाभावात् । तत्र सर्वविरतिनियमपरिणामाभावाद्वालं स्थूलप्राणातिपातादिविरमणाच्च पण्डितं बालं च तत्पण्डितं च बालपण्डितं तद्योगान्मरणमपि बालपण्डितमित्यर्थः । / 1 ॥ सोम. अथातुरप्रत्याख्यानावचूरिलिख्यते । इह सर्वेषां जीवानां नवहस्तकुन्तस्याग्रस्येव सकलायुषोऽन्त्यावस्थाऽऽराधनस्यैव sAratvAdanenAdhyayanenAntyA'vasthA''rAdhanasvarUpamAhadesikka'tti - नन्वत्राध्ययने नमस्कारः कस्मान्न कृतः ? उच्यते - वीरभद्रगणिनैव पूर्वं भक्तपरिज्ञाचतुःशरणे कृत्वेदमध्ययनं कृतं, तेन तत्रोक्त एव नमस्कारोऽत्रापि ज्ञेय एककर्तुकत्वात् । देसि.त्ति - षण्णां पृथिव्यादिकायानां षष्ठांशत्वाद् देशस्त्रसकायव्यपरोपणलक्षणस्तस्यापि सङ्कल्पजारम्भजत्वेन द्विभेदत्वादेकदेशः सङ्कल्पजस्त्रसविनाशनिवृत्तिरूपः पुनस्तस्याऽपि सापराधनिरपराधभेदद्वयेन द्विप्रकारत्वादत्र निरपराधसङ्कल्पजत्रसजीवविनाशनिवृत्तिरूपो देशैकदेशस्तेन स्वयं हननघातनाद् विरतो निवृत्तो देशैकदेशविरतः । तथा सम्यगविपरीता तत्त्वश्रद्धानरूपा दृष्टिदर्शनं यस्याऽसौ सम्यग्दृष्टिः, एवंविधो यो जीवः श्रावकसम्बन्धी म्रियते तदिह मरणं जिनशासने बालपण्डितमरणमिति भणितं दृष्टं, शेषशासनेषु बालमरणादिभाषाया एवाभावात् । तत्र सर्वविरतिपरिणामाभावात् बालं, स्थूलप्राणातिपातादिविरमणाच्च पण्डितं, बालं च तत् पण्डितं च बालपण्डितं, तद्योगान्मरणमपि बालपण्डितमित्यर्थः । श्रीजिनशासने च मरणमनेकधा कथितमावीचिमरणादिभेदात्, तच्चानेकविधमपीह पञ्चधा परिकल्पितं, तद्यथा 1-मिथ्यादृशां 2010_02 Page #46 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा.2 बालबालमरणं, 2-अविरतसम्यग्दृष्टेबलमरणं, 3-देशविरतस्य बालपण्डितमरणं, 4-छद्मस्थयतीनां पण्डितमरणं, 5-केवलिनां पण्डितपण्डितमरणं चेति । / 1 / / गण. देशस्य त्रसकायस्यैकदेशः । सङ्कल्पजनिवृत्तिरूपस्तस्यापि सापराधनिरपराधत्वेन द्विप्रकारत्वात् । तस्य देशैकदेशमात्रस्य स्वयं हननघातनतया विरतो निवृत्तो सम्यग्दृष्टिः म्रियते पञ्चत्वमुपयाति । यः श्राद्धजीवः । तज्जिनशासने बालपण्डितमरणमिति दृष्टं, शेषशासनेषु बालादिभाषाया एवाभावात् । तत्र सर्वविरतिपरिणामाभावाद् बालं स्थूलप्राणातिपाता-दिविरमणाच्च पण्डितं, बालं च तत् पण्डितं च बाल0 / / 1 / / पंच य अणुव्वयाइं सत्त उ सिक्खा उ देस-जैधम्मो । सव्वेण व देसेण व तेण जुओ होइ देसजई । / 2 / / पञ्च चाणुव्रतानि सप्तैव शिक्षा तु देशयतिधर्मः । सर्वेण वा देशेन वा तेन युतो भवति देशयतिः । / 2 / / भुव0 अथ यगतयोगाद्देशयतिर्भवति तानि व्रतानि दर्शयन्नाह - पञ्चेति संख्या अणूनि लघूनि महाव्रतापेक्षया स्थूलप्राणातिपातादिविरमणरूपाणि व्र्तान्य्न्नुव्र्तानि। तथा सप्त वा शिक्षाव्रतानि, [तत्कथमत्र सप्त शिक्षाव्रतानि ?] उच्यते-गुणव्रतानामपि निरन्तरमभ्यसनतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानीत्यदोषः । एष द्वादशव्रतात्मक: श्रावकधर्मो देशयतिधर्मः । तेन सर्वेण द्वादशव्रतात्मकेन देशेन वाऽन्यतरव्रतप्रतिपत्तिलक्षणेन युक्तो देशयतिर्भवतीति गाथार्थः । / 2 / / सोम0 अथ यद्तयोगाद्देशविरतो भवति तानि व्रतान्याह - अणूनि लघूनि महाव्रतापेक्षया स्थूलप्राणातिपातादिविरमणरूपाणि व्रतान्यणुव्रतानि पञ्च । तथा सप्त च शिक्षाप्रधानानि व्रतानि शिक्षाव्रतानि । गुणव्रतानामपि नित्यमभ्यसनीयतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानि, एवं द्वादशव्रतरूपो देशयतिधर्मः श्रावकधर्म उच्यते । तेन सर्वेण द्वादशव्रतात्मकेन देशेन वाऽन्यतरव्रतप्रतिपत्तिलक्षणेन युतो युक्तो देशयतिः श्रावको भवतीति । / 2 / / गुण. अथ यद्योगाद्देशयतिर्भवति तानि व्रतानि दर्शयन्नाह - पञ्च0 अणूनि लघूनि महाव्रतापेक्षया तथा सप्त च शिक्षाप्रधानानि व्रतानि शिक्षाव्रतानि । तत्कथमत्र सप्त शिक्षाव्रतानि ? उच्यतेगुणवतानामपि निरन्तरमभ्यसनतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानीत्यदोषः । तेन सर्वेण वा द्वादशव्रतात्मकेन देशेन वा अन्यतर व्रतप्रतिपत्तिलक्षणेन युक्तो देशयतिर्भवतीति । / 2 / / 2010_02 Page #47 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 3 पाणवह-मुसावाए-अदत्त-परदारनियमणेहिं च । अपरिमीच्छाओ वि य अणुव्वयाइं विरमणाई । / 3 / / प्राणवघ-मृषावादा-दत्त-परदारनियमनैश्च । अपरिमितेच्छातोऽपि च विरमणान्यणुव्रतानि । / 3 / / भुव0 तत्र तावत्प्रथममणुव्रतानि नामत आह - प्राणा इन्द्रियबलश्वासायुर्लक्षणास्तेषां वधो विनाश: प्राणवधः । न तु प्राणिवधो जीववध: तस्य हन्तुमशक्यत्वात् । यत आह दवट्ठयाइ निच्चो उप्पायविणासवज्जिओ जेण । पुवकयाणुसरणौ पज्जाया तस्स ओ अणिच्चा । / 1 / / [सम्य. सप्त. 61] तर्हि वधः कथम् उच्यते - तप्पज्जायविणासो दुखुप्पाओअ संकिलेसो य । एस वहो जिणभणिओ वज्जेयव्यो य पयत्तेणं । / 2 / / [श्राव. प्रज्ञ. 191] मुसावाए त्ति एकार: प्राकृतप्रभवः । मृषा मिथ्या वदनं मृषावादः, स च द्रव्यभावभेदाद् द्विधा । क्रोधादिभेदादभूतोद्भावनादिभेदाच्च चतुर्धा । तत्र क्रोधादिभेदाः प्रसिद्धाः । तत्र 1अभूतोद्भावनं यथा सर्वगत आत्मा, 2- भूतनिह्नवो यथा नास्ति आत्मा, 3- वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति वदतः, 4- परनिन्दावचनो यथा कुष्टी त्वमिति । दानं दत्तं, न दत्तमदत्तम् । तच्च स्वामिजीवतीर्थंकरगुरुभेदतश्चतुर्द्धा, सचित्ताचित्तमिश्रभेदतस्त्रिधा भीमो भीमसेन इति न्यायाददत्तमदत्तादानम् । परदारनियमणेहिं च त्ति दारयन्ति, विदारयन्ति, नाशयन्ति पुरुषस्याऽन्तरङ्गबहिरङ्गगुणानिति दाराः, परेषां दारा: [परदारा:] परकलत्राणि । ततः प्राणवधश्च मृषावादश्चादत्तादानं च परदाराश्च प्राणवधमृषावादादत्तादानपरदारास्तेषां नियमनैरुपरमैः । च: पूरणे । अणुव्रतप्रस्तावात् स्थूलपदोपपदानि सर्वाणि वाच्यानि । अपरिमिय इच्छाओ वि य त्ति परिमिता न परिमिता अपरिमिता । एषणमिच्छा अपरिमिता चेच्छा च तस्या अपरिमितेच्छातश्च । यानि विरमणानि निवृत्तयस्तैरणुव्रतानि भवेयुस्तानीति गाथार्थः । / 3 / / सोम0 प्रथममणुव्रतानि नामत आह - प्राणा इन्द्रियबलोच्छ्वासायुर्लक्षणास्तेषां वधो विनाशः प्राणवधः, न तु प्राणिवधो, जीवस्य हन्तुमशक्यत्वात् । 'मुसावाए' त्ति एकारः प्राकृतत्वात् । मृषा 2010_02 Page #48 -------------------------------------------------------------------------- ________________ खण्ड :-1 गा. 4 मिथ्या वचनं मृषावादः क्रोधादिवशादसद्भूतवचनादिरूपः । स्वाम्यादिभिर्न दत्तम् अदत्तं सचित्ताचित्तमिश्रभेदम् । दारयन्ति विदारयन्ति पुरुषस्याऽन्तरङ्गबहिरङ्गगुणानिति, दाराः परेषां दाराः परदाराः । ततः प्राणवधश्च मृषावादश्चादत्तादानं च परदाराश्च तेषां नियमनैरुपरमैस्तथा न परिमिता अपरिमिता या इच्छा परिग्रहविषया, ततोऽपि च यानि विरमणानि निवृत्तयस्तान्यणुव्रतानि भवेयुः । स्थूलशब्दोपपदानि वाच्यानि । / 3 / / गुण. पाण0 प्राणवधो न तु प्राणिवधो जीववधस्तस्य हन्तुमशक्यत्वात् । मुसावाएत्ति एकारः प्राकृतभवः । मृषा मिथ्यावदनं मृषावादः । स च द्रव्यभावभेदाद् द्विधा क्रोधादिभेदादभूतोद्भावनभेदाच्च चतुर्धा । तत्र क्रोधादिभेदाः प्रसिद्धाः । 1-तत्राभूतोद्भावनं यथा सर्वगत आत्मा, 2-भूतनिह्नवो यथा नास्त्यात्मा, 3-वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति वदतः 4-परनिन्दावचनो यथा कुष्टी त्वमिति । नं दत्तमदत्तम् । तच्च svaamijiivtiirthNkrgurubhedtshcturdhaa| भीमो भीमसेन इति न्यायाददत्तादानम् । परेषां दाराः परदाराः परकलत्राणि तेषां नियमनैरुपरमैः । अणुव्रताः[तानि] तावत् स्थूलशब्दोपपदानि सर्वाणि वाच्यानि । अपरिमितेच्छातश्च यानि विरमणानि निवृतयस्तैरणुव्रतानि भवेयुरिति गाथार्थः । / 3 / / जं च दिसावेरमणं अणत्थदंडाउ जं च वेरमणं । देसावगासि पि य गुणव्वयाइं भवे ताई । / 4 / / यच्च दिग्विरमणमनर्थदण्डात् यच्च विरमणम् । देशावकाशिकमपि च गुणव्रतानि भवेयुस्तानि । / 4 / / भुव0 अथ यत्सामान्येन 'सत्त उ सिक्खाओ देसजैधम्मो, इत्युक्तम् । तान्येव विशेषतया गुणव्रतशिक्षाव्रते व्यपदिशन् प्रथमं गुणव्रतान्याह - दिश्यन्ते जीवा गमनागमनत्वेनास्विति दिशः । विरतिविरमणं दिशां विरमणं दिक्विरमणं, दिशा वा कृत्वा यद्विरमणं तत्प्रथम गुणव्रतम् । उक्तञ्च दससु दिसासु बहिया लंधिज्जइ जत्थ नेव भूमीसा । तं दिसि विरैत्ति वयं पढमं गुणव्वयं तिगस्स । / 1 / / जो धरै दिसिवयमिमं सो अभयं देइ सयलजीवाणं । भुवणंमि पसरमाणं लोभसमुदं पडिखलेइ । / 2 / / 2010_02 Page #49 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 4 तथा अर्थ्यते क्रियते प्रयोजनवशतया इत्यर्थः । न अर्थोऽनर्थः, अनर्थं निष्प्रयोजनं दण्ड्यन्ते निपात्यन्ते जीवा एभिरित्यनर्थदण्डास्तेभ्यो यद्विरमणं तद् द्वितीयं गुणव्रतं, मूलक्रमेण तु तृतीय्म्। उक्तञ्च - अवज्झाणपमायायरिय पावोवएसहिंसदाणेहिं । चौहा अणत्थदंडो तब्बिरई गुणव्वयं तईयं । / 1 / / देसावगासियं पियं ति दिशामवकाश: प्रतिदिनमानं तत्र भवं देशावकाशिकं तदपि च विरमणरूपं तत्तृतीयं गुणव्रतमिति । मूलक्रमेण द्वितीयं शिक्षाव्रतम् । उक्तञ्च - जा (जो) जीवगहिय दिसिंवयपमाणं संखेवणं जमणुदियहं । देसावगासियं तं बीयं सिक्खावयं जाण । / 1 / / आह - अस्य शिक्षाव्रतत्वेन प्रसिद्धत्वात्कथं गुणव्रतत्वमुच्यते । अन्ने भणंति - सव्ववएसु जे पमाणा ठविया । ते पुण दिवसओ ओसरेइ । एवं एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेइ दढं जावैयं उव्वहे काले । / 1 / / [संबो0 1236] इत्यावश्यकचूर्णिवचनात् केषाञ्चिन्मतेन - सव्ववयाणं करेज्ज संखेवमिति । तन्मतमाश्रित्य सर्वव्रतगुणकारकत्वाद्देशावकाशिकस्यापि गुणवतत्वमित्यदोष इति गाथार्थः । / 4 / / सोम0 अथ सामान्येन शिक्षाव्रतान्युक्तानि तान्येव गुणभूतशिक्षाव्रतव्यक्त्याऽऽह . 1-पूर्वादीनां दिशां गमनविषयतया परिमाणकरणेन तदग्रतो गमनादेविरमणं यत् तत् प्रथमं गुणव्रतम् । "जो धरै दिसिवयमिमं सो अभयं देइ सव्वजीवाणं । भुवणम्मि पसरमाणं लोभसमुदं पडिखलेइ" / / 2 - तथाऽर्थः प्रयोजनं नार्थोऽनर्थः, अनर्थं निष्प्रयोजनं दण्डयन्ते धर्मस्यापहारेण जीवा एभिरिति दण्डा मनोवाक्कायव्यापारास्तेभ्यो यद्विरमणं तत् द्वितीयं गुणव्रतम् । 3 - यावज्जीवं गृहीतसर्वव्रतनियमानां दिग्गमननियमस्यैव वा प्रतिदिनं संक्षेपकरणं देशावकाशस्तत्र भवं देशावकाशिकं एतच्च तृतीयं गुणव्रतम् । अस्य शिक्षाक्तत्वेन प्रसिद्धस्याप्यत्र सर्वव्रतगुणकारकत्वाद् गुणव्रतत्वं विवक्षितमिति न दोषः । / 4 / / .. गुण. दिशां विरमणं दिविरमणं दिशा वा कृत्वा यद्विरमणं तत् प्रथमं गुणव्रतम् । जो धरै दिसिवयमिमं सो अभयं देइ सव्वजीवाणं । भुवणम्मि पसरमाणं लोभसमुदं पडिखलेइ । / 2010_02 Page #50 -------------------------------------------------------------------------- ________________ खण्डः -1 गा. 5 अनर्थं निष्प्रयोजनं दण्ड्यन्ते निपात्यन्ते जीवा एभिरित्यनर्थदण्डास्तेभ्यो यद्विरमणं द्वितीयं गुणव्रतं मूलक्रमेण तृतीयम् । दिशामवकाशः प्रतिदिनमानं तत्र भवं देशावकाशिकं तदपि च विरमणरूपं तत्तृतीयं गुणव्रतं, मूलक्रमेण द्वितीयं शिक्षाव्रतम् । आह - अस्य शिक्षाव्रतत्वेन प्रसिद्धत्वात् कथं गुणव्रत[त्व]मुच्यते - अन्ने भणंति - "सव्ववएसु जे पमाणा ठविआ ते पुण दिवसओ ओसरेइ" - आवश्यकचूर्णौ । "सव्ववयाणं करिज्ज संखेवं" तन्मतमाश्रित्य सर्वव्रतगुणकारकत्वाद्देशावकाशिकस्यापि गुणव्रतत्वमित्यदोषः । / 4 / / भोगाणं परिसंखा सामाइय अतिहिसंविभागो य । पोसहविही य सव्वो चौरो सिक्खाओ वुत्ताओ । / 5 / / भोगानां परिसङ्ख्या सामायिकमतिथिसंविभागश्च । पौषधविधिस्तु सर्वः चतस्रः शिक्षा उक्ताः । / 5 / / भुव0 अथ शिक्षाव्रतानि विशेषयन्नाह - सकृदेकवारं भुज्यन्त इति भोगा आहारपुष्पादयः । तथा उपलक्षणत्वात्परिभुज्यन्त इति परिभोगाः गृहाङ्गनादिकाः । उक्तञ्च - जो भुज्जइ इगवारं सो भोगो असणकुंकुमाईओ । परिभुंजइ जो पुण पुण परिभोगो गिहंगणाईओ । / 1 / / परीत्युपसर्गः परिसंख्यानं परिसंख्याप्रमाणकरणमित्यर्थः । तत्प्रथमं शिक्षाव्रतं मूलक्रमेण द्वितीयं गुणव्रतमिति । उक्तञ्च - जह सत्तीए पमाणं भोगुवभोगाण किज्जई जत्थ । भोगोवभोग नामं तं मुणसु गुणव्वयं बीयं । / 1 / / तथा सामाइयत्ति समस्य आयो लाभ: समायः, समाय एव सामायिकं प्राकृतत्वाद्विभक्तिलोपः । तद् द्वितीयं शिक्षाव्रतं मूलक्रमेण तु प्रथमम् । उक्तञ्च - निरवज्जं समुहत्तं सुहझाणगयस्स जो समो भावो । गिहिणो तं सामाइय नामं सिक्खावयं पढमं । / 1 / / अतिहिसंविभागोयत्ति - न सन्ति तिथय: पर्वाण्युत्सवाश्च यस्यासावतिथिः । उक्तञ्च - तिहिपवूसवनियसयणमाइसंबंधवज्जणुजुत्तो । अतिही सो विन्नेओ पवित्तपत्तं नियधणस्स । / 1 / / 2010_02 Page #51 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 5 संविभजनं संविभागः । अतिथे: संविभागोऽतिथिसंविभागः । चः समुच्चये । तत्तृतीयं शिक्षाव्रतमिह ग्रन्थक्रमेण, मूलक्रमेण तु चतुर्थम् । उक्तञ्च - अतिहीणं जं दाणं च वसहीआहारवत्थपत्ताणं । तं अतिहिसंविभागं चउत्थं सिक्खावयं जाण । / 1 / / पोसहविही य सव्वोत्ति - पोषं पुष्टिं धर्मस्य दधातीति पौषधम् । उक्तञ्च - जो पोसइ सुहधम्मं धरेइ जीवं च कुगैनिवडतं । तं पोसहं ति भनै एयं दुक्खखयं गिहिणो । / 1 / / तस्य विधि: पौषधविधिः । च: समुच्चये । पौषधविधिश्चतुर्थः सर्वः चतुर्विधाहारशरीरसत्कारब्रह्मचर्यव्यापारलक्षणः । इह तु क्रमेण चतुर्थं शिक्षाव्रतं मूलक्रमेण तु तृतीयम् । एतानि चत्वारि शिक्षाव्रतान्युक्तानि । न तु यावज्जीवमङ्गीकरणादोगोपभोगव्रतस्य गुणवतत्वेन प्रसिद्धत्वात्कथं शिक्षाव्रतत्वमुच्यते ? प्रतिदिनं प्रतिरात्रं प्रतिप्रहरं प्रतिमुहूर्तं पुनः पुन: संक्षेपकरणात् शिक्षिकेणेव पुन: पुनरभ्यसनाच्च शिक्षाव्रतत्वमपि । / 5 / / सोम0 अथ शिक्षाव्रतान्याह - 1 - एकवारं भुज्यन्ते इति भोगा आहार-पुष्पादयः, उपलक्षणत्वात् परिभुज्यन्ते इति परिभोगाः पुनपुनर्भोग्या गृहाङ्गनादिकास्तेषां परिसङ्ख्यानं प्रमाणकरणं यत् तत्प्रथमं शिक्षाव्रतम् । अस्यापि यावज्जीवाङ्गीकाराद् गुणव्रतत्वेन प्रसिद्धस्यापि प्रतिदिनं प्रतिरात्रं प्रतिप्रहरादि च पुनः पुनः संक्षेपकरणत्वात् शिक्षिकेणेव पुनः पुनरभ्यसनाच्च शिक्षाव्रतत्वमप्यत्र विवक्षितमित्यदोषः । 2-तथा समस्य रागद्वेषरहितस्य आयो लाभः समायः, समाय एव सामायिकम्, विभक्तिलोपः प्राकृतत्वात् तद् द्वितीयं शिक्षाव्रतम् । 3-तथा न सन्ति तिथयः पर्वाणि सदा धर्मपरत्वाद् यस्यासावतिथिस्तस्य संविभागोऽतिथिसंविभाग: स तृतीयं शिक्षाव्रतम । 4-तथा पोषं पुष्टिं धर्मस्य दधातीति पौषधस्तस्य विधिः । चः समुच्चये । सर्वआहार-शरीरसत्कार-ब्रह्मचर्यव्यापारलक्षण: स चतुर्थं शिक्षाव्रतम् । एतानि चत्वारि शिक्षाव्रतानि । / 5 / / गुण. सकृदेकवारं भुज्यन्त इति भोगा आहारपुष्पादयः । तथा उपलक्षणत्वात् यत् परिभुज्यन्त इति परिभोगाः गृहाङ्गनादिकाः । परिसंख्यानं प्रमाणकरणमित्यर्थः । तत्प्रथमं शिक्षाव्रतं मूलक्रमेण 2010_02 Page #52 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा.6 द्वितीयं गुणव्रतमिति । समाय एव सामायिकं द्वितीयं शिक्षाव्रतं मूलक्रमेण तु प्रथमम् । अतिथेः संविभागोऽतिथिसंविभागः । चः समुच्चये । पोषं पुष्टिं धर्मस्य दधातीति पौषधम् । उक्तं च - जं पोसइ सुहधम्मं धरेइ जीवं च कुगै निवडतं । तं पोसहं ति भन्नै एयं दुक्खखयं गिहिणो । / 1 / / तस्य विधिः पौषधविधिः । इह तु क्रमेण चतुर्थं शिक्षाव्रतं मूलक्रमेण तु तृतीयम् । एतानि चत्वारि शिक्षाव्रतान्युक्तानि । / 5 / / आसुक्कारे मरणे अच्छिन्नाए य जीवियासाए । नाएहि वा अमुक्को पच्छिमसंलेहणमकिच्चा । / 6 / / आशुकारे मरणे अच्छिन्नायां च जीविताशायाम् । ज्ञातिभिर्वाऽमुक्तः पश्चिमसंलेखनामकृत्वा । / 6 / / भुव0 अथ कदा पुनरसौ श्रावको बालपण्डितमरणेन म्रियत इत्याह - आशु शीघ्रं करणं कार आशुकारो मरणावसरस्तेन मरणं तस्मिन् मरणेऽचिन्तितोपस्थितोपक्रमणे, फलपाकरज्जुभसमगउल्लपडपईवमग्गनाएण । चिरकालनिबद्धस्स वि आउस्स उवक्कमो खिप्पं ॥ 1 ॥ एतैर्दृष्टान्तैर्झटिति प्रत्यासन्नीभूते मरणकाले तत्र बालपण्डितमरणं कुर्यात् । अच्छिन्नाए जीवियासाएत्ति । अथवा क्रमेणैव मरणकाल: समागतः । परं संलेखना नाकारि । कस्मादित्याह - अच्छिन्नाएत्ति न छिन्ना.त्रुटिता या जीविताशा तया हेतुभूतया संलेखना संस्तारकदीक्षा च न व्य्धायि। नाएहिं वा अमुक्कोत्ति - ज्ञातैर्वा स्वजनैर्न मुक्तो न मुत्कलितः । पच्छिमसंलेहणमकिच्चत्ति - अतः पश्चिमकालकर्त्तव्यां संलेखनां तपसा शरीरशोषणरूपामकृत्वैवाविधाय यन्मरणं करोति तद्वालपण्डितमरणमुक्तमित्यग्रेतनगाथायां सम्बन्ध इति गाथार्थः । / 6 / / सोम0 अथ कदा पुनरसौ श्रावको बालपण्डितमरणेन म्रियत इत्याह- आशु शीघ्रं करणं कार आशुकार औत्सुक्यमरणावसरस्तेन मरणं तस्मिन् मरणेऽचिन्तितोपस्थित इत्यर्थः । एवं झटिति प्रत्यासन्नीभूते मरणे बालपण्डितमरणं कुर्यादथवा अच्छिनाए इति न छिन्ना त्रुटिता अच्छिन्ना, का ? या जीविताशा तस्यां तया वा क्रमेणैव मरणकाले समागतेऽपि संलेखनाद्यकृत्वैव यन्मियते तद् 2010_02 Page #53 -------------------------------------------------------------------------- ________________ 12 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 7 बालपण्डितमरणम् । ज्ञातैः स्वजनैर्वा न मुक्तो नानुमतः पश्चिमकालकर्त्तव्यां संलेखनां तपःप्रभृतिकामकृत्वैव यन्मरणं करोति तद् बालपण्डितमरणमुक्तमित्यग्रेतनगाथायां सम्बन्धः । / 6 / / गुण. आशु शीघ्रं करणं कारः । अचिन्तितोपस्थितोपक्रमणे अथवा क्रमेणैव मरणकाल: समागतः परं संलेखना नाकारि । कस्मादिति ? न छिन्ना न त्रुटिता या जीविताशा तया । ज्ञातैः स्वजनैर्वा न मुक्तो न मुत्कलित अतः पश्चिमकालकर्तव्यां संलेखनां तपसा शरीरशोषणरूपामकृत्वाऽविधाय यन्मरणं करोति तद् बालपण्डितमरणमुक्तमित्यग्रेतनगाथायां सम्बन्ध इति गाथार्थः । / 6 / / आलोइय निस्सल्लो स घरे चेवाऽऽरुहित्तु संथारं । जै मरै देसविरओ तं वुत्तं बालपंडिययं । / 7 / / आलोच्य निःशल्यः स्वगृह एवारुह्य संस्तारकम् । यदि म्रियते देशविरतस्तदुक्तं बालपण्डितम् । / 7 / / . भुव स च गृहे कथं म्रियत इत्याह - आलोच्य गीतार्थगुरुसमीपे आलोचनां दत्त्वा तद्दत्तं प्रायश्चित्तमङ्गीकृत्य निस्सल्लोत्ति - शल्यं द्रव्यभावेभेदाद् द्विधा - द्रव्यशल्यं कण्टकतोमरादि, भावशल्यं मूलोत्तरगुणविराधनादि । तदालोचनादानेन निष्काश्य निर्गतं शल्यमस्मादिति निःशल्यः । उक्तञ्च - न हु सुज्झइ ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरिय सव्वसल्लो गच्छइ सिद्धिं धुयकिलेसो । / 1 / / स चैवं कृत्वा सघरे चेवारुहेत्तुत्ति - निजसदने एवारुह्याङ्गीकृत्य संथारं ति - संस्तारकमनशनप्रतिपत्तिकाले दर्भप्रस्तरणरूपम् । कृतसंस्तारकविधिना हि यत्क्रियते तदनशनमपि संस्तारकमुच्यते । तस्मिन् संस्तारके कृतानशन: समाधिमान् । जै मरै देसविरओ त्ति यदि म्रियते देशविरतस्तदुक्तं बालपण्डितमरणमित्यक्षरार्थः । / 7 / / सोम. स च गृहे कथं म्रियते इत्याह - आलोच्य गीतार्थसुगुरुसमीपे आलोचनां दत्त्वा तद्दत्तप्रायश्चित्तमङ्गीकृत्य [निर्गतं शल्यं यस्मात् स, शल्यं द्रव्यभावभेदाद् द्विधा द्रव्यशल्यं कण्टकादि, मूलगुणोत्तरगुणविराधनारूपं भावशल्यं तेन रहित इत्यर्थः । एवंविधः सन्निजगृहे एवारुह्याङ्गीकृत्य संस्तारकमनशनप्रतिपत्तिकालाह~ दर्भप्रस्तरणरूपं संस्तारकविधिसाध्यमनशन 2010_02 Page #54 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 8 13 मप्युपचारात् संस्तारकमुच्यते । कृतानशनः सन् यदि म्रियते देशविरतः समाधिमान् तदुक्तं बालपण्डितमरणम् । / 7 / / गुण. स च गृहे कथं म्रियत इत्याह-आलोच्य गुरुसमीपे तद्दतं प्रायश्चितमङ्गीकृत्य, शल्यं द्रव्यभावभेदाद्विधा - द्रव्यशल्यं कण्टकादि, भावशल्यं मूलोत्तरगुणविराधनादि । तदालोचनादानेन निःशल्यः । स चैवं कृत्वा निजसदने एवारुह्याङ्गीकृत्य संस्तारकमनशनप्रतिपत्तिकाले दर्भसंस्तरणरूपम् । कृतसंस्तारकविधिना हि यत् क्रियते तदनशनमपि संस्तारकमुच्यते । यदि म्रियते देशविरतस्तदुक्तं बालपण्डितमित्यर्थः । / 7 / / जो "भत्तपरित्राए" उवक्कमो वित्थरेण निद्दिट्ठो । सो चेव बालपंडियमरणे नेओ जहाजोग्गं । / 8 / / यो भक्तपरिज्ञायामुपक्रमो विस्तरेण निर्दिष्टः । स एव बालपण्डितमरणे ज्ञेयो यथायोग्यम् । / 8 / / भुव0 तर्हि तत्केन विधिना विधेयमित्याह - यो भक्तपरिज्ञाध्ययने श्रावकस्याऽनशनप्रतिपत्तिं कुर्वत उपक्रमः पीठबन्धो विस्तरेण "अह हुज्ज देसविरओ" इत्यादि । अनियाणो इत्यादि । नियदव्वमित्यादि गाथात्रयोक्तविधिः । गुरुपूजा - सङ्घपूजा-साधर्मिकवात्सल्यदीनादिदाननिजद्रव्यतोऽपूर्वजिनचैत्यकारापणबिम्बनिर्मापणा-तत्प्रतिष्ठापना-सिद्धान्तपुस्तकलेखना - यथौचित्येन [त्य] चतुर्विधसङ्घसन्माननप्रवाजनककारापणतीर्थयात्राविधापनजिनशासनप्रभावनाहेतुप्रभूतद्रव्यस्तवकरणस्वजनमुक्तलापनचैत्यवन्दनगुरूपज्ञापनाद्वादशावर्त्तवन्दनदानालोचनाग्रहणसम्यक्त्वाणुव्रतोच्चाणपुरस्सरो यस्तत्र निरवशेषो विधिनिष्टो भणित: / स एवात्राप्यध्ययने बालपण्डितमरणे वर्णयितव्ये यथायोग्यं यथोचितं ज्ञेय इत्य्क्स्स्रार्थ्ः। स चात्र कोऽपि दर्शाते तथाहि - अनियाणो दाणमणो हरिसवसट्टकंटयकरालो । पूएय गुरुसंघसाहम्मियमाइ भत्तीए । / 1 / / नियदव्वमउव्वजिणंदभवणजिणबिंबवरपइट्ठासु । वियरय पसत्थपुत्थयसु तित्थतित्थयरजत्तासु । / 2 / / अट्टाहियमहिमाओ कारिय जिणचेइएसु सव्वेसु । निवैमहब्बलनाया चारगसुद्धिं च कारेइ । / 3 / / 2010_02 Page #55 -------------------------------------------------------------------------- ________________ 14 एयं कयदव्वत्थयकिच्चो परिचत्तसयणधणभिच्चो । वंदणगुरुवंदणपुव्वं आलोइयं सव्वं । / 4 / / आणाइमा जिणाणं दायव्वाऽऽलोयणा चरिमसमए । संविग्गगीयमाईण नियमओ जं सुए भणियं ॥ 5 ॥ संविग्गे गीयत्थे तदसय पासत्थमाइसारूवी । तदसइ पवयणदेवी सिद्धसमक्खं तु आलोए ॥ 6 ॥ आलोयणं अदाउं सइ अन्नमवि तहप्पणो दाउं । चिरंति कालं ते उ ससल्ला मुणेयव्वा । / 7 / / न हु सुज्झइ ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसव्वसलो गच्छइ सिद्धिं धुयकिलेसो ॥8॥ मरिउं ससल्लमरणं संसाराडविमहाकडिल्लंमि [ ? ] | सुरं भमंति जीवा अणोरपारे समाइन्ना । / 9 / / उद्धरियसव्वसलो भत्तपरिन्नाए धणियमाउत्तो । सत्ताराहणजुत्तो चंदगविज्झं समाणेइ । / 10 / / इय पवडेमि गुरूणं जहट्ठियं निययदुक्कडं सयलं । सम्मत्त-नाण-संजम-तव- वीरियायारविसयंमि । / 11 / / उद्धरियसव्वसल्लो वयपव्वयसिहरमारुहिय सम्मं । कम्मारिभयविमुक्का जाण सुही सव्वहा होइ । / 12 / / अह जिण सिद्ध- सुसाहु-धम्मं सरणंमि काउमिच्छंतो । जिणमाइ नमियतो मंगलं च सरणं च तप करेइ । / 13 / / रागाइरिउजिआणं अरिहंताणं नमो अरहयाणं । कम्मकलंकविमुक्काण पणमिमो सव्वसिद्धाणं । / 14 / / पंचविहायारधरे पयओ पणमामि सव्वआयरिए । सिद्धंतवायए तहा उवज्झाए वंदिमो सिरसा । / 15 / / खंतागुणजुआणं असेसगुणरयणरोहणगिरीणं । गारवाण नमिमो धम्मसहायाण साहूणं । / 16 / / आतुरप्रत्याख्यानप्रकीर्णकम् गा-8 2010_02 Page #56 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा.8 जयजंतुवच्छला मे अरिहंता मंगलं हवओ पढमं । भववारया विमुक्का सिद्धा मम मंगलं बीयं । / 17 / / गुणगणनिहिणो साहू तईयं ते इंतु मंगलं मज्झ । धम्मो जिणपन्नत्तो चउत्थयं मंगलं हौ । / 18 / / सरणं मम अरिहंता तियसिंद-नरिंदपूयमरिहंता । सरणं तह मे सिद्धा तित्थातित्थाइ जे सिद्धा । / 19 / / पावमलपडलरहिया साहू सरणं करेमिजगमहिया । सरणं मह जिणधम्मे.................... / / 20 / / अह दक्कडायं गरिहे मिच्छत्तौ नाणमोहियमणेण । जाई मए कयाइं [?] पाणिवहाईणि सव्वाणि । / 21 / / जिणभवणबिंबठावण रहजत्ता तित्थजत्ता वच्छल्लो । दाणतवसीलमाई अणुमोए सुकयपुन्नाई । / 22 / / अह तिविहा उच्चरियं सम्मं उच्चरै अट्ठवि वयाइं । पाणाइवायमाई अणत्थदंडावसाणाईं । / 23 / / साहू पुण पंचमहव्वयाइ उच्चरै तिन्नि वाराउ । पाणाइवायविरमणमाई निसिभोयणंताई । / 24 / / आसेवियवयभारो रागद्दोसेहि वज्जौ [ज्जिओ] तत्तो । खामेमि रंगजुत्ता सव्वे संसारिणो सत्ता । / 25 / / जे नारय-तिरिय-नरा-'मरेसु भमरेण कम्मवसगेण । दुक्खे ठविया जीवा संपइ खामेमि ते सव्वे । / 26 / / नेरइयेण पउसा परमाहम्मिभवंमि पत्तेण । जे मे कयत्थिया नारयाओ ते हं खमावेमि । / 27 / / तिरियत्तं पत्तेणवि एगिदियविगलजीवजोणी । भुत्ता पीया दड्डा बूढा तह चुन्निया जे उ । / 28 / / पंचिदिएण बहुसो रोसेण भीएण छुहतन्हपीडिएणवि । ..विराहिया जेवि ते खामे॥29॥ 2010_02 Page #57 -------------------------------------------------------------------------- ________________ 16 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 8 जलयरथलयरखयरा निहया मणुयावि मूढहिययेण । वग्घोरगाइं भावंगएण खामेमि ते इहि । / 30 / / जलचारिणो जलंमि गिलियामच्छाइणो भडफडता [?] / थलचारिणो थलंमि चौपय-उर-भूयसप्पाइं । / 31 / / मंसत्थिणाओ गसिया छाग-मिग-सस-महिस-संघराइया । खहचारिणोवि खइया मुगला-बग-तित्तिराइया । / 32 / / गमणागमण-निसीयण-तुयट्टणाईहिं पीडिया जे उ । ते मे खमंतु सव्वं अवराहं संपयं गरुयं । / 33 / / पत्तेण मणुयभावं आरंभपरिग्गहेहिं विविहेहिं । विणिवाइया जिया जे खमंतु ते संपई सव्वो । / 34 / / छुहिया तिसिया संता कसकुसाईहिं निद्दयं जणिउ । जे वाहिया हयाइं करेमि खलु खामणं तेसिं । / 35 / / लुद्धय-धीवरभावे निग्घिणहियएण जे मया वहिया । खरकम्मियरुवेणं जे वहिया ते हु खमंतु । / 36 / / नरवैपयपत्तेणं अणेगसंगामकारणाईहिं । संहारो जाणकवसं पैमारिसामि[?]ते सव्वे । / 37 / / अवराहिणो वि पहया पहया पावेण निरवराहा वि । रायसहावे जीवा खमंतु ते सज्झइ त्ताहे [?] / / 38 / / परधणलुद्धेण हया केवि हया परकलत्तरत्तेण । अट्ठाए अणट्ठाए जे निहया ते वि खामेमि । / 39 / / जस्स कयं पेसुन्नं अब्भखाणं पि जस्स मेदिन्नं । धणमाणुसं व हरिउं सोवि खमे सव्वहा खमौ । / 40 / / जो मंतमूलष्वाचुन्नं [?] जण दुट्ठा जागमाईहिं [?] / दुखंमि मए ठविउ तं अवराहं खमौ सो मो । / 41 / / कीलाकज्जे बालेण जोव्वणे केलिदप्पकंदप्पा । जेसिं कौ विणासो खमापरा मज्झ ते इंतु । / 42 / / 2010_02 Page #58 -------------------------------------------------------------------------- ________________ खण्ड: - 1 गा. 8 भवभोगनिमित्तं as annevi जीविया हेउ । तसथावरा य जीवा जे निहया ते वि खामेमि । / 43 / / देवेण महे देवा अभिउगं कारिया हया पइया । पत्तपवसाईहिं नरतिरिया पीडिया जे उ । / 44 ॥ खामि ते व सम्मं भवभीयमहोपसन्नचित्तेण । खमयं व मए सिं सव्वेसिं दुक्कडं सव्वं । / 45 / / एवं चउगवे भीमे भवसायरे भमंतेण । पिए दुखं जस्स कयं तं पि खामेमि ॥ 46 ॥ | अहमवि खामि सव्वं अवराहं सयलपाणिवग्गस्स । नाहं कस्सय सत्तू न य सत्तू कोइ मेयाणि । / 47 / / खामि सत्तुमत्ते खामेमि य सयणपरियणे सव्वे । परिचत्तरागदोसो सव्वेसु य मे समो भावो । / 48 / / खामि सव्व संगं उसभायजिणे वि तह खमावेमि । सिद्धे तह आयरिए उवज्झाए सव्वसाहू य । / 49 / / आसाणा जिणाण मोहतमंधेण जा कया कहवि । तह सिद्धमाईयाणं तिविहं तिविहेण निंदामी । / 50 / / आयरियौवज्झाए साहुजणे तह य समणसंघंमि । आसाणा कया जं निंदामि तयं महापावं । / 51 / / नओण्णस्स दंसणस्स य चरणस्सासायणा कया जाउ । हामि पुणो वि पुणो भयंकरं पावमेयं । / 52 ॥ हि तिथं उम्मग्गो वा पवत्तिउ मोहा । जाणतेण वि मग्गो अवलविउ तं पि गरिहामि । / 53 / / अह संघो उस्सग्गं खवगस्स य निरुवसग्गहे हुंति । कुण खवगो वि सं रइयंजलि भणइ सक्कथयं । / 54 / / जा संप ताण पज्जं तयं तु भणिऊण पुलैयसरीरो । वंदित् सुगुरुपा खवगो विन्नत्तियं कुणै । / 55 / / 2010_02 17 Page #59 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा.8 भयवं कयसामईओ सव्वं चिय वोसरामि तिविहेणं । सव्वेसिं पाणीणं ऐवायं तह मुसावायं । / 56 / / सव्वमदत्तादाणं मेहूण-परिग्गहं निरवसेसं । कोहं माणं मायं लोभं पि जं च दोसं च । / 57 / / कलहं अभक्खाणं परपरिवायं तहा रइअरई । मिच्छादसणसल्लं मायामोसं च पेसुन्नं । / 58 / / इय पावठाणविरओ दुवालसावत्तवंदणं दाऊ । विन्नवै देहि भयवं विहिपुव्वं अणसणं मज्झ । / 59 / / भवचरिमं पच्चक्खामि जावज्जीवाए तिविहमाहारं । अह चउविहं पि गुरुसक्खियं तु अह सिद्धसक्खिं तु । / 60 / / जं पिय इमं कुडंबं धणधन्नं दुपयचौपयं अपयं । देसपुरखित्तमाई तंपि हि वोसिरे सव्वं । / 1 / / i8 वत्थाभरणं रहपहरणवाहणाइ उवगरणं । इहभवपरभवियं वा वोसिरियं अज्ज मे सव् । / 12 / / जं च कयं अहिगरणं अरहट्टघट्टजंतबज्झाई । सगडुक्खलसत्त्थाई तं पि य तिविहेण वोसिरियं । / 63 / / पावपसत्ता सयणा अणेगजम्मेसु देहगेहाय । जे आसि अज्ज ते मे वोसरिया तिविह तिविहेण । / 64 / / जं पि य इमं सरीरं पोसियमच्चंतजत्तसारेण । चरमुस्सासेऽवस्सं वोसरियं सव्वहा तं पि । / 65 / / दुद्दमैंदियगामे जाइकुलाई य अट्ठमयठाणे । परिहरसु सहसु दुस्सहबावीसपरीसहे वच्छ । / 66 / / सुरनरतिरिया य समुब्भवे य चौहा चउब्विहे चेव । उग्गुवसग्गे सहसु य निसग्गवेरग्गरंगिल्लो । / 67 / / जम्हा दुग्गइमूलं संसारपवट्टणारिउपमाओ । तम्हा अन्नाणाई अट्ठविहो सो न कायव्यो । / 68 / / 2010_02 Page #60 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा.8 राउगाय[?]नियाणे नव मा काहिसि कहिंपि धीर तुमं । तह कंदप्पाए कुभावणाउ भावेसु मा कैया । / 69 / / इहपरलोगासंसाविवज्जिउ जिय्म्र्न्न्निर्वेखो। लोगसुहनिप्पिवासो छिन्नममत्तो य विहराहि । / 70 / / बारसाणिच्चमाई भावसु तं भावणाउ पवराउ । पणवीसभावणाउ महब्बयाणं च भावेसु । / 71 / / खणसुहदुःखंमि सयोगविउगमरणधम्ममि । मा इंदजालसुविणे य समे भवे धीर कुणसु रई । / 72 / / जह सामिवयणचोइयजोहा भज्जंति परबलाणीयं । तह जिणियमोहमल्लं पावसु आराहणपडागं । / 73 / / मा अप्पकालभावियछुहाइवियणापराइउ संतो । हारेसु निरुवमसुहं तिदिव-सिवसंभवमणंतं । / 74 / / ता नियमणंमि काउं सिवसुहमसरीरयं अणाबाहं । अरुयमणंतमपज्जवसाणं ज्झाणंज्झायस नमोक्कारं । / 75 / मोत्तूण बारसंगं संपत्ते मरणदेशकालम्मि । / पंचपरमेट्ठिमंतं जं पुव्वधरोज्झायं ति । / 76 / / एसो परमो मंतो सुरतरुचिंतामणीण अब्भहिउ । आगमणं तं ज्झउदुःखखयकारणं परमं । / 77 / / एवं परियतो मणवयसा पंचनमोक्कारं । उल्लसियसुद्धभावो मुंचइ तणुपंजरं धन्नो । / 78 / / सोम0 तत्केन विधिना विधेयमित्याह - यो भक्तपरिज्ञाप्रकीर्णके श्रावकस्यानशनप्रतिपत्तिं कुर्वत उपक्रमः प्रथमतः सर्वकृत्यविधिरूपो विस्तरेण "अह 1 - हुज्जदेसविरओ 2-अनिआणो 3निअदव्वं" इत्यादिगाथात्रयेणोक्तो गुरुसङ्घपूजा-साधर्मिकस्वजनवात्सल्य- दीनादिदान-जिनचैत्यकारापणबिम्बनिर्मापण-तत्प्रतिष्ठापन-सिद्धान्तलेखन-तीर्थयात्राविधानजिनशासनप्रभावनादिपुण्यानि कृतपूर्वी श्राद्धोऽन्त्यसमये स्वजनमुक्तलापन-चैत्यवन्दन-गुरुद्वादशावर्त्तवन्दनदानाऽऽलोचनाग्रहणपुनःसम्यक्त्वव्रतोच्चार-सर्वजीवक्षामण-चतुःशरणप्रतिपत्त्यादिपुरस्सरमनशनमङ्गीकरोतीत्यादिरूपः स एवात्राप्यध्ययने बालपण्डितमरणे वर्णयितव्ये यथायोग्यं ज्ञेयः । / 8 / / 2010_02 Page #61 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 9 गुण तत्केन विधिना क्रियत इत्याह- यो भक्तपरिज्ञाध्ययने श्रावकस्यानशनप्रतिपत्तिं कुर्वत उपक्रमः पीठबन्धो विस्तरेण निर्दिष्टो भणितः स एवात्राप्यध्ययने बालपण्डितमरणे यथायोग्यं यथोचितं ज्ञेय इत्यर्थः । / 8 / / 20 वेमाणि कप्पोवसु नियमेण तस्स उववाओ । नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे । / 9 / / वैमानिकेषु कल्पोपगेषु नियमेन तस्योपपातः । नियमात् सिद्ध्यत्युत्कृष्टतः स सप्तमे भवे । / 9 / / विमाने भवा भुव0 अथ तस्यैवंविधाराधनायुक्तस्य क्वोपपात इति दर्शयन्नाह वैमानिकास्ते च ज्योतिष्का अपि भवन्तीति तद्व्यवच्छेदार्थं विशिनष्टि - कप्पोवगेसु ति 'कल्पान् सौधर्म्मादीनुपगच्छन्तीति कल्पोपगास्तेषु न तु कल्पातीतेषु । नियमेण तस्स वाओ तस्य श्रावकस्य नियमेन निश्चयेन सौधर्मादिषूपपातः । यतस्तस्याबद्धायुषो वैमानिकवर्जदेवायुषो बन्धाभावात् । तथा चार्षमुपपातमङ्गीकृत्य " सावगस्स जहन्नेणं सोहम्मे उववाओ, उक्कोसेणं अच्चुए" / अथ कियत्सु भवेषु स सेत्स्यतीत्याह - नियमा सिज्झइ उक्कोसणं ति निश्चयेनोत्कृष्टतो भवानङ्गीकृत्य सप्तमे भवे सेत्स्यतीत्यर्थः । / 1 / / सोम0 अथ तस्यैवंविघाराघनायुक्तस्य क्वोपपात इति दर्शयति विमाने भवा वैमानिकाः, ते च ज्योतिष्कां अपि भवन्तीति तद्व्यवच्छेदाय विशेषणमाह- कप्पो0 कल्पान् सौधर्मादीनुपगच्छन्तीति कल्पोपगास्तेषु न तु कल्पातीतेषु श्रावकस्य पूर्वमबद्धायुषो जघन्यतः सौधर्मादारभ्योत्कृष्टतो ऽच्युतं यावदेव गमनसम्भवात् नियमेन तस्योपपातः । अथ स श्राद्धधर्माराधकोऽप्रतिपतितधर्मा कतिपयैर्भवैः सिध्यतीत्याह- निय0 नियमान्निश्चयेनोत्कृष्टतो भवानङ्कीकृत्य सप्तमे भवे सिध्यति जघन्यतश्चत्वारतोऽपि । / 9 / / 2010_02 - गुण वैमानिका ज्योतिष्का अपि भवन्तीति तद्व्यवच्छेदार्थं कल्पोपगतेषु न तु कल्पातीतेषु श्रावकस्य नियमेन सौधर्म्मादिषूपपातः । निश्चयेनोत्कृष्टतो भवानङ्गीकृत्य सप्तमे भवे सेत्स्यतीत्यर्थः । / 9 / / - Page #62 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 10 [पण्डितमरणम् गा. 10 तः गा. 44 यावत्] इय बालपंडियं होइ मरणमरिहंतसासणे दिटुं (भणियं) / इत्तो पंडियपंडियमरणं वुच्छं समासेणं । / 10 / / इति बालपण्डितं भवति मरणमर्हच्छासने दृष्टम् (भणितम्) / इतः पण्डितपण्डितमरणं वक्ष्ये समासेन । / 10 / / भुव0 अथवा बालपण्डितमरणं । पर्यन्तसमयेऽपि सर्वविरतेरनङ्गीकरणाद्वालम् अनशनप्रतिपत्तेश्च पण्डितं भवति । [बालं च तत्] पण्डितं च बालपण्डितं भवति मरणम् । अर्हत्शासने जिनप्रवचने दृष्टं भणितम् । इतोऽनन्तरं पण्डितपण्डितमरणं सुसाधुमरणं वक्ष्येऽभिधास्ये समासेन संक्षेपेणेत्यर्थ एतद्ग्रन्थकारवचनम् । / 10 / / सोम0 इत्यमुना पूर्वोक्तप्रकारेण पर्यन्तसमयेऽपि सर्वविरतेरनङ्गीकरणाद्वालम्, अनशनप्रतिपत्तेश्च पण्डितम्, बालं च तत् पण्डितं च बालपण्डितं भवति मरणम् । अर्हच्छासने जिनप्रवचने दृष्टं भणितम् । इतोऽनन्तरं पण्डितपण्डितमरणं सुसाधुमरणं वक्ष्येऽभिधास्ये समासेन संक्षेपेण एतद् ग्रन्थकारवचनम् । / 10 / / गुण. इतोऽनन्तरं पण्डितपण्डितमरणं सुसाधुमरणं वक्ष्येऽभिधास्ये । समासेन संक्षेपेणेत्यर्थ एतद् ग्रन्थकारवचनम् । / 10 / / __ [कालत्रिक-करणत्रिक-योगचतुष्कत्रिषष्ठिध्यानादिकम् प्रतिक्रमण-निन्दा-गर्दा गा. 11] इच्छामि भंते ! उत्तमटुं पडिक्कमामि अईयं पडिक्कमामि अणागयं पडिक्कमामि, पच्चुप्पत्रं पडिक्कमामि, कयं पडिक्कमामि, कारियं पडिक्कमामि, अणुमोइयं पडिक्कमामि, मिच्छत्तं पडिक्कमामि, असंजमं पडिक्कमामि, कसायं पडिक्कमामि, पावप्पओगं पडिक्कमामि, मिच्छादसणपरिणामेसु वा, इहलोगेसु वा, परलोगेसु वा, सचित्तेसु वा, अचित्तेसु वा, पंचसु इंदियत्थेसु वा; इच्छामि भदन्त ! उत्तमार्थं प्रतिक्रमामि, अतीतं प्रतिक्रमामि, अनागतं प्रतिक्रमामि, प्रत्युत्पन्न प्रतिक्रमामि, कृतं प्रतिक्रमामि, कारितं प्रतिक्रमामि, अनुमोदितं प्रतिक्रमामि, मिथ्यात्वं प्रतिक्रमामि, असंयम प्रतिक्रमामि, कषायं प्रतिक्रमामि, पापप्रयोगं प्रतिक्रमामि 2010_02 Page #63 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 11 मिथ्यादर्शनपरिणामेषु वा, इहलोकेषु वा, परलोकेषु वा, सचित्तेषु वा, अचित्तेषु वा, पञ्चस्विन्द्रियार्थेषु वा [तस्य मिथ्यादुष्कृतम्] 22 भुव0 यदेव चानेन भणितुमिष्टं तदेव गुरुविज्ञप्तिद्वारेणाह इच्छामि भंते उत्तमट्ठ पडिक्कमामि । इच्छाम्यभिलषामि प्रतिपद्ये भदन्त । इति ] गुरुं प्रति विज्ञपयति । किं किं विज्ञपयति ? उत्तमार्थमनशनप्रतिपत्तिं कर्त्तुमभिलषामि । तमिच्छन्नहं किं करोमि [ इत्याह ] - सामान्येन पापेभ्यो निवृत्तिः सर्वस्मादसन्मार्गात् । "पुव्विं अन्नाणयाए, असवणयाए, अबोहीयाए, अणभिगमेणं अभिगमेण वा पमाएणं रागदोषपडिबद्धयाए, बालयाए, मोहयाए, मंदयाए, किड्डयाए, तिगारवगरुआए, चौक्साउवगएणं, पंचिदियवसट्टेणं, पडिपुन्नभारियाए सायासुक्खमणुपालयंतेणं" इत्येतैः पञ्चदशभिर्हेतुभिः प्रतिपन्नाद् । [सामान्यतः ] प्रतिक्रमणे भणितेऽपि विशेषतस्त्रिकालविषयमप्याह - अईयं पडिक्कमामि अतीतं पापव्यापारं " निन्दा गरिहा- सोही " इत्यादि प्रकारेण प्रतिक्रमामि । अणागयं पडिक्कमामि अनागतं सावद्यारम्भं " परिहरणा - वारणा - नियत्ती" इत्यादि भेदेन प्रतिक्रमामि । पच्चुप्पन्नं पडिक्कमामि प्रत्युत्पन्नं वर्तमानकालभाविकर्मबन्धं प्रतिचरणाविधानेन प्रतिक्रमामि । तत्र - मसामिच्छादुक्कडकरणं भावेण इह पडिक्कमणं । स चरित्तपच्छयावो निंदागरिहा गुरुसमक्खं ॥ 1 ॥ तत्रापि किंस्वरूपं प्रतिक्रमामि कयं पडिक्कमामि कृतं निष्पादितं पापमात्मना प्रतिक्रमामि, कारियं पडिक्कमामि कारितमन्येषां हस्तेन तदेव प्रतिक्रमामि, अणुमोइयं पडिक्कम मि अनुमोदितं यत्त्वया शत्रुहननादि भव्यं कृतमिति वदनं तत्प्रतिक्रमामि । तदेनमतीतादिभेदं कृतादिभेदं वाऽशुभमनोवाक्कायव्यापारं हेतुचतुष्टयादेव बध्नाति जीवः । अतस्तदेव प्रतिक्रमणद्वारेण व्यनक्ति । मिच्छत्तं पडिक्कमामि तत्र मिथ्यात्वमाभिग्रहिकादिपञ्चप्रकारं प्रतिक्रमामि 1 असंयमं पडिक्कमामि मनोवाक्कायाशुभव्यापारम् असंयममेकविधस्वरूपं, कसायं पडिक्कमामि, कषायं चतुष्प्रकारं प्रतिक्रमाम पावप्पओगं पडिक्कमामि पापप्रयोगं त्रिविधमनोवाक्काययोगं प्रतिक्रमामि । तदेवं - - - मिच्छत्तपडिक्कमणं तहेव असंजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण अप्पसत्थाणमिति । / [ आव. नि. 1250 ] चतुर्धा प्रतिक्रमणमुक्तम् । अतः परं "मिच्छादंसणपरिणामेसु वा" इत्यादिषु " पडिबुद्धस्स वा " पर्यन्तेषु सर्वपदेषु " जो मे कोई देवसिओ राइओ उत्तमट्टे ऐक्कमो इक्कमो 2010_02 Page #64 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 11 ऐयारो अणायारो तस्स मिच्छामि dukkaDaM"iti योज्यम् । तत्र मिथ्यादर्शनपरिणामे सति तद्वाञ्छायां यो मम दैवसिको रात्रिको वाऽतिक्रमव्यतिक्रमातिचारानाचारादिजातस्तस्य मिथ्यादुष्कृतं करोमि । इहलोगेषु वा इहलोका मनुष्यलोकास्तेषु मनुष्यलोकेषु यदपराद्धं तस्य मिथ्यादुष्कृतम् । वाशब्दा: सर्वपदेषु समुच्चयार्थाः । परलोगेसु वा परलोकेषु मनुष्यजातिव्यतिरिक्तेषु तिर्यगादिषु यदपराद्धं तस्य मिथ्यादुष्कृतम् । सचित्तेसु वा सचित्तेषु पृथिव्यादिषु यत्सङ्घट्टनादिकृतं तस्य । अचित्तेसु वा अचित्तेषु शुषिरतृणदुष्प्रत्युपेक्षितकम्बलादिषु ycchynopveshnaadikRtm| हिरण्यादिषु वा मार्गपतितदृष्टेषु यन्ममत्त्वं वा कृतं तस्य । पंचसु इंदियत्थेसु पञ्चस्विन्द्रियार्थेषु शब्दरूपरसगन्धस्पर्शरूपेषु मनोज्ञामनोज्ञेषु यदनुरागविरागादि कृतं तस्य । तथा अन्नाणंझाणे इत्यादि मिथ्यादर्शनादिषु अज्ञानादिध्यानेषु च सत्सु मम यो ज्ञानादीनामतिक्रमादिः जातस्तस्य प्रतिक्रमामि इति संटंकः । सोम0 अथ क्षपको गुरुविज्ञप्तिपूर्वकं यथैतत् प्रतिपद्यते तथाऽऽह- इच्छाम्यभिलषामि प्रतिपद्ये इत्यर्थः । भंतेत्ति भदन्त इति गुरोः सम्बोधनम् । किम् ? उत्तमार्थमनशनं कर्तुमिति शेषः । तदिच्छन् पूर्व किं कुर्वे इत्याह - प्रतिक्रमामि सामान्येन पापेभ्यो निवर्ते "पुट्विं अन्नाणयाए असवणयाए अबोही." इत्यादिभिः पञ्चदशहेतुभिः प्रतिपन्नादसन्मार्गन्निवर्ते इत्यर्थः । अथ विशेषतस्त्रिकालविषयं प्रतिक्रमणमाह - ऐयं-अतीतं प्राक्कृतं पापव्यापारं "निन्दा-गरिहा-सोहि" इत्यादिप्रकारेण प्रतिक्रमामि । अनागतं-भविष्यं सावद्यारम्भं "परिहरणा-वारणा-नियत्ती य" इत्यादिभेदेन प्रतिक्रमामि । प्रत्युत्पत्रं-वर्तमानकालभाविसावद्यसंवरणविधानेन प्रतिक्रमामि, निवर्ते पश्चात्तापादिकरणेनेत्यर्थः । तदपि किंस्वरूपं प्रतिक्रमामीत्याह - कृतं निष्पादितं पापं स्वयं तथा कारितमन्यैस्तथाऽनुमोदित-"यत् त्वया शत्रुहननादिकार्यं भव्यं कृतम्" इत्यादिवचनं तत् प्रतिक्रमामि । एतच्च पापं मिथ्यात्वा-'विरति-कषाय-योगरूपहेतुचतुष्टयादेव बध्नाति जीवोऽतस्तदेव प्र्तिक्र्म्ति। मिच्छत्तं-मिथ्यात्वमाभिग्रहिकादिपञ्चप्रकारं तथाऽसंयममेकविधं तथा कषायं क्रोधादिभेदाच्चतुष्प्रकारं तथा पापप्रयोगं त्रिविधं मनो-वाक्-कायव्यापारजं तदेव प्रतिक्रमामीति पूर्ववत् । अतः परं "मिच्छादसणपरिणामेसु वा" इत्यादिषु "पडिबुद्धस्स वा" इति पर्यन्तेषु 'जो मे कोई देवसिओ राइओ उत्तमढे ऐक्कमो वैक्कमो ऐआरो अणायारो तस्स मिच्छामि दुक्कडं' इति योज्यम् । ततोऽयमर्थो मिथ्यादर्शनपरिणामे मिथ्यात्वाध्यवसाये तद्वाञ्छायां सति यो मम दैवसिको रात्रिको वाऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारो वा जातस्तस्य मिथ्या दुष्कृतं करोमि । 2010_02 Page #65 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुध्यान-1 अतिक्रमादिस्वरूपं चाह-"कम्मामंतण" इत्यादिगाथोक्ताऽऽधाकर्मविषयाऽतिक्रमादिस्वरूपवत् सर्वपापेषु ज्ञेयम् । इहलोगेसु वा-इह लोका मनुष्यलोकास्तेषु मनुष्येषु विषयभूतेषु यद् हिंसाद्यभिप्रायेणाऽतिक्रमादिरूपोऽपराधः कृतस्तस्य मिथ्या दुष्कृतम् । वाशब्दाः सर्वत्र समुच्चयार्थाः । परलोकेषु मनुष्यव्यतिरिक्तेषु तिर्यगादिषु यदपराद्धं तस्य मिथ्या दुष्कृतमिति सर्वत्र योज्यम् । तथा सचित्तेषु पृथिव्यादिषु यत्सङ्घट्टनादि कृतं, तस्य मिथ्या दुष्कृतम् । तथा अचित्तेषु शुषिरतृणदुष्प्रत्युपेक्षितकम्बलादिषु शयनोपवेशनादि कृतं तस्य । हिरण्यादिषु वा मार्गपतितदृष्टेषु ग्रहणाऽभिप्रायेणातिक्रमादि कृतं तस्य । तथा पञ्चस्विन्द्रियार्थेषु शब्द-रूप-गन्ध-रस-स्पर्शरूपेषु मनोज्ञाऽमनोज्ञेषु यदनुराग-विरागादि कृतं तथा अन्नाणं0 तथा पूर्वोक्तेषु मिथ्यादर्शनादिषु वक्ष्यमाणेषु अज्ञानादिषु ध्यानेषु च सत्सु मम यो ज्ञानादीनामतिक्रमादिदोषो जातस्तं प्रतिक्रमामीति सम्बन्धः । गुण यदेव चानेन भणितुमिष्टं तदेव क्षपक एव गुरुविज्ञप्तिद्वारेणाह - इच्छामि अभिलषामि । भदन्त इति गुरुं प्रति विज्ञपयति । उत्तमार्थमनशनप्रतिपतिं कर्तुमभिलषामि । प्रतिक्रमामि सामान्यपापेभ्यो निवर्ते सर्वस्मादसन्मार्गात् सन्मार्ग प्रपद्ये । सामान्यतः प्रतिक्रमणे भणितेऽपि विशेषतस्रिकालविषयमप्याह - 'अईयं' अतीतपापव्यापारम्, अनागतं सावद्यारम्भं, प्रत्युत्पत्रं वर्तमानकालभाविकर्मबन्धं, कृतं निष्पादितं पापमात्मना, कारितमन्येषां हस्तेन, अनुमोदितं यन्मया शत्रुहननादि भव्यं कृतम् । मिथ्यात्वमाभिग्रहिकादि पञ्चप्रकारम् । असंयममेकविधस्वरूपं, कषायं चतुष्प्रकार, पापप्रयोगं त्रिविधं मनोवाक्काययोगम् अप्रशस्तयोगं, मिच्छादसणपरिणामेसु वा इत्याद्येषु पडिबुद्धस्स वा इत्यन्तेषु सर्वपदेषु इति योज्यम् । तत्र मिथ्यादर्शनपरिणामे सति तद्वांछायां यो मम देवसिको रात्रिको वाऽतिक्रमादिर्जातस्तस्य मिथ्या दुष्कृतं करोमि । iha0 मनुष्यलोकास्तेषु यदपराद्धं, तस्य मिथ्यादुष्कृतम् । परलोकेषु मनुष्यजातिव्यतिरिक्तेषु तिर्यगादिषु यदपराद्ध, सचित्तेषु पृथिव्यादिषु यत्सङ्घट्टनादि कृतम्, अचित्तेषु शुषिरतृणादिषु, पञ्चस्विन्द्रियार्थेषु मनोज्ञामनोज्ञेष्वनुरागविरागादि कृतं तस्य मिथ्यादुष्कृतम् । तेवट्ठिझाणं त्रिषष्टिध्यानम्] 1-अन्नाणंझाणे [अज्ञानध्याने] भुव न ज्ञानमज्ञानं तस्य यद् ध्यानं तदज्ञानध्यानम् । अनुस्वारः सर्वत्र प्राकृतप्रभवः । तत्राज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासाभावात् । यदेवं स्वचेतसि चिन्तनम् । यथाऽशकटापितुः पूर्वभव आचार्यस्य वाचनाखिन्त्रस्य । तस्मिन्नज्ञानध्याने योऽतिक्रमादिर्जातस्तस्य । / 1 / / 2010_02 Page #66 -------------------------------------------------------------------------- ________________ खण्ड:-1 दुध्यान-2, 3, 4 ___25 सोम0 अन्नाणं झाणे - न ज्ञानमज्ञानं तस्य यद् ध्यानम्, अज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासाभावात् । यदेवं स्वमनसि चिन्तनमशकटापितुः पूर्वभवे आचार्यस्य वाचनादिखिन्नस्येव । तस्मिन्नज्ञानध्याने योऽतिक्रमादिर्जातस्तस्य मिथ्या दुष्कृतमिति सम्बन्धः । अनुस्वारः सर्वत्र प्राकृतत्वात् । / 1 / / गुण. अज्ञानादिध्यानेषु सत्सु यो मे ज्ञानादीनामतिक्रमादिर्जातस्तस्य प्रतिक्रमामीति संटङ्कः, सर्वध्यानपदेष्वनुस्वारोऽलाक्षणिकः । / 1 / / 2-अणायारंझाणे [अनाचारध्याने] भुव0 न आचारोऽनाचारः, नञ् कुत्सार्थत्वाद्दुष्टाचारस्य ध्यानमनाचारध्यानम् । यथा वल्लरदाघं ध्यायत: कोकणीयस्य, देवानामनागमनादुत्प्रवजितुकामस्याऽऽषाढसूरेरिव वा । तस्मिन् योऽतिचारस्तस्य । / 2 / / सोम0 अणायारं झाणे - न आचारोऽनाचारः, नञः कुत्सार्थत्वाद् दुष्टाचारस्य ध्यानमनाचारध्यानम् । वल्लरदाघं ध्यायतः कोकणसाधोरिव, देवानामनागमनादुत्प्रव्रजितुकामस्याऽऽषाढसूरेरिव वा । तस्मिन् योऽतिचारस्तस्य । / 2 / / गुण. अनाचारस्य दुष्टाचारस्य ध्यानमनाचारध्यानम् । / 2 / / 3-कुदंसणंझाणे [कुदर्शनध्याने] भुव0 कुत्सितं दर्शनं कुदर्शनं तस्य ध्यानम् । देवत्वं प्राप्तस्य मिथ्याभावपरिणतस्य सम्यग्दृष्टेरपि सुराष्ट्रश्रावकस्येव । तस्मिन् कुदर्शनध्याने । / 3 / / सोम0 कुदंसणंझाणे - कुत्सितं दर्शनं कुदर्शनं बौद्धादिरूपं तस्य ध्यानम्, देवत्वं प्राप्तस्य मिथ्याभावं परिगतस्य प्राक् सम्यग्दृष्टेरपि सुराष्ट्रश्रावकस्येव । तस्मिन् योऽतिचारस्तस्य । / 3 / / गुण. कुत्सितं दर्शनं तत् कुदर्शनं तस्य ध्यानम् । / 3 / / 4-कोहंझाणे [क्रोधध्याने भुव0 क्रोधनं क्रोधस्तस्य ध्यानं तस्मिन् । कूलवालक-गोशालक-पालक-नमुचिशिवभूतिप्रभृतीनामिव । / 4 / / सोम0 कोहंझाणे - क्रोधध्यानं कूलवालक-गोशालक-पालक-नमुचि-शिवभूतिप्रभृतीनामिव तस्मिन् योऽतिचारस्तस्य । / 4 / / गुण. क्रोधनं क्रोधस्तस्य ध्यानम् । / 4 / / 2010_02 Page #67 -------------------------------------------------------------------------- ________________ 26 आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-5, 6, 7 5-माणंझाणे [मानध्याने] भुव माननं मानः स्वोत्कर्षस्तस्य ध्यानं तस्मिन् । यथा बाहुबलि-विश्वभूति-सुभूमपरशुरामाभिनिवेशागतसङ्गमदेवानामिव । / 5 / / सोम. माणंझाणे - मानध्यानं बाहुबलि-विश्वभूति-सुभूम-परशुरामाऽभिनिवेशागतसङ्गमकादीनामिव तस्मिन् । / 5 / / गुण. माननं मानः स्वोत्कर्षस्तस्य ध्यानम् । / 5 / / 6-मायंझाणे [मायाध्याने भुव परविप्रतारणस्वरूपा माया । तथाहि - सूरा मो मन्नता कैयवियाहिउवहिउवहिप्पहाणाहिं । / गहिया उभयपज्जोय कूलवालाइणो बहुवे । / 1 / / [सूय0 ni0 50] मायाया ध्यानं तस्मिन् । स्वभ्रातृचित्तपरीक्षां कुर्वन्त्या धनश्रिया इव शुक्रस्येव वा । / 6 / / सोम0 मायंझाणे - माया परविप्रतारणरूपा, तस्या ध्यानं मायाध्यानम्, भ्रातृद्वयचित्तपरीक्षां कुर्वन्त्या धनश्रिया इव तस्मिन् । / 6 / / गुणः परविप्रतारणस्वरूपा माया, तस्या ध्यानम् । / 6 / / 7-लोभंझाणे [लोभध्याने भुक लोभनं लोभस्तस्य ध्यानं तस्मिन् । "चेडगनिहाण" इत्याख्यानके वणिमित्रस्येव सिंहकेसरसाधोरिव वा । / 7 / / सोम0 लोभं झाणे - लोभध्यानम्, "चेडगनिहाण" इत्याख्यानकोक्तवणिग्मित्रस्येव सिंहकेसरिसाधोरिव वा तस्मिन् । / 7 / / गुण. लोभनं लोभस्तस्य ध्यानं तस्मिन् । / 7 / / 2010_02 Page #68 -------------------------------------------------------------------------- ________________ खण्ड: - 1 दुर्ध्यान- 8, 9, 10 8 - रागंझाणे । रागध्याने । भुव0 रञ्जनं रागः । अनभिव्यक्तमायालोभस्वभावोऽभिष्वङ्गमात्रं रागस्तस्य ध्यानं तस्मिन् । स च त्रिधा कामरागो नेहरागो दृष्टिरागश्च । तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव । स्नेहरागो दामन्नगस्वसुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटनम् । द्दष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागत 'आसुरे रमसे' इत्येवं भणतः कपिलस्येव ॥8। सोम0 रागं झाणे - रागोऽभिष्वङ्गमात्रम्, स च कामराग-स्नेहराग - दृष्टिरागभेदात् त्रिधा । तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव, स्नेहरागो दामन्नकश्वसुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटात्, दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति " आसुरे रमसे" इत्यादि भणतः कपिलस्येव तस्य ध्यानं तस्मिन् ॥ 8 / / " गुण, रञ्जनं रागः, अनभिव्यक्तमायालोभस्वभावस्तस्य ध्यानं तस्मिन् । 9- दोसंझाणे । द्वेषध्याने] भुव दोसं ति प्राकृतत्वाद्दूषणं दोषः । स चानभिव्यक्तदोष । क्रोध ] मानलक्षणभेदस्वभावोऽप्रीतिमात्रं द्वेषः दोषो वा तस्य ध्यानं तस्मिन् । अथवा द्वेषः परद्रोहाध्यवसायः । मधुदेवपिप्पलादयोरिव । धर्मरुचिनाविकनन्दयोरिव वा । हरिवंशोत्पत्तौ वीरकदेवस्येव 27 वा । / 9 / / सोम0 दोसं झाणे अप्रीतिमात्रं परद्रोहाध्यवसायो वा द्वेषस्तस्य ध्यानम्, मधुदेवपिप्पलादयोरिव, धर्मरुचि-नाविकनन्दयोरिव, हरिवंशोत्पत्तौ वीरकदेवस्येव वा तस्मिन् । / 9 / / - गुणद्वेषणं द्वेषः, स चानभिव्यक्तक्रोधमानलक्षणस्तस्य ध्यानं तस्मिन् । अथवा द्वेषः परद्रोहाध्यवसायः । 2010_02 10- मोहंझाणे [ मोहध्याने] भुव0 मोहनं मोह आत्मनो वैचित्त्यताकरणमज्ञानत्वमित्यर्थः । तस्य ध्यानं तस्मिन् । मोहाद्विष्णुतनुं वहतो बलभद्रस्येव । / 10 / / सोम0 मोहं झाणे - मोहनं मोह आत्मनो वैचित्त्यताकरणमज्ञानत्वमित्यर्थस्तस्य ध्यानम्, मोहाद् विष्णुतनुं वहतो बलभद्रस्येव तस्मिन् । / 10 / / गुण मोहनं मोहस्तस्य ध्यानं तस्मिन् । / 10 / / Page #69 -------------------------------------------------------------------------- ________________ 2 आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-11, 12, 13 11-इच्छंझाणे [इच्छाध्याने भुव0 इच्छनमिच्छा संभाव्यमानस्याभिलाषाऽतिरेकः । इच्छाया ध्यानमिच्छाध्यानं तस्मिन् । द्विमाषार्थिन: कोटिस्वर्णलाभेऽपि प्रवर्धमानलोभस्य क्पिल्स्येव्। तथाहि - कोसंबी कासवजसा कविलो सावत्थि इंददत्तो य । इब्भे य सालिभद्दे धणसेट्ठि पसेणई राया । / 1 / / 11 / / [उत्तरा0 नियु0 253] सोम0 इच्छं झाणे - इच्छा संभाव्यमानलाभस्याऽर्थस्याभिलाषातिरेकस्तस्या ध्यानमिच्छाध्यानम् । द्विमाषार्थिनः कोटिसुवर्णलाभेऽपि प्रवर्धमानलोभस्य कपिलस्येव तस्मिन् । / 11 / / गुण. अर्थस्याभिलाषातिरेकः, इच्छाया ध्यानमिच्छाध्यानं तस्मिन् । / 11 / / 12-मिच्छंझाणे [मिथ्याध्याने] भुव0 मिथ्या विपर्यस्तदृष्टित्वम् । मिथ्याया ध्यानं मिथ्याध्यानं तस्मिन् । जमालिगोविन्दवाचकप्रभृतीनामिव । / 12 / / सोम0 मिच्छं झाणे - मिथ्या विपर्यस्तदृष्टित्वं तद्ध्यानं मिथ्याध्यानम् । जमालिगोविन्दप्रभृतीनामिव तस्मिन् । / 12 / / गुण. मिथ्या विपर्यस्तदृष्टित्वं, मिथ्याया ध्यानं तस्मिन् । / 12 / / 13-मुच्छंझाणे [मूर्छाध्याने] भुव मूर्च्छनं मूर्छा अत्यर्थं राज्याद्यभिष्वङ्गः । स्वपुत्रान् व्यङ्गयत: कनकध्वजस्येव । / 13 / / सोम0 मुच्छं झाणे - मूर्छाऽत्यर्थं पूर्वप्राप्तस्य राज्यादेरभिष्वङ्गः स्वपुत्रान् व्यङ्गयतः कनकध्वजस्येव । / 13 / / गुण मूर्छनं मूर्छाऽत्यर्थं राज्याद्यभिष्वङ्गः । / 13 / / 2010_02 Page #70 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 14, 15, 16, 17 . 29 14-संकंझाणे [शङ्काध्याने] भुव0 शङ्कनं शङ्का संशयकरणं शङ्का इति वचनात् शङ्काया ध्यानं शङ्काध्यानं तस्मिन् । अव्यक्तवादिनामाषाढाचार्यशिष्याणामिव । / 14 / / सोम0 संकं झाणे - शङ्कनं शङ्का संशयकरणमित्यर्थः, तस्या ध्यानं शङ्काध्यानम् । अव्यक्तवादिनामाषाढाचार्यशिष्याणामिव तस्मिन् । / 14 / / गुण. संशयकरणं शङ्का । / 14 / / 15-कंखंझाणे [काङ्क्षाध्याने] भुव0 काङ्क्षणं [काङ्क्षा] "कांखा अनन्नदंसणग्गाहो" इति भणनात् । काङ्क्षाया ध्यानं काङ्क्षाध्यानं तस्मिन् । कविला इत्थंपि इहयंपीति वदतो मरिचेरिव । / 15 / / सोमओ कंखं झाणे - अन्यान्यदर्शनाग्रहः काङ्क्षा तद् ध्यानम्, "कविला इत्थं पि इहयं पि" इति वदतो मरिचेरिव तस्मिन् । / 15 / / गुण. काङ्क्षणं काङ्क्षा अन्यान्यदर्शनाग्रहः । / 15 / / 16-गेहिंझाणे [गृद्धिध्याने] भुव0 गर्द्धनं गृद्धिः, आहारादिष्वत्यन्तमाकाङ्क्षा । गृद्धानं गृद्धिध्यानं तस्मिन् । मथुरामङ्गोरिव, कण्डरीकराजस्येव वा । / 16 / / सोम. गेहिं झाणे - गृद्धिराहारादिष्वत्यन्तमाकाङ्क्षा तस्या ध्यानं मथुरामङ्गोरिव कण्डरीकराजस्य मुक्तव्रतस्येव वा तस्मिन् । / 16 / / गुण. गृद्धिराहारादिष्वत्यन्तमाकाङ्क्षा । / 16 / / 17-आसंझाणे [आशाध्याने] भव. निष्पाथेयस्य परशम्बललाभप्रार्थनमाशा । आशाया ध्यानमाशाध्यानं तस्मिन् । अलब्धव्येऽपि तस्मिन्नाहाराभिलाष: निघृणशर्मब्राह्मणपाथेयं प्रति मूलदेवस्येव । / 17 / / 2010_02 Page #71 -------------------------------------------------------------------------- ________________ 30 आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान्-18, 19, 20 सोम आसं झाणे - आशा परसत्कवस्तुप्राप्त्यभिलाषरूपा तस्या ध्यानं आशाध्यानम् । निघृणशर्मब्राह्मणपाथेयं प्रति निष्पाथेयस्य मूलदेवस्येव तस्मिन् । / 17 / / गुण. आशाया ध्यानम् । / 17 / / 18-तण्हंझाणे [तृष्णाध्याने] भुव तीव्रकामाभिलाषस्तृष्णा । तृटपरीषहोदयजन्यः पीडाविशेषो वा तृष्णा । तस्या ध्यानं तृषार्तस्य क्षान्तिसहितस्य क्षुल्लकस्येव मार्गगच्छतः, अङ्गारदाहकस्येव वा । / 18 / / सोम0 तण्हं झाणे - तृष्णा तृषापरीषहोदयस्तस्या ध्यानम्, तृषार्त्तस्य मार्गे गच्छतो जनकसाधुसहितस्य क्षुल्लकस्येव तस्मिन् । / 18 / / गुण. तृट्परीषहोदयजन्यः पीडाविशेषः । / 18 / / 19-छुहंझाणे [क्षुद्ध्याने भुव0 क्षुधा क्षुत्परिषहोदयजन्य: कष्टविशेषः । क्षुधाया ध्यानं तस्मिन् । राजगृहे यात्रागतद्रमकस्येव । / 19 / / सोम0 छुहं झाणे - क्षुधा क्षुत्परीषहोदयजन्यः पीडाविशेषः, तया यद् ध्यानं क्षुधाध्यानम्, राजगृहयात्रागतलोकसहगतद्रमकस्येव तस्मिन् । / 19 / / गुण. क्षुत्परीषहोदयजन्यः कष्टविशेषः । / 19 / / 20-पंथंझाणे [पथिध्याने] भुव0 अल्पकालगम्योऽध्वा पन्थाः । पयोध्यानं पथि वा ध्यानं तस्मिन् पोतनपुरमार्ग गवेषयतो वल्कलचीरिण इव । / 20 / / सोम0 पंथं झाणे - अल्पकालगम्योऽध्वा पन्था तस्य तस्मिन् वा ध्यानं पथिध्यानम्, पोतनपुरमार्गं गवेषयतो वल्कलचीरिण इव तस्मिन् । / 20 / / गण. अल्पकालगम्योऽध्वा पन्था तस्य पथि वा ध्यानं तस्मिन् । / 20 / / _ 2010_02 Page #72 -------------------------------------------------------------------------- ________________ खण्ड:-1 दुर्ध्यान-21, 22, 23 21-पंथाणंझाणे [प्रस्थानध्याने भुव0 अनुस्वारौ द्वावष्यलाक्षणिको । तत: प्रस्थानमशुभमनसा गमनम् । अथवा महान् विषमश्च पन्थानः । सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव ब्रह्मदत्तं वा वरधनस्येव । / 21 / / सोम. पंथाणं झाणे - महान् विषमश्चाध्वा पन्थानः, तस्य ध्यानम्, सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव, ब्रह्मदत्तं वा वरधनस्येव तस्मिन् । अथवा प्रस्थानं मनसा गमनं तस्मिन् वा । अनुस्वारौ द्वावप्यलाक्षणिकौ । / 21 / / / गण. अनुस्वारौ द्वावप्यलाक्षणिकौ । ततः प्रस्थानमशुभमनसा गमनम् अथवा महान् पन्था तस्य ध्यानम् । / 21 / / 22-निर्देझाणे [निद्राध्याने भुव नितरां द्राणं कुत्सितत्वगमनं निद्रा । तत्परतन्त्रस्य ध्यानं तस्मिन् । यथा पुग्गल-मोयग-वंते-फसग-वडसालभंजणे चेव । निदा पमाए एए उयाहरणा हुंति नायव्वा । / 1 / / 22 / / सोम0 निदं झाणे - निद्रापरतन्त्रस्य ध्यानं निद्राध्यानम्, स्त्यानर्धिनिद्रया 1-महिषमांसभक्षि, 2-मोदकाभिलाषि, 3-हस्तिदन्तोत्पाटकारि, 4-प्राक् कुम्भकारत्वाभ्यस्तमृत्पिण्डत्रोटनवत् साधुमस्तकत्रोटि, 5-वटशाखाभञ्जिसाधूनामिव तस्मिन् । / 22 / / गुण. नितरां द्राणं कुत्सितत्वगमनं निद्रा । / 22 / / 23-नियाणंझाणे [निदानध्याने] भुव0 - स्वर्गादिऋद्धिप्रार्थनं निदानं तस्य ध्यानं तस्मिन् । राउग्गीथीपुरिसो बहुरयसरयारयासुरातिन्नि । सड्डादरिद्दगेहे वज्जेज्जा नवनियाणाई । / भवान्तरे ऋद्ध्यादिप्रार्थनम् । नन्दिषेणगङ्गदत्तसम्भूतद्रौपद्यादीनामिव । / 23 / / सोम0 निआणं झाणे - निदानं स्वर्ग-मादिऋद्धिप्रार्थनं, भवान्तरे नवनिदानरूपम् । नन्दिषेणगङ्गदत्त-सम्भूत-द्रौपद्यादीनामिव तस्मिन् । / 23 / / गुण. स्वर्गादिऋद्धिप्रार्थनं निदानम् । / 23 / / 2010_02 Page #73 -------------------------------------------------------------------------- ________________ 32 आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-24, 25, 26 24-नेहंझाणे [स्नेहध्याने] भुव स्नेहो मोहोदयजन्य: प्रीतिविशेषः । पुत्रादिष्वत्यन्तानुरागस्तस्य ध्यानं तस्मिन् । मरुदेवीसुनन्दाअरहन्नकमातृणामिव ॥ 24 / / सोम0 नेहं झाणे - स्नेहो मोहोदयजः प्रीतिविशेषः पुत्रादिष्वत्यन्तानुरागः, मरुदेवी-सुनन्दाऽहन्नकमात्रादीनामिव तस्य ध्यानं तस्मिन् । / 24 / / गुण. स्नेहो मोहोदयजन्यः प्रीतिविशेषः । / 24 / / 25-कामंझाणे [कामध्याने] भुव0 कामश्चतुर्विंशतिधा चतुःशरणव्याख्यातो [विज्ञेयः] / विषयाभिलाषस्तस्य ध्यानं तस्मिन् हासप्रहासप्रलोभितस्य कुमारनन्दिन इव, सीतां गृह्णतो रावणस्येव वा । / 25 / / सोम0 कामं झाणे - कामो विषयाभिलाषस्तस्य ध्यानं कामध्यानम्, हासा-प्रहासाप्रलोभितस्य कुमारनन्दिसुवर्णकारस्येव, सीतामपहरतो रावणस्येव वा तस्मिन् । / 25 / / गुण. कामो विषयाभिलाषः । / 25 / / 26-कलुसंझाणे [कलुषध्याने भुव0 अपमानतः परगुणोत्कर्षे प्रशंसाभिसूयातश्च मायावलेपाद्वा यश्चित्तस्य कलुषभावः । कालुष्यं गडुलता तद्धेतुर्भावोऽपि कलुषस्तस्य ध्यानं तस्मिन् । केशिराज्यदाने उदायनं प्रति अभीचिकुमारस्येव बाहुसुबाहुप्रशंसामसहमानयोः पीठमहापीठयोरिव वा, स्थूलभद्राभिसूयातश्च सिंहगुफाक्षपकस्येव वा । / 26 / / सोम0 कलुसं झाणे - कालुष्यध्यानम्, अपमानतो परगुणप्रशंसायामीआतो वा चित्तस्य कलुषभावः कालुष्यं मलिनता तस्य ध्यानम्, बाहु-सुबाहुप्रशंसामसहमानयोः पीठ-महापीठयोरिव, स्थूलभद्रेयाऽतः सिंहगुहास्थितक्षपकस्येव वा तस्मिन् । / 26 / / गुण. अपमानतः परगुणोत्कर्षप्रशंसाभिसूयातश्च चित्तस्य कलुषभावः । / 26 / / 2010_02 Page #74 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 27, 28, 29, 30 27-कलहंझाणे [कलहध्याने] सोम0 कलहं झाणे - कलहो वाचिकाराटिः, तस्य ध्यानं कलहध्यानं रुक्मिणीसत्यभामयोर्व्यतिकरे कलहप्रियदुर्योधननृपस्येव कमलामेलादिव्यतिकरे नारदस्येव वा तस्मिन् । / 27 / / गुण. कलहो वाचिकाराटी तस्य ध्यानम् । / 27 / / 28-जुझंझाणे [युद्धध्याने] भुव0 युद्धं परस्परप्राणव्यपरोपणाध्यवसायो वैरिणां भातृणां विनाशे चेटकेन सह कूणिकनृपस्येव । अङ्गारवत्यादिग्रहणे चण्डप्रद्योतस्येव वा । 28 / / सोम0 जुझं झाणे - युद्धं वैरिणां परस्परं प्राणव्यपरोपणाध्यवसायस्तस्य ध्यानं युद्धध्यानम्, भातृणां विनाशे चेटकेन सह कोणिकनृपस्येव, अङ्गारवत्यादिग्रहणे चण्डप्रद्योतस्येव वा तस्मिन् । / 28 / / गुण. युद्धं परस्परं प्राणव्यपरोपणाध्यवसायो वैरिणं प्रति । / 28 / / 29-निजुझंझाणे [नियुद्धध्याने भुव0 निर्गतमधमयुद्धं प्राणप्रहाणरूपं यत्र तन्नियुद्धम् । दृष्टिमुष्ट्यादिभिरेव जयहारिकारकं बाहुबलिभरतयोरिव नियुद्धस्य ध्यानं तस्मिन् । मात्स्यिकमल्लजितस्याट्टनकस्येव वा । / 29 / / सोम0 निजुझं झाणे - निर्गतं युद्धं नियुद्धं प्राणव्यपरोपणरूपं यस्मिन् तन्नियुद्धम्, यष्टिमुष्ट्यादिभिरेव जयाऽजयकारकं तस्य ध्यानं नियुद्धध्यानम्, बाहुबलिभरतयोरिव मात्स्यिकमल्लयुतस्याट्टनस्येव वा तस्मिन् । / 29 / / गुण निर्गतमधमयुद्धं नियुद्धं दृष्टिमुष्टयादिभिरेव जयहारकारकं बाहुबलिभरतयोरिव । / 29 / / 30-संगंझाणे [सङ्गध्याने] भुव0 सङ्गः परित्यक्तेष्वपि पुनः संयोगाऽभिष्वङ्गः । राजीमत्यां रथनेमेरिव, नागिलां प्रति भवदेवस्येव वा । / 30 / / भुव0 संगं झाणे - सङ्गः परित्यक्तेष्वपि पुनःसंयोगाभिलाषस्तस्य ध्यानम्, राजीमत्यां रथनेमेरिव, नागिलां प्रति भवदेवस्येव वा तस्मिन् । / 30 / / गुण. परित्यक्तेष्वपि पुनः संयोगाऽभिष्वङ्गः । / 30 / / 2010_02 Page #75 -------------------------------------------------------------------------- ________________ 34 31 - संगहंझाणे [ संग्रहध्याने] भुव0 संग्रहो ऽत्यर्थमतृप्त्या धनमीलनम् । मम्मणकस्येव संग्रहस्य ध्यानं तस्मिन् । / 31 / / सोम0 संग्रहं झाणे संग्रहोऽत्यर्थमतृप्त्या धनमीलनं तस्य ध्यानम्, मम्मणस्येव तस्मिन् । / 31 / / गुण संग्रहोऽत्यर्थमतृप्त्या धनमीलनम् । / 31 / / आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- 31, 32, 33, 34 - 32- ववहारंझाणे [ व्यवहारध्याने] भुव व्यवहरणं व्यवहारः कार्यपरिच्छेदार्थं राजकुलादौ पुत्रधनार्थं, देशान्तरायातसार्थवाहपत्योरिव । / 32 / / सोम0 ववहारं झाणे पुत्रधनार्थं देशान्तरायातसार्थवाहसपत्न्योरिव तस्मिन् । / 32 / / गुण व्यवहरणं व्यवहारः कार्यपरिच्छेदार्थं राजकुलादौ तस्य पुत्रधनार्थं देशान्तरायातसार्थवाहपत्योरिव । / 32 / / 2010_02 व्यवहारः स्वकार्यनिर्णयार्थं राजकुलादौ न्यायकरणं तस्य ध्यानम्, 33- कयविक्कयंझाणे [क्रयविक्रयध्याने भुव0 क्रयणं क्रयः, विक्रयणं विक्रयः । लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानं तस्मिन् । लुब्धकनन्दस्येव । / 33 / / सोम0 कयं झाणे - क्रयणं क्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणम्, विक्रयणं विक्रयो बहुना मूल्येनाल्पमूल्यवस्तुदानम्, क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानम्, लोहमूल्येन सुवर्णकुशग्राहिलोभनन्दस्येव तस्मिन् । / 33 / / गुण क्रयविक्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणम् । / 33 / / 34 - अणत्थदंडंझाणे [ अनर्थदण्डध्याने] भुव0 आत्मनः परेषां वाऽर्थाय दण्डः अर्थदण्डः नार्थदण्डोऽनर्थदण्डः । निष्प्रयोजनं प्राणिघातनं तस्य ध्यानं तस्मिन् । दुर्दान्तमत्ततया द्वैपायनं खलीकुर्वतां शाम्बादीनामिव, चक्रमण्डलीघ्नतो गङ्गदत्तस्येव वा विष्णु श्रीदेवीस्वर्गसन्देशकथननिपुणस्य वाचालस्येव वा । / 34 / / Page #76 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 35, 36, 37 सोम0 अणट्ठदंडं झाणे - अनर्थदण्डो निष्प्रयोजणं हिंसादिकरणम्, तस्य ध्यानम्, दुर्दान्तमत्ततया द्वैपायनं खलीकुर्वतां शाम्बादीनामिव, चक्रमण्डलीसर्पविशेषरूपां नतो गङ्गदत्तस्येव, विष्णु-श्रीदेवीस्वर्गसन्देशकथननिपुणस्य वाचालस्येव वा तस्मिन् । / 34 / / गुण. अनर्थदण्डो निष्प्रयोजनप्राणिघातनम् । / 34 / / 35-आभोगंझाणे [आभोगध्याने] भुव0 आभोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानं तस्मिन् । ब्राह्मणनयनाभोगे फलान्यपि मृद्गतो ब्रह्मदत्तस्येव । / 35 / / सोम. आभोगं झाणे - आभोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानम्, ब्राह्मणनयनाभिप्रायेण फलान्यपि मृगतो ब्रह्मदत्तस्येव तस्मिन् । / 35 / / गुण. आभोगो ज्ञानपूर्वको व्यापारः । / 35 / / 36-अणाभोगंझाणे [अनाभोगध्याने] भुव0 - अनाभोगोऽत्यन्तविस्मृतिस्तस्य ध्यानं तस्मिन् । विस्मृतव्रतस्य प्रसन्नचन्द्रस्येव । आह च - स्पृष्टः सुतममत्वेन प्रसन्नो व्रतविस्मृतः । / मनसा योद्धमारेभे, तैः समं क्रूरमन्त्रिभिः । / इति । / 36 / / सोम0 अणाभोगं झाणे - अनाभोगोऽत्यन्तविस्मृतिस्तस्य ध्यानम्, विस्मृतव्रतस्य प्रसन्नचन्द्रस्येव तस्मिन् । / 36 / / गुण अनाभोगोऽत्यन्तविस्मृतिः । / 36 / / 37-अणाविलंझाणे [ऋणाविलध्याने] भुव0 अणम् ऋणं तेन आविलः कलुषस्तस्य ध्यानं तस्मिन् ऋणाविलस्य ऋणातस्य तैलकर्षनिमित्तं दासत्वं प्राप्तायाः श्रमणभगिन्या इव । अथवा परं प्रतार्य गृह्णात्यर्थं पश्चादृणं भङ्कत्वापलायिष्य इति चिन्तयत: ऋणाविलध्यानं तस्मिन् ॥ 37 / / 2010_02 Page #77 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- 38, 39, 40 सोम0 अणाविलं झाणे - अणम् ऋणं तेनाविलः कलुष ऋणाविलस्तस्य ध्यानम्, तैलकर्षस्त्र्या यतिभगिन्या इव तस्मिन् । / 37 / / गुण0 अणम् ऋणं तेन आविलः कलुष ऋणार्त्तस्तस्य यद् ध्यानम् । / 37 / / 36 38 - वेरंझाणे [वैरध्याने] भुव0 वैरं पितृमातृवधादिसमुत्थं, राज्यापहारादिसमुद्भवं वा वंशानुयायि भवान्तरानुयायि वा परशुरामसुभूमादीनामिव सुदाढदेवस्य वा भगवन्तं प्रति, त्रिपृष्ठनिहतसिंहजीवस्य कपिलबटोवरं प्रति । त्रिपृष्ठभवे याऽन्तपुरिकाऽपमानिता सैव शालिशीर्षग्रामोद्यानव्यन्तरी सती तापसीरूपेण माघमासे भगवति स्मृतवैरा जटाभिरार्द्राभिर्जलोपसर्गं कुर्वती तस्या इव । सुदर्शनं प्रति वा अभयादेव्या व्यन्तरीभूतायाः । / 38 / / सोम0 वेरं झाणे - वैरं मातृपित्रादिवधोत्थं राज्यापहारदिभवं वा तस्य ध्यानम्, परशुरामसुभूमादीनामिव भवान्तरानुयायि वा वैरं त्रिपृष्टनिहतसिंहजीवस्य कपिलबटोर्वीरं प्रतीव, सुदर्शनं प्रति वाऽभयादेव्या व्यन्तरीभूतायास्तस्मिन् । / 38 / / गुण वैरं पितृमातृवधादिसमुत्थं राज्यापहारदिसमुद्भवं वा । / 38 / / 39 - वियक्कंझाणे [वितर्कध्याने भुव0 वितर्कणं वितर्क ऊहः । कथं राज्यादि ग्रहीष्य इति चिन्ता । वितर्कस्य ध्यानं तस्मिन् । नन्दराज्यं जिघृक्षोचाणक्यस्येव । उदयनमपजिहीर्षोस्तदमात्यस्य यौगन्धरायणस्येव वा । / 39 ॥ सोम0 वियक्कं झाणे - वितर्क ऊहः, कथं राज्यादि ग्रहीष्ये ? इति चिन्ता तस्य ध्यानम्, नन्दराज्यं जिघृक्षोश्चाणक्यस्येव तस्मिन् । / 39 / / गुण0 वितर्कः ऊहः, कथं राज्यादि ग्रहीष्य इति चिन्ता । / 39 / / 2010_02 Page #78 -------------------------------------------------------------------------- ________________ खण्ड:-1 दुर्ध्यान-40, 41, 42, 43 40-हिंसंझाणे [हिंसाध्याने भुक हिंसनं हिंसा महिषादिजीवमारणं तस्य ध्यानं हिंसाध्यानं तस्मिन् । कूपक्षिप्तस्य कालशौकरिकस्येव । दुःखविपाकोक्ताण्डकवणिनिर्धनकमहेश्वरदत्तापुरोहितानामिव वा । / 40 / / सोम. हिंसं झाणे - हिंसा महिषादिजीवमारणं तस्या ध्यानम्, कूपक्षिप्तकालशौकरिकस्येव तस्मिन् । / 4 / / गण. हिंसा महिषादिजीवमारणम् । / 40 / / 41-हासंझाणे [हासध्याने] भुव0 हसनं हासः परविप्रतारणं तस्य ध्यानं तस्मिन् । चण्डरुद्राचार्यशिष्यस्य मित्रसहितस्येव, वज्रबाहुकुमारं प्रति वा सुन्दरनृपस्येव वा । / 4 / / सोम0 हासं झाणे - हसनं हासो हास्यं तस्य ध्यानम्, चण्डरुद्राचार्यशिष्यस्येव मित्रसहितस्य, वज्रबाहुकुमारं प्रति सुन्दरनृपस्येव वा तस्मिन् । / 4 / / गुण. हसनं हासः परविप्रतारणम् । / 41 / / 42-पहासंझाणे [प्रहासध्याने] भुव0 प्रहसनं प्रहासः उपहासः निन्दास्तुतिः तस्य ध्यानं - "वंदामि ते नैमित्तिय खवगा" इति वार्त्तकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव । / 4 / / सोम पहासं झाणे - प्रहास उपहासः परविप्रतारणनिन्दास्तुतिरूपः, तस्य ध्यानम्, "वन्दामि ते नेमित्तिय, खवगा..." इति वार्तकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव तस्मिन् । / 42 / / गुण. प्रहसनं प्रहास उपहासः निन्दास्तुतिः । / 42 / / 43-पओसंझाणे [प्रद्वेषध्याने] भुव0 प्रकृष्टो द्वेष: प्रद्वेषस्तस्य ध्यानं तस्मिन् । मरुभूतिं प्रति कमठस्येव, त्रिपृष्ठस्येव वा । 2010_02 Page #79 -------------------------------------------------------------------------- ________________ 38 आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-44, 45, 46 कन्नेसु तऊय तत्तं गोवस्स कयं तिविणिट्ठारन्ना । कन्नेसु वद्धमाणस्स तेण वूढा कडसलागा । / इति । / 43 / / सोम पओसं झाणे - प्रद्वेषः प्रकृष्टो द्वेषस्तस्य ध्यानम्, मरुभूतिं प्रति कमठस्येव, श्रीवीरं प्रति कर्णयोः कटशलाकां क्षिपतो गोपस्येव वा तस्मिन् । / 43 / / गुण. प्रकृष्टो द्वेषः प्रद्वेषस्तस्य ध्यानं तस्मिन् । / 43 / / 44-फरुसंझाणे [परुषध्याने] भुव परुषमतिनिष्ठुरं कर्म तस्य ध्यानं तस्मिन् । ब्रह्मदत्तं प्रति चुलण्या इव, युगबाहुं प्रति मणिरथस्येव वा पुष्पानयनव्याजेन सर्पघटं प्रति श्राविकां प्रेषयतस्तत्पतेरिव वा । / 44 / / सोम0 फरुसं झाणे - परुषमतिनिष्ठुरं कर्म तस्य ध्यानम्, ब्रह्मदत्तं प्रति चुलन्या इव, युगबाहुं प्रति मणिरथस्येव, पुष्पानयनव्याजेन सर्पघटं प्रति श्राविकां प्रेषयतस्यत्पतेरिव वा तस्मिन् । / 44 / / गुण. फरुसमिति निष्ठुरं कर्म तस्य ध्यानं तस्मिन् । / 44 / / 45-भयंझाणे [भयध्याने भुव0 भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानं तस्मिन् । विहितगजसुकुमालोपसर्गस्य सोमिलस्येव वा । / 45 / / सोम0 भयं झाणे - भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानम्, कृतगजसुकुमालोपसर्गस्य सोमिलस्येव तस्मिन् । / 45 / / गुण. भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानं तस्मिन् । / 45 / / 46-रूवंझाणे [रूपध्याने सोम0 रुवं झाणे - रूपम्, क्वचित् पाठेऽन्नरूवं झाणे इत्यधिकं पदमपि दृश्यते । तत्र रूप्यते निरीक्ष्यते आदर्शादाविति रूपं तस्य ध्यानम्, तच्च द्विधा स्वरूपध्यानं पररूपध्यानं च, मदीयं रूपं शोभनमिति स्वरूपध्यानम्, देवाभ्यां प्रशंसितस्य सनत्कुमारस्येव, पररूपध्यानं तु अङ्गारवत्यादिरूपाणि चित्रफलकलिखितानि वीक्षमाणस्य चण्डप्रद्योतस्येव तस्मिन् । / 46 / / 2010_02 Page #80 -------------------------------------------------------------------------- ________________ खण्ड:-1 दुर्ध्यान-47, 48, 49, 50 47-अप्पसंसंझाणे [आत्मप्रशंसाध्याने] भव0 आत्मनः प्रशंसा गुणोत्कर्ष आत्मप्रशंसनं तस्य ध्यानं तस्मिन । शकडालेनाकृतप्रशंसामभिलषतो वररुचेरिव, स्वविज्ञानं वा कोशाया दर्शयतो र्थिक्स्येव्॥47॥ सोम. अप्पसंसं झाणे - आत्मप्रशंसा ध्यानम्, शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव, स्वविज्ञानं कोशाया दर्शयतो रथिकस्येव वा तस्मिन् । / 47 / / गुण. आत्मप्रशंसा । / 47 / / 48-परनिंदंझाणे [परनिन्दाध्याने] भुक निन्दनं निन्दा परस्य निन्दा परनिन्दा तस्या ध्यानं तस्मिन् । कूरगडुकं प्रति चतुर्णां क्षपकाणामिव । / 48 / / सोम0 परनिंदं झाणे - परस्य निन्दा परनिन्दा तस्या ध्यानम्, कूरगडुकं प्रति चतुर्णा क्षपकानामिव तस्मिन् । / 48 / / गुण. परस्य निन्दा परनिन्दा तस्या ध्यानम् । / 48 / / 49-परगरिहंझाणे [परगर्हाध्याने] भुव0 गर्हणं गर्दा परस्य गर्दा परदोषोद्घाटनं तस्य ध्यानं तस्मिन् । सङ्घसमक्षं दुर्बलिकापुष्यमित्रं गर्हमाणस्य गोष्टामाहिलस्येव । / 49 / / सोम0 परगरिहं झाणे - परगर्हा परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानम्, श्रीसङ्घसमक्षं दुर्बलिकापुष्पमित्रं गर्हमाणस्य गोष्ठामाहिलस्येव तस्मिन् । / 49 / / गुणः परस्य गर्दा परदोषोघट्टनम् । / 49 / / 50-परिग्गहंझाणे [परिग्रहध्याने भुवः परिगृह्यते स्वीक्रियते इति परिग्रहः । सबाह्याभ्यन्तरक्षेत्रादिः । क्रोधादिः cturviNshtidhaa| तस्य ध्यानं तस्मिन् । गतविभवस्य विभवार्थे चारुदत्तस्येव, मुनिपतिमुनि रुन्धन्तः कुञ्चिकस्येव । / 50 / / 2010_02 Page #81 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-51, 52, 53, 54 सोमः परिग्गरं झाणे - परिग्रहो धन-धान्यादिरूपस्तस्य ध्यानम्, गतविभवस्य विभवार्थे चारुदत्तस्येव, मुनिपतिमुनि रुन्धतः कुञ्चिकस्येव वा तस्मिन् । / 50 / / गुणः परिगृह्यते स्वीक्रियत इति परिग्रहः । स बाह्याभ्यन्तरः क्षेत्रादिः क्रोधादिश्च । / 50 / / 51-परपरिवायंझाणे [परपरिवादध्याने) भुवः परेषां परिवादः परपरिवादः परविकत्थनम् । परं प्रत्यसद्भूतदोषस्याविष्करणं तस्य ध्यानं परपरिवादध्यानं तस्मिन् । सुभद्रां प्रति तत्स्वशूननान्दृणामिव । / 51 / / सोम0 परपरिवायं झाणे - परं प्रत्यसद्भूतदोषाविष्करणं परपरिवादस्तस्य ध्यानम्, सुभद्रां प्रति तत् श्वश्रू-ननान्दृणामिव तस्मिन् । / 51 / / गुण. परेषां परिवादः परपरिवादः परविकत्थनम् । / 51 / / 52-परदूसणंझाणे [परदूषणध्याने] भुवः परेषां दूषणं परदूषणं परेणाकृतमपि तं प्रत्यात्मदोषचटापनम् । / 52 / / सोम0 परदूसणं झाणे - परस्याऽनपराधिनोऽप्यात्मकृतदोषचटापनं परदूषणम्, अड्गऋषि प्रति "ज्योतिर्यशाऽनेन हता" इति स्वदोषं चटापयतो रुद्रकस्येव तस्मिन् । / 52 / / गुणः परेषां दूषणं परेणाकृतमपि तं प्रत्यात्मदोषचटापनम् । / 52 / / 53-आरंभंझाणे [आरम्भध्याने] सोम0 आरंभं झाणे - आरम्भः परोपद्रवस्तस्य ध्यानम्, कुरुडोत्कुरुडयोरिव, द्वीपायनस्येव वा तस्मिन् । / 53 / / गुण0 आरम्भः परोपद्रवस्तस्य ध्यानम् । / 53 / / 54-संरंभंझाणे [संरम्भध्याने] सोम0 संरंभ झाणे - संरम्भो विषयादिषु तीव्राभिलाषस्तस्य ध्यानम्, जनन्युपरोधतो व्रतं पालयतोऽपि विषयाभिलाषतः क्षुल्लककुमारस्येव तस्मिन् । / 54 / / गुण संरम्भः संकल्पः, विषयादिषु तीव्राभिलाषः । / 54 / / _ 2010_02 Page #82 -------------------------------------------------------------------------- ________________ खण्ड:-1 दुर्ध्यान-55, 56, 57, 58 55-पावाणुमोयणंझाणे [पापानुमोदनध्याने] भुव0 एतेषां चतुर्णाम् उदाहरणानि उपरितनपुस्तके न सन्ति । / 5 / / सोम0 पावाणुमोयणं झाणे - पापं परस्त्रीसेवादि तस्यानुमोदनं पापानुमोदनम्, भव्यमनेनकृतमिति वदनं तस्य ध्यानम्, राजाऽन्तःपुराऽपराधिनः सनेपथ्यहतस्य "धन्य एष" इत्यनुमोदकजनानामिव तस्मिन् । / 55 / / गुण. पापानुमोदनं भव्यमनेनकृतमिति वदनम् । / 55 / / 56-अहिगरणंझाणे [अधिकरणध्याने] भुव0 अधिक्रियते दुर्गती क्षिप्यते आत्मानेनेत्यधिकरणम् । कर्मोपादानहेतुः कूपारामारहट्टघरट्टयन्त्रादिः तस्य ध्यानम् । वापीध्यानरतस्य नन्दमणिकारस्येव । / 56 / / सोम0 अहिगरणं झाणे - अधिक्रियते दुर्गतौ क्षिप्यते आत्माऽनेनेति अधिकरणं पापोत्पत्तिहेतुः स्थानं तस्य ध्यानमधिकरणध्यानम्, वापीध्यानतत्परस्य नन्दमणिकारस्येव तस्मिन् । / 56 / / गुण. अधिक्रियते दुर्गतौ क्षिप्यते आत्मानेनेत्यधिकरणं कर्मोपादानहेतुः । / 56 / / 57-असमाहिमरणंझाणे [असमाधिमरणध्याने] भुव0 समाधानं समाधिर्न समाधिरसमाधिना एव म्रियतामिति चिन्तनमसमाधिध्यानं तस्मिन् । स्कन्दकाचार्य प्रति क्षुल्लकं प्रथमं यन्त्रपीलयत: पालकस्येव । / 57 / / / सोम0 असमाहिमरणं झाणे - असमाधिना एष म्रियतामिति चिन्तनमसमाधिमरणध्यानम्, स्कन्दकाचार्य प्रति क्षुल्लं प्रथमं यन्त्रे पीलयतोऽभव्यपालकस्येव तस्मिन् । / 57 / / 58-कम्मोदयपच्चयंझाणे [कर्मोदयप्रत्ययध्याने भुव0 कर्मणां उदयः प्रत्ययो हेतुर्यस्य ध्यानस्य तत् कर्मोदयप्रत्ययेन ध्यानं कर्मोदयप्रत्ययं ध्यानं तस्मिन् । प्रथमं शुभपरिणामवतोऽपि कुतश्चित् कारणात् कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव । / 58 / / सोम0 कम्मोदयपच्चयं झाणे - कर्मणामुदयः प्रत्ययो हेतुर्यस्य ध्यानस्य तत्, कर्मोदयप्रत्ययं 2010_02 Page #83 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान- 59, 60 कर्मोदयप्रत्ययेन वा ध्यानं कर्मोदयप्रत्ययध्यानम् प्रथमं शुभपरिणामवतोऽपि पश्चात् कुतश्चित् कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव तस्मिन् । / 58 / / 42 गुण कर्मोदयप्रत्ययं कर्मोदयप्रत्ययेन ध्यानम् । प्रथमं शुभपरिणामवतोऽपि पश्चात् कुतश्चित् कारणात् कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव । / 58 / / 59 - इडिगारवंझाणे ऋद्धिगौरवध्याने भुव0 ऋद्धौ च वृद्धो अर्घनम् ऋद्धिः । राज्यैश्वर्यादिप्राप्तिः । गुरोर्भावः कर्म वा गौरवं तच्च द्विधा द्रव्यतो भावतश्च द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मन: / तत्राऽपि भावगौरवम् ऋद्ध्या आचार्यत्वादिप्राप्तिलक्षणया वा गौरवम् ऋद्धिगौरवम् । आचार्यत्वादिप्राप्तलक्षणया [ ऋद्ध्या ] अभिमानद्वारेण गौरवम् । तदप्राप्त वा तत्प्रार्थनाद्वारेण आत्मनोऽशुभभावगौरवम् ऋद्धिगौरवं तस्य ध्यानं तस्मिन् दशार्णभद्रस्येव । गत्तो हिमवंतो अन्नत्तो साइवाहणो राया । समभारभरुक्ता तेण न पल्लट्टए पुहवी । / 1 / / इत्येवं वदतो वा । / प्रतिष्ठानपुराधिपतेरिव । / 59 / / सोम0 इड्डिगारवं झाणे - राज्यैश्वर्यादिरूपा ऋद्धिस्तया गौरवम् आत्मोत्कर्षरूपं तस्य ध्यानम्, दशार्णभद्रस्येव तस्मिन् । / 59 / / गुण ऋद्धिः राज्यैश्वर्यादिप्राप्तिः । गुरोर्भावो गौरवं तच्च द्विधा द्रव्यभावतो द्रव्यतो वज्रादेर्भावतोऽभिमानतः । / 59 / / 60 - रसगारवंझाणे [ रसगौरवध्याने] पञ्चधा भुव रस्ते आस्वाद्यते पुष्ट्यर्थमिति रसः । रसनेन्द्रियाप्यायिकस्तिक्तादिः । स च तत्र श्लेष्मनाशकृत्तिक्तः । विषाद्युच्छेदनकृत्कटुकः । अन्नरुचिस्तम्भनकृत्कषायः । आश्रवणक्लेदनकृदाम्लः । आह्लादनगृहणकृन्मधुरः । तथा वर्णपञ्चकोत्कर्षकारिलाक्षासारणमिव सर्वरसोत्कर्षकृत्संसर्गजः षष्ठो लवणरसः । रसस्य गौरवं तस्य ध्यानं तस्मिन् । रसगर्वो यथा मम रसवतीरसास्तथा किमन्यस्याऽपि सन्तीत्यभिमानः, उदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिं प्रति रसान् प्रशंसतः । / 60 / / - 2010_02 Page #84 -------------------------------------------------------------------------- ________________ खण्ड:-1 दुर्ध्यान-61, 62 सोम0 रसगारवं झाणे - रस्यते आस्वाद्यते पुष्ट्यर्थमिति रसः रसनेन्द्रियाप्यायक रसस्तेन गौरवम्, "यथा मम रसवतीरसास्तथा किमन्यस्यापि सन्तीत्यभिमानरूपं" तस्य ध्यानम्, उदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिमन्त्रिणोऽग्रे रसवतीरसान् प्रशंसतः, तस्मिन् । / 60 / / / गुण. रस्यते आस्वाद्यते पुष्टयर्थमिति रसः रसनेन्द्रियाऽऽप्यायिकस्तिक्तादिः । / 60 / / 61-सायागारवंझाणे [सातागौरवध्याने] भुव0 सातं सुखं तेन गौरवं तस्य ध्यानं तस्मिन् । सातगो यथा अहमेव सुखीत्यभिमानः, शशिराजस्येव 'नरयत्थो ससिराया' इत्यस्मिन् प्रबन्धे । / 61 / / सोम0 सातागौरवं झाणे - सातं सुखं तेन गौरवं गर्वो यथाऽहमेव सुखीत्यभिमानस्तस्य ध्यानम्, "नरयत्थो ससिराय" इति गाथोक्तशशिराजस्येव तस्मिन् । / 61 / / गुण सातं सुखं तेन गौरवं तस्य ध्यानं तस्मिन् सातगर्यो यथा-अहमेव सुखीत्यभिमानः । / 61 / / 62-अवेरमणंझाणे [अविरमणध्याने] भुव0 विरतिविरमणं न विरमणमविरमणम् । तस्य ध्यानं तस्मिन् । यथा - मा भूत् पुत्रयोविरतिबुद्धिरित्यङ्गीकृतामपि देशविरतिं परित्यज्य प्रान्तग्रामसमाश्रितयोः । एए पव्वैयागादिक्करुवाणि घेत्तुं मारंति । पच्छा तेसिं मंसं खाइंति तं मा तुब्भे एएसिं अल्लियह । / इत्येवं पुनः पुनस्तनयविहितविप्रतारणयो/गुयशयोरिव । मूकजीवदेवेन प्रतिबोध्यमानस्याऽपि मुहुर्मुहुविरतिं परित्यजतस्तद्भातुरिव वा, मेतार्यस्येव वा । / 62 / / सोम0 अवेरमणं झाणे - न विरमणमविरमणं तस्य ध्यानम्, मा भूत् पुत्रयोविरतिबुद्धिरित्यङ्गीकृतामपि देशविरतिं परित्यज्य प्रान्तग्राममाश्रितयोः, "एते साघवो मांसाशिनो ! राक्षसा! इत्येतत्पाद्यं न गन्तव्यम्", इति तनयविहितविप्रतारणयो गुयशयोरिव, मूकजीवस्यापि देवेन प्रतिबोध्यमानस्यापि मुहुर्मुहुविरतिं परित्यजतस्तद्भातुरिव मेतार्यस्येव वा तस्मिन् । / 6 / / गुण विरतिविरमणं न विरमणम् [अविरमणं] तस्य ध्यानं तस्मिन् । / 62 / / JainEducation International 2010_02 Page #85 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् दुर्ध्यान-63 गा. 11 63-अमुत्तिमरणंझाणे [अमुक्तिमरणध्याने] भुव0 मोचनं मुक्तिः संसाराच्छिवगतिरूपा न मुक्तिरमुक्तिस्तस्य मरणममुक्तिमरणं तस्य ध्यानं त्स्मिन्। यथा मुक्तिविघ्नकरमेतन्निदानं मा कुरु । पुन: पुनश्चित्रेण निवार्यमाणस्यापि एतां विभूतिमननुभूय मुक्तिमपि न स्पृहयेयमित्याद्यशुभभावेन निदानं कुर्वतः संभूतस्येव यथा वा लोके वंशार्जुनस्योक्तिः । वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणमपि मन्येहमन्तरायं जयश्रियः । / इति [किरात-11-69] / / 63 / / क्वचित्पाठे रूवंझाणे इत्यधिकमपि पदं दृश्यते । तत्र रुप्यते निरीक्ष्यते आदर्शादिष्विति रूपं तस्य ध्यानं तस्मिन् तच्च द्विधा स्वरूपध्यानं पररूपध्यानं वा । तत्र मदीयरूपं शोभनमिति देवाभ्यां प्रशंसितस्य सनत्कुमारस्येव । पररूपध्यानं तु गोपदारकाणामिवाभीरकन्यारूपातिशयात्क्षिप्तचेतसां तच्छकटनिकटौत्पथेन शकटखेटनेन भग्ननिजशकटानाम् । चण्डप्रद्योतस्य वा अङ्गारवत्यादिरूपाणि चित्रफलकलिखितानि वीक्षमाणस्य पररूपध्यानं भवति । तदेतानि त्रिषष्ठान्यपि ध्यानान्यातरौद्रस्वभावानीति मिथ्यादुष्कृतविषयाणि । सोम0 अमुत्तिमरणं झाणे - मुक्तिर्मोक्षगतिर्न मुक्तिरमुक्तिः संसारसुखाभिलाष इत्यर्थः, तेन मरणं तस्य ध्यानम्, "मुक्तिविघ्नकरम् एतन्निदानं मा कुरु" इति पुनः पुनश्चित्रेण भ्रातृसाधुना निवार्यमाणस्यापि "एतां चक्रिविभूतिमननुभूय मुक्तिमपि न स्पृहयेयम्," इत्याद्यशुभभावेन निदानं कुर्वतः संभूतस्येव तस्मिन् । / 63 / / ___ एतानि त्रिषष्टिरपि ध्यानानि आर्त्तरौद्रस्वभावानि मिथ्यादुष्कृतविषयाणि । अनुस्वाराश्च सर्वध्यानपदेषु अलाक्षणिका ज्ञेयास्तल्लोपश्च कार्यः । गुण. मुक्तिः संसाराच्छिवगतिरूपा । न मुक्तिरमुक्तिस्तस्या मरणममुक्तिमरणं तस्य ध्यानं यथा मुक्तिविघ्नकरमेतन्निदानं मा कुरु [इति] पुनः पुनर्निवार्यमाणस्यापि एतां विभूतिम[न]नुभूय मुक्तिमपि न स्पृहयेयमित्याद्यशुभभावेन निदानं कुर्वतः सम्भूतस्येव । / 63 / / पसुत्तस्स वा पडिबुद्धस्स वा जो मे कोई देवसिओ राइओ उत्तमढे ऐक्कमो वैक्कमो ऐयारो अणायारो तस्स मिच्छा मि दुक्कडं । / 11 / / प्रसुप्तस्य वा प्रतिबुद्धस्य वा यो मया कश्चिदैवसिको रात्रिक उत्तमार्थेऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारस्तस्य मिथ्या मे दुष्कृतम् । / 11 / / 2010_02 Page #86 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 12 भुव0 अथ कस्यामवस्थायां जातानीत्याह - पसुत्तस्स वा त्ति प्रसुप्तस्य निद्रां गतस्य पडिबुद्धस्स वा प्रतिबुद्धस्य जाग्रतः । जो मे कओ देवसिओ राइओ यो मे मया कोऽपि बहुर्वाल्पो वा दिवसे जातो दैवसिको रात्रौ भवो रात्रिकः । उत्तमढे त्ति उत्तमार्थे ज्ञानादौ ऐक्कमो त्ति अतिक्रमणमतिक्रम आधाकर्माद्यामन्त्रणादौ प्रतिश्रवणरूपः । वैक्कमो त्ति विशेषेणातिक्रमणं व्यतिक्रम: तस्यैव ग्रहणाय पदभेदरूपः । ऐयारो त्ति अतीचरणमतीचार आधाकर्मादिग्रहणरूपः । अणायारो त्ति आचरणमाचारस्तत्परिहरणपरिष्ठापनरूपो न आचारोऽनाचारस्तद्भक्षणमित्यर्थः । जात इति पदाध्याहारः । तस्स मिच्छामि दुक्कडं ति तस्य सर्वस्याऽनाचारस्य मिथ्या दुष्कृतं भवतु यन्मया दुष्कृतं तन्मिथ्या भवतु । अयं च मिथ्यादुष्कृतविधिर्बालपण्डितमरणे, पण्डितमरणे, पण्डितपण्डितमरणे च साधारण एव्। सोम0 अथ कस्यामवस्थायामेतानि ध्यानानि जातानीत्याह- प्रसुप्तस्य निद्रां गतस्य, 'पडिबुद्धस्स वा' प्रतिबुद्धस्य जाग्रतो वा यो मे मम कोऽपि 'बहर्वाऽल्पो वा' दिवसे जातो दैवसिको, रात्रौ भवो रात्रिकः 'उत्तमट्टे ऽत्ति उत्तमार्थे ज्ञानादौ । 'ऐक्कमो' अतिक्रमणमतिक्रम आधाकर्माद्यामन्त्रणादौ प्रतिश्रवणरूपः, 'वैक्कमो' विशेषेणातिक्रमणं व्यतिक्रम आधाकर्मादर्ग्रहणाय पदभेदरूपः, 'ऐयारो' अतिचार आधाकर्माद्याहारग्रहणरूपः, आचारस्तत्परिहरण-परिष्ठापनरूपः, 'अणायारो' अनाचारस्तद्भक्षणमित्यर्थः, जात इति पदाध्याहारस्तस्य सर्वस्य प्रागुक्तस्यातिक्रमादेमिथ्या दुष्कृतं भवतु । यन्मया दुष्कृतं कृतं तन्मिथ्या भवत्वित्यर्थः । अयं च मिथ्यादुष्कृतविधिर्बालपण्डितमरणे, पण्डितमरणे, पण्डितपण्डितमरणे च साधारण एव । / 11 / / गुण. कस्यामवस्थायां जातानीत्याह - प्रसुप्तस्य निद्रां गतस्य, प्रतिबुद्धस्य जाग्रतो यो मे मया कोऽपि बहुर्वाल्पो वा दैवसिको रात्रिकः । उत्तमार्थे ज्ञानादौ अतिक्रम आधाकर्माद्यामन्त्रणादौ प्रतिश्रवणरूपः, व्यतिक्रमस्तस्यैव ग्रहणाय पदभेदरूपः, अतिचार आधाकर्मादिग्रहणरूपः, अनाचारस्तद्भक्षणमित्यर्थः । जात इति पदाध्याहारः तस्य सर्वस्यानाचारस्य मिथ्यादुष्कृतं भवतु । / 11 / / एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च सव्वेसि । / 12 / / एष करोमि प्रणामं जिनवरवृषभस्य वर्द्धमानस्य । शेषेभ्यश्च जिनेभ्यः सगणधरेभ्यश्च सर्वेभ्यः । / 12 / / भुव0 अथ साधोरुद्यतविहारेण विहरतः कदाचिद्देवादिकृताऽऽपत्स्यात् । नद्यादौ रोगादौ वा 2010_02 Page #87 -------------------------------------------------------------------------- ________________ 46 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 13 तस्यां जीवितसापेक्षस्य साकारप्रत्याख्यानमाह - एषोऽहं सर्वसङ्घप्रत्यक्षं करोमि विदधामि प्रणामं नमस्कारम् । कस्य ? वर्तमानतीर्थाधिपतेरासन्नोपकारिण: जिनवरवृषभस्य सामान्यकेवलिश्रेष्ठस्य वर्धमानाभिधस्य देवस्य । न केवलमस्य, शेषाणामपि वृषभादिजिनानां चशब्दादतीतानागतादिजिनानां च । कथम्भूतानां जिनानां सह गणधरैर्वर्त्तन्त इति सगणधरास्तेषां सगणधराणां सर्वेषाम् । अत्राऽपि चशब्दान्निज[निज]सङ्घसमेतानाम् । / 12 / / सोम0 अथ साधोरुद्यतविहारिणः कदाचित् देवादिकृतापत् स्यात्, नद्यादौ रोगादौ वाऽऽपद् भवेत्, तस्यां जीवितसापेक्षः सन् यथा साकारप्रत्याख्यानं कुरुते तथा विधिमाह- 'एस करेमि' एषोऽहं सर्वसङ्घप्रत्यक्षं करोमि । कम् ? प्रणामं नमस्कारम, कस्य ? वर्तमानतीर्थाधिपतेर्जिनवरवृषभस्य सामान्यकेवलिश्रेष्ठस्य श्रीवर्धमानस्य, तथा शेषाणामपि ऋषभादिजिनानां चशब्दादतीतानागतजिनानां च कथम्भूतानाम् ? सह गणधरैर्वर्त्तन्त इति सगणधरास्तेषां सर्वेषां पुनश्चशब्दान्निजनिजसङ्घयुतानाम् । / 12 / / गण0 एषोऽहं सर्वसङ्घप्रत्यक्षं करोमि नमस्कारं जिनवरवृषभस्य सामान्यकेवलिश्रेष्ठस्य वर्धमानाभिघस्य शेषाणामपि वृषभादिजिनानां चशब्दादतीतानागतादिजिनानां, सह गणधरैर्वर्तन्त इति सर्वेषामत्रापि चशब्दान्निजनिजसङ्घसमेतानाम् । / 12 / / सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदिनादाणं मेहुन्न परिग्गहं चेव । / 13 / / सर्वं प्राणारम्भं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव । / 13 / / भुवः अथ तीर्थकृत्गणधरकृतनमस्कारो व्रतोच्चारं कुर्वन्निदमाह- प्राणानामारम्भं सर्वं निरवशेषं पच्चक्खामित्ति प्रत्याचक्षे "पढमे भंते महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पच्चक्खामीत्यादि" व्रतदण्डकमुच्चरतीत्यर्थः । अलीकवचनं प्रत्याख्यामि मृषावादमित्यर्थः । सर्वमदत्तादानं स्वामि-जीव-तीर्थकर-गुरुभिरवितीर्णं तृतीयव्रतमित्यर्थः । सर्वं मिथुनस्य स्त्रीपुंसलक्षणस्य भावं कर्म वा मैथुनमब्रह्म तन्मनोवाक्कायकृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयैरष्टादशधा । सर्वं परिग्रहं चतुर्विंशतिधा । चैव शब्दात् शेषाणि स्थानान्यपि प्रत्याख्यामीत्यर्थः । / 13 / / सोम0 अथ कृतनमस्कारो व्रतोच्चारं करोति । प्राणानाम् आरम्भं विनाशादिरूपं प्राणारम्भं सर्वं निरवशेषं प्रत्याचक्षे "पढमे भंते महव्वए..." इत्यादिव्रतदण्डकमुच्चरतीत्यर्थः । एव 2010_02 Page #88 -------------------------------------------------------------------------- ________________ खण्ड: - 1 गा. 14, 15 मलीकवचनं च सर्वं मृषावादं प्रत्याख्यामि सर्वं स्वाम्यदत्तजीवादत्तादिभेदभिन्नमदत्तादानं, सर्वशब्दोऽग्रेऽपि योज्यते, मिथुनस्य स्त्री-पुंसलक्षणस्य कर्म मैथुनमब्रह्म तत् सर्वमौदारिकवैक्रियविषयं, मनोवाक्कायकृतकारितानुमतिभेदभिन्नं सर्वं परिग्रहं चैवशब्दाच्छेषपापस्थानान्यपि प्रत्याख्यामीति सम्बन्धः । / 13 / / सम्मं मे सव्वभूएस, वेरं मज्झ न केई । आसाओ वोसिरित्ताणं समाहिमणुपालए । / 14 / / साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । आशा व्युत्सूज्य समाधिमनुपालये । / 14 / / भुव0 पुनः किं भणति ? समस्य भावः साम्यं समता मे मम सर्वभूतेषु सर्वजीवेषु । वैरं विरोधो मम न केनापि साकम् । आशाः सर्वाभिलाषरूपा आहारोपकरणगणस्वजनशरीरादिकाः व्युत्सृज्य त्यक्त्वा समाधिं मनःस्वास्थ्यं चतुर्विधां वा विनय - श्रुत-तपआचाररूपं वाऽनुपालयेऽहमित्यर्थः । / 14 / / सोम0 पुनः किं भणति ? समस्य भावः साम्यं समता मे मम सर्वभूतेषु सकलजीवेषु अस्तीति शेषः, वैरं विरोधो मम न केनापि साकम् । आशा इच्छा आहारोपकरण- गण - स्वजनशरीराद्यभिष्वङ्गरूपाः सर्वा व्युत्सृज्य त्यक्त्वा समाधिं मनःस्वास्थ्यं विनय- श्रुत-तपआचारसमाधिरूपं वा समाधिमनुपालयेऽहमिति सम्बन्धः । / 14 / / गुण समस्य भावः साम्यं समता मे मम सर्वजीवेषु वैरं विरोधो मम न केनापि साक्म्। आशाः सर्वाभिलाषरूपा व्युत्सृज्य त्यक्त्वा समाधिं मनःस्वास्थ्यमनुपालयेऽहं मनोवाक्कायैः । / 14 / / सव्वं चाऽऽहारविहिं सन्नाओ गारवे कसाए य । सव्वं चेव ममत्तं चएमि सव्वं खमावेमि । / 15 / / 47 सर्वमाहारविधिं च संज्ञा गौरवाणि कषायाश्च । सर्वमपि ममत्वं त्यजामि सर्वं क्षमयामि । / 15 / / भुव0 यच्च व्युत्सृजति तदेवाह - सर्वं चतुर्विधमाहारविधिं त्यजामि । संज्ञाश्चतस्त्र आहारभय-मैथुन - परिग्रहरूपा:, दश वाहार-भय-मैथुन - परिग्रह- क्रोध- मान-माया-लोभ-लोक ओघरूपाः । षोडश वा 2010_02 - Page #89 -------------------------------------------------------------------------- ________________ 48 आहारभयपरिग्गहमेहूणसुहदुक्खमोहवितिगिच्छा । कोहमणमायलोभे सोगे लोगे य धम्मोधे । / 1 / / [ प्रवचनसारो0925 ] तास्सर्वास्त्यजामि । गौरवं त्रिप्रकारमपि पूर्वं वर्णितम् । कषायाश्च षोडशाऽपि । सव्वं चेति । चैवशब्दोऽपिशब्दार्थे । सर्वमपि च ममत्वं प्रतिबन्धं मूर्च्छा त्यजामि । सर्वमपि च दृष्टाभाषितसाधु श्रावकजनं च क्षमयामीत्यर्थः । / 15 / / सोम0 यत् त्यजति तदाह सर्वं चतुर्विधमाहारविधिं त्यजामि, संज्ञाश्चतस्र आहार-भयमैथुन-परिग्रहरूपाः क्रोधमानादिभेदेन बहुविधा वा त्यजामीति सर्वत्र सम्बन्धः, गौरवं त्रिप्रकारं ऋद्ध्यादिरूपं च कषायाश्च षोडशाऽपि चेवशब्दोऽपिशब्दार्थः सर्वमपि च ममत्वं प्रतिबन्धं मूर्छामित्यर्थः, त्यजामि । तथा सर्वमपि दृष्टमाभाषितं साधुश्रावकजनं क्षमयामि । / 15 / / - आतुरप्रत्याख्यानप्रकीर्णकम् गा. 16 गुण सर्वं चतुर्विधमाहारविधिं त्यजामि । संज्ञाश्चतस्र आहारभयमैथुनपरिग्रहरूपाः, दश वाऽऽहारभयमैथुनपरिग्रहक्रोधमानमायालोभलोकओघरूपास्तास्सर्वास्त्यजामि । गौरवं त्रिपक्राम् । कषायाश्च षोडशापि । चैवशब्दोऽपिशब्दार्थे सर्वमपि च ममत्वं मूर्च्छा त्यजामि । सर्वं जीवजातं क्षयामि । / 15 / / हुज्जा इमंमि समए उवक्कमो जीवियस्स जै मज्झ । एयं पच्चक्खाणं विउला आराहणा हेउ ( हौ ) / / 16 / / भूयादस्मिन् समये उपक्रमो जीवितस्य यदि मम । एतत्प्रत्याख्यानं विपुलाऽऽराधनाहेतुः (भवतु ) / / 16 / / भुव0 क्षामणानन्तरं च किं भणतीत्याह भूयादस्मिन्नवसरे । उपक्रमणं उपक्रमो जीवितस्य प्राणधारणस्य यदि मम तदेतदेव प्रत्याख्यानं विपुलाराधनाहेतुर्भवत्वित्यर्थः । / 16 / / भूयादस्मिन्नवसरेऽस्यामापदीत्यर्थ उपक्रमो व्ययो 2010_02 - सोम0 क्षामणानन्तरं किं भणतीत्याह जीवितस्य प्राणधारणस्य यदि मम तदेतदेव पूर्वकृतं प्रत्याख्यानं विपुलाराधनाहेतुर्भवतीति शेषः । सन्ध्यभावः प्राकृतत्वादथवा 'विउला आराहणा हौ' इति पाठेतदेव प्रत्याख्यानं विपुलाराधना. हेतुत्वाद् विपुलाराधना भवत्वित्यर्थः । / 16 / / गुण0 भूयादस्मिन्नवसरे उपक्रमो व्ययो जीवितस्य यदि ममैतदेव प्रत्याख्यानं विपुला - राघनाहेतुर्भवत्वित्यर्थः । / 16 / / 1 Page #90 -------------------------------------------------------------------------- ________________ खण्ड: - 1 गा. 17, 18 सव्वदुक्खप्पहीणाणं सिद्धाणं अरहओ नमो । सहे जिर्पन्नत्तं पच्चक्खामि य पावगं । / 17 / / प्रक्षीणसर्वदुःखेभ्यः सिद्धेभ्योऽर्हद्भ्यो नमः । श्रद्दधे जनप्रज्ञप्तं प्रत्याख्यामि च पापकम् । / 17 / / भुव0 कृतसाकारप्रत्याख्यानश्च किं भणति ? किञ्च श्रद्धत्त इत्याह । / 17 / / सोम0 कृतसाकारप्रत्याख्यानः किं भणतीत्याह - प्रक्षीणानि सर्वदुःखानि येषां ते तथा तेभ्यः, क्रान्तस्य परनिपातः प्राकृतत्वात् । सिद्धेभ्यो नमो नमस्कारोऽस्तु । न केवलं सिद्धेभ्यः किन्त्वर्हद्भ्यश्च तीर्थकरेभ्यश्च नमस्कारो भवतु । तथा श्रद्दधामि जिनप्रज्ञप्तं सर्वं तत्त्वमिति शेषः, तथा प्रत्याख्यामि च पापकं निन्द्यं कर्म सर्वमित्यर्थः । / 17 / / गुण0 प्रक्षीणानि सर्वदुःखानि येषां तेभ्यः सिद्धेभ्यो नमोऽस्तु, अर्हद्भ्यश्च नमोऽस्तु । श्रद्दधामि जिनप्रज्ञप्तं तत्त्वमिति शेषः । प्रत्याख्यामि च पापकं निन्द्यं कर्म सर्वमित्यर्थः । उक्तं साकारप्रत्याख्यानम् । / 17 / / नमुत्थु धुयपावाणं सिद्धाणं च महेसिणं । संथारं पडिवज्जामि जहा केवलिदेसियं । / 18 / / 49 नमोऽस्तु धूतपापेभ्यः सिद्धेभ्यश्च महर्षिभ्यः । संस्तारं प्रतिपद्ये यथा केवलिदेशितम् । / 18 / / भुव नमो नमस्कारोऽस्तु । धुतं गतं पापमष्टप्रकारं कर्म येषां ते तथा तेभ्यः सिद्धेभ्यः । चशब्दात्तीर्थकरेभ्यश्च महर्षीणां गणधरादीनां महर्षिभ्यः छट्ठी विभत्ती भन्नै उत्थी इति ज्ञेयम् । संस्तारकं रचितदर्भसंस्तारकादिविधिरत्रानशनं [ विधिनात्रानशनं क्रियते तदुपचारात्संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलिनिदर्शितमिति । / 18 / / सोम0 उक्तं साकारप्रत्याख्यानमथ पण्डितः क्षपको मुक्तजीविताशो भक्तप्रत्याख्यानं कुर्वन् यद् भणति तदाह - नमो नमस्कारोऽस्तु । धुतं गतं पापमष्टप्रकारं कर्म येषां ते तथा तेभ्यः सिद्धेभ्यः । चशब्दात् तीर्थकरेभ्यश्च तथा महर्षयो गणधरादयस्तेभ्यश्च चतुर्थीस्थाने षष्ठी प्राकृतवशात् । संस्तारकं दर्भसंस्तारकं दर्भसंस्तारकादिविधिना विधीयमानमुपचारादनशनमुच्यते । तदनशनं प्रतिपद्येऽहं तथा केवलिभिर्दर्शितं प्रकाशितं तं तथेति शेषः । / 18 / / गुण0 अथ पण्डितक्षपको भक्तप्रत्याख्यानं कुर्वन् यद् भणति तदाह - नमोऽस्तु धुतं गतं पापमष्टप्रकारं कर्म येषां तेभ्यः सिद्धेभ्यः । च शब्दात्तीर्थकरेभ्यश्च महर्षीणां च गणधरादीनां महर्षिभ्यः, छट्ठविभत्ती भन्नै चउत्थी इति ज्ञेयम् । संस्तारकं रचितदर्भसंस्तारकादिविधिना यदनशनं क्रियते तदप्युपचारतः संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलिभिर्दर्शितमिति । / 18 / / 2010_02 Page #91 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 19, 20 जं किंचि वि दुच्चरियं तं सव्वं वोसिरामि तिविहेणं । सामाइयं च तिविहं करेमि सव्वं निरागारं । / 19 / / यत् किञ्चिदपि दुश्चरितं तत्सर्वं व्युत्सृजामि त्रिविधेन । सामायिकं च त्रिविधं करोमि सर्वं निराकारम् । / 19 / / भुक तमङ्गीकुर्वन् किं किमभिधत्ते इत्याह - यत्किमपि दुश्चरितं विततमतिभिरनासेव्यं तत्सर्वं व्युत्सृजामि त्रिविधेन मनसा वाचा कायेन सामाइयं च तिविहं ति समानि संयमानि तेषामायो लाभः । समाय एव सामायिकं संयमविशेषं त्रिविधं रूपं सम्यक्त्वश्रुतचारित्रमित्यर्थः । अथवा त्रिविधं मनोवाक्कायकरणकारापणानुमतिभिः करोमि सर्वमपि निराकारमाकाररहितं मरणं चतुर्विंशत्याकारैः [रहितम् इत्यर्थः । / 19 / / सोम0 अथ तदनशनमङ्गीकुर्वन् किमभिधत्ते इत्याह - यत् किमपि दुश्चरितमकृत्यं साधुनामनासेव्यं तत् सर्वं व्युत्सृजामि त्यजामि त्रिविधेन मनसा वाचा कायेन च तथा सामायिकं चारित्रविशेषं त्रिविधं ज्ञानश्रद्धानक्रियारूपं सम्यक्त्वश्रुतसर्वविरतिसामायिकरूपमित्यर्थः । अथवा त्रिविधं मनोवाक्कायकरणकारणाऽनुमतिभिः करोमि सर्वमपि निराकारमाकाररहितं मरणसमयस्य प्रत्यासन्नत्वान्निरपवादमित्यर्थः, पूर्वं तु दर्शनज्ञानादिभिः कल्पिकासेवाविषयैश्चतुर्विंशत्याकारैः सापवादमप्यासीदिति भावः । / 19 / / गुण तमङ्गीकुर्वन् किं किमभिधत्त इत्याह - यत् किमपि दुश्चरितमकृत्यं साधुभिरनासेव्यं तत् सर्वं व्युत्सृजामि । समानि ज्ञानादीनि तेषामायो लाभः समायः त्रिविधं ज्ञानश्रद्धानक्रियारूपं सर्वमपि निराकारमाकाररहितं मरणस्यासन्नत्वान्निरपवांदम् । / 19 / / बझं अभिंतरं उवहिं सरीराइ सभोयणं । मणसा वय-काएहिं सव्वं भावेण वोसिरे । / 20 / / बाह्यमभ्यन्तरमुपधिं शरीरादि सभोजनम् । मनोवाक्कायैः सर्वं भावेन व्युत्सृजामि । / 20 / / भुवः अन्यच्च यत्करोति तदाह - बहिर्भवं बाह्यं पात्राद्युपकरणम् । अभिरन्तर्भवमभ्यन्तरं कषायादिलक्षणम् । उपधिं परिग्रहं शरीरादि च । सह भोजनेन वर्त्तत इति सभोजनम् । उपधीयते पोष्यते जीवोऽनेनेत्युपधिः । अथवा उपधीयते जीवो दुर्गतौ स्थाप्यतेऽनेनेत्युपधिविशेषणानि । मनोवाक्कायैः सर्वमुपधिं भावतो व्युत्सृजामीत्यर्थः । / 20 / / 2010_02 Page #92 -------------------------------------------------------------------------- ________________ खण्डः- 1 गा. 21, 22 सोम0 पुनर्यत् करोति तदाह - बहिर्भवं बाह्यं पात्राद्युपकरणरूपम्, अभ्यन्तरं कषायादिलक्षणं तथा शरीरादि च सह भोजनेन वर्त्तत इति सभोजनम् । अथवा उपधिं किम्भूतम् ? शरीरादि, उपधीयते जीवो दुर्गतौ स्थाप्यतेऽनेनाऽयत्नव्यापारितेन इत्युपधिः तं सर्वमुपधिं मनोवाक्कायैर्भावेन भावतो व्युत्सृजामि त्यजामि । सर्वशब्दाद् विभक्तिलोपः प्राकृतत्वात् । / 20 / / गुण बाह्यं पात्रादिलक्षणम्, अभ्यन्तरं कषायादिलक्षणम् । उपधिः परिग्रहं उपधीयते पोष्यते जीवोऽनेनेत्युपधिः शरीरादि च सभोजनं मनोवाक्कायैः सर्वं भावतो व्युत्सृजामि । / 20 / / सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदिन्नादाणं मेहुण्ण परिग्गहं चेव । / 21 / / सम्मं मे सव्वभूएस वेरं मज्झ न केणई । आसाओ वोसिरित्ताणं समाहिमणुपालए । / 22 / / सर्वं प्राणारम्भं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रह चैव । / 21 / / साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । आशा व्युत्सृज्य समाधिमनुपालये । / 22 / / भुव0 इतोऽपि किं करोतीत्याह - नन्विदं गाथाद्वयमग्रेऽप्युक्तं किमिति पुनरुक्तमुक्तम् ? उच्यते पूर्वं साकारप्रत्याख्यानकर्त्तारमाश्रित्योक्तमिह तु संस्तारकप्रतिपत्तारमा - श्रित्योक्तमिति न पौनरुक्त्यम् । तर्हि " एस करेमि " इति गाथा किमिति नोक्ता ? उच्यतेएतस्या अर्थो नमोत्थु धुयपावाणमित्यनयोक्त इति नोक्ता । गाथाद्वयव्याख्यानं पूर्ववदेव । समाधिं प्रपद्ये । / 21-22 / / 51 - - सोम0 पुनः किं करोतीत्याह - इदं गाथाद्वयं प्राग् व्याख्यातं तथैव ज्ञेयम् । ननु पुनरेतत् कस्मादुक्तम् ? उच्यते - पूर्वं साकारप्रत्याख्यानकर्त्तारमाश्रित्योक्तम्, इह तु संस्तारकानशनप्रतिपत्तारमाश्रित्योक्तमिति न पौनरूक्त्यम् । तर्हि "एस करेमि पणाम" इति गाथाऽपि किमिति नोक्ता ? उच्यते एतस्या अर्थो "नमुत्थु धुअपावाणं" इतिगाथया उक्त एवेति नोक्ता । / 21 / / 22 / / गुण गाथाद्वयव्याख्यानं तु पूर्ववदेव । समाधिं प्रपद्ये । / 21-22 / / 2010_02 Page #93 -------------------------------------------------------------------------- ________________ 52 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 23 रागं बंधं पओसं च हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं रैं. अरैं च वोसिरे । / 23 / / रागं बन्धं प्रद्वेषं च हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रतिमरतिं च व्युत्सृजामि । / 23 / / भक प्रतिपन्नानशनश्चान्यदपि किमभिधत्त इत्याह - रागमभिष्वङ्गं, बन्धहेतुत्वाद्वन्धं रागलक्षणं बन्धमित्यर्थः । बन्धशब्दः प्रतिपदं योज्य: / प्रद्वेषणं प्रद्वेषस्तं च बन्धं मत्सरमित्यर्थः । हर्षणं हर्षः स्वजनमेलापकादौ सङ्घमेलापकादौ वा मम महती पूजा भविष्यतीति । दीनभावस्य भावो दीनभावता, तां प्रत्यनीकापमानादौ । उत्सुकस्य भावः उत्सुकत्वं पीडोत्पत्तौ झटित्येव यदि म्रियेऽहमित्येवंरूपम् । भयं देवाद्युपसर्गे सति, शोकमिष्टवियोगादौ, रतिं तथाविधानन्दरूपां मनोज्ञशब्दादौ, अरतिं च नोकषायमोहनीयोदयजचित्तविकारोद्वेगलक्षणं परीषहोपसर्गादौ व्युत्सृजामीत्यर्थः । / 23 / / सोम0 अथ प्रतिपन्नानशनः किमभिधत्त इत्याह - रागं अभिष्वङ्गं किम्भूतम् ? बन्धहेतुत्वाद् बन्धं तथा प्रकर्षेण द्वेषः प्रद्वेषो मत्सर इत्यर्थः तं च किम्भूतम् ? बन्धं बन्धहेतुं, बन्धशब्दः पदद्वयेऽपि योज्यते राग-द्वेषयोर्द्वयोरपि बन्धनत्वात्, तथा प्रहर्षणं प्रहर्षः स्वजनमेलापकादौ सङ्घमेलापकादौ वा मम महती पूजा भविष्यतीति प्रमोदः, दीनो भावो मानसाध्यवसायो यस्यासौ दीनभावो दीनभावस्य भावो दीनभावता तां प्रत्यनीकापमानादौ दैन्यमित्यर्थः । उत्सुकस्य भाव उत्सुकत्वम्, पीडोत्पत्तौ शीघ्रमेव यदि म्रियेऽहं तदा वरमित्येवंरूपं, भयं देवाद्युपसर्गे सति, शोकमिष्टवियोगादौ, रतिं मनोऽभिमतक्षेत्रस्थानादिविषयाम्, अरतिं चानभिमतक्षेत्रादिविषयां चित्तोद्वेगलक्षणां व्युत्सृजामि त्यजामीत्यर्थः । / 23 / / गुण रागमभिष्वङ्गं बन्धहेतुत्वाद् बन्धं, रागलक्षणं बन्धमित्यर्थः । बन्धशब्दः प्रतिपदं योज्यः । प्रद्वेषं मत्सरं, हर्षः स्वजनमेलापकादौ मे महती पूजा भाविनी, दीनभावता तां प्रत्यनीकापमानादौ । उत्सुकत्वं पीडोत्पत्तौ झटित्येव यदि म्रियेऽहमित्येवंरूपं, भयं देवाधुपसर्गे सति, शोकमिष्टवियोगादौ, रतिं मनोज्ञराज्यादौ, अरतिं च चित्तोद्वेगलक्षणां व्युत्सृजामि । / 23 / / 2010_02 Page #94 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 24, 25 ममत्तं परिवज्जामि निम्ममत्तं उवट्ठिओ । आलंबणं च मे आया, अवसेसं च वोसिरे । / 24 / / ममत्वं परिवर्जयामि निर्ममत्वमुपस्थितः । आलम्बनं च मे आत्मा अवशेषं च व्युत्सृजामि । / 24 / / भुव तथा - ममैतदित्येवंरूपो भावो ममत्त्वं प्रतिबन्धं सर्वसारवस्तुष्विति । ज्ञपरिज्ञया परिजानामि, प्रत्याख्यानपरिज्ञया परिहरामि । किम्भूतः सन् निर्ममत्वमुपस्थित आश्रितः । तहि किमालम्बनतया चिन्तयतीत्याह - आलम्बनं च आश्रयो मे मम आत्मैवाराधनाहेतुरवशेषं च शरीरोपध्यादि व्युत्सृजामीत्यर्थः । / 24 / / सोम0 तथा ममैतदित्येवंरूपो भावो ममत्वं प्रतिबन्धं सर्वमनोऽभिमतवस्तुष्विति शेषः परिजानामि ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरामीत्यर्थः । अहं किम्भूतस्सन् ? निर्ममत्वं निस्सङ्गत्वमुपस्थित आश्रित इत्यर्थः । तर्हि किमालम्बनतया चिन्तयतीत्याह-आलम्बनं चाश्रयोऽवष्टम्भ आधार इत्यर्थः, मे ममात्मैवाराघना-हेतुरयमवशेषमपरं शरीरोपध्यादि सर्वं व्युत्सृजामि । / 24 / / गण. ममत्वं प्रतिबन्धं सारवस्तुष्विति ज्ञपरिज्ञया परिजानामि प्रत्याख्यानपरिज्ञया परिहरामि । निर्ममत्वमुपस्थित आश्रितः । आलम्बनं च आश्रयो मम आत्मैवाराधनाहेतुरवशेष च शरीरोपध्यादि व्युत्सृजामि । / 24 / / आया हु महं नाणे, आया मे दंसणे चरित्ते य । आया पच्चक्खाणे, आया मे संजमे जोगे । / 25 / / आत्मैव मम ज्ञाने आत्मा मे दर्शने चारित्रे च । आत्मा प्रत्याख्याने आत्मा मे संयमे योगे । / 25 / / भुवः अथ केषु विषयेषु आत्मा आलम्बनं विधेय इत्याह - अतति सततं गच्छति तासु तासु योनिष्वात्मा । स मम ज्ञानविषये आलम्बनं हु स्फुटं भवतु । आत्मा मे दर्शने सम्यक्त्वे आलम्बनं चारित्रेऽपि चात्मैव । तथा प्रत्याख्यानेऽपि भक्तपरिज्ञारूपे संयमे च सर्वविरत्यङ्गीकाररूपे । योगे च प्रशस्तमनोवाक्कायरूपे ममात्मैवालम्बनम् । यत एतत् - साहाय्यसाध्यानि ज्ञानदर्शनचारित्राणि तानि चात्मनः कदाचिदपि न भिन्नानि । अत आत्मोपादाने तान्युपात्तानि । / 25 / / 2010_02 Page #95 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 26, 27 सोम0 अथ केषु कार्येष्वयमात्माऽऽलम्बनं विधेय इत्याह - अतति सततं गच्छति तासु तासु योनिषु इति आत्मा, स मम ज्ञाने ज्ञानविषये आलम्बनं सहाय इत्यर्थः, 'हु' स्फुटं भवतु इति शेषः, आत्मा मे दर्शने सम्यक्त्वे चारित्रेऽपि चालम्बनं तथा प्रत्याख्याने भक्तपरिज्ञारूपे संयमे च सर्वविरत्यङ्गीकाररूपे योगे च प्रशस्तमनोवाक्कायव्यापाररूपे मम आत्मैवालम्बनम् । यत एतत् साहाय्यसाध्यानि ज्ञानदर्शनचारित्राणि तानि चात्मनः कदाचिदपि न भिन्नानि । अतः प्राग गाथायां 'आलंबणं च मे आया' इत्यत्र आत्मोपादानेन तान्यप्युपात्तानि दृष्टव्यानि । / 25 / / गुण आत्मा मम ज्ञानविषये आलंबनं 'हु' स्फुटं भवतु । दर्शने चारित्रेऽपि चात्मैव तथा प्रत्याख्यानेऽपि भक्तपरिज्ञारूपे संयमे सर्वविरतिरूपे प्रशस्तयोगत्रयरूपे ममात्मैवालम्बनम् । यत एतत्साध्यानि ज्ञानदर्शनचारित्राणि तानि चात्मनः कदाचिन्न भिन्नानि आत्मोपादाने तान्यप्युपात्तानि । / 25 / / एगो वच्चै जीवो, एगो चेवुववज्जए । एगस्स चेव मरणं, एगो सिज्झइ नीरओ । / 26 / / एको व्रजति जीवः एकश्चैवोत्पद्यते । एकस्य चैव मरणम् एकः सिध्यति नीरजस्कः । / 26 / / भव एवं च परित्यक्तसमस्तबाह्याभ्यन्तरोपधिक एकत्वभावनां भावयन्निदमाह - एकः स्वजनधनादिविरहितो व्रजति जीवो भवान्तरम् । एक एव च उत्पद्यते जन्मतया । एकस्यैव मरणं भवति । एक एव च निष्कर्मा कर्मरजोरहित: सिद्ध्यति जीवः । / 26 / / सोम0 अथ निर्ममत्वाय एकत्वभावनां भावयति - एकः स्वजनधनादिरहितो व्रजति जीवो भवान्तरमिति शेषः, एक एव चोपपद्यते मनुष्यत्वादिरूपतया; एकस्यैव मरणं भवति, एक एव च कर्मरजोरहितः सन् सिध्यति जीवः । भवान्तरगमनस्य मरणस्य चैकार्थत्वेऽपि पृथगुपादानमेकत्वभावनोत्कर्षपोषार्थं नानादेशजविनेयानां व्यक्त्यार्थप्रतिपादनार्थं वा । / 26 / / एगो मे सासओ अप्पा नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा । / 2 / / एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः । / 27 / / ___ 2010_02 Page #96 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 28, 29 55 भुव0 एक एवात्मा मे मम शश्वद्भवनाद् गमनाच्च शाश्वत: सहचारी [आत्मा। ज्ञानदर्शनयुक्तः । शेषा ये केचन मम बाह्या भावाः पदार्थाः पुत्रकलत्रादिकास्ते सर्वे संयोगलक्षणा एव कृत्रिममेलापका एव । येषां संयोगस्तेषामवश्यंभावी वियोग इति परमार्थः । / 27 / / सोम0 एक एव मे मम आत्मा शश्वद् भवनात् शाश्वतः सहचारी ज्ञानदर्शनसंयुक्तः स एव मदीय इत्यर्थः । शेषा ये केचन मे मम बाह्यभावाः पदार्थाः पुत्र-कलत्र-मित्र-बान्धवादिकास्ते सर्वे संयोजनं संयोगः स एव लक्षणं येषां ते तथा कृत्रिममेलापका इव न तु शाश्वताः, येषां संयोगस्तेषामवश्यंभावी वियोग इतिहेतोर्न मदीयास्ते इति परमार्थः । / 27 / / संजोगमूला जीवेणं पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्वं भावेण [तिविहेण वोसिरे । / 28 / / संयोगमूला जीवेन प्राप्ता दुःखपरम्परा । तस्मात्संयोगसम्बन्धं सर्वं भावेन [त्रिविधेन] व्युत्सृजामि । / 28 / / भुव0 अथ कथं वियोगदुःखानीत्याह - संयोग एव मूलं यासां ताः संयोगमूला जीवेन सांसारिकप्राणिना प्राप्ता अनुभूता दुःखपरंपरा अनिष्टकष्टश्रेणयः । यस्मादेवं तस्मात्कारणात्संयोगसम्बन्धं समवायाभिलाषं सर्वं भावेन स्वाभिप्रायेण व्युत्सृजामि । / 28 / / सोम0 संयोगो नानाभवेषु पुत्रकलत्रमित्रशरीरादिसम्बन्धरूपः, स एव मूलं यासां ताः संयोगमूला जीवेन सांसारिकप्राणिना प्राप्ता अनुभूता दुःखपरम्परा जन्ममरणेष्टवियोगानिष्टसंयोगादिरूपा असङ्ख्यकष्टश्रेणयः, यस्मादेवं तस्मात् कारणात् संयोगस्य सम्बन्धोऽभिलाषः संयोगसम्बन्धस्तं सर्वं भावेन मनोवाक्कायेन स्वाभिप्रायेण व्युत्सृजामि त्यजामि । / 28 / / मूलगुण उत्तरगुणे जे मे नाऽऽराहिया पमाएणं । तमहं सव्वं निंदे पडिक्कमे आगमिस्साणं । / 29 / / मूलगुणा उत्तरगुणा ये मया नाऽऽराधिताः प्रमादेन । तदहं सर्वं निन्दामि प्रतिक्रमाम्यागमिष्याणाम् । / 29 / / भुव0 एवं व्युत्सृष्टममत्वेऽपि प्रतिक्रान्तमूलोत्तरगुणोऽपि पुन: किमाचष्ट इत्याह - मूलगुणाः प्राणातिपातविरमणादय उत्तरगुणाः पिण्डविशुद्ध्यादयस्ततो द्वन्द्वः । ये मूलोत्तरगुणा मया नाराधिता न सम्यक् प्रतिपालिताः प्रमादेनाज्ञानादिनाऽष्टप्रकारेण 2010_02 Page #97 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 30 तदहमानाराधनं सर्वं निरवशेषं निन्दामि आत्मसाक्षिकं मिथ्यादुष्कृतं दधि । आगमिष्याणां आगामिनां मूलोत्तरगुणानां विराधनां प्रत्याख्यामि । यतोऽतीतस्य निन्दा, वर्तमानस्य संवरणमनागतस्य प्रत्याख्यानमभाणीति । / 29 / / / सोम0 अथ प्रमादप्रतिक्रमणमाह - मूलगुणाः प्राणातिपातविरमणादय उत्तरगुणाः पिण्डविशुद्ध्यादयस्ततो द्वन्द्वः, ये मूलोत्तरगुणा मया नाऽऽराधिता न सम्यक् पालिताः प्रमादेनाऽज्ञानाद्यष्टविधेन तदहमनाराधनं सर्वं निरवशेषं निन्दाम्याऽऽत्मसाक्षिकं मिथ्यादुष्कृतं ददामि आगमिष्याणामुत्तरकालसम्भाविनां मूलोत्तरगुणानां विराधनां प्रत्याख्यामि नियमगोचरीकुर्वे । यतोऽतीतस्य निन्दा, वर्तमानस्य संवरणम्, अनागतस्य प्रत्याख्यानं चागमयुक्तमिति भावार्थः । / 29 / / गुण मूलगुणाः प्राणातिपातादयः उत्तरगुणाः पिण्डविशुध्यादयः ये मया नाराधिता न सम्यक् परिपालिताः प्रमादेन तदहमनाराधनं सर्वं निरवशेषं निन्दाम्यात्मसाक्षिकं आगमिष्याणामागामिनां मूलोत्तरगुणानां विराधनां प्रत्याख्यामि । / 29 / / सत्त भए अट्ठ मए. सन्ना चत्तारि गारवे तिन्नि । आसायण तेत्तीसं रागं दोसं च गरिहामि । / 30 / / सप्तभयानि अष्ट मदान् संज्ञाः चतस्रः गौरवाणि त्रीणि । आशातनास्त्रयस्त्रिंशतं राग द्वेषं च गर्हामि । / 30 / / भुव0 अन्यदपि यत्प्रतिक्रामति तदाह - इहपरलोकादानाकस्मादाजीविकामरणाश्लोकभयानि सप्त । अष्टौ जातिकुलबलरूपतपाइश्वर्यलाभश्रुतरूपान् मदान् । संज्ञा आहार-भय-परिग्रह-मैथुनरूपाश्चतस्रः । गर्वान् त्रीन् ऋद्धि-रस-सातरूपान् । आशातना अर्हदाद्या गुरुसत्का वा त्रयस्त्रिंशत् । राग द्वेषं च गर्हामि जुगुप्स इत्यर्थः । / 30 / / सोम0 अन्यदपि यत् प्रतिक्रामति तदाह - इहपरलोकाऽऽदानाऽकस्मादाजीविकामरणाश्लोका इति सप्तभयानि । अष्टौ मदान् जातिकुलबलरूपतपःश्रुतलाभैश्वर्यरूपान्, संज्ञाश्चतस्त्र आहारभयमैथुनपरिग्रहरूपाः, गर्वान् त्रीन् ऋद्धिरससातरूपान्, आशातना अहंदाद्याः प्रतिक्रमणसूत्रोक्ता गुरुसत्का वा त्रयस्त्रिंशत्, राग द्वेषं च गर्हामि । / 30 / / गण भयानि सप्तानि । अष्टौ जात्यादीन् मदान् संज्ञा आहाराद्याः चतस्रः । गर्वान् त्रीन् ऋध्यादीन् । आशातनाः त्रयस्त्रिंशत् रागं द्वेषं च गर्हामि जुगुप्सें । / 30 / / / 2010_02 Page #98 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 31, 32 अस्संजममन्नाणं मिच्छत्तं सव्वमेव य ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि । / 31 / / असंयममज्ञानं मिथ्यात्वं सर्वमेव च ममत्वम् । जीवेष्वजीवेषु च तन्निन्दामि तच्च गर्हामि । / 31 / / भुव0 असंयम विराधनास्वभावमेकविधम्, अज्ञानं मूढतारूपमेकभेदमेव, मिथ्यात्वं विपर्ययरूपं तदप्येकविधम् । तथा सर्वामेव च ममतां केषु विषयेषु ? जीवेषु पुत्रकलत्रगोअश्वादिषु, अजीवेषु हिरण्यवस्त्रादिषु । तत्सर्वं निन्दाम्यात्मसाक्षिकं गर्हामि गुरुसाक्षिकं यदनाभोगादिना न प्रतिक्रान्तमित्यर्थः । / 31 / / सोम0 तथा असंयमं विराघनास्वभावमेकविधम्, अज्ञानं मूढतारूपमेकविधमेव, मिथ्यात्वं विपर्ययरूपमेकविधमेव सामान्येन तथा सर्वामेव ममतां केषु ? जीवेषु पुत्रकलत्रगोअश्वादिषु, अजीवेषु च हिरण्यवस्त्रादिषु तत् सर्वं निन्दाम्यात्मसाक्षिकम्, गर्हामि गुरुसाक्षिकम्, यदनाभोगादिना न प्रतिक्रान्तमित्यर्थः । / 31 / / गुण. असंयमं विराधनास्वभावमेकविधम्, अज्ञानं मूढतारूपमेकभेदमेव । मिथ्यात्वं विपर्ययरूपं तदप्येकविधम् । सर्वामेव ममतां केषु ? जीवेषु गोअश्वादिषु अजीवेषु हिरण्यादिषु । / 31 / / निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्ज । आलोएमि य सव्वं अभिंतर बाहिरं उवहिं । / 32 / / निन्दामि निन्दनीयं गर्हामि च यच्च मे गर्हणीयम् । आलोचयामि च सर्वमभ्यन्तरं बाह्यमुपधिम् । / 32 / / भुव. न केवलमेतदन्यदप्याह निन्दामि निन्दनीयमसंयमकरणादि, गर्हामि यच्च मे मम गर्हणीयं जुगुप्सितं पिण्डग्रहणादि । तथा आलोचयामि च गुरोनिवेदयामि । सर्वं निन्दनीयं गर्हणीयं तथा सह अभ्यन्तरेण वर्त्तत इति साभ्यन्तरा तां । बहिर्भवा बाह्या, ताम् उपधिं, मायां मनोदुष्प्रणिधानरूपां बाह्यां प्राणातिपातविषयामित्यर्थः । / 3 / / सोम0 अथ सामान्यतः सर्वमप्यालोचयतीत्याह - यत् किञ्चिनिन्दनीयं निन्दार्हमसंयमकरणादि तनिन्दामि, यच्च मे मम गर्हणीयं गर्हाह~ सदोषपिण्डग्रहणादि तत्सर्वं गर्हामि च 2010_02 Page #99 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 33 तथाऽऽलोचयामि गुरोर्निवेदयामि सर्वं पूर्वोक्तं निन्द्यं गर्ह्य च तथा उपधिं मायां चालोचयामि साभ्यन्तरबाह्याम्, अभ्यन्तरां मनोदुष्प्रणिधानरूपां बाह्यां प्राणातिपातविषयां चेत्यर्थः । / 32 / / 58 गुण0 निन्दामि निन्दनीयमसंयमकरणादि । गर्हामि गर्हणीयं पिण्डग्रहादि । तथा आलोचयामि च गुरोर्निवेदयामि सर्वं निन्दनीयं गर्हणीयम् । तथा सहाभ्यन्तरेण वर्त्तत इति साभ्यन्तरा तां, बहिर्भवा बाह्या ताम् । उपधि मायामभ्यन्तरां मनोदुष्प्रणिधानरूपां बाह्यां प्राणातिपात-विषयामित्यर्थः । / 32 / / [गा. 33-36 आलोचनादायक ग्राहकाः] जह बालो जंपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामोसं पमुत्तूणं ॥33 ॥ यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तथा तदालोचयेत् मायामृषां प्रमुच्य । / 33 / / भुव0 केन विधिनाऽऽलोचनीयमित्याह यथा बालोऽव्यक्तचेतनस्तनंधयो जल्पन् कार्यमकार्यं च भणितव्यमभणितव्यं च । ऋजुकं निर्मायतया प्राञ्जलतया भणति स्वमातुः कथयति । न पुनरेवं चिन्तयति लज्जनीयमेतदत्र न वाच्यं एतच्च वाच्यमिति । प्रच्छन्नं वा एतत्कथ्यं च प्रकटमेतदिति बालभावत्वादेवमनवगच्छन् सर्वमेव वदति । तत्तथैव तन्न्यायेनालोचयेत् गुरोः प्रकटयेत् मायां प्रच्छादनरूपां मृषां चान्यथाकथनरूपां प्रकर्षेण मुक्त्वा प्रमुच्य परित्यज्येत्यर्थः ॥33॥ सोम 0 कथमालोचनीयमित्याह यथा बालो जल्पन् कार्यमकार्यं च भणितव्यमभणितव्यं च वदन् ऋजुकं प्राञ्जलतया निर्मायतया भणति स्वमातुः कथयति, न पुनरेवं चिन्तयति "लज्जनीयमेतदत्र न वाच्यम्, एतद् वाच्यमिति", किन्तु प्रच्छन्नं प्रकटं वा सर्वमेव भणति, तत् पापं तथैव तन्यायेनैवाऽऽलोचयेत् गुरोः प्रकटयेत् मायां पापाच्छादनरूपां मृषां चान्यथाकथनरूपां प्रकर्षेण मुक्त्वा प्रमुच्य परित्यज्येत्यर्थः । / 33 / / गुण0 केन विधिनालोचनीयमित्याह यथा बालः शावो जल्पन् लपन् कार्यमकार्यं भणितव्यमभणितव्यं च । ऋजुकं निर्मायतया भणति स्वमातुः कथयति, न पुनरेवं चिन्तयति " लज्जनीयमेतदत्र न वाच्यम्, एतच्च वाच्यमिति" तत्तथैवालोचयेत् गुरोः प्रकटयेत् । मायां प्रच्छादनरूपां मृषां चान्यथाकथनरूपां परित्यजेत् [प्रित्य्ज्य्]॥33॥ 2010_02 = Page #100 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 34 नाणम्मि दंसणम्मि य तवे चरित्ते य चउसु वि अकंपो । धीरो आगमकुसलो अपरिस्सावी रहस्साणं । / 34 / / ज्ञाने दर्शने च तपसि चारित्रे च चतुर्भुप्यकम्पः । धीर आगमकुशलोऽपरिश्रावी रहस्यानाम् । / 34 / / भुव0 अथ यस्य गुरोः सकाश आलोच्यते तस्य गुणान्याह- ज्ञाने पञ्चप्रकारे, अक्षोभ्यः सन् सम्यक् तद्वेदित्वात् । आगमववहारीछज्जणाओ पच्चक्खनाणिणो एए । केवलमणोहिदंसी चुद्स्द्स्पुब्बिन्व्पुवी॥1॥ बहु आगमविन्नाणा समाहिउप्पायगा य गुणगाही । एएण कारणेणं अरहा आलोयणं सौं । / इति । / 2 / / [उत्तरा0 36-260] तथा दर्शने वाक्षोभ्यः । क्षायिकौपशमिकक्षायिकौपशमिकरूपे, कारक-रोचक-दीपकवेदकरुपे वा निसर्गाधिगमरूपे वा इत्यादि तद्भेदप्रभेदवेत्ता । तपसि द्वादशप्रकारे स्वयं करणसमर्थोऽन्ये कारापणविधिज्ञश्च । चारित्रे च सामायिकछेदोपस्थापनविशुद्धिकसूक्ष्मसंपराययथाख्यातरूपे । चतुर्ध्वपि न पुनरेकैकस्मिन् । अक्षोभ्यो देवैरप्यचाल्यः । धिया राजत इति धीरो धैर्य्मापाद्य्ति। आगमकुशलः । आदिपदग्रहणादागम-श्रुत-ज्ञान-धारणाजीत-व्यवहारनिपुणः । प्रतिश्रवतीत्येवंशील: प्रतिश्रावी न प्रतिश्रावी अप्रतिश्रावी समुद्रवद्गम्भीर इत्यर्थः । केषामप्रतिश्रावी ? रहस्यानामालोचकेनालोचितानाम् । एवंविधस्य गुरोः पार्श्वे आलोचनीयमित्युक्तम् । / 34 ॥ सोम0 अथ यस्य गुरोः सकाश आलोच्यते तस्य गुणानाह - ज्ञाने पञ्चप्रकारे तथा दर्शने क्षायोपशमिकक्षायिकौपशमिकरूपे कारकरोचकदीपकरूपे वा, 'अकंपो' अक्षोभ्यो देवैरप्यचाल्य इत्यर्थः ज्ञानानां दर्शनानां च सम्यग् भेदप्रभेदादिस्वरूपवेत्तृत्वात्, तथा तपसि द्वादशप्रकारे स्वयं करणसमर्थोऽन्ये कारापणविधिज्ञश्च, चारित्रे च सामायिकादिपञ्चभेदे स्वयं पालनपरस्तदाराधनसमर्थः पूर्वोक्तेषु चतुर्ध्वपि न पुनरेकैकस्मिन्, अथवा पिण्ड-शय्या-वस्त्र-पात्रेषु चतुर्भुकम्पोऽचाल्यः । यथा धिया राजते इति धीरो विशुद्धबुद्धिमान् सुभटो वा परीषहादिशत्रून् प्रति, तथाऽऽगमकुशलोऽत्राऽऽदिपदाध्याहाराद् आगम-श्रुता-'ऽज्ञा-धारणा-जीतव्यवहारनिपुण इत्यर्थः, अथवाऽऽगमे सिद्धान्ते, सम्यग् तदर्थवेत्तृत्वात् निपुणः, तथा न प्रतिश्रवतीत्येवंशीलोऽप्रतिश्रावी, 2010_02 Page #101 -------------------------------------------------------------------------- ________________ 60 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 35 केषाम् ? रहस्यानाम्, आलोचकेनालोचितानाम्, सागरवद्गम्भीर इत्यर्थः, एवंविधस्य गुरोः पार्श्व आलोचनीयमित्युक्तम् । / 34 / / गण यस्याग्र आलोच्यते तद्गुणानाह- ज्ञाने पञ्चप्रकारेऽकम्पोऽक्षोभ्यः । तथा दर्शने क्षायोपशमिकादौ चाक्षोभ्यः, तपसि द्वादशप्रकारे, चारित्रे च सामायिकादौ चतुर्बपि अक्षोभ्यः । धीरो धैर्यमापादयति । आगमकुशलः, अप्रतिश्रावी, केषाम् ? रहस्यानाम्, आलोचकेनालोचितानाम् । / 34 / / रागेण व दोसेण व जं भे अकयत्रुया पमाएणं । जो मे किंचि वि भणिओ तमहं तिविहेण खामेमि । / 35 / / रागेण वा द्वेषेण वा या भवतामकृतज्ञतया प्रमादेन । यन्मया किञ्चिदपि भणितं तदहं त्रिविधेन क्षमयामि । / 35 / / भुक. अथ कथमप्यालोचयता पुरा वा गुरोविरूपमाचरितं स्यात्तदाह - रागेण वा अतिप्रेमवशात् द्वेषेण वा प्रमादस्खलितादौ शिक्षितेन द्विष्टेनाऽकृतज्ञतया वा गुरुकृतोपकारगुणानभिज्ञेन वा प्रमादेन वाऽनाभोगेन वा यत्किमपि भे भवतां विरूपमाचरितं पूज्यानां सतां तत्सर्वं क्षमयामि । तथान्योऽपि मया यः कश्चित् विरूपोऽलीकोट्टनादिर्भवतां भणितस्तमप्यहं त्रिविधेन मनोवाक्कायेन क्षमयामि मर्षयामीत्यर्थः । / 35 / / सोम0 अथ कथमप्यालोचकेन पूर्वं तदा वा गुरोः किमपि विरूपमाचरितं स्यात् तत् क्षमयति - रागेण वाऽतिप्रेमवशात् द्वेषेण वा प्रमादस्खलितादिशिक्षायां द्विष्टेनाऽकृतज्ञतया वा गुरुकृतोपकारविस्मरणेन प्रमादेन वाऽनाभोगेन वा यत् किमपि 'भे' भवतां पूज्यानां विरूपमाचरितमिति शेषः, तथाऽन्योऽपि यः कश्चिद् विरूपोऽलीकोद्घट्टनादिदोष इति शेषः, भणित उक्तस्तत् सर्वमहं त्रिविधेन मनोवाक्कायेन क्षमयामि । / 35 / / गुणा रागेण अतिप्रेमवशात् । द्वेषेण प्रमादस्खलितादौ शिक्षितेन द्विष्टेन यत्किमपि भे भवताम् अकृतज्ञतया प्रमादेन वा विरूपमाचरितं तत्सर्वं क्षमयामि यो मया कश्चिद्विरूपोऽलोकोद्घट्टनादिर्भवतां भणितस्तमहं त्रिविधेन मर्षयामि । / 35 / / JainEducation International 2010_02 Page #102 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 36 तिविहं भणंति मरणं, बालाणं बालपंडियाणं च । तैयं पंडियमरणं जं केवलिणो अणुमरंति । / 36 / / त्रिविधं भणन्ति मरणं बालानां बालपण्डितानां च । तृतीयं पण्डितमरणं यत्केवलिनोऽनुम्रियन्ते । / 36 / / भुव0 अथालोचितक्षमितगुरुः क्षपकोऽनित्यभावनां भावयन् मरणस्वरूपं चिन्तयंश्चाहत्रिविधं त्रिप्रकारं भणन्ति मरणम् । बाला इव बाला अज्ञा विरतिसाधकविवेकविकलत्वात् । असंयमा अविरतसम्यग्दृष्टिपर्यन्तास्तेषां बालानाम् । तथाऽविरतत्वेन बाला देशविरतत्वेन पण्डितास्तेषां बालपण्डितानां च । तैयं पि तृतीयं पिडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानमुक्तत्वात् पण्डिता बुद्धतत्त्वाः संयता इत्यर्थः । तेषां मरणं पण्डितमरणम् । यद्यस्मात्केवलमनन्तं संपूर्णं वा ज्ञानादि येषां ते केवलिनः । अनुम्रियन्ते यतस्तेऽपि पादपोपगमनं कुर्वन्तीति । अणुसरंतीति पाठे अनुसरन्त्यनुगच्छन्तीत्यर्थः । / 36 / / सोम0 अथ क्षपको मरणस्वरूपं चिन्तयन्नाह - त्रिविधं त्रिप्रकारं भणन्ति जिना इति गम्यते । किम् ? मरणम्, बाला इव बाला अज्ञाना विरतिरूपविवेकविकला असंयता अविरतसम्यग्दृष्टिपर्यन्तास्तेषामेकं मरणम्, तथाऽविरतत्वेन बाला देशविरतत्वेन पण्डितास्तेषां बालपण्डितानां मरणं द्वितीयम्, तृतीयं सर्वविरतिफलविज्ञानयुक्तत्वात् पण्डिता बुद्धतत्त्वाः संयता इत्यर्थः, तेषां यत् मरणं पण्डितमरणं पादपोपगमनादिरूपम्, केवलमनन्तं सम्पूर्ण विज्ञानादि येषां ते केवलिनस्तेऽप्यनुम्रियन्ते कुर्वन्तीति, 'अणुसरंति' इति पाठेऽनुसरन्त्यनुगच्छन्तीत्यर्थः । / 36 / / गुण त्रिप्रकारं बाला इव बाला अज्ञाना विवेकविकलत्वात् असंयता अवरितसम्यग् - दृष्टिपर्यन्तास्तेषां बालानां बालमरणम् । तथाऽविरतत्वेन बाला देशविरतत्वेन च पण्डितास्तेषां बालपण्डितमरणम् । तृतीयं विज्ञानयुक्तत्वात् पण्डिताः बुद्धतत्त्वास्तेषां मरणं पण्डितमरणम् । यद्यस्मात्केवलिनोऽनुम्रियन्ते यतस्तेऽपि पादपोपगमनं कुर्वन्तीति । / 36 / / 2010_02 Page #103 -------------------------------------------------------------------------- ________________ 62 [गा. 37-45 असमाधिमरणं तत्फलं च ] जे पुण अट्ठमईया पयलियसन्ना य वक्कभावा य । असमाहिणा मरंति उ न हु ते आराहगा भणिया । / 37 / / आतुरप्रत्याख्यानप्रकीर्णकम् गा. 37 ये पुनरष्टमदिकाः प्रचलितसंज्ञाश्च वक्रभावाश्च । असमाधिना म्रियन्ते नैव ते आराधका भणिताः । / 37 / / भुव इति मरणस्वरूपं विज्ञाय समाधिमरणेन मर्त्तव्यम् । असमाधिमरणे दोषान् दर्शयन्नाह - ये पुनर्जीवाः अष्टौ मदस्थानानि येषां ते अष्टमदिकाः । 'अट्टमैया' इति पाठे ऋतं दुःखं तस्य निमित्तमार्त्तं ऋते दुःखे भवे वा आर्त्तम् ऋते पीडिते वा भवमार्त्तम् आर्ते मतिर्येषां ते आर्त्तमतिकाः स्वार्थे इकप्रत्ययो भवति । पयलियसन्नाय इति प्रचलिता विषयकषायादिभिः सन्मार्गात्परिभ्रष्टा संज्ञा बुद्धिर्येषां ते प्रचलितसंज्ञा: प्रगलितसंज्ञा वा । चः समुच्चये । वक्कभावत्ति वञ्चयते संचाल्यते आत्मा परो वा ऐहिकपारत्रिकलाभस्य येन स वक्रः । अथवा वक्रः कुटिलः । वक्रो वंको वा भावो येषां ते वक्रभावाः । यत एवंविधा अत एवासमाधिना चित्तास्वास्थ्यरूपया म्रियन्ते । न हु नैव आराधका उत्तमार्थसाधका भवन्ति जायन्त इत्यर्थः । / 37 / / सोम0 इति मरणस्वरूपं ज्ञात्वा समाधिमरणेन मर्त्तव्यम् । असमाधिमरणे दोषानाह ये पुनर्जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, 'अट्टमइआ' पाठे आते ध्याने मतिर्येषां ते आर्त्तमतिकाः, स्वार्थे इक - कप्रत्ययौ । प्रचलिता विषयकषायादिभिः सन्मार्गात् परिभ्रष्टा संज्ञा बुद्धिर्येषां ते प्रचलितसंज्ञाः प्रगलितसंज्ञा वा, चः समुच्चये । वञ्च्यते स्खल्यते शल्यते चाल्यते आत्मा परो वा ऐहिकपारत्रिकलाभाद् येन स वक्रः, अथवा वंको वा कुटिलो भावो येषां ते तथा, यत एवंविधा अत एवासमाधिना चित्तास्वास्थ्यरूपेण म्रियन्ते 'न हु' नैव 'hu'revArthe ते आराधका उत्तमार्थसाधका भवन्तीत्यर्थः । / 37 / / गुणः समाधिमरणेन मर्त्तव्यमसमाधिमरणे दोषा इति दर्शयन्नाह - ये जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, प्रचलिता विषयकषायादिभिः सन्मार्गात्परिभ्रष्टा संज्ञा बुद्धिर्येषां ते, अथवा प्रगलितसंज्ञाः । चः समुच्चये । वञ्च्यते आत्मा परो वा ऐहिकपारत्रिकलाभात् येन स वक्रः अथवा वकः कुटिलः, असमाधिना चित्ताऽस्वास्थ्यरूपया म्रियन्ते ॥37 / / 2010_02 Page #104 -------------------------------------------------------------------------- ________________ खण्डः - 1 गा. 38, 39 मरणे विराहिए देवदुग्गई दुल्लहा य किर बोही । संसारो य अणंतो होइ पुणो आगमिस्साणं । / 38 / / मरणे विराधिते देवदुर्गतिः दुर्लभश्च किल बोधिः । संसारश्चानन्तो भवति पुनरागमिष्यताम् । / 38 / / भुव0 यदि नाराधकास्ततः किमित्याह मरणे विराधिते निदानकरणादिना देवदुर्गतिर्भवति । दुर्लभश्च दुष्प्रापश्च किलेति । निश्चये ] आप्तोक्तौ बोधिः सम्यक्त्वबीजं भवति । संसारो य अणंतो त्ति अनन्तोऽनन्तपुद्गलपरावर्त्तपरिभ्रमणरूपः संसारो भवति । शब्दामरणमप्यनन्तं भवति । अथानुक्तं मरणं कथं भण्यते ? उच्यते अनन्तसंसारभ्रमणेन मरणमपि भणितं दृष्टव्यम्, अनन्तसंसारपरिभ्रमणस्य मरणपूर्वकत्वात् । संसारो य अतो भै इति पाठे प्राकृतत्वाल्लिङ्गव्यत्ययः । अनन्तसंसारं भ्रमति । आगमिस्साणं ति अत्र प्राकृतत्वादागमिष्यत्काले । / 38 / / सोम0 यदि च नाराधकास्ततः किमित्याह मरणे निदानकरणादिना विराधिते देवदुर्गतिर्भवति, दुर्लभश्च दुष्प्रापश्च किलेति निश्चये बोधिः सम्यक्त्वप्राप्तिर्भवति । प्राकृतत्वात् स्त्रीत्वम्, संसारश्चानन्तोऽनन्तपुद्गलपरावर्त्तभ्रमणरूपो चशब्दान्मरणमप्यनन्तं भवति, अनन्तसंसारभ्रमणस्य मरणपूर्वकत्वात् । 'भमै' इति पाठे प्राकृतत्वाद् विभक्तिव्यत्ययोऽनन्तं संसारं भ्रमति । क्व ? ' आगमिस्साणं' ति एष्यत्काले इत्यर्थः, प्राकृतत्वादत्रापि विभक्तिव्यत्ययः । / 38 / / - - गुण मरणे विराधिते निदानादिना देवदुर्गतिर्भवति, दुर्लभो दुष्प्रापश्च किल आप्तो बोधिः । अनन्तपुद्गलपरावर्तपरिभ्रमणरूपः संसारो भवति । प्राकृतत्वात् वचनव्यत्ययः । अनन्तसंसारपरिभ्रमणमिति प्राकृतत्वादागमिष्यत्काले । / 38 / / का देवदुग्गई ? का अबोहि ? केणेव वुज्झई मरणं ? | केण अनंतमपारं संसारे हिंडई जीवो ? / / 39 / / का देवदुर्गतिः ? काबोधि : ? केनैवोह्यते मरणम् ? केनानन्तमपारं संसारं हिण्डति जीवः ? / / 39 / / भुव0 किञ्च 2010_02 63 एतद् गाथार्थमनवबुध्यन् शिष्यश्चत्वारि पदानि प्रश्नयिष्यति, Page #105 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 40 ग्रन्थकारोऽपि सप्तभिर्गाथाभिश्चतुर्णा पदानामुत्तराणि दास्यतीत्यर्थः । अथ शिष्यस्तानि प्रश्नयन्नाह - का देवेषु दुर्गतिर्देवदुर्गति: ? को वाऽबोधिर्बोधिदुर्लभता ? केणेव वुज्झई मरणं ति केन च प्रकारेण हेतुना विशेषेणोडते पुन: पुनर्भावेन मध्यसमागतभारवदकामेनाऽपि स्वीक्रियते मरणमिति, केण अणंतंपारं ति अनन्तपार: पर्यन्तो यस्य कालस्य तमनन्तपारं कालम् । अनुस्वारलोपात् । अथवा अणंतंपारंति अकारलोपादपारंकालम्, केन हेतुना संसारे हिण्डते जीव इत्यर्थः । / 39 / / सोम0 अथ शिष्यश्चत्वारि प्रश्नान्याह - 1 - का देवेषु दुर्गति ? 2 - का चाबोधिः ? बोधिदुर्लभता 3-केन च प्रकारेणेति गम्यते, व्यूह्यते विशेषेणोह्यते पुनः पुनर्भावेन मध्यसमागतभारवदकामेनापि स्वीक्रियते, किम् ? मरणम्, 4-केन हेतुनेत्यत्रापि गम्यते, अनन्तः पारः पर्यन्तो यस्य कालस्य केन हेतुना संसारे हिण्डते जीव इत्यर्थः । / 39 / / गुण अथ शिष्यस्तानि प्रश्नयन्नाह - 'कादेव0' / / 39 / / कंदप्पदेव-किब्बिस-अभिओगा आसुरी य सम्मोहा । ता देवदुग्गईओ मरणम्मि विराहिए हुंति । / 40 / / कन्दर्पदेवकिल्बिषाभियोगा आसुरिश्च संमोहाः । ता देवदुर्गतयो मरणे विराधिते भवन्ति । / 40 / / भव. अथ प्रथमप्रश्नस्य निर्वचनमाह - कन्दर्पोऽट्टहासहसनं कन्दर्पकरणशीला: कन्दर्पाः कन्दपश्चिदेवाश्च कन्दर्पदेवाः । ये पुरा यद्विधा भवन्ति ते तद्विधेषु गच्छन्ति 'जल्लेसे मरै तल्लेसे उववजइ' इति वचनात् । तत्स्वरूपं चेदम् - कहकहकहस्स हसणं कंदप्पो अणिहूआ य सल्लावा । कंदप्पकहाकहणं कंदप्पुवएस संसा या । / 1 / / [पंच.व. 1631] कंदप्पकुक्कुयाइं तह सील-सहाव-हसणविगहाहिं । विम्हावंतो य परं कंदप्पं भावणं कुणै । / 2 / / [उत्तरा0 36-261] भूनयणवयणदसणत्थएहिं करचरणकन्नमाई हिं । तं तं करेइ जह जह हसइ परा अत्तणो अहसमिति । / 3 / / 2010_02 Page #106 -------------------------------------------------------------------------- ________________ खण्डः-9 गा. 40 इति कन्दर्परूपा दुर्गतिः । किब्बिसत्ति किल्बिषं ज्ञानाद्याशातनादिकम् । तद्योगाद्देवा अपि किल्बिषिकाः । तथाहि नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किव्विसियं भावणं कुणह । / 1 / / तद्रूपा देवदुर्गतिः । अभिओगित्ति अभियोजनमभियोगः शत्रूच्चाटनादिमन्त्रप्रयोजनम् । तद्योगाद्देवा अपि अभियोगाः । उक्तञ्च - मंताजोगं काऊं भूइकम्मं च जे पौंजंति । सायरसइड्डिहेड अभिओगं भावणं कुणै । / 1 / / [ उत्तरा0 36-262] 65 इत्यभियोगदेवरूपा दुर्गतिरित्यर्थः । / आसुरियत्ति असुराणां भावः कर्म वा आसुरं, असुरेण चण्डकोपेन चरन्त्यासुरिकादेवा अपि । उक्तञ्च अणुबद्धरोसपसरो तहानिमित्तंमि होइ पडिसेवी । एहिं कारणेहिं आसुरियं भावणं कुणै । / 1 / / [उत्तरा0 36-264] इत्यासुरिकदेवरूपा दुर्गतिः । संमोहत्ति संमोहयत्युन्मार्गदर्शनादिना मार्गान्मोक्षमार्गाद् भ्रंसयन्ति ये ते संमोहाः । उक्तञ्च उमग्गदेसओ तु मग्गनासौ मग्गविपडिवत्तीय । मोहेण मोहयंतो संमोहं भावणं कुणै ॥ 1 ॥ इति संमोहरूपा देवदुर्गतिः । तादेवत्ति ता एता देवदुर्गतयो मरणे विराधितेऽपध्यानादिना भवन्ति । उक्तञ्च एयाओ भावणाओ [भावित्ता ] देवदुग्गइं जंति । तत्तो चुआओ संता पडंति भवसागरमणंतं । / [ ArA0 पडा0 721] इति गाथार्थः । / 40 / / 2010_02 - सोम 0 प्रथमप्रश्नस्य उत्तरमाह 1 - कन्दर्पोऽट्टट्टहासहसनं, कन्दर्पकरणशीलाः कन्दर्पाश्च ते देवाश्च कन्दर्पदेवाः, ये प्राग्भवे साधवो यद्विधा भवन्ति ते तद्विधेषु गच्छन्ति, "जं लेसे मरै तं लेसे उववज्जइ" इति वचनात् । तत् स्वरूपं तु " कहकहकहस्स हसणं" इत्यादिगाथाभ्यो ज्ञेयमिति कन्दर्परूपा देवदुर्गतिः 2 - किब्बिस त्ति किल्बिषं पापं ज्ञान - केवल्याद्याशातनादिकम्, तद्योगाद् देवा अपि किल्बिषिकाः, प्राक् संयतभवकृतज्ञानाद्याशातनादेव मातङ्गत्वेनोत्पन्ना इत्यर्थ एवंरूपा देवदुर्गतिः । 3-अभिओग त्ति अभियोजनम् अभियोगः शत्रूच्चाटनादिमन्त्रप्रयुञ्जनम्, प्राक् Page #107 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 41 संयतभवे तद् योगाद्-देवा अप्यभियोगा महर्धिकसुराणां प्रेष्यकर्मकारिण एवंविधा देवदुर्गतिः । 4आसुरियत्ति असुराणां कर्मणा चण्डकोपेन चरन्तीति आसुरिकाः संयतभवे कृतचण्डकोपा असुरत्वेनोत्पन्नास्तथाविधा देवा अपि आसुरिका एवंरूपा देवदुर्गतिः । 5-संमोह त्ति सम्मोहयन्त्युन्मार्गदर्शनादिना मोक्षमार्गाद् भ्रंशयन्ति जीवान् ये ते सम्मोहाः संयता अप्येवंविधा देवत्वेनोत्पन्नाः सम्मोहा एवंरूपा देवदुर्गतिः । ता एता देवदुर्गतयो मरणेऽपध्यानादिना विराधिते सति भवन्ति, ततश्च्युताश्चानन्तं संसारं परिभ्रमन्ति । / 40 / / / गुणः अथ प्रश्नस्य निर्वचनमाह - कन्दर्पोऽट्टहासहसनं कन्दर्पकरणशीलाः कन्दर्पाश्च ते देवाश्च कन्दर्पदेवाः । किल्बिषं पापं ज्ञानाद्याऽऽशातनादिकं, तद्योगाद्देवा अपि किल्बिषिकाः । अभियोजनमभियोगः, तद्योगाद्देवा अपि अभियोगाः । अभियोगरूपा दुर्गतिरित्यर्थः । असुराणां भावः कर्म वाऽसुरेण चण्डकोपेन चरन्त्यासुरिका देवा अपि । सम्मोहयन्त्युन्मार्गदर्शनादिना मार्गान्मोक्षमार्गाद् विध्वंसयन्ति ये ते सम्मोहाः ता एता देवदुर्गतयो मरणे विराधितेऽपध्यानादिना भवन्ति । / 40 / / मिच्छादसणरत्ता सनियाणा किण्हलेसमोगाढा । इह जे मरंति जीवा तेसिं दुलहा भवे बोही । / 41 / / मिथ्यादर्शनरक्ताः सनिदानाः कृष्णलेश्यावगाढाः । इह ये म्रियन्ते जीवास्तेषां दुर्लभो भवेद्बोधिः । / 41 / / भुव0 का देवदुग्गइ इत्यस्य प्रश्नस्य निर्वचनमुक्तमथ का अबोहीत्यस्य सविपक्षस्य निर्वचनमाह-मिथ्यादर्शनं विपर्यस्तदर्शनं मिथ्यात्वं तत्र रताः । यत आर्षम् - "कहन्नं भंते समणा निग्गंथा मोहणिज्जा कम्मं वेयंति ? गोयमा ! तेहिं तेहिं नाणंतरेहिं दंसणंतरेहिं चरित्तंतरेहिं कप्पंतरेहिं मग्गंतरेहिं नयंतरेहिं भंगंतरेहिं पावयणंतरेहिं समणा निग्गंथा कंषा मोहणिज्जं कम्मं वेयंति । " तथा सह निदानेन देवत्वादिप्रार्थनारूपेण वर्त्तन्त इति सनिदानाः । तथा कृष्णां सर्वनिकृष्टां लेश्यां जीवपरिणामरूपामवगाढाः प्राप्ताः इहास्मिन् [जगति] ये म्रियन्ते जीवास्तेषां दुर्लभा बोधिरित्यर्थः । / किञ्च - 2010_02 Page #108 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 42 67 जिणसासणं पि पाविय संपाविय साधुसावगत्तेवि । कुगुरुकुवएसेण हओ अणंतखुत्तो दुहं पत्तो । / 1 / / 41 / / सोम0 अथ का अबोधिरिति द्वितीयप्रश्नस्योत्तरमाह - मिथ्यादर्शनं विपर्यस्तदर्शनं मिथ्यात्वं मिथ्याक्रियाद्यभिलाषरूपं, तत्र रताः, तथा सह निदानेन देवत्वादिप्रार्थनारूपेण वर्तन्त इति सनिदानाः तथा कृष्णां सर्वाधमां लेश्यां जीवपरिणामरूपामवगाढाः प्राप्ताः । इहास्मिन् जगति एवंविधा ये जीवा म्रियन्ते, तेषां दुर्लभा बोधिर्भवेत् । / 41 / / गुण0 [का] देवदुर्गतिः इति अस्य प्रश्नस्य निर्वचनमुक्तमथ का अबोही ? तस्य निर्वचनमाहविपर्यस्तदर्शनं मिथ्यात्वं तत्र रताः । तथा सह निदानेन देवत्वादिप्रार्थनारूपेण वर्त्तन्त इति सनिदानाः । तथा कृष्णां सर्वनिकृष्टां लेश्यां जीवपरिणामरूपामवगाढाः प्राप्ताः । / 41 / सम्मैंसणरत्ता अनियाणा सुक्कलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा भवे बोही । / 42 / / सम्यग्दर्शनरक्ता अनिदानाः शुक्कलेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां सुलभो भवेद्वोधिः । / 42 / भुव0 का अबोहीत्यस्योत्तरमुक्तमथ तद्विपक्षभूतं प्रस्तावाद्वोधिसुलभत्वमाह - सम्यग्दर्शने रक्ता भावितान्तःकरणास्तद्वासनया सप्तानामपि धातूनां रञ्जनात् । अनिदाना निदानवर्जिताः । तथा शोधयत्यष्टप्रकारं कर्ममलमिति शुक्ला । शुचं वा क्लमयतीति शुक्ला । सा चासौ लेश्या च शुक्ललेश्या, तामवगाढाः प्राप्ताः । इह प्रवचने ये म्रियन्ते जीवास्तेषां सुलभबोधिरित्यर्थः । / 42 / / सोम0 अथ प्रस्तावाद् बोधिदुर्लभत्वविपक्षभूतं बोधिसुलभत्वमप्याह - सम्यग्दर्शनेन रक्ता भावितान्तःकरणाः सम्यक्त्ववासितसप्तधातव इत्यर्थः । अनिदाना निदानवर्जिताः, तथा शोधयत्यष्टप्रकारं कर्ममलमिति शुक्ला शुचं क्लमयतीति वा, शुक्ला चासौ लेश्या च शुक्ललेश्या तामवगाढाः प्राप्ताः, एवंविधा इह प्रवचने ये जीवा म्रियन्ते तेषां सुलभो भवेद् बोधिः । / 42 / / गुण का अबोहीत्यस्योत्तरमुक्तमथ तद्विपक्षभूतं बोधिसुलभत्वमाह - सम्ममित्यादि । / 42 / / 2010_02 Page #109 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 43 जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला य । असमाहिणा मरंति उ ते हंति अणंतसंसारी । / 43 / / ये पुनर्गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्च । असमाधिना नियन्ते ते भवन्त्यनन्तसंसारिणः । / 43 / / भुवः अथ केण अणंतं पारमिति प्रश्नस्य निर्वचनमाह - गृणात्यभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्याश्रित्य प्रत्यनीका गुरुप्रत्यनीका गुर्वाशातका goshaalkvt। तथाहि - जच्चाईहिं अवन्नं भासइ वट्टै नया वि उववाए । अहिओ छिद्दप्पेही पगासवाई अणणुकूला खिसका । / [पंच va0 1639] इत्य्र्थ्ः॥ तथा बहुमोहा त्ति त्रिंशन्मोहनीयस्थानवर्तिनः बहुमोहाः, तथा सह सबलैरेकविंशत्या शबलस्थानैर्वर्तन्त इति सशबलाः कुत्सितं शीलं समाचारं येषां ते कुशीलाः । चः समुच्चये । असमाधिना आर्त्तरौद्रतया ये म्रियन्ते तेऽनन्तसंसारिणो भवन्तीति । केण अणंतंपारमित्यस्य निर्वचनमुक्तम् । ननु किमिति तृतीयप्रश्नं विमुच्य चतुर्थस्य प्रथमं निर्णय उक्तः ? उच्यतेऽमरणविराहिए' इति गाथायामयमेव क्रमस्तस्यैव निर्वचनमभाणि । तर्हि प्रश्नसंग्रहगाथायां किमिति व्यतिक्रमग्रहणम् ? उच्यते-शिक्षाभ्यूह्य शक्तिवर्द्धनार्थं विचित्रा सूत्ररचनेति न्यायप्रदर्शनार्थं वा इति परमार्थः । / 43 / / सोम0 अथ केनानन्तं पारमिति चतुर्थस्य प्रश्नस्य निर्वचनमाह - ये पुनर्जीवा गृणाति अभिधत्ते तत्त्वमिति गुरुस्तं प्रति जात्याद्यवर्णवादभाषणादिना प्रत्यनीकाः प्रतिकूला: तथा बहुमोहास्त्रिंशन्मोहनीयस्थानवर्तिनः, सह शबलैरेकविंशत्या शबलस्थानैर्वर्तन्ते ये ते सशबलाः, कुत्सितं शीलमाचारो येषां ते कुशीलाः, चः समुच्चये । एवंविधा येऽसमाधिनाऽऽतरौद्रभावे वर्तमाना नियन्ते तेऽनन्तसंसारिणो भवन्तीति । ननु 'केणेव वुज्झई मरणं' ? इति तृतीयं प्रश्नं विमुच्य चतुर्थप्रश्नस्य प्रथमं निर्णयः कस्मादुक्तः ? उच्यते-विचित्रा सिद्धान्तसूत्ररचना भवतीति न्यायदर्शनार्थं शिष्याणाम् । / 43 / / / गुण अथ केण अणंतं पारमिति प्रश्नस्य निर्वचनमाह - गृणाति तत्त्वमिति गुरुस्तं प्रतीत्याश्रित्य प्रत्यनीका गुर्वाशातनाः तथा बहु0 त्रिंशन्मोहनीयस्थानवर्तिनः बहुमोहाः, सह शबलैरेकविंशत्या शबलस्थानैर्वर्तन्त इति सशबलाः । कुशीलाः । चः समुच्चये । / 43 / / 2010_02 Page #110 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 44, 45 जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेणं । असबल असंकिलट्ठा ते हंति परित्तसंसारी । / 44 / / जिनवचनेऽनुरक्ता गुरुवचनं ये कुर्वन्ति भावेन । अशबला असंक्लिष्टास्ते भवन्ति परीत्तसंसारिणः । / 44 / / भुव0 अथानन्तसंसारिविपक्षभूताः परीत्तसंसारिणः तत्स्वरूपमित्याह - जिनवचनस्यानुरक्तास्तद्वासितमनसः गुरुवचनं धर्माचार्योपदेशं भावतो हितमिति कृत्वा ये कुर्वन्ति । अशबलाः शबलस्थानदूरवर्तिनः । असंक्लिष्टा विशुद्धाध्यवसायास्ते परीत्तसंसारिणः स्तोकसंसारिणो भवन्तीत्यर्थः । / 44 / / सोम0 अथ अनन्तसंसारिविपक्षभूतत्वात् परीत्तसंसारिस्वरूपमाह - जिनवचने श्रीजिनेन्द्रवचने श्रीजिनप्रवचनेऽनुरक्तास्तद्वासितमनसो गुरुवचनं धर्माचार्योपदेशं भावतो हितमिति कृत्वा ये कुर्वन्ति, अशबलाः शबलस्थानदूरवर्तिनः, असंक्लिष्टा विशुद्धाध्यवसाया एवंविधा ये म्रियन्त इति गम्यं ते परीत्तसंसारिणः स्तोकसंसारिणो भवन्तीत्यर्थः । / 44 / / गुण जिनवचने अनुरक्तास्तद्वासितमनसो गुरुवचनं धर्माचार्योपदेशम् । अशबलाः शबलस्थानदूरवर्तिनः, असंक्लिष्टास्ते परीत्तसंसारिणः स्तोकसंसारिणो भवन्तीत्यर्थः । / 44 / / बालमरणाणि बहुसो बहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न याणंति । / 45 / / बालमरणानि बहुशो बहुकानि च अकामानि मरणानि । नियन्ते ते वराका ये जिनवचनं न जानन्ति । / 45 / / भुव. अथ केणेव वुझई मरणमित्यस्य निर्वचनं सार्द्धगाथाद्वयेनाह - ये वराका जिनवचनं न जानन्ति ते बालमरणानि शस्त्रग्रहणादीनि बहुशोऽनेकशो मरिहंति मरिष्यन्ति । तथा बहूनि बहुकानि च अकामुकानि निरभिलाषाणि मरणानि केचिद्वराका महारोगादिदुःखपीडिता अनिच्छन्तोऽपि मरिष्यन्ति । जिनवचनबाह्याः सन्तः । / 45 / / सोम0 अथ केणेव वुज्झइ मरणं ? इति तृतीयप्रश्नस्य पूर्वमुक्तस्य निर्वचनं सार्धगाथाद्वयेनाह - ___ 2010_02 Page #111 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 46 ये वराका जिनवचनं न जानन्ति ते बालमरणानि शस्त्रग्रहण-विषभक्षणादीनि बहुशोऽनेकशो 'मरिहंति' मरिष्यन्तीति सम्बन्धस्तथा बहुकानि बहून्येवाकामुकानि निरभिलाषाणि मरणानि दर्शयति केचिद् वराका महारोगादिग्रस्ता मोहान्मर्तुमनिच्छन्तो मरिष्यन्ति जिनवचनबाह्याः सन्त इत्यर्थः । / 45 / / गण ये वराका जिनवचनं न जानन्ति ते बालमरणानि शस्त्रग्रहणादीनि बहशो मरिष्यन्ति तथा बहूनि बहुकानि च अकामुकानि निरभिलाषानि मरणानि केचित् वराका महारोगादिदुःखपीडिता अनिच्छन्तोऽपि मरिष्यन्ति जिनवचनबाह्याः सन्तः । / 45 / / [गा. 46-47 बालमरणम्] सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणयारभंडसेवी जंमण-मरणाणुबंधीणि ॥ 46 / / शस्त्रग्रहणं विषभक्षणं च ज्वलनं च जलप्रवेशश्च । अनाचारभाण्डसेवी जन्ममरणानुबन्धीनि । / 46 / / भुव0 अथ बालमरणान्येव व्यक्तीक्रियन्ते- तत्र शस्त्रग्रहणं तीर्थादौ मस्तके क्रकचदापनं शिरःशारणादि विसभक्खणंचेति विषभक्षणं तालुपुटादि वैराग्यात्, ज्वलनप्रवेशः काष्ठभक्षणं पञ्चाग्नितपश्च जलप्रवेशश्च तीर्थे पयसि निमज्जनं कण्ठस्नानं वा माघमासे । चशब्दादन्यदप्येवंविधमुद्बन्धनादि बालमरणं ज्ञातव्यम् । एतानि बालमरणानि के मरिष्यन्तीत्याह - अणयारभंडसेवित्ति - आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणमाचारभाण्डोपकरणं, न आचारभाण्डोपकरणमनाचारभाण्डोपकरणम् । तत्सेवितुं शीलं येषां ते अनाचारभाण्डसेविनस्ते च परिव्राजकादयो मिथ्यादृष्टयः स्वयूथ्या वा ये हासमोहादिभिस्तत्सेवन्ति । तानि च परिव्राजाम् । पाउय 1 तिदंड 2 कुंडिय 3 कंचणि 4 केसरिय 5 छत्त 6 छन्नाल 7 मिसिय 8 करोडि 9 पवित्ती 10 वत्थं 11 कुस 12 पाणह 13 गणित्ती 14 / / 1 / / - कुण्डिका - कमण्डलु, कंचणी - रुद्राक्षमाला, केसरी - प्रमार्जनी, छन्नालं - त्रिकाष्टिका, पुस्तकोपकरणम्, व्रतिनामासनं, मृसी करोटिका नैवेद्यादौ कनकभाजनविशेषः, वस्त्राणि-धातुरक्तसाटिका, अंकुशो - दण्डाग्रतो लोहमयो, गणत्रिका - 2010_02 Page #112 -------------------------------------------------------------------------- ________________ खण्डः-1 गा. 47 कलाचिकाभरणविशेषः । पवित्री - अङ्गुल्याभरणविशेषः । तापसानां कत्छोटकपुटिकाताम्रभाजनादि, ब्राह्मणानां यज्ञोपवीतादि । एवमन्येषामपि । ते चैवमनाचारभाण्डसेविन: सन्तो बालमरणानि मरिष्यन्ति । कथं जन्मानि च मरणानि तान्यनुबध्नन्तीत्येवंशीलानि जन्ममरणानुबन्धीनि बहूनि मरिष्यन्तीत्यर्थः । / 46 / / सोम0 बालमरणानि दर्शयति - शस्त्रग्रहणं तीर्थादौ मस्तके क्रकचदापनं - शिरःशारणादि, विषभक्षणं तालुपुटादि, दुःखगर्भवैराग्यत्वात् ज्वलनमग्नौ काष्ठभक्षणपञ्चाग्नितपःकरणादिरूपम, जलप्रवेशश्च तीर्थजले निमज्जनं स्नानं वा माघमासादौ चशब्दादन्यदप्येवंविधमुद्बन्धनादि बालमरणं ज्ञातव्यम् । एतानि बालमरणानि के कुर्वन्तीत्याह - अणायार0 आचारः शास्त्रविहितो व्यापारस्तेन भाण्डमुपकरणम् आचारभाण्डम्, न आचारभाण्डम् अनाचारभाण्डम्, स्वबुद्धिकल्पितनानाविधवेषादि-रूपम्, तत् सेवितुं शीलं येषां तेऽनाचारभाण्डसेविनस्ते च त्रिदण्डकुण्डकादिधराश्चक्रपरिव्राजकादयो मिथ्यादृष्टयो हास-मोहादिना संयतवेशधारिणोऽप्यनाचारभाण्डसेविनः, ते चैवंविधास्सन्तो बालमरणानि मरिष्यन्ति बहूनि । कथम्भूतानि ? जन्मानि च मरणानि च परम्पराभावीन्यनेकानि तान्यनुबध्नन्ति इत्येवंशीलानि जन्ममरणानुबन्धीनि इत्यर्थः । / 46 / / गुण0 तीर्थादौ मस्तके कक्रचदापन, विस0 तालुपुटादि[भक्षणं], वैराग्यात् ज्वलनप्रवेशः, पञ्चाग्नितपश्च जलप्रवेशः पयसि निमज्जनं माघमासे । चशब्दादन्यदपि उद्वन्धनादि बालमरणं ज्ञातव्यम् । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणमित्याचारभाण्डं, न आचारभाण्डमित्यनाचारभाण्डं तत्सवितुं शीलं येषां तेऽनाचारभाण्डसेविन:, ते च परिव्राजकादयो मिथ्यादृष्टयः जन्ममरणानि तान्यनुबन्धीनि बहूनि मरिष्यन्तीत्यर्थः । / 46 / / उड्डमहे तिरियम्मि वि मयाणि जीवेण बालमरणाणि । दंसण-नाणसहगओ पंडियमरणं अणुमरिस्सं ॥ 47 / / ऊर्ध्वमधस्तिरश्चयपि मृतानि जीवेन बालमरणानि । दर्शनज्ञानसहगतः पण्डितमरणमनुमरिष्ये । / 47 / / भुव0 ऊर्ध्वं भूतलान्नवयोजनशतादुपरिसमग्रोर्ध्वलोके । अधः अघोग्रामादौ सर्वपृथिवीषु तिर्यग्लोकेऽपि चाष्टादशयोजनशतमाने मृतान्यनुभूतानि जीवेन बालमरणानि पूर्वोक्तानि यदिवानुभूतानि तत् किंविधेयमित्याह - स चैवं क्षपको विज्ञातबालमरणविपाकश्चिन्तयामास । दर्शनज्ञानसमन्वितः सन्नहं पण्डितमरणं विवेकिमरणमनुमरिष्ये । / 47 / / _ 2010_02 Page #113 -------------------------------------------------------------------------- ________________ 72 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 48 सोम0 तानि क मरिष्यन्तीत्याह - ऊर्ध्वं भूतलान्नवयोजनशतोपरिसमग्रोर्ध्वलोके तथाऽधोलौकिकग्रामादौ भवनपतिषु सप्तपृथ्वीषु च तिर्यग्लोके चाष्टादशयोजनशतमाने मृतान्यनुभूतानि जीवेन बालमरणान्यनिच्छामरणानि शस्त्रादिमरणानि वा पूर्वोक्तानि यदिवाऽनुभूतानि ततः किं विधेयमित्याह - दंसणगाथा/0 स क्षपक एवं विज्ञातबालमरणविपाकश्चिन्तयति - दर्शनज्ञानाभ्यां सहगतः समन्वितः सन्नहं पण्डितमरणं विवेकिमरणमनुमरिष्येऽनुरथशब्दार्थे । / 47 / / गुण ऊर्दू ऊर्ध्वलोकः, अधोलोकः अधोग्रामादौ, तिर्यग्लोकेऽपि चाष्टादशयोजनशतमाने मृतान्यनुभूतानि । दर्शनज्ञानसमन्वितः सननुमरिष्ये [पण्डितमरणम् । / 47 / / [गा. 48 तः 71 पण्डितमरणे भावनाः तदाराधनविधिश्च] उव्वेयणयं जाई मरणं नरएसु वेयणाओ य । एयाणि संभरंतो पंडियमरणं मरसु इण्हिं । / 48 / / उद्वेगजनकं जातिमरणं नरकेष वेदनाश्च । एतानि स्मरन् पण्डितमरणं म्रियस्वेदानीम् । / 48 / / भुव0 हे वत्स ! विराधितव्रतस्य उद्वेगजनकं भयानकमुद्वेगकारि । किं ? जननं जातिः, म्रियते मरणं, तत्संसारे परिभ्रमतस्ते भविष्यतीत्यध्याहारः । तथा पापकारिनरान् कायन्त्याह्वायन्तीति न्र्कास्तेस्सु। वेदनाश्च छेदन-भेदन-क्रकच-करपत्रविदारण-शाल्मलीवृक्षशिखरारोपण-तप्तायःपुत्तलिकासमालिङ्गन-वैतरणीनदीप्लावन-वज्रवालुका-पुलिनभारवहन-तप्तायस्त्रपुपानादिका दशप्रकारा वा दुरधिसह्या भविष्यन्तीत्यत एतानि संस्मरन् चिन्तयन् पण्डितमरणमभ्युद्यतमरणं मर इदानीमित्यर्थः । / 48 / / सोम0 अथ गुरुः क्षपकस्य दुर्गतिभयं दर्शयन्नुपदेशमाह - हे वत्स ! विराधितव्रतस्योद्वेगजनकं भयानकं उद्वेगकारि, किम् ? जातिर्जन्म, म्रियते इति मरणम्, जातिश्च मरणं च जातिमरणम्, तत् संसारे परिभ्रमतस्ते भविष्यतीत्यध्याहारः, क्वचिदुव्वेयणाइ' इति पाठस्तत्रापि प्राकृतत्वाद् वचनव्यत्ययं कृत्वा जन्म-मरणविशेषणं कार्यम् । तथा पापकारिनरान् कायन्ति आह्वायन्तीति नरकास्तेषु वेदनाश्च छेदन-भेदन-करपत्रविदारण-शाल्मलीवृक्षशिखरारोपणतप्तायःपुत्रिकासमालि ङ्गनादिरूपाः क्षेत्रजादिभेदा वा दुरधिसह्या विराद्धव्रतस्यैव ते भविष्यन्तीत्यत एतानि संस्मरन् चिन्तयन् पण्डितमरणमभ्युद्यतमरणं म्रियस्वेदानीमित्यर्थः । / 48 / / गुण उद्वेगजनकं भयानकमुद्वेगकारि किं जातिर्मरणं तत्संसारे भ्रमतस्ते भविष्यतीत्यध्याहारः । नरकेषु वेदनाः छेदनाद्याः । एतानि संस्मरन् चिन्तयन् । / 48 / / 2010_02 Page #114 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 49 73 जै उप्पज्जइ दुक्खं तो दट्ठव्वो सहावओ नवरं । किं किं मे [मए] न पत्तं संसारं संसरंतेणं ? / / 49 / / यदि उत्पद्यते दुःखं तर्हि दृष्टव्यः स्वभावः नवरम् । किं किं मया [मदे] न प्राप्तं संसारं संसरता । / 49 / / भुव0 इति गुरुणा श्रावितव्रतविराधनाविपाकः क्षपकश्चिन्तयन्नाह - यदि उत्पद्यते जायते दुःखं कष्टम् । तो ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत्प्रादुर्भावः । न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुस्तदुत्पत्तौ समस्तीत्यात्मैव तद्धेतुरिति चिन्तयति । अथवा नवरं पुन: कियद् दुःखमेतत्युरापि काः का दुःखपरम्परा मे मया मएत्ति - मदे जाति-कुल-बल-रूप-तप-ऐश्वर्यश्रुतलाभरूपे । आसक्तचेतसा संसारे संसरता न प्राप्ता नानुभूताः । परं ता अकामनिर्जरया सोढा अल्पस्तत्सहने फलविशेषः । इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात्सम्यक् सोढव्या इत्यर्थः । अथवा यदि उत्पद्यते दुःखं तत्किं कर्त्तव्यमित्याह - तो तदासौ दृष्टव्यः सखा मित्रं, रोगादिः पुरुस्सादिर्वा। कथंभूतः सखा ? आपदं ददातीति आपदः ससखा दृष्टव्यः । नवरमयं विशेषः । तथा का आपत्की मे इति मां कर्मतापन्नं न प्राप्ता इति का मे पदस्यार्थः । तथा का आपत्कर्मतापन्ना मया क; न प्राप्ता न लब्धा । किं विशिष्टेन ? संसारं संसरता परिभ्रमता । संसारे संसारं वा चातुर्गतिकमिति मयेति पदस्यार्थः । / 49 / / सोम0 अथ क्षपकः श्रुतगुरुपदेशः कदाचिदुत्पन्नवेदनादुःखोऽप्येवं चिन्तयतीत्याह - यदि उत्पद्यते दुःखं जायते कष्टं ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत्प्रादुर्भावो न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुस्तदुत्पतौ समस्तीत्यात्मैव तद् हेतुरिति चिन्तयति अथवा नवरं पुनरर्थे कियद् दुःखमेतत्, पुरा किं किं दुःखं दुःखपरम्परा मया न प्राप्ता संसारे संसरता परिभ्रमता सता, काः का दुःखपरम्परा मया नानुभूताः, परं ता अकामनिर्जरया सोढा अतोऽल्पस्तत्सहने फलविशेषः, इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात् सम्यक्सोढव्या इति भावः । का मे मए न पत्तेति पाठान्तरम्तत्रापि का दुःखपरम्परा मदे जात्यादौ आसक्तचेतसा मया न प्राप्ताः । किंविशिष्टेन ? मदे जातिकुल-बल-रूप-श्रुत-तपो-लाभैश्चर्यरूपे आसक्तचेतसेति गम्यम्, अथवा यदि उत्पद्यते दुःखं ततः किं कर्तव्यमित्याह-तो तदा आपदं ददातीति आपद्दो रोगादिः पुरुषादिर्वा, असौ सखा मित्रमिति द्रष्टव्यः । नवरं केवलं का इति आपत्की मे इति मां कर्मतापन्नं न प्राप्तेति सम्बन्धः, एवं का मे पदस्याओं गतः । तथा का आपत्कर्मतापन्ना मयेति मया का न प्राप्ता लब्धा संसारे संसारं परिभ्रमता इति मयेति पदस्यार्थः । का: का आपदो मम स्वयं नागताः । मया वा प्रसह्य का नाऽऽनीता इत्यर्थः । / 49 / / 2010_02 Page #115 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 50 गुण अथ गुरुणा श्रावितव्रतविराधने क्षपकचिन्ता - यदि उत्पद्यते जायते दुःखं कष्टं ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत् प्रादुर्भावः न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुः, आत्मैव हेतुरिति विचिन्तयति । अथवा नवरं पुनः कियदुःखमेतत् । पुरापि का दुःखपरंपरा मे मया । मए त्ति मदे जात्यादौ आसक्तचेतसा संसारे संसरता भ्रमता सता न प्राप्ता नानुभूताः ? परं ता अकामनिर्जरया सोढा अल्पस्तत्सहने फलविशेषः । इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात् सम्यक् सोढव्या इत्य्र्थ्ः। अथवा यदि उत्पद्यते दुःखं ततः किं कर्तव्यमित्याह- तो तदा द्रष्टव्योऽसौ सखा मित्रं रोगादिः पुरुषादिर्वा । कथंभूतः सखा ? आपदं ददातीति आपद्दः । स सखा द्रष्टव्यः नवरमयं विशेषः । का च आपत्की मे इति मां कर्मतापन्नं न प्राप्ता । अथ का आपत् कर्मतापन्ना मया क; न प्राप्ताऽनुपलब्धा, किं विशिष्टेन ? संसरता परिभ्रमता संसारे । / 49 / / संसारचक्कवालम्मि सव्वे वि य पुग्गला मए बहुसो । आहारिया य परिणामिया य नाहं गओ तत्तिं । / 50 / / संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् । / 5 / / भुव न केवलं मया संसरता वेदना एव सोढाः । अपि त्वाहारा अपि सुखहेतुका: स्र्वेप्याहारिताः। परं तथाऽप्यतृप्त एवायं ममात्मेति भावयन्नाह - संसारचक्रवाले भवचक्रे भ्रमता मया सर्वेऽपि पुद्गलाः समग्रोऽपि पुद्गलास्तिकाय: / बहुशोऽनेकश: / आहारिता आहारे गृहिताः, परिणामिताश्च त्द्र्स्वेद्नेन्। अथवा परिणामिताश्च तनुमनोवाक्प्राणत्वेन । अनन्तान् पुद्गलपरावर्तान् परिभ्रमता मया । तथापि तैः सर्वैराहारैरपि नाऽहं तृप्तिं गतो न संतोषमापन्न इत्यर्थः । / 5 / / सोम0 अथ न केवलं मया वेदना एव सोढाः, किन्त्वाहारा अपि सुखहेतुकाः सर्वेप्याहारिताः, तथापि अतृप्त एवायं ममात्मेति भावयति - चक्रवालशब्दः समूहार्थे संसारचक्रवाले भवसमूहे भ्रमता मया सर्वेऽपि पुद्गलाः सर्वोऽपि पुद्गलास्तिकायो बहुशोऽनेकश आहारिता आहारत्वेन गृहीताः परिणामिताश्च तद्रसवेदनेन तनुमनोवाक्प्राणत्वेन वाऽनन्तपुद्गलपरावर्तान् भ्रमता मयेति योगस्तथापि तैर्नाहं तृप्तिं गतो न सन्तोषमापन्नः । / 50 / / गुण भवचक्रे भ्रमता मया सर्वेऽपि पुद्गलाः समग्रोऽपि पुद्गलास्तिकायो बहुशो अनेकश आहारत्वेन गृहीताः परिणामिताश्च तद् रसवेदनेन नाहं तृप्तिं गतो न सन्तोषमापन्न इत्यर्थः । / 50 / / 2010_02 Page #116 -------------------------------------------------------------------------- ________________ खण्डः- 1 गा. 51, 52 -कट्ठेहि व अग्गी लवणजलो वा नईसहस्सेहिं । - भोगेहिं । / 51 / / तण न इमो जीवो सक्को तिप्पेउं काम तृणकाष्ठैरिवाग्नि लवणजल इव नदीसहस्त्रैः । नायं जीवः शक्यस्तर्पयितुं काम- 1 - भोगैः । / 51 / / भुव0 केन दृष्टान्तेन न तृप्त इत्याह तृणकाष्ठैरिवाग्निः, लवणं क्षारं जलं यत्र स लवणजलो लवणसमुद्रः । वा इवार्थे । नदीसहस्रैः सहस्रशब्दो बहुत्वसंख्यावचनः । यथा समुद्रश्चतुर्दशभिर्नदीनां लक्षैः षट्पञ्चाशत्सहस्त्रैर्नवत्यधिकैर्न तृप्तो न पूर्ण: / एवममुना दृष्टान्तेन । न इमोत्ति नायं जीव: शक्यस्तर्पयितुं तृप्तीकर्तुं कामभोगैः । कामा: शब्दरूपगन्धाः । भोगा रसस्पर्शास्तैरित्यर्थः । / 51 / / - सोम0 केन द्रष्टान्तेन न तृप्त इत्याह- तृणकाष्ठैरिवाग्निः लवणं क्षारं जलं यस्य स लवणजलो लवणसमुद्र इत्यर्थः । वा इवार्थे । नदीसहस्त्रैः सहस्रशब्दो बहुत्वसूचकः, यथा नदीनां चतुर्दशलक्षैः षट्पञ्चाशत्सहस्रैर्नवत्यधिकैः समुद्रो न तृप्तो न पूर्णस्तथा नायं जीवस्तर्पयितुं शक्यः तृप्तीकर्तुं कामभोगैः कामाः शब्दरूपगन्धाः, भोगा रसस्पर्शास्तैरित्यर्थः । / 51 / / - गुण0 केन द्रष्टान्तेन स्पष्टाः । नवरं न 'इमो' न चायं जीवः शक्यस्तर्पयितुं तृप्तीकर्तुं कामाः शब्दरूपगन्धाः । भोगा रसस्पर्शास्तैरित्यर्थः । / 51 / / आहारनिमित्तेणं मच्छा गच्छंति सत्तमं पुढविं । सच्चित्तो आहारो न खमो [ खमै] मणसा वि पत्थेउ । / 52 / / आहारनिमित्तेन मत्स्या गच्छन्ति सप्तमीं पृथिवीम् । सचित्त आहारो न क्षमो [ क्षमते] मनसाऽपि प्रार्थयितुम् । / 52 / / 2010_02 75 भुव0 अथ तेषु गृद्धस्य दोषान् दर्शयन्नाह आहारनिमित्तेनाहारेण हेतुना मत्स्यास्तन्दुलमत्स्या गच्छन्ति यान्ति सप्तमीं पृथिवीं तमस्तमाभिधाम् । रसस्य दोषं भणता शेषाणामपि शब्द-रूप- गन्ध- - स्पर्शानां दोषो दर्शित एव । तद्धेतुत्वाच्छेषविषयाणाम् । तेषामपि दोष उक्तैर्दर्श्यते । तथाहि - सो इंदिय दुतणस्स अहइत्तिउ इमो दोसो । दीविखमसहंतो वहबंधतित्तिरो पत्तो । / 1 / / Page #117 -------------------------------------------------------------------------- ________________ 76 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 53 चखिदियदुदंतणस्स अहइत्तिउ इमो दोसो । जं जलघूमि जलं ते पडै पयंगो अबुद्धीउ । / 2 / / घाणिंदियदुदंतणस्स अहइत्तिउ इमो दोसो । जं उसहिगंधेण बिलाओ निद्धायईओ एगो । / 3 / / जिभिंदियदुदंतणस्स अहइत्तिउ इमो दोसो । जंगललग्गुखित्तो फुरै थलथिरल्लिओ मच्छो । / 4 / / फासिंदियदुदंतणस्स अहइत्तिउ इमो दोसो । जं खणइ मत्थयं कुंजरस्स लोहं कुसोतिखो । / 5 / / यत एवैतावान् दोषः अत एव तीर्थकरसाधूनां सर्वदोषमूलं प्राकृतत्वात् लिङ्गव्यत्ययः सचित्तमाहारं मनसापि प्रार्थयितुं न क्षमते । / 52 / / सोम0 अथ क्षपक आहारे गृद्धस्य दोषान् चिन्तयति - आहार एव निमित्तम् आहारनिमित्तम्, तेन मत्स्यास्तन्दुलमत्स्या महामत्स्यमुखमध्ये प्रविशतो निसरतश्चानेकान् मत्स्यान् दृष्ट्वाऽहमेवंविधवपुश्चेद् भवामि तदैतान् सर्वान् भक्षयामीति रौद्रध्यानपरा गच्छन्ति यान्ति सप्तमीं पृथिवीं तमस्तमाऽभिधाम्, एवं रसस्य दोषं भणता शेषाणामपि शब्द-रूप-गन्ध-स्पर्शाणां दोषो मृग-पतङ्गभृङ्ग-मातङ्गदृष्टान्तैर्भणित एव द्रष्टव्यो रसमूलत्वाच्छेषविषयेच्छानाम्, यत एवैतावान् दोष अत एव साधूनां सर्वदोषमूलत्वात् सचित्ताहारो मनसाऽपि प्रार्थयितुं न क्षमो न साधुर्न यौक्तिक इत्यर्थः । 'न खमै' इति पाठे तु प्राकृतत्वाल्लिङ्गव्यत्ययं कृत्वा सचित्तमाहारं जिनसाधूनां मनसा प्रार्थयितुं न क्षमते न सहते इत्यर्थः । / 52 / / गुण अथ तेषु गृद्धस्य दोषानाह-आहारेण हेतुना मत्स्या यान्ति सप्तमी पृथ्वी, सचित्तमाहारं मनसापि प्रार्थयितुं न क्षमते न सहते । / 52 / / पुब्बिं कयपरिकम्मो अनियाणो ईहिऊण [ऊहिऊण मै-बुद्धी । पच्छा मलियकसाओ सज्जो मरणं पडिच्छामि । / 53 / / पूर्वं कृतपरिकर्मा अनिदान ऊहित्वा मतिबुद्धी । पश्चात् मलितकषायः सद्यो मरणं प्रतीच्छामि । / 53 / / भव. इति विज्ञातविषयविपाको भावितगुरूपदेशश्च क्षपको यद्भणति तदाह - पूर्वे प्रथम "चत्तारि विचित्ताई" इत्यादिक्रमेण कृतपरिकर्मा कृतोत्कृष्टमध्यमजघन्यद्वादशवर्ष 2010_02 Page #118 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 54 द्वादशमासद्वादशपक्षसंलेखनः । अनिदानो निदानरहितः । ईहिऊण वितळ विचार्य मति तत्कालोत्पन्नां, बुद्धिमुत्तरकालभाविनीं सूक्ष्मार्थपर्यालोचिका पश्चाद्विचारणानन्तरम् । मलितकषायो मर्दितसम्पराय: सन् सद्यो झटिति मरणं पण्डितमरणं प्रतीच्छाम्यझीकरोमीत्यर्थः । / 53 / / सोम0 अथ भावितगुरूपदेशो विज्ञातविषयविपाकश्च क्षपकश्चिन्तयति पूर्व प्रथमं "चत्तारि विचित्ताई" इत्यादिक्रमेण कृतपरिकर्मा कृतद्वादशवर्ष-द्वादशमास-द्वादशपक्षरूपोत्कृष्ट-मध्यमजघन्यसंलेखनोऽनिदानो निदानरहित 'ऊहिऊण' विचार्य स्वयोग्यताविषयां मतिं तत्कालोत्पन्नां बुद्धिं च तद्विषयामेवोत्तरकालभाविनीं सूक्ष्मार्थपलोचननिपुणाम्, पश्चात् तद्विचारणानन्तरं मलित-कषायो मर्दितसंपरायः सन् सद्यः शीघ्रं मरणं तधेतुत्वेनोपचारादनशनं प्रतीच्छाम्यङ्गीकरोमीत्यर्थः । / 53 / / गुण इति विज्ञातविषयविपाको भावितगुरूपदेशश्च क्षपको यद्भणति तदाह - पूर्व प्रथम "चत्तारि विचित्ता" इत्यादिक्रमेण कृतपरिकर्मा त्ति कृतोकृष्टमध्यमजघन्यद्वादशवर्षद्वादशमासद्वादशपक्षसंलेखनः । अनिदानो निदानरहितः । ईहिऊण वितळ विचार्य मतिं तत्कालोत्पन्नां बुद्धिमुत्तरकालभाविनी पश्चाद्विचारणानन्तरं मलितकषायो मर्दितसम्परायः सन् सद्यो झटिति प्रतीच्छाम्यङ्गीकरोमि । / 53 / / अक्कंडेऽचिरभाविय ते पुरिसा मरणदेसकालम्मि । पुवकयकम्मपरिभावणाए पच्छा परिवडंति । / 54 / / अकाण्डेऽचिरभावितास्ते पुरुषाः मरणदेशकाले । पूर्वकृतकर्मपरिभावनातः पश्चात् प्रतिपतन्ति । / 54 / / भुवः अथ येऽप्रस्तावेऽपरिकर्मिता वाऽनशनं प्रतिपद्यन्ते तेषामपायमाह - अकाण्डेऽप्रस्तावेऽनवसरे ये आराधनां कुर्वन्ति । तथा न चिरं प्रभूतं कालं परिभावितः परिकर्मित आत्मा यैस्ते अचिरभाविताः । विभक्तिलोपः प्राकृतत्वात् । तेऽकृताऽनवसराराधनाः अकृताराधनाः पुरुषा मरणदेशकाले मरणसमये पूर्वकृतकर्मपरिभावनातश्च प्राक्तनकर्मविपाकोदयत: प्रतिपतन्ति [पश्चात्] निदानादि कुर्वन्तीति । नन्दिषेणवत् मिथ्यात्वमपि दुर्गतिं च यान्ति । कुरुडोत्कुरुडवदित्यर्थः । / 54 / / _ 2010_02 Page #119 -------------------------------------------------------------------------- ________________ 78 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 55 सोम0 अथ येऽप्रस्तावेऽपरिकर्मिता वा संलेखनयाऽनशनं प्रतिपद्यन्ते तेषामपायमाह - अकाण्डेऽप्रस्तावेऽनवसरे ये आराधनामनशग्रहणरूपां कुर्वन्ति, तथा चिरं प्रभूतं कालं भावितः संलेखनया परिकर्मित आत्मा यैस्ते चिरभाविताः, तथा ये न एवंविधास्ते [अचिरभाविताः] पुरुषा मरणदेशकाले मरणसमये इत्यर्थः, देशकालशब्देन प्रस्ताव उच्यते । पूर्वं कृतमर्जितं यत् कर्म तस्य परिसमन्ताद् भावना ततः, स्वप्राकृतकर्मविपाकोदयत इत्यर्थः । पश्चात् प्रतिपतन्ति निदानादिकरणेन नन्दिषेणवत् मिथ्यात्वं दुर्गतिं च यान्ति कुरुडोत्कुरुडवत् । / 54 / / गण0 अथ येऽप्रस्तावेऽपरिकर्मिता वाऽनशनं प्रतिपद्यन्ते तेषामपायमाह-अप्रस्तावेऽनवसरे आराधनां कुर्वन्ति. / चिरं प्रभूतं कालं भावितः परिकर्मित आत्मा यैस्ते [चिरभाविताः, तथा ये न एवंविधास्ते अचिरभाविता: / ] अचिरभाविया इति अत्र विभक्तिलोपः प्राकृतत्वात् ते कृतानवसराराधनाः पुरुषा मरणदेशकाले मरणसमये पूर्वकृतकर्मपरिभावनातश्च प्राक्तनकर्मविपाकोदयतः । प्रतिपतन्ति निदानानि कुर्वन्ति नन्दिषेणवत् । दुर्गतिं च यान्ति कुरुडोत्कुरुडवत् । / 54 / / तम्हा चंदगविज्झं सकारणं उज्जुएण पुरिसेणं । जीवो अविरहियगुणो कायव्वो मुक्खमग्गम्मि । / 55 / / तस्माच्चन्द्रकवेध्यं सकारणम् उद्युक्तेन पुरुषेण । जीवोऽविरहितगुणः कर्त्तव्यो मोक्षमार्गे । / 55 / / भुक यदि वाऽप्रस्तावकारिणामकृताभ्यासानां दोषस्तस्मात्किं कर्त्तव्यमिति गुरुरुपदेशमाह - तस्माच्चंद्रकवेध्यं वामदक्षिणावर्त्तभ्रमदष्टचक्रारकमध्यनिर्गच्छदर्द्धमुखशरप्रयोगतो भूस्थतैलकुण्डिकातैलान्त:प्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावामलोचनचन्द्रकवेध्यं राधावेधमित्यर्थः । सकारणं सहेतुकमुद्युक्तेन पुरुषेण साध्यमित्यध्याहारः । यथा चन्द्रकवेध्यं राधावेधं सकारणं राज्यादिलाभकृते केनाऽपि सुरेन्द्रदत्तकल्पेन राजपुत्रेण साध्यते एवं त्वयाऽपि चन्द्रकवेध्यमिव चन्द्रकवेध्यमनशनं सकारणं स्वर्गापवर्गकमलालाभकृते उद्युक्तेन सावधानेन साध्यमित्यर्थः । तर्हि कथं साध्यत इत्याह - "बाहिर जोगविरहिओ अभिंतर" जीवो जीव आत्मा अविरहितगुणोऽमुक्तज्ञानदर्शनचारित्रगुणः कर्त्तव्यः । क्व ? मोक्षमार्गे ज्ञानदर्शनचारित्रतपोरुपे तद्व्यवस्थितो हि चन्द्रकवेध्यमाराधनां साधयतीत्यर्थः । / 55 / / _ 2010_02 Page #120 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 56 सोम0 यत एवं ततः किं कर्त्तव्यमिति गुरुरुपदेशमाह - तस्मात् कारणाच्चन्द्रकवेध्यं वामदक्षिणावर्तभ्रमदष्टचक्रारकमध्यनिर्गच्छदूर्ध्वमुखशरप्रयोगतो भूस्थकुण्डकागततैलान्तः . प्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावामलोचनरूपश्चन्द्रकस्तद्रूपं ऊर्ध्वमुखशरप्रयोगतो वेध्यं राधावेधमित्यर्थः साध्यमित्यध्याहारः, केन ? पुरुषेण, किम्भूतेन ? उद्युक्तेन उद्यमवता सावधानेनत्यर्थः । कथम् ? सकारणं स्वर्गापवर्गादिश्रीलाभहेतोरित्यर्थः यथा राधावेधः सकारणं राज्यादिलाभकृते केनापि साध्यते एवं चन्द्रकवेध्यमिवानशनं सकारणं मोक्षादिलाभकृते सावधानेन साधयितव्यमिति भावः, तत्साधनोपायश्चायमित्याह- जीवो0 जीवात्माऽविरहितगुणोऽमुक्तज्ञानदर्शन-चारित्रगुणः कर्त्तव्यः । क्क ? मोक्षमार्गे ज्ञानदर्शनचारित्रतपोरूपे तद्व्यवस्थितो हि चन्द्रवेध्यसमां प्रान्ताराधनां साधयतीत्यर्थः । / 55 / / गुण यदि अप्रस्तावकारिणामकृताभ्यासानां च दोषस्तस्मात् किं कर्तव्यमिति गुरुपदेशमाह - चन्द्रकवेध्यं वामदक्षिणावर्तभ्रमदष्टचक्रारकमध्यनिर्गच्छदूर्ध्वमुखशरप्रयोगतो भूस्थतैलकुण्डिकातैलान्तःप्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावामलोचनचन्द्रकवेध्यं राधावेधमित्यर्थः । सकारणं सहेतुकमुद्युक्तेन पुरुषेण साध्यमित्यध्याहारः । यथा चन्द्रकवेध्यं राधावेध्यं सकारणं राज्यादिलाभकृते केनापि सुरेन्द्रदत्तकल्पेन राजपुत्रेण साध्यते एवं त्वयाऽपि चन्द्रकवेध्यमिव चन्द्रकवेध्यमनशनं सकारणं स्वर्गापवर्गकमलालाभकृते उद्युक्तेन सावधानेन साध्यमित्यर्थः । तर्हि कथं साध्यत इत्याह-जीवो0 आत्मारूपोऽविरहितगुणोऽमुक्तज्ञानदर्शनचारित्रगुणः कर्तव्यः । क्व ? मोक्ष0 मोक्षमार्गे ज्ञानदर्शनचारित्रतपोरूपे तद्व्यवस्थितो हि चन्द्रकवेध्यमाराधनां साधयतीत्यर्थः । / 55 / / बाहिरजोगविरहिओ अभिंतरझाणजोगमल्लीणो । जह तम्मि देसकाले अमूढसन्नो चयै देहं । / 56 / / बाह्ययोगविरहितोऽभ्यन्तरध्यानयोगमाश्रितः । यथा तस्मिन् देशकालेऽमूढसंज्ञस्त्यजति देहम् । / 56 / / भुवः कथं मोक्षमार्गे जीवो गामयितव्य इत्याह - बाह्ययोगैर्बाह्यसम्बन्धैर्गच्छोपकरणादिभिर्विरहितो वियुक्तः । अभ्यन्तरध्यानयोगं 'जिणसाहुगुणकित्तण' इत्यादिरूपं अल्लीणोत्ति आश्रितस्तथा कर्त्तव्य इत्यध्याहारः । यथा तस्मिन् देशकालेऽमूढसंज्ञः san । 2010_02 Page #121 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 57 अविगतचेतनस्त्यजति देहं शरीरमित्यर्थः । यदा न हु तंमीति पाठस्तदायमर्थः, यदि पूर्व बाह्ययोगविरतो न स्यादभ्यन्तरध्यानयोगयुक्तश्च न स्यात्तदा न हु नैव तस्मिन् देशकाले मरणावसरेऽमूढसंज्ञ: सन् देहं शरीरं त्यजेदित्यर्थः । / 56 / / सोम0 कथं मोक्षमार्गे एवंविधो जीवः कर्त्तव्य इत्याह - बाह्ययोगैर्बाह्यसम्बन्धगच्छोपकरणादिप्रतिबन्धरूपैविरहितो वियुक्तोऽभ्यन्तरध्यानयोगं "जिणसाहुगुणकित्तण" इत्यादिरूपम, अल्लीणोत्ति आश्रितः स्वात्मा तथा कर्त्तव्य इत्यध्याहारः । यथा तस्मिन् देशकाले तस्मिन्नवसरेऽमूढसंज्ञोऽविगतचेतनः सावधानमना इत्यर्थः, त्यजति देहं शरीरमित्यर्थः । 'न हु तंमि देशकाले' इति क्वचित्पाठस्तत्रायमर्थः यदि पूर्वमेव बाह्ययोगविरतोऽभ्यन्तरध्यानयोगयुक्तश्च स्यात्, तदा 'न हु' नैव तस्मिन् देशकालेऽमूढसंज्ञस्सन् देहं त्यजेदित्यर्थः । / 56 / / गुण कथं मोक्षमार्गे जीवः कर्तव्य इत्याह - बाह्ययोगैर्बाह्यसम्बन्धैर्गच्छोपकरणादिभिर्विरहितो वियुक्तोऽभ्यन्तरध्यानयोगं 'जिणसाधुगुणकित्तण' इत्यादिरूपम्, अल्लीणो आश्रितस्तथा कर्तव्य इत्यध्याहारः । यथा तस्मिन् देशकाले तस्मिन्नवसरेऽमूढसंज्ञ अविगतचेतनस्त्यजति देह्म्॥56॥ हंतूण राग-दोसं भित्तूण य अट्ठकम्मसंघायं [sNkli। जम्मण-मरण रहमु छेत्तूण भवा विमुच्चिहिसि । / 57 / / हत्वा रागद्वेषौ भित्त्वा चाष्टकर्मसङ्घातम् [स्ण्क्लिकाम्॥ जन्ममरणारहट्टं छित्त्वा भवाद् विमोक्ष्यसे । / 57 / / भुक एवं च वत्स ! तव देहत्यागिनः किं न भविष्यतीत्याह - हत्वा रागद्वेषौ एकवचनं प्राकृतत्वात् भित्त्वाऽष्टकर्मसंकलिकां शृङ्खलां जम्मणमरणरहट्टंति जन्ममरणान्येवारघट्टो जन्मजरामरणारघट्टस्तत्र जन्ममरणारघट्टे संसारिणो जीवाः कर्मराशिप्रतिबद्धा बलीवर्दवत्सततं परिभ्रमन्ति । तत्रापि ये केचनापि प्रमत्ता: सन्तः पर्यटन्ति ते गुणमालां भङ्क्त्वा नरककूपे निपतन्ति इति तीव्रदुःखानि च सहन्ते ये पुनरप्रमत्ता भ्रमन्ति ते गुरुदेशनावृष्टिमोचिता: सन्तो बन्धरहिताः सर्वाङ्गमोक्षकरां सुगतिं प्राप्नुवन्ति । तमेवंभूतं जन्ममरणारघट्ट छित्त्वा भवात्संसाराद्वत्स ! मोक्ष्यसे त्वमित्यर्थः । / 57 / / सोम0 एवं वत्स ! तव देहत्यागिनः किं भविष्यतीत्याह - हत्वा रागद्वेषौ एकवचनं प्राकृतत्वात् समाहारद्वन्द्ववशाद् वा भित्त्वा चाष्टकर्मसङ्घातम्, 'संकलिअं' इति पाठेऽष्टकर्मरूपा 2010_02 Page #122 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 58 या सङ्कलिका शृङ्खला तां भित्त्वेत्यर्थः' जन्ममरणान्येवारघट्टो जन्ममरणारघट्टस्तं छित्त्वा भवात् संसाराद् वत्स ! मोक्ष्यसे त्वम् । अयं भावः- जन्ममरणारघट्टे संसारिणो जीवाः कर्मराशिबद्धा बलीवर्दवत् सततं भ्रमन्ति, तत्रापि ये प्रमत्तास्सन्तः पर्यटन्ति गुणरूपां मालां भक्त्वा नरकरूपे कूपे निपतन्ति तीव्रदुःखानि च सहन्ते । ये पुनरप्रमत्ता भ्रमन्ति ते गुरुदेशनावृष्टिशोधिताः सन्तो बन्धरहिताः सर्वाङ्गमोक्षकरां सुगतिं प्राप्नुवन्ति एवं त्वमपि मोक्ष्यसे इत्यर्थः । / 57 / / गुण एवं च वत्स ! तव देहत्यागिनः किं भावीत्याह - भित्त्वाऽष्टकर्मसंकलिकाशृखलाम् । जन्ममरणारघट्टे भविनो जीवाः कर्मराशिप्रतिबद्धा बलीवर्दवत् सततं परिभ्रमन्ति । तत्रापि ये केचनापि प्रमत्ताः सन्तः पर्यटन्ति ते गुणमालां भक्त्वा नरककूपे पतन्ति, तीव्रदुःखानि सहन्ति । ये पुनरप्रमता भ्रमन्ति ते गुरुदेशनामोचिता सन्तो बन्धरहिता सर्वांगमोक्षकरां सुगतिं प्राप्नुवन्ति । तमेवंभूतं जन्ममरणारहट्टं छित्त्वा संसारात् वत्स ! मोक्ष्यसे त्वम् । / 57 / / एयं (एवं) सव्वुवएसं जिणदिटुं सद्दहामि तिविहेणं । तस-थावरखेमकरं पारं निव्वाणमग्गस्स । / 58 / / एतं (एवं) सर्वोपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन । त्रसस्थावरक्षेमकरं पारं निर्वाणमार्गस्य । / 58 / / भुवः इत्येवं गुरुभिरुपदिष्टे स क्षपकः किं ब्रूते इत्याह - एवं एतं वा सर्वमुपदेशं जिनदृष्टं श्रद्दधे । त्रिविधेन मनोवाक्कायेन । कथंभूतमुपदेशम् ? त्रसस्थावरक्षेमकरं सर्वजीवकल्याणकारि । पुनः कथंभूतम् ? पारं परतीरम्, कस्य ? निर्वाणमार्गस्य मोक्षपथस्येत्यर्थः । / 58 / / सोम0 एवं गुरुभिरूपदिष्टे क्षपकः प्राह - एवं एतं वा युष्मदुपदिष्टं सर्वमुपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन मनोवाक्कायेन । कथम्भूतमुपदेशम् ? त्रसस्थावरक्षेमङ्करं सर्वजीवकल्याणकारि, पुनः कथम्भूतम् ? पारं परतीरम् । कस्य ? निर्वाणमार्गस्य मोक्षपथस्य मोक्षमार्गपारप्रापकं मोक्षदायकमित्यर्थः । / 58 / / गुण एवं गुरूपकृते क्षपको वदति - एवं एतं वा सर्वमुपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन मनोवाक्कायेन । कथंभूतमुपदेशम् ? त्रसस्थावरक्षेमकरं सर्वजीवकल्याणकारि, पुनः कथंभूतम् ? पारं परतीरम् कस्य ? निर्वाणमार्गस्य मोक्षपथस्येत्यर्थः । / 58 / / JainEducation International 2010_02 Page #123 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 59, 60 न हु तम्मि देसकाले सक्को बारसविहो सुयक्खंधो । सव्वो अणुचिंतेउं धणियं पि समत्थचित्तेणं । / 59 / / नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन । / 59 / / भुवः अथ गुरुभिर्जीवोऽविरहितगुणः कर्त्तव्य इत्युक्तम् । स च श्रुतचिन्तनाद्भवतीति । तच्च कियच्चिन्तनीयमित्याह - न हु नैव तस्मिन् देशकाले पर्यन्तसमये शिथिलीभवत्सु बन्धनेषु स्खलति जिह्वाबले अपयान्त्यां श्रुतिशक्तौ । शक्य: शकनीयो द्वादशविधो द्वादशप्रकारः श्रुतस्कन्धः श्रुतपिण्डो द्वादशाङ्गरूपः सर्वो निरवशेषः । अनुचिन्तयितुं स्मा धणियमत्यर्थमपि समर्थचित्तेन दृढश्रुतिशक्तिनापि । / 59 / / सोम0 अथ जीवो गुरुभिरविरहितगुणः कर्त्तव्य इत्युक्तम्, स च श्रुतचिन्तनादेव भवति, तच्च श्रुतं कियच्चिन्तनीयमित्याह - 'न हु' नैव तस्मिन् देशकाले पर्यन्तसमये शिथिलीभवत्सु बन्धनेषु स्खलति जिह्वाबलेऽपयान्त्यां श्रुतशक्तौ शक्यः शकनीयो द्वादशविधो द्वादशाङ्गरूपः श्रुतस्कन्धः श्रुतपिण्डः सर्वो निरवशेषोऽनुचिन्तयितुं स्मर्तुं 'धणियं' अत्यर्थं समर्थचित्तेन दृढमनःशक्तिवताऽपि । / 59 / / __ गण अविरहितगुणः श्रुतचिन्तनात् भवति तदाह - नैव तस्मिन् देशकाले पर्यन्तसमये शिथिलीभवत्सु बन्धनेषु स्खलति जिह्वाबलेऽपयान्त्यां श्रुतशक्तौ शक्यः शकनीयो द्वादशविधो द्वादशप्रकारः श्रुतस्कन्धः सर्वो निरवशेषोऽनुचिन्तयितुं 'dhaNiyama'tyarthamapi समर्थचित्तेन दृढश्रुतशक्तिनापि । / 59 / / एगम्मि वि जम्मि पए संवेगं वीयरागमग्गम्मि । गच्छइ नरो अभिक्खं तं मरणं तेण मरियव्वं । / 60 / / एकस्मिन्नपि यस्मिन् पदे संवेगं वीतरागमार्गे । गच्छति नरोऽभीक्ष्णं तन्मरणं तेन मर्त्तव्यम् । / 60 / / भुव0 अत एकस्मिन्नपि यस्मिन्पदे यदेवस्थाने एकाङ्गैकाध्ययनैकोद्देशकैकाधिकारैक * श्रवणशक्ती इत्यर्थः । स्वाध्यायदृढमूलश्रुतज्ञानबलवताऽपि । _ 2010_02 Page #124 -------------------------------------------------------------------------- ________________ खण्ड: - 1 गा. 61, 62 गाथैकपदरूपे अधीते सति वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो मनुष्योऽभीक्ष्णं निरन्तरं तन्मरणं संवेगप्राप्तिरूपं तेन पदेन हेतुना मर्त्तव्यमित्यर्थः । / 60 / / सोम0 अत एकस्मिन्नपि यस्मिन् पदेऽङ्गाध्ययनोद्देशगाथापदादिरूपेऽधीते स वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति नरोऽभीक्ष्णं निरन्तरं तन्मरणं संवेगप्राप्तिसुभगम्, तेनैव पदेनाविस्मृतेन सता मर्त्तव्यमित्यर्थः । / 60 / / गुण0 अत एकस्मिन्नपि यस्मिन्पदे स्थाने एकगाथा - एकपदरूपेऽधीते सति वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो मनुष्योऽभीक्ष्णं तन्मरणं ते संवेगप्राप्तिरूपं तेन पदेन हेतुना मर्त्तव्यमित्यर्थः । / 60 / / ता एगं पि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतोऽऽराहगो होइ । / 61 / / तदेकमपि श्लोकं यः पुरुषो मरणदेशकाले । आराधनोपयुक्तश्चिन्तयन्नाराधको भवति । / 61 / / 83 भुव0 ततः किमित्याह तस्मात्ततो तावत् । एकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारस्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिन्तयति । स तं चिन्तयन् स्मरन्नाराधको भवति । / 61 / / सोम0 ततः किमित्याह - ता तस्मादेकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारादिरूपं यः पुमान् मरणदेशकाले आराधनोपयुक्तः सन् चिन्तयति स तं चिन्तयन् स्मरनाराधको भवति । / 61 / / गुण0 ततः किमित्याह - तस्मात् तत एकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारस्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिन्तयति स तं चिन्तयन् स्मरन्नाराधको भवति । / 61 / / आराहणोवउत्तो कालं काऊण सुविहिओ सम्मं । उक्कोसं तिनि भवे गंतूणं लहै निव्वाणं । / 62 / / आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् । उत्कृष्टतस्त्रीन् भवान् गत्वा लभते निर्वाणम् । / 62 / / भुव0 अथाराधकस्य किं फलमित्याह 2010_02 आराधनया उत्तमार्थप्रतिपत्त्या उपयुक्त उद्यतः Page #125 -------------------------------------------------------------------------- ________________ 84 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 63 कालं कृत्वा सुविहितः सुसाधुः सम्यक् उत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः । एतदुक्तं भवति - यदि परमसमाधानेन कालं करोति सम्यक् ततस्तृतीये भवेऽवश्यं सिद्ध्यति । अत्राह परः उत्कृष्टतोऽष्टभवाभ्यन्तरे सामायिकं प्राप्य सिद्ध्यति इत्येतन्नाप्युत्कृष्टं नाऽपि जघन्यं ततश्च कथं न विरोध: ? इति उच्यते - अनवगाहितसिद्धान्तसद्भावस्यैतद्वचः । यत्पुनरेकैनैव भवेन जघन्यतः सिद्ध्यतीत्युक्तं तद्वऋषभनाराचसंहननमाश्रित्य एतच्चच्छेदपृष्टसंहननमङ्गीकृत्योच्यते । छेदपृष्टसंहननो हि यद्युत्कृष्टाराधनां करोति ततस्तृतीये भवे मोक्षं प्राप्नोति । उत्कृष्टशब्दश्चात्रातिशयार्थे दृस्स्त्त्ः। न तु भवानङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवोत्कृष्टतो भवैश्छेदपृष्टसंहननः सिद्ध्यतीति न विरोध इति । / 2 / / सोम0 अथाराधकस्य किं फलमित्याह - आराहणा0 उत्तमार्थप्रतिपत्त्याऽऽराधनायां वोपयुक्त उद्यतः सावधान इत्यर्थः कालं मरणं कृत्वा सुविहितः सुसाधुः सम्यक् शुद्धभावनोत्कृष्टत उत्कृष्टाराधनाबलात् त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः, यदि परमसमाधिना कालं मरणं निरन्तरमष्टभवाराधनया जघन्यतस्त्वेकभवाराधनयाऽपि सिध्यतीत्युक्तम् । अत्र तु तृतीयभवे सिध्यतीति तदेतन्नाप्युत्कृष्टं नापि जघन्यं ततश्च कथं न विरोधः ? उच्यते - यावदेकैनेव भवेन सिध्यतीत्युक्तं तद् वज्रऋषभनाराचसंहननमाश्रित्य एतच्च सेवार्त्तसंहननमङ्गीकृत्योच्यते सेवार्त्तसंहननो हि यद्युत्कृष्टाराधनां करोति ततस्तृतीये भवे सिध्यतीति उत्कृष्टशब्दश्चातिशयार्थः, आराधनाविशेषणं च दृष्टव्यः न तु भवानङ्गीकृत्य, भवाङ्गीकारे पुनरुकृष्टतोऽष्टभिरेव भवैः सेवार्त्तसंहननः सिध्यतीति न विरोधः । / 62 / / / गुण आराधकस्य किं फलं - आराधनया उत्तमार्थप्रतिपत्त्या उपयुक्त उद्यतः कालं कृत्वा सुविहितः सुसाधुः सम्यक् उत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः । एतदुक्तं भवति - यदि परमसमाधानेन कालं करोति सम्यक् ततस्तृतीये भवेऽवश्यं सिध्यति । / 62 / / समणो त्ति अहं पढम, बीयं सव्वत्थ संजओ मि त्ति । सव्वं च वोसिरामि, एयं भणियं समासेणं । / 3 / / श्रमण इति अहं प्रथमं द्वितीयं सर्वत्र संयतोऽस्मीति । सर्वं च व्युत्सृजामि एतद्भणितं समासेन । / 3 / / भुव0 एवं विज्ञाताराधनाफलः कया वासनया सर्वं व्युत्सृजतीत्याह - प्रथमं तावदहं श्रमणो 2010_02 Page #126 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 64 महाव्रताङ्गीकारात् कृततप:खेदः । द्वितीयं सर्वत्र समितगुप्तत्वात्संयतोऽस्मि प्रतिनिगृहीतेन्द्रियः, अत: ममैवंविधस्य सतः किं प्रतिबन्धेनाहाराभिलाषेण वा किं तत्सर्वमपि व्युत्सृजामि । एतत्समासेन संक्षेपेण भणितमित्यर्थः । / 3 / / सोम0 अथ स क्षपको विज्ञाताराधनाफलः किं चिन्तयन् सर्वं व्युत्सृजतीत्याह - प्रथमं तावदहं श्रमणः कृतमहाव्रताङ्गीकारो तपः-संसारखेदरूपेण श्रम् च खेदतपसोरिति धात्वन्वर्थेन युक्तः, द्वितीयं सर्वत्र समितगुप्तत्वात् संयतोऽस्मि निगृहीतेन्द्रिय इत्यर्थः, अतो ममैवंविधस्य सतः किं प्रतिबन्धेनाहाराभिलाषेण वा किं ततः सर्वमप्येतद् व्युत्सृजामि त्यजामि । संक्षेपेणैतत् क्षपकभावनास्वरूपं भणितं प्रोक्तमित्यर्थः । / 63 / / गुण एवं विज्ञाताराधनाफल: कया वासनया सर्वं व्युत्सृजतीत्याह - प्रथमं तावदहं श्रमणो महाव्रताङ्गीकारात् कृततपःखेदः । द्वितीयं सर्वत्र समितगुप्तत्वात् संयतोऽस्मि निगृहीतेन्द्रियः । ततः ममैवंविधस्य सतः किं प्रतिबन्धेनाहाराभिलाषेण वा किं तत्सर्वमपि व्युत्सृजामि, एतत्समासेन भणितमित्यर्थः । / 63 / / लद्धं अलद्धपुव्वं जिणवयणं सुभासियं अमयभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि । / 64 / / लब्धमलब्धपूर्वं जिनवचनं सुभाषितममृतभूतम् । गृहीतः सुगतिमार्गो नाहं मरणाद्विभेमि । / 64 / / भुवः अथ क्षपको भावनां भावयन्निदमाह - लब्धं प्राप्तमलब्धपूर्वमप्राप्तपूर्वं पुराऽस्मिन् भवे परिभ्रमता मया न कदाचिदाराधनावस्तु अनुभूतमित्यर्थः । किं विशिष्टमित्याह - जिनवचने सिद्धान्ते सुष्टु अतिशयेन भाषितं प्रतिपादितं जिनवचनसुभाषितम् । पुनः कथंभूतम् ? अमृततुल्यम् देवभोज्यतुल्यम् । अथवा जिनवचनसुभाषितमेव विशेष्यपदं तदपि अलब्धपूर्वम् । उक्तञ्च - सुलहा सुरालयसिरी रयणायरमेहलामही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा । / 1 / / तथा अमृतभूतम् अमृततुल्यं परमसुखहेतुत्वाद्वलिपलितजराविघातकत्वाच्च । अत एव च गृहीतो लब्धः सुगतिमार्गो मोक्षमार्गो नाहमिदानीं मरणाद्विभेमीत्यर्थः । / 64 / / 2010_02 Page #127 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 65, 66 सोम पुनः क्षपको यथा भावनां भावयति तथाऽऽह - लब्धं प्राप्तमलब्धपूर्वं मयाऽप्राप्तपूर्वं पुराऽस्मिन् भवे परिभ्रमता मया न कदाचिदेवेतदाराधनावस्त्वनुभूतमित्यर्थः । किंविशिष्टम् ? जिनवचने सिद्धान्ते सुष्ठु अतिशयेन भाषितं प्रतिपादितम् । पुनः कथंभूतम् ? अमृतभूतं भूतशब्द उपमार्थे अमृततुल्यं परमपदहेतुत्वाज्जरामरणादिविघातकत्वेन । अथवा जिनवचनसुभाषितं विशेषपदम् । तदपि अलब्धपूर्वं लब्धं अमृतभूतं चेति यत एतल्लब्धं अत एव गृहीतो लब्धः सुगतिमार्गो मोक्षमार्गो मया अतो नाऽहमिदानीं मरणाद्विभेमि । प्राकृतत्वात् paJcamya'rthe षष्ठी । / 64 / / गुण अथ क्षपको भावनां भावयन्निदमाह - लब्धं प्राप्तमलब्धपूर्वं परस्मिन् भवे परिभ्रमता मया न कदाचिदाराधनावस्तु अनुभूतमित्यर्थः । जिनवचनं सुभाषितम् । अमृतभूतं देवभोज्यतुल्यं गृहीतो लब्धः सुगतिमार्गो मोक्षमार्गः । नाहमिदानीं मरणस्य बिभेमीत्यर्थः । / 64 / / धीरेण वि मरियध्वं, काउरिसेण वि अवस्स मरियव् । दुण्डं पि हु मरियव्वं वरं खु धीरत्तणे मरिउं । / 65 / / धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मर्त्तव्यं वरमेव धीरत्वेन मर्तुम् । / 65 / / भुक तथा धीरेणाऽपि सुभटेन सता मर्त्तव्यम् । निर्धीरेणाऽपि विगतधैर्येण कातरेणाऽपि सता म्र्त्त्व्य्म्। द्वाभ्यामपि प्रकाराभ्यां हु स्फुटं मर्त्तव्यमेव । तस्माद्वरं खु निश्चये धीरत्वेन मर्तुं युक्तमित्यर्थः । / 65 / / सोम0 तथा धीरेणाऽपि सुभटेनाऽपि सता मर्त्तव्यं, कापुरूषेणाऽपि विगतधैर्येण कातरेणाऽपि अवश्यं निश्चितं मर्त्तव्यम् । एवं द्वाभ्यामपि प्रकाराभ्यां हु स्फुटं मर्त्तव्यमेव तस्माद्वरं खु निश्चये धीरत्वेन मा~ युक्तमित्यर्थः । मरियव्वे इति पाठे मर्त्तव्ये सतीति गम्यम् । / 65 / / गुण तथा धीरेणापि सुभटेनापि मर्त्तव्यं, कातरेणापि मर्त्तव्यम् । द्वाभ्यामपि प्रकाराभ्यां हु स्फुटं मर्त्तव्यमेव तस्माद्वरं खु निश्चये धीरत्वेन मर्तुं युक्तमित्यर्थः । / 5 / / सीलेण वि मरियव्वं, निस्सीलेण वि अवस्स मरियव्वं । दोण्हं पि हु मरियव्वं वरं खु सीलत्तणे मरिंउ । / 66 / / शीलवताऽपि मर्त्तव्यं निःशीलेनाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मर्त्तव्यं वरमेव शीलवता मर्तुम् । / 66 / / 2010_02 Page #128 -------------------------------------------------------------------------- ________________ खण्डः- 1 गा. 67 भुव तथा शीलयोगात्पुरुषोऽपि शीलः । शीलेनाऽप्यलुप्तसमाचारेण पालितनिजप्रतिज्ञेनाऽपि मर्त्तव्यम् । निःशीलेनाऽपि भ्रष्टप्रतिज्ञेनाऽपि मर्त्तव्यम् । द्वाभ्यामपि भेदाभ्यां मर्त्तव्यम् । खु तस्मादर्थे वरं शीलत्वेन मर्त्तुमित्यर्थः । / 66 / / सोम0 तथा शीलं सदाचारस्तद्योगात् पुरुषोऽपि शीलः, ततः शीलेनाप्यलुप्तसदाचारेण पालितनिजप्रतिज्ञेनापि मर्त्तव्यम्, निःशीलेनापि भ्रष्टप्रतिज्ञेनाप्यवश्यं मर्त्तव्यम् । द्वाभ्यामपि भेदाभ्यां मर्त्तव्यं 'खु' तस्मादर्थे वरं शीलत्वेन पालितसदाचारत्वेन मर्त्तुमित्यर्थः । / 66 / / गुण0 शीलेनापि अलुप्तसदाचारेण पालितनिजप्रतिज्ञेनापि मर्त्तव्यम् । निःशीलेनापि भ्रष्टप्रतिज्ञेनापि मर्त्तव्यम् । द्वाभ्यामपि भेदाभ्यां मर्त्तव्यम् 'ख' तस्मादर्थे वरं शीलत्वेन मर्त्तुमित्यर्थः । / 66 / / नाणस्स दंसणस्स य सम्मत्तस्स य चरित्तजुत्तस्स । जो काही उवओगं संसारा सो विमुच्चिहिसि । / 67 / / ज्ञानस्य दर्शनस्य च सम्यक्त्वस्य च चारित्रयुक्तस्य । यः करिष्यत्युपयोगं संसारात्स विमोक्ष्यते । / 67 / / 87 भुव इति स्थिरीभूते क्षपके गुरुः सामान्योपदेशं फलद्वारेण गाथापञ्चकेनाह विशेषोपयोगरूपस्य, दर्शनस्य सामान्योपयोगस्य सम्यक्त्वस्य निःशङ्किताद्यष्टप्रकारस्य, चारित्रस्य समितिगुप्तिभेदतोऽष्टभेदस्य यः साधुः काही करिष्यति । उपयोगं सावधानत्वं स मुनिः संसाराद्भवाद्विमोक्ष्यते छुटिष्यतीत्यर्थः । / 67 / / सोम0 इत्थं स्थिरीभूते क्षपके गुरुः सामान्यत उपदेशं फलकथनद्वारेण गाथाचतुष्केणाह - ज्ञानस्य विशेषोपयोगरूपस्य दर्शनस्य सामान्योपयोगरूपस्य, सम्यक्त्वस्य निःशङ्किताद्यष्टप्रकारस्य, चारित्रस्य समितिगुप्तिभेदतोऽष्टविधस्य च यः साधुः 'काही' करिष्यति उपयोगं तद्विषय-सावधानत्वमित्यर्थः स मुनिः संसाराद् भवात् विमोक्ष्यते छुटिष्यतीत्यर्थः । / 67 / / गुण0 इति स्थिरीभूते क्षपके गुरुः सामान्योपदेशं फलद्वारेण गाथापञ्चकेनाह ज्ञानस्य विशेषोपयोगस्य दर्शनस्य सामान्योपयोगस्य सम्यक्त्वस्य निशङ्किताद्यष्टप्रकारस्य चारित्रस्य समितिगुप्तिभेदतोऽष्टभेदस्य यः साधुः करिष्यति उपयोगं सावधानत्वं स मुनिः संसाराद् भवाद् विमोक्ष्यते छुटिष्यतीत्यर्थः । / 67 / / 2010_02 - ज्ञानस्य Page #129 -------------------------------------------------------------------------- ________________ 88 आतुरप्रत्याख्यानप्रकीर्णकम् गा. 68, 69 चिरौसियबंभयारी पप्फोडेऊण सेसयं कम्मं । अणुपुब्बीइ विसुद्धो गच्छइ सिद्धिं धुयकिलेसो । / 68 / / चिरोषितब्रह्मचारी प्रस्फोट्य शेषकं कर्म । आनुपूर्व्या विशुद्धो गच्छति सिद्धिं धूतक्लेशः । / 68 / / भुक चिरौसियत्ति प्राकृतत्वाद्विसंधिः । चिरमुषितो ब्रह्मणः चरणं ब्रह्मचारः । चिरोषितो ब्रह्मचारो येन स चिरोषितब्रह्मचारः । चिरोषितः ब्रह्मचारो विद्यते यस्याऽसौ चिरोषितब्रह्मचारी त्वम् । प्रस्फोट्य विधूय शेषकं कर्म क्षिप्तोद्धारितं कर्म ज्ञानावरणादि । अथवा चिरओ सि बंभयारी इति वा पात्थ्ः। तदायमर्थः - यत एव विरतोऽसि ब्रह्मचार्यसि अत एव प्रस्फोट्य शेषकं कर्मेति सम्बन्धः । आनुपूर्व्या क्रमेणोत्तरोत्तरगुणस्थानाधिरोहणत: विशुद्धः कर्ममलमुक्तः सन् । / 68 / / सोम0 तथा चिरम् उषितः सेवितः प्राकृतत्वाद्विसन्धिरस्वारलोपश्च चिरोषितो यो ब्रह्मणश्चरणं ब्रह्मचारः स विद्यते यस्याऽसौ चिरोषितब्रह्मचारी । 'चिर उसिबंभयारी' इतिपाठे त्वयमों यत एव विरतोऽसि ब्रह्मचार्यसि त्वम्, अत एव प्रस्फोट्य विधूय शेषकं पूर्वक्षिप्तकर्मभ्य उद्धरितं कर्म ज्ञानावरणादि आनुपूर्व्या क्रमेणोत्तरोत्तरगुणस्थानाधिरोहलक्षणेन विशुद्धः सन् कर्ममलक्षालनतः प्रथमपाठे सामान्यतो जीवः कर्ता गच्छति याति सिद्धिं शिवं धूतक्लेशः क्षिप्तसप्तभयक्लेशः सन्नित्यर्थः । द्वितीयपाठे प्राकृतत्वाद् विभक्तिव्यत्ययं कृत्वा गच्छसि यास्यसि सिद्धिं शिवमिति व्याख्येयम् । / 68 / / / गुण चिरमुषितो ब्रह्मचारो येन स चिरोषितब्रह्मचारी प्रस्फोट्य विधूय शेषकं पूर्वक्षिप्तोद्धरितं कर्म ज्ञानावरणादि आनुपूर्व्या क्रमेण विशुद्धो कर्ममलक्षालनात् क्षिप्तभयक्लेशः । / 68 / / निक्कसायस्स दंतस्स सरस्स ववसाइणो । संसारपरिभीयस्स पच्चक्खाणं सुहं भवे । / 69 / / निष्कषायस्य दान्तस्य शूरस्य व्यवसायिनः । संसारपरिभीतस्य प्रत्याख्यानं शुभं भवेत् । / 69 / / भुवः कषायरहितस्य दान्तस्य इन्द्रियनोइन्द्रियदमेन शूरस्य व्यवसायिन आराधनापताकालाभाय, संसारपरिभीतस्य, भवभीरोः प्रत्याख्यानभङ्गदोषदर्शिनः । प्रत्याख्यानमनशनप्रतिपत्तिरूपं शुभं भवेत् । / 69 / / 2010_02 Page #130 -------------------------------------------------------------------------- ________________ खण्ड:-1 गा. 70, 71 सोम0 तथा निष्कषायस्य कषायरहितस्य तथा, दान्तस्येन्द्रिय-नोइन्द्रियदमेन, तथा शूरस्य मोहमल्लजये, व्यवसायिन उद्यमवत आराधनापताकालाभाय, तथा संसारात् परिभीतस्य भवभीरोः प्रत्याख्यानभङ्गदोषदर्शिन इति हृदयम्, एवंविधस्य साधोः प्रत्याख्यानमनशनप्रतिपतिरूपं शुभं शुभायतिफलं भवेत् स्यादित्यर्थः । / 69 / / गुण निष्कषायस्य कषायरहितस्य दान्तस्य इन्द्रियनोइन्द्रियदमेन शूरस्य मोहमल्लजये, व्यवसायिन आराधनापताकालाभाय संसारपरिभीतस्य भवभीरोः, प्रत्याख्यानमनशनप्रतिपत्तिरूपं शुभं भवतु । / 69 / / एयं पच्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमूढसनो सो गच्छइ उत्तमं ठाणं । / 70 / / एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले । धीरोऽमूढसंज्ञः स गच्छत्युत्तमं स्थानम् । / 70 / / भुव0 एयं पच्चक्खाणं ति एतदनशनप्रतिपत्तिरूपं प्रत्याख्यानं यः कोऽप्यन्योऽपि करिष्यति । मरणदेशकाले धीरो विद्वान् न मूढा मूर्छिता संज्ञा ज्ञानं यस्य सोऽमूढसंज्ञः संपूर्णज्ञान इत्यर्थः । स गच्छति यात्युत्तमं स्थानं मोक्षस्थानमित्यर्थः । / 70 / / सोम0 तथा एतदनशनप्रतिपत्तिरूपं प्रत्याख्यानं यः कोऽप्यन्योऽत्रापि करिष्यति मरणदेशकाले प्रान्तसमये, धीरो विद्वान् न मूढा मूर्छिता संज्ञा ज्ञानं यस्य सोऽमूढसंज्ञः स्पष्टज्ञानः सम्पूर्णज्ञान इत्यर्थः स एवंविधो गच्छति यात्युत्तमं स्थानं मोक्षस्थानमित्यर्थः । / 70 / / गुणः एतत् प्रत्याख्यानमनशनप्रतिपत्तिरूपं यः कोऽप्यन्योऽपि करिष्यति मरणदेशकाले धीरो विद्वान् न मूढा संज्ञा ज्ञानं यस्य स अमूढसंज्ञः संपूर्णज्ञान इत्यर्थः । स गच्छति यात्युत्तमं स्थानं मोक्षस्थानमित्यर्थः । / 7 / / धीरो जरमरणविऊ धीरो [वीरो] विनाण-नाणसंपन्नो । लोगस्सुज्जोयगरो दिसौ खयं सव्वदुक्खाणं । / 71 / / धीरो जरामरणवित् धीरो [वीरो] विज्ञानज्ञानसंपनः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् । / 71 / / भुव0 अथ शास्त्रकार आशिषं बिभणिषुराह - धिया राजत इति धीरस्तीर्थकृत् जरामरणे ___ 2010_02 Page #131 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. 71 वृद्धत्वनिधने वेत्तीति जरामरणवित् । तथा धियं बुद्धिं सर्वेषां भव्यानामासामस्त्येन रा ददातीति धीरः । विशिष्टं ज्ञानं केवलज्ञानं विशेषावबोधरूपं ज्ञायत इति ज्ञानम् । तदेव सामान्यायबोधरूपम् [केवलदर्शनम् ] / ताभ्यां सम्पन्नः संयुक्तः । लोकस्य चतुर्दशरज्ज्वात्मकस्योद्योतकरः । दिशतु करोतु क्षयं विनाशं सर्वपापानां सर्वकर्मणामित्यर्थः । यदा तु पाठान्तरेण वीरो इति पठ्यते तदा विशेषेण ईरयति प्रेरयत्यष्टप्रकारकं कर्मेति वीरश्चरमतीर्थकृत् । शेषं तथैव । अस्मिन्पाठे शास्त्रकाराभिधानमपि गुप्तमुक्तं भवति । यतोऽस्यापि प्रकीर्णकस्य वीरभद्रः कर्त्ता श्रूयते । भक्तपरिज्ञायामतिदेशकरणात् सा तु तेन कृतेति व्यक्तमेवास्तीत्यतो ज्ञायतेऽस्याऽपि स एव कर्त्तेति । / 71 / / समाप्तमातुरप्रत्याख्यानविवरणम् ॥ch॥ 90 - विवरणमेतद्ब्रवता यदि विपरीतं मया किमप्युक्तम् । तन्मयि कृतानुकम्पैर्विचिन्त्य शोध्यं सदा विबुधैः । / 1 / / सार्वज्ञशासनलवस्य श्रीधर्मघोषसुगुरोर्जयति प्रसादः ॥ch॥ प्रथितमतिरार्यरक्षितसूरिर्विधिपक्षदेशकः पूर्वम् । शमनिधिरभूदमुष्माद् श्रीजयसिंहसूरिगुरुः । / 1 / / तत्पट्टोदयगिरिवरभानुः श्रीधर्मघोषसूरीशः । तस्मान्महेन्द्रसूरिर्दूरीकृतकुमतमतिवादः । / 2 / / श्रीभुवनतुङ्गसूरिस्तस्मात्स्वस्योपकृति कृते चक्रे । विवरणमात्रमिहातुरप्रत्याख्यानप्रकीर्णकस्य ॥ 3 ॥ मिथ्या यदत्र भणितं मयका मतिमान्द्यतो महार्थेषु । तन्मय कृतानुकम्पैः शोध्यं विबुधैर्विशेषेण ॥ 4 ॥ / / समाप्तातुरप्रत्याख्यानविवरणप्रशस्तिः । / ग्रन्थमानं 850 / / श्रीः । / / / वैक्रमीये 2066 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं आञ्चलिकगच्छीयश्रीभुवनतुङ्गसूरिकृतवृत्तिसहितं श्रीवीरभद्रगणिप्रणीतं श्री आतुरप्रत्याख्यानप्रकीर्णकं समाप्तम् । / सोम0 अथाध्ययनप्रान्ते शास्त्रकारः श्रीजिनाशिषं भणति धिया राजते इति धीरस्तीर्थकृत्, जरा वृद्धत्वं मरणं च निधनं जरा च मरणं च जरामरणे ते वेत्तीति जरामरणवित् जरामरण 2010_02 - Page #132 -------------------------------------------------------------------------- ________________ खण्डः - 1 गा. 71 स्वरूपतदुच्छेदादिप्रकारवेत्ता इत्यर्थः । तथा धियं बुद्धिं सर्वेषां भव्यानां राति ददातीति धीर इति विशेषणपदम्, तथा विशिष्टं ज्ञानं विज्ञानं विशेषावबोधरूपं केवलज्ञानमित्यर्थः, ज्ञायते इति ज्ञानं सामान्मावबोधरूपं केवलदर्शनमित्यर्थस्ताभ्यां सम्पन्नः संयुक्तः । तथा लोकस्य चतुर्दशरज्ज्वात्मकस्य जन्मादिकल्याणकेषु द्रव्योद्योतेन केवलालोकभावोद्योतेन तु सर्वदाप्युद्योतक लोकोद्योकरः । दिशतु करोतु क्षयं विनाशं सर्वदुरितानां सर्वपापानां कर्मणामित्यर्थः । यदा तु पाठान्तरेण 'वीरो' इति पठ्यते तदा विशेषेण ईरयति प्रेरयति अष्टप्रकारं कर्मेति वीरश्चरमतीर्थकृत् । इदं विशेष्यपदं शेषाणि विशेषणाणि तथैव । अस्मिन् पाठे शास्त्रकाराभिधानमपि गुप्तमुक्तं ज्ञातव्यम् । यतोऽस्यापि प्रकीर्णकस्य वीरभद्र एव साधुः कर्त्ता श्रूयते भक्तपरिज्ञायां तत्कृतायामत्राध्ययनेऽतिदेशकरणादपि ज्ञायतेऽस्यापि स एव कर्त्तेति भावः । / 71 / / इति श्रीधर्मघोषसूरिशिष्यश्रीमहेन्द्रसूरिविरचितवृत्त्यनुसारेणश्रीगच्छेशभट्टारकप्रभुपरमगुरुश्रीसोमसुन्दरसूरिपादैः कृताऽवचूर्णिः समाप्ता । भद्रं भवतु श्रीसङ्घस्य । / छ । / / / वैक्रमीये 2066 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं तपागच्छेश श्रीसोमसुन्दरसूरिकृतावचूरियुतं श्रीवीरभद्रगणिप्रणीतं श्रीआतुरप्रत्याख्यानप्रकीर्णकं समाप्तम् । / गुण0 धिया राजत इति धीरस्तीर्थकृत् जरामरणे वृद्धत्वनिधने वेत्तीति जरामरणवित् तथा धियं बुद्धिं सर्वेषां भव्यानां राति ददातीति धीरः । विशिष्टं ज्ञानं [विज्ञानं ] केवलज्ञानम्, ज्ञायत इति ज्ञानं तदेव सामान्यावबोधरूपं ताभ्यां संपन्नः संयुक्तः । लोकस्य चतुर्दशरज्ज्वात्मकस्योद्योतकरो दिशतु करोतु क्षयं विनाशं सर्वदुरितानां सर्वपापानां सर्वकर्मणामित्यर्थः । / 71 / / इति प्रकीर्णावचूरिः श्रीगुणरत्नसूरिकृता । / / / वैक्रमीये 2066 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं श्रीगुणरत्नसूरिकृतावचूरिसहितं श्रीवीरभद्रगणिप्रणीतं श्रीआतुरप्रत्याख्यानप्रकीर्णकं समाप्तम् । / 91 2010_02 Page #133 -------------------------------------------------------------------------- ________________ टी मध्यमकुम टी एगम्मि वि जम्मि पए संवेगं वीयरायमग्गम्मि । गच्छइ नरो अभिक्खं तं मरणं तेण मरियव्वं । / 60 / / अर्थः शास्त्रना एक मात्र जे पदना अभ्यास-चिंतन-परावर्तनथी आत्मा वीतराग मार्गमां आगळ वधीने संवेगने प्राप्त करे ते पद - ते गाथाना चिंतन-परावर्तन करता करता मृत्युने स्वीकारवुं जोईए. (10) ता एगं पि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतोऽऽराहगो होइ । / 61 / / अर्थ H तेथी पंचपरमेष्ठीने नमस्काररूप एक श्लोकना स्मरणमां लीन बनीने जे आराधक मृत्युने प्राप्त करे छे ते आराधक bane che. (91) Page #134 -------------------------------------------------------------------------- ________________ Agama श्रीआतुरप्रत्याख्यानप्रकीर्णकम् खण्डः -2 * प्रकीर्णकोक्तदुर्ध्यानाऽन्तर्गतद्दष्टान्तसमुच्चयः 2010_02 Page #135 -------------------------------------------------------------------------- ________________ प.पू. पंडित श्रीरूपविजयजी कृत पीस्तालीस आगमनी मोटी पूजा श्रीआतुरप्रत्याख्यान प्रकीर्णक सूत्र पूजा ॥ दुहो ॥ राग द्वेषने छेदरे, भेदजे आठे कर्म । स्नातक पदने अनुसरी, भजे शाश्वत शर्म III रागः ईडर आंबा आंबली रे. देशी देशविरति गुणठाणमें रे, वरते श्रावक जेह । आणंदादिकनी परे रे, तजे मिथ्यात्वने तेह IIII सगुणनर, पूजा श्री जिनदेव... ए आंकणी बारे व्रतना परिहरे रे, प्रत्येके अतियार । करमादान पनर तजी रे, समकितना पंय छार |रा सु. ॥ ज्ञान दर्शन चारित्रना रे, तप वीरजना जेह । अतिचार अलगा करी रे, भज जिनवर गणगेह II3II सु. ॥ पारंगत पद पूजीये रे, तजी त्रेसठ दुर्गान । ईन्द्रिय कषायने झीपीने रे, पामे समकित ज्ञान ल्ल्ल्ल् सु. ॥ आउर पच्चकखाण सूत्रनी रे, करे आराधना जेए I त्रीजे भवे शिव संपदा रे, निश्चय पामे तेह पासु. | तेणे ए सूत्रनी पूजना रे, करजो धरी सुह झाण रूपविजय कहे पामजो रे, शाश्वत सुख निर्वाण III सु. ॥ 2010_02 Page #136 -------------------------------------------------------------------------- ________________ 105 163 112 117 117 124 खण्ड:-2 प्रकीर्णकोक्तदुर्ध्यानाऽन्तर्गतदृष्टान्तसमुच्चयाऽनुक्रमः 1 अज्ञानध्यानम् : अशकटापिता 97 / 12 मिथ्याध्यानम् : गोविन्दः 153 2 अनाचारध्यानम् : कोङ्कणसाधुः 98 | 13 मूर्छाध्यानम् : कनकध्वजः 154 2 अनाचारध्यानम् : आषाढाचार्यः 98 14 शंकाध्यानम् : आषाढाचार्यशिष्याः 98 3 कुदर्शनध्यानम् : सुराष्ट्रश्रावकः । 15 काङ्क्षाध्यानम् : मरिचिः 4 क्रोधध्यानम् : कूलवालकमुनिः 107 | 16 गृद्धिध्यानम् : मङ्गुसूरिः 164 4 क्रोधध्यानम् : गोशालकः 16 गृद्धिध्यानम् : कण्डरीकः 165 4 क्रोधध्यानम् : पालकः । 17 आशाध्यानम् : मूलदेवः 166 4 क्रोधध्यानम् : नमुचिमंत्री 18 तृष्णाध्यानम् : क्षुक्कलमुनिः 174 4 क्रोधध्यानम् : शिवभूतिः 121 | 19 क्षुद्रध्यानम् : राजगृहद्रमकः 176 5 मानध्यानम् : बाहुबली 20 पथिध्यानम् : वल्कलचीरी 176 5 मानध्यानम् : विश्वभूतिः 125 21 प्रस्थानध्यानम् : सनत्कुमारः 180 5 मानध्यानम् : सुभूमचक्री । 21 प्रस्थानध्यानम् : ब्रह्मदत्तः 5 मानध्यानम् : परशुरामः 126 | 22 निद्राध्यानम् : महिषमांसभक्षिः 184 5 मानध्यानम् : सङ्गमः 22 निद्राध्यानम् : मोदकाभिलाषी 184 6 माया ध्यानम् : धनश्री 136 22 निद्राध्यानम् : हस्तिदन्तोत्पाटकारी 185 7 लोभध्यानम् : वणिमित्र 138 | 22 निद्राध्यानम् : साधुमस्तकत्रोटी 185 7 लोभध्यानम् : सिंहकेसरिसाधुः 138 | 22 निद्राध्यानम् : वटशाखाभञ्जी 185 8 रागध्यानम् : विक्रमयशोराजः 141 | 23 निदानध्यानम् : नन्दिषेण: 8 रागध्यानम् : दामन्नकश्वसुरः 142 | 23 निदानध्यानम् : गङ्गदत्तः 187 8 रागध्यानम् : कपिल: | 23 निदानध्यानम् : सम्भूतिमुनिः 191 9 द्वेषध्यानम् : मधुदेव-पिप्पलादौ 145 | 23 निदानध्यानम् : द्रौपदी 194 9 द्वेषध्यानम् : धर्मरुचि-नाविको । 24 स्नेहध्यानम् : मरुदेवीमाता 9 द्वेषध्यानम् : वीरकदेवः 147 24 स्नेहध्यानम् : सुनन्दा 199 10 मोहध्यानम् : बलभद्रः 147 | 24 स्नेहध्यानम् : अर्हन्नकमाता 200 11 इच्छाध्यानम् : कपिलः 150 | 25 कामध्यानम् : कुमारनन्दिसुवर्णकार:201 12 मिथ्याध्यानम् : जमालिः 151 / 25 कामध्यानम् : रावणः 202 126 130 185 143 145 _ 2010_02 Page #137 -------------------------------------------------------------------------- ________________ 245 205 246 210 213 216 t. 266 26 कलुषध्यानम् : बाहु-सुबाहु-पीठ-महापीठाः 203 | 44 परुषध्यानम् : ब्रह्मदत्तः 242 26 कलुषध्यानम् : सिंहगुहास्थितक्षपकः 203 44 परुषध्यानम् : युगबाहुः 242 27 कलहध्यानम् : दुर्योधनः 204 44 परुषध्यानम् : एकाश्राविका 27 कलहध्यानम् : नारदः 45 भयध्यानम् : गजसुकुमालमुनिः 246 28 युद्धध्यानम् : कोणिकनृपः 205 46 रूपध्यानम् : सनत्कुमारः 28 युद्धध्यानम् : चण्डप्रद्योतः 46 रूपध्यानम् : चण्डप्रद्योतः 246 29 नियुद्धध्यानम् : बाहुबली-भरतौ 47 आत्मप्रशंसाध्यानम् : वररुचिः 247 29 नियुद्धध्यानम् : अट्टनमल्लः 47 आत्मप्रशंसाध्यानम् : रथिकः कोशा च 251 30 सङ्गध्यानम् : राजीमती 214 | 48 परनिन्दाध्यानम् : कूरगडुकमुनिः 252 30 सङ्गध्यानम् : भवदेवमुनिः 49 परगर्हाध्यानम् : गोष्ठामाहिलः 255 31 सङ्ग्रहध्यानम् : मम्मणः 50 परिग्रहध्यानम् : चारुदत्तः 260 32 व्यवहारध्यानम् : सार्थवाहपत्नी 50 परिग्रहध्यानम् : मुनिपतिमुनिः 33 क्रयविक्रयध्यानम् : नन्दः 51 परपरिवादध्यानम् : सुभद्रासती 261 34 अनर्थदण्डध्यानम् : शाम्बः । 52 परदूषणध्यानम् : अङ्गऋषिः 266 34 अनर्थदण्डध्यानम् : गङ्गदत्तः 222 53 आरम्भध्यानम् : कुरुडोत्कुरुडौ 266 34 अनर्थदण्डध्यानम् : वाचाल: 266 |53 आरम्भध्यानम् : द्वीपायनः 266 35 आभोगध्यानम् : ब्रह्मदत्त: 223 36 अनाभोगध्यानम् : प्रसन्नचन्द्रः । 54 संरम्भध्यानम् : क्षुल्लकमुनिः 270 224 37 ऋणाविलध्यानम् : यतिभगिनी । 55 पापानुमोदनध्यानम् : -राजा 38 वैरध्यानम् : परशुरामः । 56 अधिकरणध्यानम् : नन्दमणिकार: 271 38 वैरध्यानम् : कपिलः (कृषिवल:?) 228 | 57 असमाधिमरणध्यानम् : स्कन्दकाचार्यः 273 38 वैरध्यानम् : सुदर्शनः । 58 कर्मोदयप्रत्ययध्यानम् : विष्णुः(कृष्णः)276 39 वितर्कध्यानम् : चाणक्यः 59 ऋद्धिगौरवध्यानम् दशार्णभद्रः 278 40 हिंसाध्यानम् : कालसौकरिकः 233 60 रसगौरवध्यानम् : जितशत्रुराजा 281 41 हासध्यानम् : चण्डरुद्राचार्यः 61 सातागौरवध्यानम् : शशिराज 41 हासध्यानम् : वज्रबाहुः 237 | 62 अविरमणध्यानम् : भृगुयशसौ 282 42 प्रहासध्यानम् : चण्डप्रद्योतः 246 62 अविरमणध्यानम् : मूकजीवः 43 प्रद्वेषध्यानम : मरुभूति-कमठौ 238 | 62 अविरमणध्यानम् : मेतार्यमुनिः 283 43 प्रद्वेषध्यानम् : वीरविभुः गोपश्च 238 / 63 अमुक्तिमरणध्यानम् : सम्भूतिमुनिः 191 226 227 229 230 235 ' 2010_02 Page #138 -------------------------------------------------------------------------- ________________ खण्डः -2 प्रकीर्णकोक्तदुआनाऽन्तर्गतदृष्टान्तसमुच्चयः 1. अज्ञानध्यानेऽशकटापितुः सम्प्रदायः सङ्घाचारविधिग्रन्थात् । प्रमाद्यन् सूरिरेकोऽत्र, प्रेत्याभूद् विगतश्रुतः । तत्रोद्यच्छन् स एवाभूत्, पारद्दश्वा श्रुताम्बुधेः । / 1 / / तथाहि-एकस्मिन् भ्रातरौ गच्छे, गङ्गाकूलनिवासिनौ । व्रतं जगृहतुः शान्तौ तत्रैकोऽभूद् बहुश्रुतः । / 2 / / सूरिर्जज्ञे क्रमेणासौ, शिष्यैः सूत्रार्थमिच्छभिः । सेव्यमानो दिनं सर्वं, विश्रामं नाश्नुते क्वचित् । / 3 / / निशायामपि सूत्रार्थचिन्तनपृच्छनादिभिः । नाससाद सुखानिद्रामन्वहं व्यग्रमानसः । / 4 / / भ्राता तस्य द्वितीयस्तु, नित्यमास्ते यथासुखम् । तं च पश्यन्नसौ सूरिर्दध्यौ दुर्बुद्धिबाधितः । / 5 / / अहो मे बान्धवो धन्यो, योऽयमास्ते सदा सुखी । ज्ञानविज्ञानहीनत्वात्, केनाप्यायास्यते नहि । / 6 / / अजाकृपाणकल्पेन, ज्ञानेनाहं त्ववाप्नुयाम् । दुःखं ततोऽत्र केनापि, विदुषा सूदितं ह्यदः । / 7 / / मूर्खत्वं हि सखे ! ममापि रुचितं तस्यापि चाष्टौ गुणा, 1-निश्चिन्तो 2-बहुभोजनो 3-'त्रपमना 4-नक्तंदिवाशायकः । 5-कार्याकार्यविचारणान्धबधिरो 6-मानापमाने समः; 7-प्रायेणाभयवर्जितो 8-दृढवपुर्मूर्खः सुखं जीवति । / 8 / / न पुनर्भावयति यथानानाशास्त्रसुभाषितामृतरसैः श्रोतोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद् विवेकरहितै भारभूतैर्नरैः ? / / 9 / / ज्ञानप्रद्वेषतश्चैवं, ज्ञानमाशातयन्नसौ । दुष्टबुद्धिः प्रमादेन, ज्ञानघ्नं कर्म बद्धवान् । / 10 / / ज्ञानाचारातिचारं तमनालोच्य विपद्य च । देवोऽभूद् देवलोकेऽसौ, सञ्चारित्रप्रभावतः । / 11 / / च्युत्वाऽऽभीरकुले कस्मिन्, भरतेऽत्र सुतोऽजनि । पितृभ्यामात्मरूपां स, कन्यामुद्वाहितो युवा । / 12 / / तस्यैकदा सुता जज्ञे, सुरूपा भद्रकन्यका । यौवनं प्राप सा यूनां, मनोनयनहारकम् । / 13 / / अनोधुरि निधायैनां, तत्पिता नगरं प्रति । प्रतस्थे सममाभीरैघृतं विक्रेतुमन्यदा । / 14 / / तामेव पश्यतां तेपामनांसि च मनांसि च । उत्पथस्थान्यभज्यन्त, सद्यः प्रस्खल्य कुत्रचित् । / 15 / / विलक्षीभूय संभूय, तैरित्यौच्यत तावता । नाम्नाऽशकटाऽशकटापितेति च मुहुर्मुहः । / 16 / / 2010_02 Page #139 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् शृण्वतस्तस्य वैराग्यं, बभूव लघुकर्मणः । सुतामुद्वाह्य केनापि, दत्त्वा तस्मै धनादिकम् । / 17 / / गच्छे कस्मिन् स निष्क्रम्य, योगोद्वहनमाहृतः । कुर्वन्नध्यैष्ट सुस्पष्टमुत्तराध्ययनत्रयम् । / 18 / / पठतोऽसंस्कृताख्यं च, तुर्याध्ययनमञ्जसा । तद् ज्ञानावरणीयाख्यमागात्कर्मोदयं ततः । / 19 / / अधीयानस्य तत्तस्याचामाम्लाभ्यां दिनद्वयम् । नैकोऽप्यालापकोऽस्यागात्कृच्छ्रेणाण्यभियोगतः । / 20 / / ततोऽसौ गुरुभिः प्रोचे, किं तेऽनुज्ञाप्यतामिदम् ? / स प्राह भगवन्नस्य, योगः कीदृग् ? ततो गुरुः । / 21 / / ऊचे यावदिदं नैति, तावदाचाम्लमस्य तु । स स्माह कृतमन्येन, श्रुतेन तपसा च मे । / 22 / / आचाम्लान्यथ सोऽकार्षीद्, द्वादशाब्दी समाहितः । क्षयमापैतकत् कर्म, सुखेनाध्यैष्ठ तच्छ्रुतम् । / 23 / / शेषं चापि श्रुतं क्षिप्रमधीते स्म महामतिः । श्रुतभक्तेरिहामुत्र, सर्वत्र सुखभागभूत् । / 24 / / 2. अनाचारध्याने कोङ्कणसाधोः दृष्टान्तः श्रीकल्पसूत्रसुबोधिकाटीकाऽन्तर्गतः । यथा कोऽपि कुङ्कणदेशीयो वणिग् वृद्धत्वे प्रव्रजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो गुरुभिः पृष्टः- 'एतावद्दीघे कायोत्सर्गे किं चिन्तितम् ?' स प्रत्युवाच-स्वामिन् ! जीवदया चिन्तिता', कथमिति पुनर्गुरुभिः पृष्ट आह- 'पूर्वं गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकमुप्तानि धान्यानि बहून्यभूवन्, इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धान्याऽभावेन वराकाः कथं भविष्यन्ति ?' इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं- 'महाभाग ! दुर्ध्यातं भवता, अहो ! अयुक्तमेतद्यतीनाम्,' इत्युक्ते च मिथ्यादुष्कृतं ददौ । / 2-14. अनाचारध्याने शङ्काध्याने च देवानामनागमनादुत्प्रव्रजितुकामस्याऽऽषाढसूरेः श्रीमद्भावविजयकृतश्रीउत्तराध्ययन-सूत्रवृत्युक्तकथा । वत्साभूमौ भूरिशिष्यपरिवारा बहुश्रुताः । आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः । / 1 / / यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत । तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् । / 2 / / देवभावंगतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्तेऽपि बहूनां तैर्नागात्कोऽपि दिवं गतः । / 3 / / अथाऽन्यदा स्वशिष्यं ते, निर्याम्यातीव वल्लभम् । एवमुचुः सनिर्बन्धं, गुरवो गद्गदाक्षरम् । / 4 / / स्वर्गगतेन भवता, वत्स ! वत्सलचेतसा । अवश्यं दर्शनं देयं त्वामिति प्रार्थये भृशम् । / 5 / / मया हि बहुसाधुनामेवमुक्तमभूत्परम् । नाऽऽगात्कोऽपि त्वं तु वत्साऽऽगच्छेः स्नेहममुं स्मरन् । / 6 / / तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् । नाययौ प्रथमोत्पन्न-सुरकायैर्विलम्बितः । / 7 / / तस्मिन्ननागते सद्यो, विपर्यस्तमना गुरुः । एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! / / 8 / / 2010_02 Page #140 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः ज्ञानदर्शनचारित्राराधकाः शान्तचेतसः । विहितानशनाः सम्यग्मया निर्यामिताः स्वयम् । / 9 / / मद्वाचं प्रतिपत्राश्च, विनेयो मम ये मृताः । स्नेहलेष्वपि तेष्वेको-'प्याऽऽगानो कथमन्यथा ? [युग्मम् । / 10 / / तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा । भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! / / 11 / / भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः । परलोके ह्यसति कः, क्लिश्यते कुशलो मुधा ! / / 12 / / विमृश्येति स्वलिङ्गस्थ, एव मिथ्यात्वमाश्रितः । उत्प्रव्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ । / 13 / / अत्रान्तरेऽवधिज्ञानात्स्वरूपं स्वगुरोरिदम् । ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ! / / 14 / / अहो ! मद्गुरवो जैनागमनेत्रान्विता अपि । विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः ! / / 15 / / अहो ! मोहस्य महिमा, जगज्जैत्रो विजृम्भते । जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः ! / / 16 / / कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि । मोहाज्जहाति मर्यादां, कल्पान्तादिव वारिधिः । / 17 / / तन्मोहप्रेरिता यावन्नामी दुष्कर्म कुर्वते । तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! / / 18 / / ध्यात्वेत्यागत्य स सुरः, स्वगुरोर्गमनाध्वनि । ग्राममेकं विचक्रे तत्-पार्वे दिव्यं च नाटकम् । / 19 / / ततः स सूरिस्तन्नाट्यं, प्रेक्ष्यमाणो मनोहरम् । ऊर्ध्वं एव हि षण्मासीमासीत्प्राज्यप्रमोदभाक् । / 20 / / शीतातपक्षुधातृष्णाषण्मासतिक्रमश्रमान् । दिव्यानुभावान्नाजासीत्तन्नाट्यं स विलोकयन् । / 21 / / तस्मिन्नृत्येऽथ देवेन, संहते सोऽचलत्पुरः । क्षणमेकं शुभं नाट्यं, दृष्टं दिष्ट्येति भावयन् । / 22 / / स देवोऽथ तदाकूतं, परीक्षितुमलड्कृतान् । षट् जीवकायसंज्ञान् षट्, विदधे बालकान् वने । / 23 / / दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् । इति दध्यौ शिशोरस्याऽलङ्कारानाच्छिनम्यहम् । / 24 / / एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते । मृगतृष्णाम्बुपानेच्छादेश्या द्रव्यं विना हि सा । / 25 / / विमृश्येति स तं क्षीरकण्ठं सोत्कण्ठमब्रवीत् । रे ! मुञ्च मुञ्चालङ्कारान्, बालकः स तु नाऽमुचत् । / 26 / / ततो रुष्टः स तं शावं, जग्राह गलकन्दले । सोऽर्भकोऽपि भयोद्भ्रान्तस्तमित्यूचे सगद्गदम् । / 27 / / अस्यामटव्यां भीमायां, बिभ्यच्चौराद्युपद्रवात् । पृथ्वीकायिकसंज्ञोऽहमस्मि त्वां शरणं श्रितः । / 28 / / अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती । यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! / / 29 / / बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः । तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् । / 30 / / यतः-"विहलं जो अवलंबइ, आवैपडिअं च जो समुद्धरै । सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी । / 31 / / " 2010_02 Page #141 -------------------------------------------------------------------------- ________________ 100 आतुरप्रत्याख्यानप्रकीर्णकम् इत्याद्युक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् । यावन्मोटयितुं लग्नस्तावच्छावः पुनर्जगौ । / 32 / / भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् । सूरिजगाद तब्रूहि, सोप्याख्यत् श्रूयतामिति । / 33 / / ग्रामे क्वापि कुलालोऽभूत्स चान्येधुर्मुदं खनन् । आक्रान्तः पतता खानितटेनेति वचोऽवदत् । / 34 / / यत्प्रसादाबलिं भिक्षां, ददे ज्ञातींश्च पोषये । साऽप्याऽऽक्रामति भूमिर्मी, तज्जातं शरणाद्भयम् ! / / 35 / / यथा ह्याजीविकामुख्यसौख्यार्थी पृथिवीं श्रितः । वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ! / / 36 / / भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः । त्वं च मुष्णासि मां तद्भीर्ममापि शरणादभूत् ! / / 37 / / तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः । तद्रूषणानि जग्राह, निजग्राह च तां शिशुम् ! / / 38 / तानशेषानलङ्कारानक्षिपत्स्वप्रतिग्रहे । व्रताद्धृष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ! / / 39 / / ततः पुरो व्रजन् काञ्चिदतिक्रान्तो वनीं गुरुः । बालकं प्राग्वदद्राक्षीदप्कायाख्यं द्वितीयकम् । / 40 / / tasmiMstasyA'pya'laGkArAMstathaivA''dAtumudyate / सोऽप्याऽऽख्याय निजामाख्यामाख्यानं ख्यातवानिति । / 41 / / "एकस्तालाचरश्चारुकथाकथनकोविदः । पाटलाह्वोऽभवद्भरिसुभाषितरसहदः । / 42 / / सोऽन्यदा प्रोत्तरन् गङ्गां, नीरपूरैः प्रवाहितः । तीरस्थैर्ददृशे लोकैरित्यूचे च सविस्मयैः । / 43 / / बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् । वाह्यमानाऽस्तु भद्रं ते, ब्रूहि किञ्चित्सुभाषितम् । / 44 / / समाकोभयाकर्णिसकर्णस्तज्जनोदितम् । श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् । / 45 / / येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः । तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! / / 46 / / " कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ । कृपां हित्वाऽऽददे सूरिस्तस्याप्याभरणव्रजम् । / 47 / / ततोऽप्यग्रे व्रजस्तेजस्कायिकाख्यं तृतीयकम् । वीक्ष्यार्भकमभूत्सूरिस्तद्भूषाग्रहणोद्यतः । / 48 / / ततः सोऽपि शिशुः प्राग्वत्प्रादुष्कृत्य निजाभिधाम् । इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे । / 49 / / "क्वाप्याश्रमे तापसोऽभूत्सर्वदा वह्निपूजकः । तस्योटजेऽनले नैवाऽन्यदा दग्धे स इत्यवक् । / 50 / / यमहं मधुसर्पिभ्', तर्पयामि दिवानिशम् । दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! / / 51 / / यद्वारण्यं गतः कश्चिद्वह्निं व्याघ्रभिया निशि । अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति । / 52 / / मया हि व्याघ्रभीतेन, पावकः शरणीकृतः । / दग्धं तेन च गात्रं मे, जातं शरणतो भयम् । / 53 / / " इत्युक्त्वाख्यानकं तस्योपनयं च प्रकाश्य सः । तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः । / 54 / / tato'pya'gre'rbhakaM वायुकायाख्यं वीक्ष्य पूर्ववत् । लातुं तस्याप्यलङ्कारान्, sUrirudyamavAna'bhUt / / 55 / / सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् । आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयनिजम् । / 56 / / 2010_02 Page #142 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 101 "एकः कोऽपि युवा भूरिब्लोऽभूत्पीन्भूघ्न्ः। वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् । / 57 / / लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् । याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? / / 58 / / सोऽवादीद्यो मरुज्ज्येष्ठाऽऽषाढयोः सौख्यदो भवेत् । स एव बाधतेऽङ्ग मे, जातं हि शरणाद्भयम् ! / / 59 / / आख्यानमित्युदित्वा तद्भावयित्वा च पूर्ववत् । शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः । / 60 / / भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भूतम् । स वनस्पतिकायाख्यं, पञ्चमं सूरिरैक्षत । / 61 / / तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ । सोऽपीत्याख्यानमाचख्यौ, स्वाभिख्याख्यानपूर्वकम् । / 62 / / "द्रुमे पुष्पफलाकीणे, क्वापि ke'pya'vasan खगाः । वृक्षो ह्ययं नः शरणमिति विश्रब्धचेतसः । / 63 / / तेषां च वसतां तत्र, निराबाधमथान्यदा । अपत्यानि बहून्यन्तींडं क्रीडन्ति जज्ञिरे । / 64 / / इतश्च तस्य वृक्षस्य, पार्वात्काऽप्युद्गता ल्ता। तं तरुं परिवेष्ट्योच्चैरारुरोह द्रुमोपरि । / 65 / / तया च लतयाऽन्येधुर्विलग्य भुजगो महान् । आरुह्य तं द्रुमं तानि, खगापत्यान्यभक्षयत् । / 66 / / ततस्ते विहगाः स्वीयापत्यविध्वंसदुःखिताः । कुर्वन्तस्तुमुलं प्रोच्चैरित्थमाहुर्मुहुर्मिथः । / 67 / / अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे । अस्मादेव लतायुक्तादद्याभूच्छरणाद्भयम् । / 68 / / " इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च । तस्थुषस्तस्य शावस्याऽप्याददे भूषणानि सः । / 69 / / ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् । वीक्ष्य तस्याप्यलङ्कारान्, सोऽभूदाच्छेत्तुमुत्सुक: / / 70 / / निजामाख्यां समाख्याय, सोऽप्याऽऽख्यानचतुष्ट्यम् । अवादीद्वीन्द्रियादीनां, चतुर्णां तत्र सम्भवात् । / 71 / / "तथा हि नगरे क्वापि, परीते परितोऽरिभिः । भीता बहिस्था मातङ्गा, पुरान्तः प्राविशन् द्रुतम् । / 72 / / तांश्च मध्यस्थितैओकेरन्नादिक्षयभीरुभिः । निष्काश्यमानान्नगराद्विद्विषोऽपीडयन् भृशम् । / 73 / / पुरं नः शरणं भावीत्याशया विशतोऽपि तान् । निरीक्ष्य दुर्दशां प्राप्तास्तदा ko'pItya'bhASata / / 74 / / भीताः पौराः कर्षयन्ति, युष्मान्निजन्ति च द्विषः । तत्क्वापि यात मातङ्गा !, जातं शरणतो भयम् । / 75 / / " प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके । अमुञ्चति गुरौ बालौ, द्वितीयामब्रवीत्कथाम् । / 76 / / "नगरे क्वाप्यभूद्भूपः, स च दुष्टो निजैर्नरैः । स्वीय एव पुरे चौर्य, सर्वदाऽचीकरदृशम् । / 77 / / राज्ञस्तस्य पुरोधास्तु, सर्वं जनमभण्डयत् । खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् । / 78 / / यत्र राजा स्वयं चौरो, भण्डकश्च पुरोहितः । यात पौराः ! पुरात्तस्माज्जातं हि शरणाद्रयम् । / 79 / / " कथां सोपनयां प्राग्वदिमामूचानमप्यमुम् । नाऽनूचानोऽमुचद्ग्रस्तं, जनं दुष्ट इव ग्रहः ! / / 8 / / ततस्तृतीयमाख्यानं, वक्तुं prAqasta सोऽर्भकः । "तथा हि क्वाप्यभूद्ग्रामे, द्विजन्मा कोऽपि कामुकः । / 81 / / _ 2010_02 Page #143 -------------------------------------------------------------------------- ________________ 102 आतुरप्रत्याख्यानप्रकीर्णकम तस्य चासीत्सुता मध्यवयोभूषितभूघना । उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् । / 82 / / अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् । न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् । / 83 / / तां च कामयमानोऽपि, न सिषेवे स ल्ज्ज्या। तत्कामस्यानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् । / 84 / / तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना । अप्राक्षीत्क्षामताहेतुं, सोऽप्याचख्यौ यथातथम् । / 85 / / ततः सा व्यमृशद्दक्षा, यद्येनां नाप्नुयादयम् । तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः । / 86 / / विधायाकार्यमप्येतत्तदेनं जीवयाम्यहम् । निजो भर्ता हि पत्नीभिर्जीवनीयो यथातथा । / 87 / / / सा विचिन्त्येति तं प्रोचे, मा कार्षीरधृतिं प्रिय ! / अहं केनाऽप्युपायेन, करिष्यामि तवेहितम् । / 88 / / तमित्याश्वास्य सा पुत्रीमिति प्रोवाच दम्भिनी । पूर्वं हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते । / 89 / / कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं व्रजेः । त्वां भोक्तुमुद्यतं तत्राऽऽगतं यक्षं च मानयेः । / 10 / / हे पुत्रि ! तत्रोद्योतं च, मा कार्षीर्यक्षमीक्षितुम् । उद्योते हि कृते यक्षः, सरोषमुपयास्यति । / 91 / / तच्छ्रुत्वा मातृविस्रम्भा, स्वीचक्रे साऽपि तद्वचः । विस्त्रब्धो हि जनोऽकार्यमपि सद्यः प्रपद्यते ! / / 12 / / रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् । शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ । / 13 / / तन्मात्रा प्रहितो भट्टोऽप्याऽऽगात्तद्यक्षमन्दिरम् । तां चोपभुज्यं नि:शंकं, रतश्रान्तोऽस्वपीत्सुखम् । / 94 / / शरावसम्पुटाद्दीपमाविष्कृत्याऽथ कौतुकात् । पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् । / 95 / / अहो मया समं माया, मात्राऽपि महती कृता । भर्ता तदयमेवास्तु, मम किं लज्जयाऽधुना ? / / 96 / / किञ्च स्वतातमप्येनमपशंकं भजाम्यथ । नर्त्तनोद्युक्तनतक्या, वदनावरणेन किम् ? / / 97 / / सा विमृश्येति पित्राऽपि, समं रेमे यथारुचि । रतश्रान्तौ च तौ सुप्तौ, प्राबुध्येतां प्रगेऽपि न । / 98 / / माता तस्यास्ततः कान्तवियोगोदग्रदुःखतः । अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत । / 99 / / उद्गतेऽपि रवौ विश्वं, विश्वं स्पृशति चाऽऽतपे । prabuddhe'pya'khile लोके, हले ! जागर्ति नो सुखी । / 100 / / तत्सवित्रीवचः पूर्वप्रबुद्धा सा तदङ्गजा । श्रुत्वा तदीयभावं चाऽवगम्येत्युत्तरं ददौ । / 101 / / मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः । यक्षेण चाहतस्तातस्तदन्यं तातमेषयः । / 102 / / इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवीत्पुनः । नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया । / 103 / / विण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना । मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् । / 104 / / " पूर्ववद्भावनापूर्वमित्युक्तेपि कथानके । तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् । / 105 / / "तथा हि क्वप्यभूद्ग्रामे, विप्रः कोऽपि महाधनः । स च धर्मधिया मूढः, सरोवरमचीखनत् । / 106 / / 2010_02 Page #144 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 103 तस्य पाल्यां देवकुलमारामं च विधाप्य सः । प्रवर्त्य छागयज्ञं च, मुहुस्तत्र चकार सः । / 107 / / अयं हि धर्मस्त्राणं मे, परलोकं भविष्यति । ध्यायन्निति स यज्ञेषु, छगलानवधीबहून् । / 108 / / भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत । सोऽपि छागः क्रमावृद्धि, प्राप्तोऽभूत्पीनभूघनः । / 109 / / यज्ञे हन्तुं नीयमानः, स्वपुत्रैरेव सोऽन्यदा । स्वोपज्ञं तत्तटाकादि, दृष्ट्वा स्वां जातिमस्मरत् । / 110 / / मयैव कारितमिदं, ममैवाभूद्विपत्तये । निन्दन्नेवं स्वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः । / 111 / / तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः । तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत । / 112 / / खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः । प्रवर्तिता मखाश्चाऽथ, किं 'बुबू' कुरुषे पशो ! / / 113 / / इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् । स्वकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् । / 114 / / तूष्णीकः साधुवाचाऽयमजोऽभूदित्यवेत्य ते । अथाऽपृच्छन् द्विजाः साधुमित्याश्चर्यभराकुलाः । / 115 / / किमेष मेषो भगवन्नाकर्ण्य भवतां वचः । तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृतः ? / / 116 / / मुनि गौ भवत्तातौ, मृत्वाऽसौ छगलोऽभवत् । दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् । / 117 / / ततो दुःखाबुबुध्वानमुच्चैः कुर्वन्मयोदितम् । स्वकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् । / 118 / / ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो ! / विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? / / 119 / / साधुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् । निधिं चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् । / 120 / / तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतैः । छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्भुवम् । / 121 / / ततस्तत्तनयैर्जातप्रत्ययैर्यतिसन्निधौ । स छागो मुमुचे जैनधर्मश्च प्रत्यपद्यत । / 122 / / धर्मं श्रुत्वा मुनेस्तस्मान्मेषोऽपि प्रतिपद्य सः । विहितानशनः सद्यो, देवभूयमविन्दत । / 123 / / प्रेत्य मे शरणं भावीत्याशया स द्विजो यथा । तटाकादि व्यधात्तच्च, तस्याशरणतामगात् । / 124 / / एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः । चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् । / 125 / / " इत्थं चतुर्भिराख्यानैर्गुरोस्तेनोदितैरपि । न दुर्भावो न्यवर्त्तिष्टाऽसाध्यो रोग इवौषधैः । / 126 / / ततस्तस्याऽप्यलङ्कारान्, सूरिर्जग्राह पूर्ववत् । लुब्धो जनो हि नो द्रव्यैस्तृप्यत्यब्धिरिवाम्बुभिः । / 127 / / एवं षण्णां कुमाराणामात्तैराभरणव्रजैः । प्रतिग्रहं दुर्विकल्पैरात्मानं च बभार सः । / 128 / / ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे । सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् । / 129 / / देवोऽप्येवं परीक्षाभिस्तं प्रणष्टव्रताशयम् । ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् । / 130 / / तां च गुर्वीमलङ्कारनिकरैः परिमण्डिताम् । वीक्ष्य सूरिः ससंरम्भारम्भमेवमुवाच सः । / 131 / / 2010_02 Page #145 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् अञ्जिताक्षी भूरिभूषाभूषिता तिलकाङ्किता । शासनोड्डाहकृदुष्टसाध्वि ! त्वं कुत आगता ? / / 132 / / सूरेस्तस्येति वचनं श्रुत्वा रोषभराकुला । सा व्रतिन्यपि निःशङ्कं प्रत्युवाचेति तं द्रुतम् । / 133 / / रे सूरे ! सर्षपाभानि, परिच्छिद्राणि पश्यसि ? / आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ? / / 134 / / किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते । स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ! / / 135 / / यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् । समलेष्टुसुवर्णं सत्क्रियमुग्रविहारिणम् । / 136 / / तदभ्येहि ममाभ्यर्णमुत्कर्णः किं प्रणश्यसि । विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् । / 137 / / तयेत्युड्डाहितः साध्व्या, तूष्णीकः स व्रजन् पुरः । ददर्श सैन्यमागच्छत्, कृतं तेनैव नाकिना । / 138 / / भयोद्भ्रान्तस्ततः सुरिः, सैन्याध्वानं विहाय सः । नश्यन्नपि नृपस्यैव, पुरोगाद्दैवयोगतः । / 139 / / नृपोऽपि प्रेक्ष्य तं हस्तिस्कन्धादुत्तीर्य चाऽनमत् । आह स्म चाऽहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! / / 140 / / तत्कृत्वाऽनुग्रहं स्वामिन्मयीदं मोदकादिकम् । एषणीयं प्रासुकं च गृह्यतां गृह्यतां द्रुतम् । / 141 / / नाऽद्य भोक्ष्येऽहमित्युच्चैर्वदन् सूरिस्तु नाऽऽददे । पात्रस्थो भूषणौघो मा, दृश्यतामिति चिन्तयन् ! / / 142 / / तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् । ह्रिया न नेति जल्पन्तीं नवोढां रमणो यथा ! / / 143 / / भूभुजा मुहुराकृष्टमपि सूरिः पतद्ग्रहम् । न मुमोच नवोढा. स्त्री, भर्नाकृष्टमिवांशुकम् ! / / 144 / / ततः प्रसह्य तत्पाणेस्तमाच्छिद्य पतद्ग्रहम् । तत्र यावन्नृपः क्षेप्तुमारेभे मोदकादिकम् । / 145 / / तावत्स तानलङ्कारान्निरीक्ष्य कुपितो भृशम् ! / तमाचार्यमुवाचैवं, भ्रुकुटीविकटाननः । / 146 / / अरे पाप त्वया नूनं, पुत्रा व्यापादिता मम । नो चेत्कथममी तेषामलङ्कारास्तवान्तिके । / 147 / / रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! / यास्यसि त्वं कथं जीवन, व्यापाद्य मम नन्दनान् ? / / 148 / / श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः । अघोमुखः सोऽनूचानोऽनूचानो ध्यातवानिति । / 149 / / अहो ! विमूढचित्तेनाऽकार्यमेतत्कृतं मया । यदेतदीयपुत्राणामाददे भूषणव्रजः ! / / 150 / / मत्पातकं च सकलं, ज्ञातं भूस्वामिनाऽमुना । तदसौ मां कुमारेण, मारयिष्यति केनचित् ! / / 151 / / पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् । इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? / / 152 / / अथवा पूर्वमेवेदमविमृश्य व्यधामहम् । तत्संयमसुखं त्यक्तं यन्मया भोगकाम्यया । / 153 / / तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः । आविर्बभूव स्वतनुद्युतिद्योतितदिङ्मुखः । / 154 / / तमित्यूचे च भवगन् !, सोऽहं शिष्योऽस्मि वः प्रियः । स्वयं निर्याम्य यः पूज्यैरागन्तुं प्रार्थितोऽभवत् । / 155 / / अहं हि व्रतमाहात्म्यात्सुरोऽभूवं महर्द्धिकः । स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् । / 156 / / 104 2010_02 Page #146 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः __ 105 मदनागमने कश्चित्कालक्षेपो बभूव यः । स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः । / 157 / / संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया । तन्नाट्यं विदधे पूज्यैर्यदृष्टमधुनाऽध्वनि ! / / 158 / / मयैव युष्मदाकूतपरीक्षार्थं परिष्कृताः । षट्कायाह्वा दारकाः षट्, ससाध्वीका विकुर्विताः । / 159 / / ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् । मयोदपादि सैन्यादिभयं तद्ध्वंसनौषधम् । / 160 / / शङ्कातङ्काममुं तस्मात्त्यक्त्वा मोहसमन्वितम् । उन्मार्गगं मनोऽवाप्तसन्मार्गं कुरुताऽऽत्मनः । / 161 / / किञ्च-"संकंतदिव्चपेमा, विसयपसत्तासमत्तकत्तव्वा । अणहीणमणुअकज्जा, नरभवमसुइं न इंति सुरा । / 162 / / चत्तारि पंच जोअणसयाई गंधो उ मणुअलोगस्स । u8 वच्चै जेणं, न हु देवा तेण आवंति । / 163 / / " इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः । मदनागमनेप्येतत्कर्मारब्धं किमीदृशम् ? / / 164 / / अन्यच्च दिव्यनाट्यादिविलोकनकुतूहलात् । कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः ! / / 165 / / युष्माभिरपि तद्दिव्यनाटकाक्षिप्तमानसैः । ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् ! / / 166 / / तद्भदन्ताः । विमोहोऽयं, कर्तुं वो नैव युज्यते । कल्पान्तेऽपि किमु क्षीराम्भोधिरुल्लङ्घतेऽवधिम् ? / / 167 / / भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् । दृढधर्मा जगति कस्तदाह्यन्यो भविष्यति ? / / 168 / / तद्दुराचरितं सर्वमालोच्येदं महाधियः ! / समाचरत चारित्रं, कर्मकक्षहुताशनम् । / 169 / / गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः । स सूरिः स्वदुराचारं, भूयो भूयो निनिन्द तम् ! / / 170 / / वारं वारं च तं देवमार्याषाढोऽब्रवीदिति । साधु साधु त्वया वत्स !, बोधितोऽहं महामते ! / / 171 / / अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः । मोक्षमार्गं त्वयैवाऽथ, प्रापितो भावबन्धुना । / 172 / / धर्माद्धृष्टस्य मे भूयो, धर्मदानविधायिनः । तवाऽनृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् ? / / 173 / / तं देवमभिनन्द्येति, स्वस्थानमगमद्गुरुः । आलोचितप्रतिक्रान्तस्तपोत्युग्रं चकार च । / 174 / / सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः । क्षमयित्वा स्वापराधं, सुरलोकमगात्पुनः । / 175 / / नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् । सूरिः स एव सहते स्म यथा च पश्चात्सर्वैस्तथा व्रतिवरैः सततं स सह्यः । / 176 / / 3. कुदर्शनध्याने श्रीसम्यक्त्वसप्ततिटीकायाः सुराष्ट्रश्रावकस्य दृष्टान्तः । देशे श्रीमत्सुराष्ट्रायां, सर्व्वराष्ट्रविभूषणे । कोऽपि सुश्रावको जज्ञे, सम्यग्ज्ञानादितत्त्ववित् । / 1 / / दुष्प्रापभिक्षे दुर्भिक्षे, प्रवृत्ते तत्र देवतः । सोऽन्यदा बौद्धसार्थेन, प्रतस्थेऽवन्तिमण्डलम् । / 2 / / स शाक्यैरीच्यतान्येधुरस्माकमुपधिं यदि । मार्गे वहसि तत् तुभ्यं, दद्महे भोजनादिकम् । / 3 / / _ 2010_02 Page #147 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् तद्वचः क्षुधितः सोऽङ्गीकृत्य तद्भाण्डभृत्पथि । व्रजन्नश्नंश्च तद्भावभावितात्माऽभवद्भूशम् । / 4 / / सौगते शासने प्रीतिमतीव दधतोऽस्य तु । मार्गे यातः समुत्पेदे, रोगोऽसाध्यतमस्तनौ । / 5 / / अक्षमः सह सार्थेन, गन्तुं पथि स तस्थिवान् । गैरिकारक्तवस्त्रेणाच्छाद्य तं सौगता गताः । / 6 / / सोऽपि दूषितसम्यक्त्वो, रोगतः पञ्चतां गतः । यक्षीभूयावधिज्ञानं प्रायुङ्काव्यक्तचेतनः ॥7॥ या पूर्वभवे किं किं कृतं सुकृतमद्भुतम् ? / येन प्राप्तेदृशी यक्षपदवी सम्पदोज्ज्वला । / 8 / / रक्तेन वाससाच्छन्नं, तदा स स्वकलेवरम् । मार्गे दृष्ट्वा बहिर्दृष्टिर्हद्येवं पर्यभावयत् । / 9 / / अनुभावेन भिक्षूणां लब्धा देवश्रियो मया । तन्वेऽहमपि माहात्म्यमतोऽमीषां हि शासने । / 10 / / वटवासी स यत्रामी, भिक्षवो भुञ्जते मठे । तत्र कङ्कणकेयूर - मुद्राभिर्मण्डितं करम् । / 11 / / प्रकटीकृत्य शाक्येभ्यो, ददानो मोदकादिकम् । समस्तं कृतवांल्लोकं, सादरं बौद्धशासने । / 12 / / युग्मम् । तत्प्रभावमदोन्मादप्रोल्लण्ठाः शठचेतसः । अपनिन्द्यं तु निन्दन्ति, भिक्षवो जिनशासनम् । / 13 / / किमन्यैर्दर्शनैर्लोकाः !, सेवध्वं शाक्यशासनम् । यत्र देवा अपि सदा, सेवाहेवाकशालिनः । / 14 / / एकदा केऽपि सूरीन्द्रा, विद्यासिद्धा वसुन्धराम् । विहरन्तः समाजग्मुरुज्जयिन्यां महौजसः । / 15 / / श्राद्धैस्ते बौद्धवृत्तान्तं ज्ञापिता ज्ञानभानवः । प्रैषिषन् शिक्षयित्वेति, गीतार्थौ द्वौ महामुनी । / 16 / / सौगतानां मठे हस्तो, यदा निर्याति दैवतः । तं विधृत्य स वक्तव्यो, युवाभ्यामुञ्च्चकैरिदम् । / 17 / / अहो बुध्यस्व बुध्यस्व, मा मुह्य गुह्यकोत्तम ! / स्मर पञ्चनमस्कारं, पाथेयं शिववर्त्मनः । / 18 / / मठायातौ यती बौद्धैर्निमन्त्र्येतां मदोद्धुरैः । अन्तः प्रविष्टौ तौ हस्तमदाष्ट च विनिर्गतम् । / 19 / / निरुध्य हस्तं तौ व्यक्तमवक्तां गुरुवाचिकम् । तदाऽऽकर्णनतो यक्षः, प्रत्यबुध्यत तत्क्षणात् । / 20 / / अचिन्तयच्च हा धिग्मां, यस्य मे जिनशासने । विज्ञस्यापि कथं मोहो' भूमिध्यादृष्टिसङ्गतः ? / / 21 / / आविर्भूय ततो यक्षः, सौगतांस्तदुपासकान् । अपरानप्युवाचोच्चैः, श्रूयतां भो ! वचो मम । / 22 / / अन्ये दर्शनिनः सर्वे मिथ्यारूपाः प्रकीर्त्तिताः । तथ्यमेकं तु विज्ञेयं, श्रीजिनेश्वरशासनम् । / 23 / / तद्भो मिथ्यादृशस्त्यक्त्वा, श्रयध्वं जिनशासनम् । यथा करतलक्रोडीस्यात् श्रीः खर्गापवर्गयोः । / 24 / / इत्युदीर्य ततो गत्वा, सूरीन्नत्वाऽतिचारजम् । पापमालोच्य जैनं स मार्गमुद्भाव्य जग्मिवान् । / 25 / / निपीय केऽपि तद्वाक्यमरन्दं मघुपा इव । श्रीमज्जिनमतोद्याने, जगुरर्हद्गुणावलिम् । / 26 / / 106 श्रुत्वा सुराष्ट्रावणिजश्चरित्रं, कुलिङ्गिसङ्गं त्यजताशु भव्याः । येन ध्रुवं दर्शनशुद्धिमाप्य, खर्गादिसौख्यैः सुहिता भवेयुः । / 27 / / 2010_02 Page #148 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 107 4. क्रोधध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्युक्तं कूलवालकमुनिचरित्रम् । सूरेरेकस्य शिष्योऽभूदविनीतोऽतिरोषणः । चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा । / 1 / / दक्षया शिक्षया सूरिस्तथापि तमशिक्षयत् । स तु तामपि मेनेऽन्तर्विषाक्तविशिखोपमाम् । / 2 / / हितशिक्षा हि दुष्टानां, नोपकाराय जायते । पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये । / 3 / / नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् । पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् । / 4 / / शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुर्दुतम् । पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे । / 5 / / अक्षतांगस्ततः सूरिः, क्रुद्धस्तेन कुकर्मणा । भावी पातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् । / 6 / / गुरोगिरं मृषाकर्तुं, क्षुल्लः क्षुद्रमतिः स तु । गत्वा निर्मानुषारण्ये, तस्थौ गिरिनदीतटे । / 7 / / स तत्रातापनासेवी, तपस्तेपे सुदुस्तपम् । पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् । / 8 / / अथायातासु वर्षासु, तरुणांबुदकामुकैः । अपूर्यतार्णवानीतैर्नदीवेश्याः पयोधनैः । / 9 / / एनं कूलंकषाकूलं, निकषासंस्थितं मुनिम् । मानैषीदंबुपुरोऽब्धि, दुष्टो वाह इवाटवीम् । / 10 / / इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी । कूलवालक इत्यूचुस्ततस्तं संयतं-जनाः । / 11 / / (युग्मम्) इतश्च श्रेणिको राजा पुरे राजगृहेऽभवत् । नन्दा च चिल्लणा चास्तां, महिष्यौ तस्य मञ्जुले । / 12 / / तत्राद्यायाः सुतो जज्ञेऽभयोऽन्यस्याः सुनन्दनाः । कूणिकहल्लाविहल्लास्रयोऽभूवन्मनोहराः । / 13 / / कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः । मात्रा सत्राऽभयस्तत्राऽऽददे दीक्षां जिनान्तिके । / 14 / / प्रव्रजती तदा नन्दा, ददौ हल्लविहल्लयोः । कुंडलद्वितयं देवदत्तं क्षौमयुगं तथा । / 15 / / राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः । गंधद्वीपं सेचनकं, हारं च त्रिदशार्पितम् । / 16 / / कूणिकस्ते च कालाद्याः, दुष्टा बद्ध्वाऽन्यदा नृपम् । विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः । / 17 / / राज्यादिकं ददौ हारादिकं तातोऽनयोः स्वयम् । इति राज्यविभागं ते, नादुईल्लाविहल्लयोः । / 18 / / कारास्थ एव पितरि, विषं भुक्त्वान्यदा मृते । सानुतापो रतिं प्राय, पुरे तत्र न कूणिकः । / 19 / / वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् । उवास वासव इव, महद्धिः कूणिको नृपः । / 20 / / हारकुंडलवासोभिर्दिव्यैर्भूषितभूधनौ । गंधद्वीपं तमारूढौ, सान्तःपुरपरिच्छदौ । / 21 / / क्रीडायै प्रत्यहं हल्लविहल्लौ जग्मतुर्नदीम् । तदेति क्रीडयामास, तद्वधूर्गन्धसिन्धुरः । / 22 / / (युग्मम्) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरीः । काश्चिन्न्यवेशयन्मौलौ, काश्चिद्दन्तान्तरेष्वधात् । / 23 / / _ 2010_02 Page #149 -------------------------------------------------------------------------- ________________ 108 आतुरप्रत्याख्यानप्रकीर्णकम् उर्ध्वीकृत्य कर काश्चिद्बालिकावद्वियत्यधात् । काश्चिदान्दोलयबोलामिव शुण्डां विलोलयन् । / 24 / / "किं बहुना" ? यथा यथा प्रोचिरे तास्तस्मै शस्ताय हस्तिने । विभङ्गज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा । / 25 / / तच्च प्रेक्ष्याद्भूतं सर्वोऽप्येवं पौरजनो जगौ । राज्यश्रीफलभोक्ताराविमावेव न कूणिकः । / 26 / / तच्च पद्मावती राज्ञी, श्रुत्वा कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि । / 27 / / दिव्यहारादिना गंधहस्तिना चामुना विना । राज्यं न राजते प्राज्यमप्यनाज्यमिवाशनम् । / 28 / / तत् पत्या सर्वमप्येतद्ग्राहयिष्ये बलादपि । ध्यात्वेति सा स्वमाकूतं, रहो राज्ञे न्यवेदयत् । / 29 / / भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् । काकादपि निकृष्टः स्यां, तदलं वार्त्तयानया । / 30 / / निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा । बालानामिव बालानामाग्रहो हि भवेद्बली । / 31 / / प्रपेदे तद्विशामीशस्तत्प्रेमविवशोऽथ सः । अकार्यमपि किं प्रायो, न कुर्वन्ति ? वशावशाः ! / / 32 / / यदुक्तम् "सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्रिया । स्नेहलं दधि मजाति, पश्य मंथानको न किम् ?" / / 33 / / हारादिकं नृपोऽन्येधुर्भ्रातरौ तावयाचत । विहाय दूरतः स्नेहमुन्मत्त इव चीवरम् । / 34 / / तावूचतुस्तातदत्तं, तद्दातुं नार्हमावयोः । तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ । / 35 / / इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदत् । वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? / / 36 / / किं चार्हति ममैवेदं सारं रत्नचतुष्ट्यम् । रत्नानि राजगामिनीत्युच्यते हि जडैरपि । / 37 / / ततस्तद्दीयतां नोचेदग्रहीष्यामि बलादपि । ओमित्युक्त्वा ततो हल्लविहल्लो जग्मतुर्ग्रहम् । / 38 / / दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह श्रेयांस्तदावयोः । / 39 / / ध्यात्वेत्यादाय हारादि, सर्वं तौ सपरिच्छदौ । चंपायां निशि निर्गत्य, वैशाली जग्मतुः पूरीम् । / 40 / / मातामहाय तौ तत्र, चेटकाय महीभुजे । सर्वं स्वोदंतमावेद्यास्थातां तत्कृतगौरवौ । / 4 / / कूणिकस्तूभयभ्रष्टतया चिन्ताञ्चितस्ततः । वैशाल्यां तौ गतौ ज्ञात्वा, प्रेषीदूतं वचस्विनम् । / 42 / / गत्वा दूतोऽपि वैशाली, नत्वा चेटकमित्यवक् । राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः । / 43 / / गजादिरत्नान्यादायागताविह कुमारको । प्रेषणीयौ द्रुतं पूज्यस्तुल्यैर्मयि तयोस्तथा । / 44 / / तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् । नो चेद्वो भविता भूयानायासोऽनुशयावहः । / 45 / / अथेति चेटकोऽवोचढूत ! त्वं ब्रूहि कूणिकम् । तातदत्ता भ्रातृलक्ष्मीर्ग्रहीतुं युज्यते न ते । / 46 / / रक्ष्यन्ते शरणायाताः, किं चान्येऽपि मनस्विभिः । तद्दौहित्रौ कथंकारं, प्रेषणीयाविमौ मया ? / / 47 / / 2010_02 Page #150 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 109 दौहित्रत्वात्समाना मे, भवन्तो यद्यपि त्रयः । न्यायित्वादाश्रितत्वाच्च, विशिष्येते तथाऽप्यमू । / 48 / / सत्यप्येवं दापयामि, द्विपादि तव तुष्टये । ददासि यदि राज्यांशं, न्यायोपेतं त्वमेतयोः । / 49 / / तच्चेटकवचो गत्वा, दूतः स्वस्वामिनेऽवदत् । क्रोधामातस्ततः सोऽपि, यात्राभंभामवीवदत् । / 50 / / कालाद्यैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः । त्रयस्त्रिंशत्सहस्राश्वरथसिन्धुरसंयुतः । / 51 / / त्रयत्रिंशत्कोटिपत्तिकलितश्चलितस्ततः । कूणिकोऽच्छादयत्सैन्यैर्भुवं द्यां च रजोभरैः । / 52 / / (युग्मम्) ततो युतोऽष्टादशभिर्भूपैर्मुकुटधारिभिः । सप्तपञ्चाशत्सहस्र-रथहस्तिहयान्वितः । / 53 / / चेटकोऽप्यभ्यगात्सप्तपञ्चाशत्कोटिपत्तियुक् । स्वदेशसीम्नि सैन्यै च, वार्धिव्यूहमचीकरत् । / 54 / / (युग्मम्) कूणिकोऽप्यागतस्तत्र, तायव्यूहं व्यधाबले । न्यधाच्चमूपतित्वे च, कालं कालमिवोत्कटम् । / 55 / / व्यक्तवीरगणोन्मुक्तपृषक्ताच्छादिताम्बरे । आरेभाते रणं भीममुभे अपि ततो बले । / 56 / / निषादिना व्यधायुद्धं, निषादी रथिना रथी । सादिना च समं सादी, पदातिस्तु पदातिना । / 57 / / काली जयार्थमुत्तालः, समं चेटकसेनया । युध्यमानस्तदा राज्ञश्चेटकस्यान्तिके ययौ । / 58 / / दिनं प्रत्येकविशिखमुक्तिसन्धाधरस्ततः । चेटको दिव्यबाणेन तं कृतान्तातिथिं व्यधात् । / 59 / / चंपापतेर्बलं शोकाकुलं द्रष्टुमिवाक्षमः । तदा भानुर्जगामास्तं, विशश्राम ततो रणः । / 60 / / द्वितीयेऽप्यह्नि सैन्याभ्यामारब्धे संगरे पुनः । महाकालं कूणिकस्य, सेनान्यं चेटकोऽवधीत् । / 61 / / अन्येष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः । शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् । / 62 / / राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हहा मया । मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश । / 63 / / तदद्यापि सुरं कञ्चिदाराध्यामुं जयाम्यरिम् । नो चेद्भविष्याम्यनुगस्तेषामहमपि द्रुतम् । / 64 / / ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् । प्राग्जन्मसंगतौ शक्रचमरेन्द्रावुपेयतुः । / 65 / / किमिच्छसीति जल्पन्तौ, तावित्यूचेऽथ कून्निक्ः। यदि तुष्टौ युवां सद्यश्चेटको मार्यतां तदा । / 66 / / ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् । करिष्याम्यङ्गरक्षां तु, तव भक्तिवशंवदः । / 67 / / महाशिलाकंटकाह्वरथादिमुशले रणे । चमरेन्द्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे । / 68 / / तत्राद्ये वैरिषु क्षिप्तावपि कर्करकण्टको । महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ । / 69 / / युद्धे द्वितीये तु रथमुशले भ्रमकं विना । भ्राम्यतः परितो वैरिपक्षपेषणतत्परे । / 70 / / ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् । ममंथ वार्चिव्यूहं च, मंथाचल इवोदधिम् । / 71 / / JainEducation International 2010_02 Page #151 -------------------------------------------------------------------------- ________________ 110 आतुरप्रत्याख्यानप्रकीर्णकम तमापतन्तं संहर्तुं, सामर्षश्चेटको नृपः । मुमोचाकर्णमाकृष्य, सद्यो दिव्यं शिलीमुखम् । / 72 / / कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ । पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः । / 73 / / तस्मिन् दिव्ये शरे वज्रवर्मणा स्खलितेऽन्तरा । भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् । / 74 / / सत्यसन्धो द्वितीयं तु, चेटको नामुचच्छरम् । द्वितीयेऽप्यह्नि तद्बाणं, तथैवाऽजनि निष्फलम् । / 75 / / आद्ये रणे षण्णवतिर्लक्षा नृणां ययुः क्षयम् । लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे । / 76 / / तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् । तत्सुहृद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे । / 77 / / इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः । यात्सु स्वस्वपुरं नंष्ट्वाऽष्टादशस्वपि राजसु । / 78 / / प्रणश्य चेटकोईंशो, वैशालीमविशत्पुरीम् । रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः । / 79 / / (युग्मम्) अथ सेचनकारूढौ, कूणिकस्याखिलं बलम् । उपदुद्रुवतुर्हल्लविहल्लौ तौ प्रतिक्षपम् । / 80 / / अवस्कन्दप्रदानायाऽऽगतं तं गन्धहस्तिनम् । न हंतुमनुगन्तुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः । / 81 / / तन्मार्गे मन्त्रिणां बुद्ध्या, कूणिकोऽचीकरत्ततः । खातिकां ज्वलदंगार-पूर्णां पर्णाद्यवस्तृताम् । / 82 / / रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा विभंगतः । ज्वलदंगारगर्ती तां, नुन्नोऽपि न पुरोऽचलत् । / 83 / / तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् । परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! / / 84 / / वरं श्वा पोषितः शश्वत्स्वामिनं योऽनुवर्त्तते । कृतघ्नोऽहिरिव स्वामिकृत्यनाशी भवान्नतु । / 85 / / इत्युक्तः सिन्धुरस्ताभ्यां, स्वामिभक्तधुरन्धरः । गृहीत्वा शुंडया स्कन्धात्तौ बलेनोदतारयत् । / 86 / / स्वयं तु तस्यां ग यां, दत्वा झंपां विपद्य च । आद्येऽगान्नरके धैर्यमहो तस्य पशोरपि ! / / 87 / / तद्वीक्ष्य सानुतापौ तौ, कुमाराविति दध्यतुः । क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् ! / / 88 / / कृते यस्य कृतो देशत्यागो भ्राता रिपूकृतः । अस्मिंश्च व्यसनांभोधौ, क्षिप्तो मातामहोऽप्यहो ! / / 89 / / निहत्य तं गजं युक्तं, नैव जीवितुमावयोः । जीवावश्चेद्वीरदेवशिष्यीभूयैव नान्यथा । / 90 / / (युग्मम्) तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके । प्रव्रज्यैकादशाङ्गानि, सुधियौ पेठतुः क्रमात् । / 11 / / . गुणरत्नं तपस्तप्त्वा, संलिख्य च समाधिना । हल्लः सुरो जयन्तेऽभूद्विहल्लस्त्वपराजिते । / 12 / / गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः । व्यधात्सन्धामित्यशोकचन्द्रो निस्तन्द्रविक्रमः । / 13 / / खरयुक्तहलैरेनां, नगरी न खनामि चेत् । तदा त्यजाम्यहमसून्, भृगुपातादिना ध्रुवम् । / 94 / / तथापि तां पुरीं भंक्तु-मनीशे श्रेणिकत्मजे । क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता । / 95 / / "समणे जदि कूलवालए, मागधिअं गणिअंगमिस्सए । राया य असोगचन्दए, वेसालिं नगलिं गहिस्सए" / / 96 / / _ 2010_02 Page #152 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः तन्निशम्य नृपस्तुष्टस्तां वेश्यामेवमादिशेत् । इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् । / 97 / / तत्प्रपद्याभवन्मायाश्राविका सा पणाङ्गना । मुनेः कुतोऽपि तत्रस्थमज्ञासीत्तं च संयतम् । / 98 / / तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि । इति सा दम्भिनी प्रोचे, वचनैरमृतोपमैः । / 99 / / नन्तुं तीर्थानि चंपातः, प्रभो ! प्रस्थितया मया । सर्वतीर्थाधिकाः पूज्यपादा दिष्ट्याऽत्र वन्दिताः । / 100 / / मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् । तयेति सादरं प्रोक्तस्तत्सार्थे साधुरप्यगात् । / 101 / / तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् । तद्भक्षणादतीसारस्तस्यासीदतिदुस्सह: / / 102 / / ततः सा तत्र तद्वैयावृत्यदम्भेन तस्थुषी । मुहुर्मुनिमुपासर्पत्सर्पवत्कुटिलाशया । / 103 / / उद्वर्त्तनादिना स्वाङ्गस्पर्श चाचीकरन्मुहुः । भेषजान्तरदानाच्च, तमुल्लाघं व्यधाच्छनैः । / 104 / / तत्कटाक्षसरागोक्तिशरीरस्पर्शविभ्रमैः । मुनेर्मनोऽचलत्तस्य, स्त्रीसङ्गे क्वनु ? तत्स्थिरम् । / 105 / / त्यक्तव्रतस्ततस्तस्यामासक्तः सोऽभवत्तथा । यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः । / 106 / / तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः । सत्कृत्य कूणिकोऽप्येवमब्रवीत्तं मुनिब्रुवम् । / 107 / / महात्मन् ! गृह्यते नेयमुपायैर्बहुभिः पुरी । ततस्तद्ग्रहणोपायं, विधेहि धिषणानिधे ! / / 108 / / ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः । श्रीसुव्रतार्हतः स्तुपं, भ्रमंस्तत्र ददर्श च । / 109 / / दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् । अभंगा तन्महिम्नासौ, नगरी ननु वर्त्तते । / 110 / / कथं मया पातनीयस्तदसाविति चिन्तयन् । अपृच्छयत पुरीरोधाकुलेनेति जनेन सः । / 111 / / वद दैवज्ञ ! वैशाल्या, रोधो यास्यत्यसौ कदा ? / खिन्नाः स्मो यद्वयं कारावासेनेवामुना भृशम् । / 112 / / मुदितः स ततोऽवादीत्, पापपङ्केकशूकरः । स्तूपोऽसौ यावदत्र स्यात्तावदुद्वेष्टनं क्व ? वः । / 113 / / तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् । तदाऽपयाति नियतं पुरीरोधोऽधुनैव हि । / 114 / / प्रोक्तो धूर्तेन तेनेति, बालवबालिशो जनः तं स्तूपं भक्तुमारेभे, धूतैः को न हि वञ्च्यते । / 115 / / स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः । सद्योऽपासारयच्चंपाधीशं क्रोशद्वयं ततः । / 116 / / ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते । व्याधुट्य कूणिकोऽविक्षत्, पुरीं सबलवाहनः । / 117 / / तदा चानशनं कृत्वा, स्मृत्वा पञ्चनमस्क्रियाः । चेटको न्यपतत् कूपे, बद्धाऽयःपुत्रिकां गले । / 118 / / तदा तत्रासनास्थैर्यादागत्य धरणाधिपः । साधर्मिकं तमादाय, निनाय भवने निजे । / 119 / / विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पञ्चत्वं, चेटकस्त्रिदिवं ययौ । / 120 / / इतश्च सुज्येष्ठासूनुदौहित्रश्चेटकप्रभोः । वैशाल्यामाययौ दैवात्तदा सत्यकिखेचरः । / 121 / / ___ 2010_02 Page #153 -------------------------------------------------------------------------- ________________ 112 आतुरप्रत्याख्यानप्रकीर्णकम् मातामहप्रजां सर्वां, लूंट्यमानां स रक्षितुम् । निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया । / 122 / / कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः । खेटयित्वा हलैस्तीर्णप्रतिज्ञः स्वपुरीं ययौ । / 123 / / कूलवालकनामा तु, मृत्वागान्नरकं कुधीः । उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति । / 124 / / कूलवालकमुनेरिव दुःखावाप्तिरेवमविनीतमुनेः स्यात् । धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः । / 125 / / 4. क्रोधध्याने त्रिषष्टिशलाकापुरुषचरिते गोशालकाख्यानकः । इत्याख्याय ततो नाथः श्रावस्ती विहरन् ययौ । तस्यां च समवासार्षीदुद्याने कोष्ठकाभिधे । / 1 / / तस्यां प्रागागतस्तेजोलेश्याहतविरोधकः । अष्टांगनिमित्तज्ञानज्ञातलोकमनोगतः । / 2 / / अजिनोऽपि जिनशब्दमात्मना संप्रकाशयन् । हालाहलाकुंभकार्या गोशालोऽवसदापणे । / 3 / / (युग्मम्) तस्य चाहन्निति ख्यातिं लोक आकर्ण्य मुग्धधीः । उपेत्योपेत्य विदधे निरन्तरमुपासनम् । / 4 / / इतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थं चिकीर्षुः षष्ठपारणम् । / 5 / / गोशालोऽत्रास्ति सर्वज्ञोऽर्हन्नित्याकर्ण्य तत्र च । गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः । / 6 / / यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति । / 7 / / स्वामिन्नगर्यामतस्यां व्याहरन्त्यखिला जनाः । सर्वज्ञ इति गोशालं किमेतद् घटते न वा ? / / 8 / / अथाख्यद्भगवानेष सूनुर्मखस्य मंखलेः । अजिनोऽपि जिनमन्यो गोशालः कपटालयः । / 9 / / मयैव दीक्षितश्चायं शिक्षां च ग्राहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नैष गौतम ! / / 10 / / तत्तु स्वामिवचः श्रुत्वा पौराः पुर्यामितस्ततः । एवं बभाषिरेऽन्योऽन्यं चत्वरेषु त्रिकेषु च । / 11 / / हं हो अर्हनिहायातो वीरस्वामी वदत्यदः । गोशालो मंखलिसुतो मिथ्या सर्वज्ञमान्यसौ । / 12 / / जनुश्रुत्या ततः श्रुत्वा गोशाल: कालसर्पवत् । आपूर्यमाणः कोपेन तस्थावाजीवकावृतः । / 13 / / इतश्च स्वामिनः शिष्य आनन्दः स्थविराग्रणीः । षष्ठपारणकं कर्तुं भिक्षार्थं प्राविशत् पुरि । / 14 / / हालाहलागृहासीनो गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाहूय साधिक्षेपमदोऽवदत् । / 15 / / भो आनन्द ! तवाचार्यो लोकात् सत्कारमात्मनः । इच्छन् वीरः सभान्वक्षं मां तिरस्कुरुतेतराम् । / 16 / / मंखपुत्रमनर्हन्तमसर्वज्ञं च वक्ति माम् । तेजोलेश्यां न मे वेत्ति विपक्षदहनक्षमाम् । / 17 / / भस्मराशीकरिष्यामि तमहं सपरिच्छदम् । त्वामेवैकं विमोक्ष्यामि दृष्टान्तोऽत्र निशम्यताम् । / 18 / / 2010_02 Page #154 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 113 अवसरः प्रसरश्च संवादः कार्क्स्त्था। भलनो वणिजोऽभूवन् क्षेमिलायां पुरा पुरि । / 19 / / भाण्डेरापूर्य शकटान्निर्ययुस्ते वणिज्यया । यान्तश्च निर्जलारण्यं विविशुः किञ्चिदध्वनि । / 20 / / ते पञ्चापि तृषाक्रान्ता मरुमार्गगता इव । जलं गवेषयामासुः पर्यन्टतो महाटवीम् । / 21 / / भ्राम्यन्नवसरः पञ्चशिखरं वामलूरकम् । ददर्शादर्शयत्तेषां चतुर्णां सुहृदामपि । / 22 / / ते तस्य पूर्वशिखरं संभूयाऽस्फोटयन् द्रुतम् । तस्माञ्च लेभिरे वारि तत्पीत्वा सुस्थतां ययुः । / 23 / / अथोचे प्रसरोऽपाच्यशृंगमप्यस्य दीर्यताम् । लप्स्यामहे नूनमितो वस्त्वन्यदपि किंचन । / 24 / / अथाब्रवीदवसरः खननं नास्य युज्यते । उत्थास्यत्यहिरेतस्मान्नाकुरोको हि भोगिनाम् । / 25 / / अवादीदथ संवादो विसंवादोऽप्यभूदिह । यत्परिस्फोटितात्पूर्वशिखरान्नाहिरुत्थितः । / 26 / / भूयोऽप्यवसरोऽवोचदैवादिह पयोऽभवत् । अथोचे कारको दैवाद् द्रम्मा इह नु भाविनः । / 27 / / इत्युदित्वा तत् खनितुं समारभत कारकः । मतं ममेदं नेत्युक्त्वा गन्त्रीमवसरो ययौ । / 28 / / बभाषे भलनो यातोऽवसरो यदि यातु तत् । विनाऽप्यमुं खनिष्याम इति सर्वेऽपि तेऽखनन् । / 29 / / खातात्तस्मान्नाकुशृंगात् सद्यो द्रम्मा विनिर्ययुः । विभज्यावसरवर्णं चत्वारो जगृहुश्च तान् । / 30 / / चख्नुश्चतुर्थमपि ते शृंगं स्वर्णं च लेभिरे । ततो रजतमप्यौज्झन् सुवर्णादानलोभतः । / 31 / / रत्नानि पञ्चमे शृंगे भविष्यन्तीति बुद्धितः । चख्नुस्तदपि लोभान्धा लाभाल्लोभो हि वर्धते । / 32 / / अत्यन्तमथितादब्धेः कालकूट इवोत्कटः । तस्माच्छंगात् खन्यमानादुत्तस्थौ दृग्विषोरगः । / 33 / / वल्मीकाग्रस्थित; सोऽहिः प्राक् सूर्यं प्रेक्ष्य तान्दृशा । भस्मीचकार चतुरः सगन्त्रीवृषभानपि । / 34 / / निर्लोभ इत्यवसरं सगन्त्रीवृषमप्यथ । तस्याहेर्देव्यधिष्ठात्री प्रापयत् स्थानमीप्सितम् । / 35 / / धक्ष्यामि त्वद्गुरुं सर्पोऽधाक्षीत्तांश्चतुरो यथा । मोक्ष्यामि त्वामहं सोऽहिर्मुमोचावसरं यथा । / 36 / / ततोऽसमाप्तभिक्षार्थ एवाऽऽनन्दो ययौ प्रभुम् । गोशालोक्तं तदाचख्यावपृच्छेच्चेति शंकितः । / 37 / / भस्मराशीकरिष्यामीत्युक्तं गोशालकेन यत् । उन्मत्तभाषितं तत् किं तत्कर्तुमथवा क्षमः ? / / 38 / / अथाचचक्षे भगवानर्हद्भ्यः सोऽन्यतः क्षमः । अर्हतामपि सन्तापमात्रं कुर्यादनार्यधीः । / 39 / / तद्गत्वा गौतमादीनां शंसेदं ते यथा हि तम् । इहागतं नोदनया धर्म्ययापि नुदन्ति न । / 40 / / तेषां गत्वाऽऽख्यदानन्दस्तदा गोशालकोऽपि हि । तत्राऽऽगात् स्वामिनोऽग्रे चावस्थाय व्य्ब्र्वीदिति॥41॥ भोः काश्यप ! वदस्येवं गोशालो मंखले: सुतः । अन्तेवासी ममेत्यादि तन्मृषा भाषितं तव । / 42 / / 2010_02 Page #155 -------------------------------------------------------------------------- ________________ 114 आतुरप्रत्याख्यानप्रकीर्णकम् गोशालस्तव यः शिष्यः स हि शुक्लाभिजातिकः । धर्मध्यानस्थितो मृत्वा त्रिदशेषूदपद्यत । / 43 / / तद्देहेऽस्मिन्नुपसर्गपरीषहसहेऽविशम् । उदायनामाऽहमृषिः परित्यज्य निजं वपुः । / 44 / / ततो मामपरिज्ञाय गोशालं मंखलेः सुतम् । स्वशिष्यं कथमाख्यासि न खल्वसि गुरुर्मम । / 45 / / स्वाम्यथोचे यथाऽऽरक्षैः क्रम्यमाणो मलिम्लुचः । गर्तं दुर्गं वनं वाऽपि स्वान्तर्धानमवाप्नुवन् । / 46 / / ऊर्णालोम्ना शणलोम्ना तूलांशेन तृणेन वा । मन्यतेऽन्तरदत्तेनात्मानमावृतमल्पधीः । / 47 / / एवं त्वमपि गोशालोऽनन्योऽप्याख्यान् स्वमन्यथा । किमर्थं भाषसेऽलीकं स एवास्यपरो न हि । / 48 / / एवं स्वामिगिरा क्रुद्धो गोशालोऽप्यब्रवीत् प्रभुम् । अद्य भ्रष्टोऽसि नष्टोऽसि न भवस्येष काश्यप ! / / 49 / / सर्वज्ञशिष्यः सर्वानुभूतिणुर्वनुरागतः । अक्षमस्तद्वचः सोढुं गोशालकमभाषत । / 50 / / गुरुणा दीक्षितोऽनेन शिक्षितोऽस्यमुनैव हि । निनुषे हेतुना केन गोशाल ! त्वं स एव हि । / 51 / / अथ गोशालकः कोपात्तेजोलेश्यामनाहताम् । सर्वानुभूतयेऽमुञ्चद् दृग्ज्वालामिव दृग्विषः । / 52 / / निर्दह्यमानः सर्वानुभूतिगोशाललेश्यया । शुभध्यानपरो मृत्वा सहस्रारे सुरोऽभवत् । / 53 / / गोशालोऽपि हि तत्कालं स्वलेश्याशक्तिगर्वितः । निर्भर्त्सयितुमारेभे भगवन्तं पुनः पुनः । / 54 / / स्वामिशिष्यः सुनक्षत्रस्तमथ स्वामिनिन्दकम् । गुरुभक्त्याऽनुशास्ति स्म भृशं सर्वानुभूतिवत् । / 55 / / गोशालमुक्तया तेजोलेश्यया प्रज्वलत्तनुः । प्रभुं प्रदक्षिणीकृत्याऽऽदाय भूयो व्रतानि च । / 56 / / आलोच्याथ प्रतिक्रम्य क्षमयित्वाऽखिलान्मुनीन् । सुनक्षत्रमुनिर्मृत्वाऽच्युतकल्पे सुरोऽभवत् । / 57 / / (युग्मम्) जितकाशी च गोशालस्ततोऽतिपरुषाक्षरम् । समाक्रोशनिजगदे स्वामिना करुणाजुषा । / 58 / / दीक्षितः शिक्षितश्चासि श्रुतभाक् च मया कृतः । ममैवावर्णवादी त्वं कोऽयं ते धीविपर्ययः ? / / 59 / / स्वामिना स्वयमित्युक्तो गोशालः कुपितो भृशम् । उपेत्य किञ्चिदमुचत्तेजोलेश्यां प्रभुं प्रति । / 60 / / स्वामिन्यप्रभविष्णुः सा महावात्येव पर्वते । प्रभुं प्रदक्षिणीचक्रे भक्तिभागनुहारिणी । / 61 / / संतापमानं स्वाम्यंगेऽभूत्तेजोलेश्यया तया । तीरकक्षोद्भवेनेव दावेन सरिदम्भसः । / 62 / / अकार्याय प्रयुक्ता धिगनेनेति क्रुधेव सा । तेजोलेश्या निवृत्यांगे गोशालस्याविशद्वलात् । / 63 / / तयाऽन्तर्दह्यमानोऽपि गोशालो dhAya'mAzritaH । भगवन्तं महावीरमभ्यधत्तैवमुद्धतः । / 64 / / मत्तेजोलेश्यया ध्वस्तः षण्मासान्ते हि काश्यप ! / पित्तज्वरपराभूतश्छद्मस्थोऽपि विपत्स्यसे । / 65 / / स्वाम्यथोवाच गोशाल ! मृषा ते वागहं यतः । अन्यानि षोडशाब्दानि विहरिष्यामि केवली । / 66 / / _ 2010_02 Page #156 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः स्वतेजोलेश्ययैव त्वं पुनः पित्तज्वरार्दितः । विपत्स्यसे सप्तदिनपर्यन्ते नात्र संशयः । / 67 / / तेजोलेश्याक्लिश्यमानवपुष्को विलपन्नथ । भूमौ पपात गोशालः शालडुरिव वायुना । / 68 / / गुर्ववज्ञाप्रकुपिता मुनयो गौतमादयः । एवं मर्माविधा वाचोच्चकैर्गोशालमूचिरे । / 69 / / धर्माचार्यप्रातिकूल्यभाजां भो ! भवतीदृशम् । तेजोलेश्या क्व तव सा धर्माचार्ये नियोजिता ? / / 70 / / सुचिरं विब्रुवाणोऽपि निघ्नन्नपि महामुनी । कृपयोपेक्षितो भर्त्रा स्वयमेव विपत्स्यसे । / 71 / / व्यपत्स्यथाः पुराऽपि त्वं वैशिकायनलेश्यया । स्वलेश्यया शीतया त्वां नारक्षिष्यद्यदि प्रभुः । / 72 / / शार्दूल इव गर्ताऽन्तः पतितस्तेषु साधुषु । निःकर्तुं सोऽक्षमस्तस्थावुद्वेल्लनपरः क्रुधा । / 73 / / निःश्वसन् दीर्घमुष्णं च दंष्ट्रालोमानि चोत्खनन् । पादाभ्यां ताड्यन्नुर्वी हतोऽस्मीति मुहुर्बुवन् । / 74 / / निष्क्रम्य स्वामिसदसो दस्युवद्वीक्षितो जनैः । हालाहलाकुम्भकार्या गोशालोऽगमदापणम् । / 75 / / (युग्मम्) अथ स्वामी मुनीनूचे तेजो गोशालकेन यत् । अस्मद्वधाय प्रक्षिप्तं तस्येयं शक्तिरूर्जिता । / 76 / / वत्साच्छकुत्समगधवंगमालवकोशलान् । पाटलाटवज्रिमालिमलयावाधकांगकान् । / 77 / / काशीन् सुह्मोत्तरान् देशान् निर्दग्धुं षोडशेश्वरा । तेजोलेश्या गोशालस्य तपसोग्रेण साधिता । / 78 / / ते विसिमि सर्वे मुनयो गौतमादयः । सन्तः शक्तौ परस्यापि मात्सर्यं न हि बिभ्रति । / 79 / / गोशालकोऽपि स्वेनैव दह्यमानोऽथ तेजसा । तापशान्त्यै पपौ मद्यं दधानो मद्यभाजनम् ॥80॥ मदोन्मत्तो गायति स्म गोशालो नृत्यति स्म च । हालाहलायाः प्रणतिं प्राञ्जलिश्चाकरोन्मुहुः । / 81 / / अंगरागीचकारांगे भाण्डार्थं मृदितां मृदम् । लुलोठ च गृहस्रोतोजले तच्चापिबन्मुहुः । / 82 / / असंबद्धविरुद्धानि प्रजजल्प वचांसि च । शिष्यैः सशोकैः स उपचर्यमाणोऽत्यगाद्दिनम् । / 83 / / गोशालोपासकस्तत्रायंपुलो धर्मजागरम् । पूर्वरात्रापररात्रे कुर्वन्नेवं व्यचिन्तयत् । / 84 / / तृणगोपालिका किंसंस्थानेति न हि वेद्म्यहम् । गत्वा पृच्छामि गोशालं सर्वज्ञं गुरुमात्मनः । / 85 / / एवं निश्चित्य गोसर्गेऽनर्ध्यभूषणभृद्ययौ । हालाहलागृहेऽपश्यद्गोशालं च तथा स्थितम् । / 86 / / लज्जयाऽथापचक्राम द्रुतद्रुतमयंपुलः । गोशालशिष्यैः स्थविरैर्दृष्टश्च जगदे च सः । / 87 / / अयंपुल ! निशायां ते पश्चिमायामजायत । तृणगोपालिकासंस्थाविषयः संशयः खलु । / 88 / / विस्मितः सोऽप्युवाचैवमेवमेतन्महर्षयः । गोशालचेष्टितं गोप्तुं ते भूयस्तं बभाषिरे । / 89 / / गायन्नृत्यन् पात्रपाणिरञ्जलिं च करोति यत् । निर्वाणप्राप्तिलिंगानि तदाख्याति गुरुस्तव । / 90 / / 2010_02 115 Page #157 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् यदेतत् पश्चिमं गेयं नृत्यमञ्जलिकर्म च । पानं मृदंगरागादि यदन्यदपि किंचन । / 11 / / गोशालस्य चतुर्विंशस्यार्हतो मोक्षलक्ष्म तत् । गत्वाऽमुं पृच्छा सन्देहं सर्वज्ञो ह्येष ते गुरुः । / 92 / / इत्युक्तस्तैरभिगन्तुं स प्रावर्तिष्ट तेऽपि हि । तस्याऽऽगमं संशयं च गोशालस्य पुरोऽवदन् । / 93 / / तेऽन्यतो मद्यपात्रादि गोशालेन व्यमोचयन् । आसने चासयाञ्चक्रुस्तदा चाऽऽगादयंपुलः । / 94 / / ततो निषण्णमग्रे तमूचे गोशालकोऽपि हि । तृणगोपालिका किंसंस्थानेति तव संशयः । / 95 / / तृणगोपालिकां विद्धि वंशीमूलसमाकृतिम् । श्रुत्वेति मुदितः सद्योऽयंपुलः स्वाश्रयं ययौ । / 96 / / अन्येद्युश्चेतनां लब्ध्वा ज्ञात्वाऽन्तसमयं निजम् । शिष्यानाहूय गोशालो व्याजहारेति सादरः । / 97 / / मृतस्य मे वपुः स्नप्यं गन्धाम्भोभिर्विलेपनैः । सुगन्धिभिर्विलेप्यं चाऽऽमोच्यं चोत्कृष्टवाससा । / 98 / / भूष्यं च भूषणैर्दिव्यैरारोप्यं तदनन्तरम् । सहस्रवाह्यां शिबिकां ततो निःसार्यमुत्वात् । / 99 / / अयमत्रावसर्पिण्यां चतुर्विंशो जिनेश्वरः । गोशालः प्रययौ मोक्षमित्युद्घोष्यं पुरेऽखिले । / 100 / / ते तथा प्रत्यपद्यन्त गोशालोऽप्यह्नि सप्तमे । जातशुद्धाशयः पश्चात्तापादेवमचिन्तयत् । / 101 / / अहो! पापोऽहमर्हन्तं वीरं धर्मगुरुं निजम् । नितान्तमाशातितवांस्त्रिधाऽप्यत्यन्तर्दुर्मतिः । / 102 / / अभाणयं च सर्वज्ञमात्मानं सर्वतोऽपि हि । मृषोपदेशैः सत्याभैः सर्वं लोकं प्रतारयन् । / 103 / / धिङ्महर्षी मया दग्धौ गुरुगृह्यावुभौ च तौ । तेजोलेश्या स्वदाहायामुच्यत स्वामिने च धिक् । / 104 / / कृते दिनानां स्तोकानां किमकार्यं मया कृतम् । भूयिष्ठनरकावासविनिवासनिबन्धनम् । / 105 / / न केवलमयं स्वात्मा नरकायातिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशतः । / 106 / / भवत्वियत्यपि गते लोको यातु पथैव हि । विमृश्यैवं समाहूय शिष्यानेवमथावदत् । / 107 / / भो ! भोः ! शृणुत सर्वेऽपि नाहमर्हन्न केवली । किं त्वस्मि मंखलिसुतो गोशालो वीरशिष्यकः । / 108 / / आश्रयाशो वह्निरिव प्रत्यनीको गुरोरहम् । मया दंभादियत्कालमात्मा लोकश्च वंचितः । / 109 / / छद्मस्थोऽहं मरिष्यामि दह्यमानः स्वतेजसा । वामांघ्रौ रज्जुभिर्बद्ध्वा कर्षणीयः पुरीह भोः । / 110 / / निष्ठीवद्भिर्मम मुखे मां कर्षद्भिर्मृतश्ववत् । घोषणीयमिदं पुर्यां त्रिकशृंगाटकादिषु । / 111 / / स एष मंखलिसुतो गोशालो दंभितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः । / 112 / / * जिनस्तु भगवान् वीरः सर्वज्ञः करुणानिधिः । हितोपदेष्टा न्यह्नोष्ट गोशालस्तं मुधैव हि । / 113 / / इत्यर्थे शपथं दत्त्वा व्यथया स व्यपद्यत । तच्छिष्याश्च कुलालौकोद्वाराणि पिदधुर्क्रिया । / 114 / / 116 2010_02 Page #158 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 117 श्रावस्तीमालिखस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन् कुर्वन्तो घोषणादिकम् । / 115 / / ततो निष्क्रमयामासुस्तद्गोशालकलेवरम् । ऋद्ध्या महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् । / 116 / / त्रिषष्ठि0 पर्व-10 श्लोक-354 तः 469] 4. क्रोधध्याने श्रीउत्तराध्ययनबृहद्वृत्तिकथितः श्रीस्कन्दकाचार्यहन्तृपालकसम्प्रदायः । सावत्थीए नयरीए जियसत्तूराया, धारिणी देवी, तीसे पुत्तो खंदओ णाम कुमारो, तस्स भगिणी पुरंदरजसा, सा कुंभकारकडे नयरे दंडगी नाम राया तस्स दिन्ना, तस्स य दंडकिस्स रण्णो पालगो णाम मरुतो पुरोहितो । अन्नया सावत्थीए मुणिसुव्वयसामी तित्थयरो समोसरिओ, परिसा निग्गया, खंदतोऽवि निग्गतो, धम्म सोच्चा सावगो जाओ । अन्नयां सो पालकमरुतो दूयत्ताए आगतो सावत्थिं नयरिं, अत्थाणिमझे साहूणं अवण्णं वयमाणो खंदएणं निप्पिट्ठपसिणवागरणो कतो, पतोसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गाविंतो विहरै, ज्जाव खंदगो पंचजणसएहिं कुमारोलगएहिं सद्धिं मुणिसुव्वय सामिसगासे पव्वतितो, बहुसुतो जातो, ताणि चेव से पंच सयाणि सीसत्ताए अणुण्णायाणि । अन्नया खंदओ सामिमापुच्छइ-वञ्चामि भगिणीसगासं, सामिणा भणियं-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा ? सामिणा भणियं-सव्वे आराहगा तुमं मोत्तुं, सो भणइ-लटुं, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुएण जहिं उज्जाणे ठिओ तहिं आउहाणि णूमियाणि, राया बुग्गाहिओ-जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारित्ता रज्जं गिहिहित्ति, जदि ते विपञ्चतो उज्जाणं पलोएहि, आउहाणि ओलैयाणि दिट्ठाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेण सव्वे पुरिसजंतेण पीलिया, तेहिं सम्म अहियासियं, तेसिं केवलणाणं उप्पण्णं सिद्धा य । खंदतोऽवि पासे धरिओ, लोहियचिरिक्काहिं भरिज्जंतो सव्वतो पच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेसु उववण्णो । तंपि से रयहरणं रुहिरलित्तं पुरिसहत्थोत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावि तद्दिवसं अधितिं करेइ जहा साधू ण दीसंति, तं च णाए दिटुं, पञ्चभिन्नाओ य कंबलो, णिसिज्जातो छिण्णातो, ताए चेव दिण्णो, ताए नायं-जहा ते मारिया, ताए खिसितो राया-पाव ! विणट्ठोऽसि, ताए चिंतियं-पव्वयामि, देवेहिं मुणिसुव्वयसगासं नीया, तेणवि देवेण णगरं दटुं सजणव्वयं, अज्जवि दंडगारण्णंति भण्णइ । 4. क्रोधध्याने पुष्पमालायां नमुचिमन्त्री । कुरुजणवयमज्झगयं अस्थि पुरं हत्थिणाउरं नाम । ठाणट्ठाणनिवेसियसुवन्नरासीहिं जत्थ सया । / 1 / / अवगयपरमत्थाणवि बहुकणयगिरीण जायए संका । पुणरवि सा विणियत्तै दाणावसरम्मि त्व्विग्मे॥2॥ JainEducation International 2010_02 Page #159 -------------------------------------------------------------------------- ________________ 118 आतुरप्रत्याख्यानप्रकीर्णकम् बहुगयघडच्छलेणं साइसयमहीहरत्तविजयंतं । सेवंति जं अथद्धं कुलगिरिणो विहियबहुरूवा । / 3 / / सो पउमोत्तरराया तं पालै जस्स सयलगुणकलिया । सावयधम्मम्मि दढा जाला नामेण वरभज्जा । / 4 / / सीहसुमिणपरिकाहिओ विण्हुकुमारोत्ति ताण पढमसुओ । चौदससुमिणपिसुणिओ बीओ पुत्तो महापउमो । / 5 / / विण्हू तत्थ निरीहो इयरो उ समीहए तओ रना । जुवरायत्ते ठविओ लहुओऽवि हु सो महापउमो । / 6 / / एत्तो उज्जेणीए सिरिमुणिसुव्वयजिणस्स वरसीसो । सुव्वयनामायरिओ समागओ कहवि विहरंतो । / 7 / / सिरिधम्मो नाम निवो वंदणहेउं समागओ तस्स । नमुई य नाम मंती तेण समं आगओ दुट्ठो । / 8 / / तेण वितंडावाओ आढत्तो उवसमप्पहाणीए । पडिणीओत्ति य कलिउं मोणेण ठिओ खणं सूरि । / 9 / / तेण भणि किमेसो आयरिओ जाणए बलीहो ? / गुरुपरिभवमसहंतो भणइ तओ खुडओ एक्को । / 10 / / niya'guruyayAe सुयणं खलो महंतंपि गणइ असमत्थं । निययसहावसरिच्छं जेण जणो पेच्छड् परंपि । / 11 / / चिटुंतु ताव नीसेससत्यपारंगया इमे सूरी । जै तुच्छ ! काइ सत्ती ता भणसु मएवि सह ताव । / 12 / / अह आढत्तो भणिउं निरुत्तरो खुड्डएण सो विहिओ । ता साहूसु पउट्ठो विलक्खवयणो गओ सगिहं । / 13 / / असमंजसाइं सुबहुं चिंतंतो उट्ठिऊण रयणीए । साहूण हणणहेउं सत्थं गहिउं गओ तत्थ । / 14 / / सम्मदिट्ठीए देवयाए तो थंमिओ तहिं चेव । दिट्ठो पभायसमए सपौरलोएण नरवएणा । / 15 / / तो आउट्ठो लोओ भत्तिं साहूण कुणै सविसेसं । मुक्को नमुईवि य देवयाए लज्जाए नीहरिउं । / 16 / / अवयारत्थं साहूण चिंतयंतो उवायलक्खाइं । गंतूण हत्थिणउरे ओलग्गइ सो महापउमं । / 17 / / एसो राया जाओ काही मह वंछियंति बुद्धीए । मंतित्तं पडिवन्नो चिट्ठइ तस्सेव पासम्मि । / 18 / / एत्तो य महापउमस्स संतियं भंजए सयलदेसं । सिंहबलो नाम निवो बलेण दुग्गस्स कोट्टस्स । / 19 / / सो बंधिऊण गहिओ बुद्धीएं नमुइणा तओ तुट्ठो । देइ वरं कुमरो से देज्जसु समयम्मि सो भणइ । / 20 / / अह अन्नया करावै जालादेवी रहं जिणाययणे । तीए सवक्की लच्छी उ कारए बंभरहमेत्तो । / 21 / / बंभरहो नीहरिही पढमं लच्छीएं पभणिओ राया । तं सौं जालाऽविय कुणै पइण्णं इमं तत्तो । / 22 / / गिण्हामि अणसणमहं जै पढमं जिणरहो न नीहरै । पउमुत्तरेण रन्ना तओ निरुद्धा रहा दोऽवि । / 23 / / माऊणं अवमाणं तं मन्नतो तओ महापउमो । नीहरिओ रयणीए एगागी अडविमणुपत्तो । / 24 / / तत्थ य हिंडंतेणं पत्तेणं सिंधुनंदणे नयरे । परिणीयं कण्णायं महसेणनिवस्स सयमेगं । / 25 / / वेगवईए विज्जाहरीए तत्तो य अवहरेऊणं । वेयड्डम्मि नगवरे सूरोदयपुरवरे नेउं । / 26 / / 2010_02 Page #160 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः __ 119 खयरिंदइंदधणुणो सिरिकंताए सुया य जयचंदा । परिणाविओ तहिं चिय तीसे माउलयपुत्तेहिं । / 27 / / विज्जाहरेहिं सद्धिं गंगाहरमहिहरेहिं संगामो । तव्वतियरम्मि जाओ तो जिणइ तहिं महापउमो । / 28 / / तो चंपाउरिपहुणो जणमेजयराइणो सुया पवरा । मयणावलित्ति नामं परिणीया इत्थिरयणं सा । / 29 / / इय कमसो संजाओ नवमो चक्की इमो महापउमो । पुव्वुत्तचक्किरिद्धीए परिगओ गयौरं पत्तो । / 30 / / तो ठाविऊण रज्जे राया पउमुत्तरो महापउमं । पडिवज्जइ पव्वज्जं सिरिसुव्वयसूरिणो पासे । / 31 / / पिउणा य बंधवेण य ठाविज्जंतोऽवि रायलच्छीए । संसारम्मि विरत्तो विण्हुकुमारोऽवि सह पिउणा । / 32 / / पडिवज्जइ पव्वज्जं सिरिसुव्वयसूरिणो च्चिय सयासे । अह चक्कवट्टिभोए भुंजए सुइरं महापउमो । / 33 / / तह जणणिकारिय रहो महाविभूईए भामिउं नयरे । कारावियाओ भरहे जिणभवणाणं च कोडीओ । / 34 / / सेसावि नरिंदाई जिणिंदधम्मे पयट्टिया बहवे । जिणसासणम्मि विहिया समुण्णई बहुपयारेहिं । / 35 / / पउमुत्तरोऽवि साहू परमपयं पाविउं विगयकम्मो । भुंजइ अणंतसोक्खं अजरो अमरो निहयदुक्खो । / 36 / / विण्हुकुमारस्स पुणो नहगमणविउव्वियाइलद्धीओ । उप्पण्णा बहुयाओ तवप्पभावेण तो एसो । / 37 / / मेरुव्व तुंगदेहो वच्चै गयणम्मि पक्खिनाहो व्व । होइ सुहुमो गुरू वा पगामरूवी सुरिंदो व्व । / 38 / / एत्तो वासारत्ते ते सुव्वयसूरिणो ठिया कहवि । हत्थिणौरम्मि नयरे तो कत्थइ नमुइणा दिट्टा । / 39 / / सरिऊण तओ वेरं पुव्ववरं पत्थिओ महापउमो । देह namuI'vi पभणइ वेयविहीए जैस्सामि । / 4 / / जण्णमहं ता दिज्जौ कैवय दियहाइं देव ! मह रज्जं । तह चेव देइ चक्की सयमरोहं ठिओ गमै । / 41 / / नमुईवि जण्णवाडे बाहिं कवडेण दिक्खिओ जाओ । तस्स य वद्धावणए सह पासंडीहिं पगईओ । / 42 / / मोत्तूण सेयभिक्खू सेसाओ समागयाओ तो नमुई । हक्कारिऊण सूरिं तं चिय उब्भाविउं दोसं । / 43 / / पभणइ खुड्डा तुब्भे लोगव्यवहारबाहिरा थद्धा । छड्डेउं मह रज्जं ता सिग्धं वयह अन्नत्थ । / 44 / / तो भणियं सूरीहिं लोयठिई विज्जए बहुपयारा । सावज्जाए तीसे तो नरवर ! मुणियभावाणं । / 45 / / वज्जियसावज्जाणं विमुक्कनीसेसलोयतत्तीणं । किं चिंताए कज्जं साहूणं समियपावाणं ? / / 46 / / तो नागया वयमिहं न उणो अम्हाण कोऽवि हु पओसो । तो कुविओ सो जंपइ किं बहुण भो पलत्तेणं? / / 47 / / सत्तदिणाणं उवरिं कंपि हु पव्वैयगं जै नियेमि । तो मारेमि अवस्सं इय सोऊणं तओ सूरी । / 48 / / उज्जाणे गंतूणं किं कायव्वंति पुच्छए साहू । तत्थेक्को भणइ मुणी भाया सिरिचक्कवट्टिस्स । / 49 / / बहुवाससहस्साई विहियतवो पत्तविविहलद्धीओ । अंगामंदरसेले विण्हुकुमारो मुणी अत्थी । / 50 / / JainEducation International 2010_02 Page #161 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् तस्स वयण नमुई मन्ने उवसमै तो भणइ सूरी । साहु भणियं परं तं को आणेही मुणी एत्थ । / 51॥ तो भै एगसाहू हेण गमणंमि अत्थि मह सत्ती । आगमणंमि न विज्जइ तो भणिओ सूरिणा सोऽवि । / 52 / / आणेस्सइ एत्थ तओ इय भणिए झत्ति सो मुणी गयणे । uppaio दट्ठूण य खणेण तं चिंतए विण्हू । / 53 / / गरुयं पवयणकज्जं वासारत्तेऽवि तेणिमो साहू । इह आगच्छइ तेणवि तो सव्वं साहियं तस्स । / 54 / / तत्तो विण्हू तं गिण्हिऊण पत्तो खणेण नमै गुरुं । सेसेऽवि मुणी सम्माणिऊण पत्तो नमुइपासे । / 55 / / तं मोत्तूणं सेसेण पणमिओ सयलरायलोएण । उवविट्ठो कहिऊणं धम्मं तो महरवणेहिं । / 56 / / भणिओ नमुई चिट्टंतु साहुणो जाव वयै घणसमणो । तेण भणियं किमेवं पुणरत्तं आलभणिएहिं ? / / 57 / / भणियदिणाणं उवरिं जै तुब्भं कंपि एत्थ पिच्छामि । ता तह करेमि जह से नापि हु निट्ठए लोए । / 58 / / इय जह जह सो महुरं भणेइ तह तह चडेइ अहिअयरं । तत्तो कुविओ विण्हू पभणइ रे दुट्ठ ! सच्चमिणं । / 59 / / कडुएहिं चिय सिंभो व्व दुज्जणो उवसमं पवज्जेइ । पगईए यि कुप्पइ सो दिज्जंतेहिं महुरेहिं । / 60 / / निम्मलवणेहिवि सज्जणाण पगैं न दुज्जणो मुयै । न हि धोइओऽवि दुद्धेण निम्मलो होइ इंगालो । / 61 / / जं च मुणीणं उवसमधणाण ऐकक्कसं समायरसि । तत्थवि तुह पडिकूलो दिव्वो जं खीरजलहिम्मि । / 62 / / ऐमंथणाउ महुरेवि उट्ठियं किं न कालकूडविसं ? / ता किं बहुणा ? साहूण देसु ठाणं कमतिगपि । / 63 / / तणाव भणि हौ इमे किंतु कमतिगस्स बहिं । जै तुब्भाणं पावेमि कंपि ता नूण मारेमि । 64 / / तो विहू कोवेणं महुघसित्तो व्व पावओ जलिओ । कयवेउव्वियरूवो आढत्तो वड्ढि गयणे । / 65 / / जोयणलक्खसरीरो खणेण पलयानलु व्व दुप्पिच्छो । संजाओ कसिणतणू भयंकरो सयलभुवणस्स । / 66 / / कमदद्दरं कुणंतो गामागरनगरसागराइण्णं । कंपावै महिवीढं ढालेइ गिरीण सिहराई । / 67 / / उच्छालै जलनिहिणो आयंकं जणइ मणुयतिरियाणं । भवणवणजोइवेमाणियाण संजणइ संखोभं । / 68 / / नमुईसिरम्मि पायं दाऊण रसायलम्मि पक्खित्तो । तो पुव्वावरजलहीसु चिट्ठए जा कमे ठविउं । / 69 / / भुवत्यखोभाओ नाउं सक्केण तं मुणिं कुवियं । पट्ठवियाओ कलकंठियाओ तो अच्छराउ तहिं । / 70 / / उवसमहेउं सवणेसु तस्स होऊण महुरकंठेणं । गायंतीओ एवं भांति जह भो महाभाग ! / / 71 / / सपरोभयसंतवओ कोवो तह सुचरियस्स निट्ठवओ । दुग्गइगममहपंथो पलिमंथो सयलसोक्खाणं । / 72 / / तित्थयरा अन्नेवि हु महरिसिणो अतुलविक्कमजुआवि । विसहंति विहीणाणवि सव्वं परलोयभीरुमणा । / 73 / / 120 2010_02 Page #162 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 122 जह नेरइयतेरिच्छाइएसु इयरेसु विप्फुरै कोवो । तह जह गुणगुरुएसुवि ता किंनु विवेयसामत्थं ? / / 74 / / ता उवसमसु मुणीसर ! सुमरसु जिणभासियाइं वयणाई । करुणाए देसु चित्तं कुणसु पसायं तिहुयणस्स । / 75 / / इय एवमाइभणिएहिं ताण तह सयलसंघवयणेहिं । ससुरासुरलोएण य पारद्धे संतिकम्ममि । / 76 / / चक्किंमि महापउमे य नायतव्वैयरे सपरिवारे । संभमकंपिरगत्ते नमिउं चलणेसु खामंते । / 77 / / तो कहवि हु उवसंतो तप्पभिई तिविकमोत्ति स पसिद्धो । आलोइयपडिक्कंतो विहरै सुद्धो जओ भणियं । / 78 / / आयरिए गच्छम्मि य कुलगणसंघे य चेइयविणासे । आलोइयपडिक्कंतो सुद्धो जं निज्जरा विउला । / 79 / / पावियकेवलनाणो विण्हुकुमारो कमेण तो सिद्धो । चक्कीवि महापउमो गहिऊण वयं गओ सिद्धिं । / 80 / / 4. क्रोधध्याने श्रीउत्तराध्ययनागमोक्तनिह्नवाधिकारात् शिवभूतिनामनिह्नवकथा । रथवीरपुराभिख्ये, पुरेऽभूद्दीपकाभिधम् । वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् । / 1 / / इतश्च शिवभूत्याख्यः, क्षत्रियः सात्त्विकाग्रणीः । सहस्रयोधीतत्रत्यं, नृपं सेवितुमाश्रयत् । / 2 / / नृपो दध्यौ परीक्षेऽहमस्य धैर्यादिकान् गुणान् । निर्गुणो ह्यनुजीवी स्यात्स्वामिनो नो सुखाकरः । / 3 / / परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् । निर्गुणे हि जने दत्तं , स्याद्भस्मनि हुतोपमम् । / 4 / / ध्यात्वेति भूपतिः श्यामचतुर्दश्यां निशामुखे । पशुमेकं वारुणीं च, तस्य दत्वैवमब्रवीत् । / 5 / / श्मशानस्थे मातृदेवीगृहे गत्वा त्वमेककः । पशुमद्य बलिं देहि, कृत्यमेतद्विधेहि नः । / 6 / / शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ । निहत्य छगलं मातृदेवीनां च बलिं ददौ । / 7 / / क्षुधितोऽस्मीति तत्रैवाऽऽरेभे तन्मांसभक्षणम् । श्मशानमातृदेवीभ्यो, बिभयामास न त्वसौ । / 8 / / तदा च तद्भापनाय, भूपेन प्रहिता नराः । तत्रागत्य शिवाशब्दान्, भैरवान् परितो व्यधुः । / 9 / / बभाज तैरपि क्षोभं, तन्मनो न मनागपि । न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः । / 10 / / तत्स्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः । सोऽपि स्वस्थतया भुक्त्वा, जगाम क्ष्मापसन्निधौ । / 11 / / ततोऽवबुध्य तं शूरं, बह्वीं वृत्तिं ददौ नृपः । शिवभूतिस्ततो भूपं, सिषेवे तमहर्निशम् । / 12 / / अन्यदा स नृपः सेनापत्यादीनखिलान् भटान् । इत्यादिदेश मथुरानगरी गृह्यतां द्रुतम् । / 13 / / ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति । पुराबहिश्च गत्वेति, परस्परमचिन्तयन् । / 14 / / वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया । द्वे चात्र मथुरापुर्यो, विद्येते दक्षिणोत्तरे । / 15 / / 2010_02 Page #163 -------------------------------------------------------------------------- ________________ 122 आतुरप्रत्याख्यानप्रकीर्णकम् तद्गोचरो विशेषश्च, नोक्तः कोऽपि महीभृता । चण्डस्वभावो भूपश्च, न प्रष्टुं शक्यते पुनः । / 16 / / तदस्माभिः क्व गन्तव्यं, ध्यायन्त इति तेऽखिलाः । स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे । / 17 / / शिवभूतिस्तावदागात्तत्र तांश्चैवमब्रीवत् । किं स्थिता यूयमशुभनिमित्तस्खलिता इव । / 18 / / यथास्थितेऽथ तैरुक्ते, सोऽवादीञ्चिन्तया कृतम् । सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् । / 19 / / ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते । नाऽऽदातुं शक्यतेऽस्माभिरेकापि नगरी सखे ! / / 20 / / भावी भूयस्तरः काल, एकस्या अपि निर्जये । एकां जित्वा तदन्यस्या, nirjayo'pya'tiduSkaraH / / 21 / / शिवभूतिस्ततोऽवादीद्यद्येवं तर्हि भो भटाः ! / तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् । / 22 / / द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः । सोऽपाच्यमथुरादेशं, ययौ बुद्धिबलोर्जितः । / 23 / / तस्य देशस्य च प्रान्त्यान्, ग्रामादीन् साधयन् स्वयम् । दुर्गान् जग्राह निखिलान्, क्रमाच्च नगरीमपि । / 24 / / वशीकृत्याथ तद्राज्यं, शिवभूतिर्महामतिः । गत्वा च भूभुजोऽभ्यर्णे, सर्वं व्यतिकरं जगौ । / 25 / / ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? किञ्चिद्विमृश्य सोऽप्यूचे, स्वातन्त्र्यं देहि मे प्रभो ! / / 26 / / यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः । यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् । 27 / / एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः । सोऽपि नानाविधाः क्रीडाः, कुर्वंस्तत्राऽभ्रमत्पुरे । / 28 / / द्यूतकारैः समं रेमे, स कदाचिद्दिवानिशम् । कदाचित्तु सुरां पीत्वा, क्षीबः क्षीबैः सहारमत् । / 29 / / कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् । कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् । / 30 / / विजहार कदाचित्तु, कानने नन्दनोपमे । कुर्वन् पुष्पोच्चयक्रीडां, वृतो विटजनैर्घनैः । / 31 / / भ्रमन्नेवं स स्वसौधे, निशीथेऽप्याऽऽययौ नवा । उल्लङ्घते हि मर्यादां, प्रायो वीतभयो जनः । / 32 / / यावञ्च स गृहे नागात्तावत्तस्य वशास्वयम् । नाश्नाति स्म न चाशेत, पालयन्ती सतीव्रतम् । / 33 / / नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनस्विनी । अन्यदा तस्य जननीमिति स्माह सगद्गदम् । / 34 / / पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे । यावदागमनं चाहं, न भुले न शयेऽन्वहम् । / 35 / / नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् । तत्किङ्करोम्यहं मातस्त्वदादेशवशंवदा । / 36 / / श्वश्रूः शशंस सुभगे !, स्वपिहि त्वं यथासुखम् । अद्याहमेव जागर्मि, तयेत्युक्ताऽस्वपीद्वधूः । / 37 / / गृहद्वारं पिधायास्थात्तस्य माता तु जाग्रती । सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति । / 38 / / माता प्रोचेऽघुना यत्र, द्वारमुद्घाटितं भवेत् । तत्र प्रयाहि न ह्यत्र, द्वारमुद्घाट्यतेऽधुना । / 39 / / _ 2010_02 Page #164 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 123 तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् । मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् । / 40 / / यतः-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः । पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति । / 41 / / " विमृश्येति निजाद्नेहाद्व्याघुट्य नगरे भ्रमन् । दैवादुद्घाटितद्वारं, साधूपाश्रयमैक्षत । / 42 / / ततस्तत्र प्रविश्यार्यकृष्णाचार्यान् प्रणम्य तान् । मां प्रव्राजयतेत्यूचे, ते तु प्राव्राजयन्न तम् । / 43 / / स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके । गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् । / 44 / / तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः । मामनापृच्छय किमिदं, त्वया कृतमिति ब्रुवन् ? / / 45 / / स प्रोचे पृष्टमेवैतत्स्वातन्त्र्यप्रार्थिना मया । ततो नृपस्तं नत्वाऽगाद्विमनास्तद्वियोगतः । / 46 / / बहिर्विहृत्य तत्राऽऽगुः, sUrayo'pya'nyadA पुनः । तदा शिवं नृपः स्नेहादाहूय स्वगृहेऽनयत् । / 47 / / अनीच्छतोऽपि तस्याऽदाद्भूधवो रत्नकम्बलम् । तमादायागतं सूरिः, शिवभूतिं तदेत्यवक् । / 48 / / किमयं भवता वत्स !, जगृहे रत्नकम्बलः । न हि नो बहुमूल्यस्य, वस्त्रादेर्ग्रहणं मतम् । / 49 / / इत्युक्तोऽपि स सूरीन्द्रैस्तं न तत्याज मूर्च्छया । किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् । / 50 / / अस्य मूर्छानिदानेन, किमनेनेति सूरयः । तस्मिन् क्वापि गते रत्नकम्बलं तमकर्षयन् । / 51 / / विधाय तस्य शकलान्निषद्यायै तपस्विनाम् । आर्पयंस्तञ्च विज्ञाय, शिवभूतिरदूयत । / 52 / / कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् । अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् । / 53 / / भवन्ति द्विविधास्तावज्जिनकल्पिकसाधवः । तत्रै के भुञ्जते पाणावन्ये त्वश्नन्ति पात्रके । / 54 / / तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्त्रधरा एकेऽन्ये तु चीवरवर्जिताः । / 55 / / श्रुत्वेत्यादि शिवोऽवोचज्जिनकल्पोऽधुना कुतः । विधीयते न निर्ग्रन्थैर्निष्परिग्रहतार्थिभिः ? / / 56 / / सूरिर्जगाद व्युछिन्नो, जिनकल्पो हि भारते । श्रीवीरस्वामिपौत्रेण, श्रीजम्बूस्वामिना समम् । / 57 / / सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न माद्दशाम् । माद्दशो हि महासत्त्वः, कर्तुमीष्टेऽधुनाप्यमुम् । / 58 / / मोक्षार्थिना हि सकलस्त्याज्य एव परिग्रहः । वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् । / 59 / / सूरयः प्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः । धर्मोपकरणं तेन, न परिग्रह उच्यते । / 60 / / तद्रक्षणे च नो कश्चिद्दोषो मोक्षार्थिना भवेत् । लोभादेव हि मोक्षस्य, विघ्नः स्यान्न तु चीवरात् । / 61 / / प्रयोगश्चात्र वस्त्रादि, न दोषाय तपस्विनाम् । धर्मोपष्टम्भदायित्वात्, शुद्धाहारादिवत्स्फुटम् । / 62 / / न च हेतुरसिद्धोऽयमिति वाच्यं त्वया यतः । धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दश्यते । / 63 / / तथा हि-स्थानोपवेशनस्वापनिक्षेपग्रहणादिषु । जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते । / 64 / / 2010_02 Page #165 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् सम्पातिमादिसत्त्वानां, रक्षायै मुखवस्त्रिकाम् । भक्तपानस्थजन्तूनां परीक्षायै च पात्रकम् । / 65 / / सम्यक्त्वज्ञानचारित्रतपासाधनहेतवे । चीवराणि च कल्पादीन्यङ्गीकुर्वन्ति साधवः । / 66 / / (युग्मम्) वस्त्रैर्विना तु शीतोष्णदंशादिभिरुपद्रुतः । अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि । / 67 / / धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता । सुनिश्चितेति व्रतिनां तदादानं न दुष्यति । / 68 / / विनोपकरणं यस्तु, जीवादींस्त्रातुमिश्वरः । जिनेन्द्रवत्तस्य दोषः स्यात्तदग्रहणेऽपि न स चाद्यसंहननवानेव स्यान्नाऽपरः पुनः । तच्च संहननं कस्याऽप्यधुना नास्ति भारते । / 70 / / युक्तयेत्यादिकयोक्तोऽपि शिवोऽत्यक्तकदाग्रहः । हित्वा वस्त्रादिकं नग्नो, निरगान्नगराद्बहिः । / 71 / / [उत्तरा0 निह्नवधिकार0 श्लोक-3 तः 73] / / 69 / / , 5. मानध्याने श्रीउपदेशमालाहेयोपादेयावृत्तिव्यावर्णितबाहुबलीकथानकः । 124 भरते चक्रवर्तिनि निजाज्ञाग्राहणोद्यते तत्कनिष्ठभ्रातरो विहाय राज्यानि ऋषभदेवान्तिके प्राव्राजिषुः । समुत्पन्नानि च सर्वेषां केवलज्ञानानि । बाहुबली पुनस्तद्भ्रातैव कथमहमेतद्भयादाज्ञां प्रव्रज्यां वा करिष्यामीत्यमर्षादभ्युत्थितः संलग्नं द्वयोरपि युद्धं दृष्टिवाग्बाहुमुष्टिदण्डप्रहारयुद्धेषु निर्जितो भरतः, चिन्तितमनेन किमयं चक्रवर्तीति ? अत्रान्तरेऽर्पितं देवतया चक्रम् । गृहीतचक्रो दृष्टो बाहुबलिना चिन्तितमनेन चूर्णयामि सचक्रमेनन् अथवा किमस्य गतमर्यादाजीवितस्य मारणेन ! अहो दुरन्ता विषयाः । यदासक्ता न कुर्वन्ति योग्यायोग्यविचारम् । यदुक्तम् , ) न मातरं न पितरं, न स्वसारं न सोदरं । गुणैः सम्पश्यति तथा, विषयान् विषयी यथा । / 1 / / इति सञ्जातवैराग्येण तेन निःसृष्टो भुवि दण्डः कृतः पञ्चमुष्टिको लोचः, अर्पितं देवतया रजोहरणादि, प्रपन्नः प्रव्रज्यां, इति तदवलोक्य लज्जितः स्वकर्मणा भरतः प्रसाद्यानेकविधं वन्दित्वा गतः स्वस्थानम् । बाहुबली पुनः कथमहं छद्मस्थतया केवलिनो लघुभ्रातृन् वन्दिष्ये ? इत्यभिप्रायात्स्थितस्तत्रैव कायोत्सर्गेण तिष्ठतो गतं वर्षं, शीतवातातपैर्दवदग्धस्थाणुकल्पं कृतं शरीरकं, प्रसरिताः समन्ततो वल्लर्यः, प्ररूढा दर्भशूच्यः समुद्गताश्चरणयोर्वाल्मीकाः, प्रसूताः कूर्चादौ शकुनय इति । भगवता तद्भगिन्यौ ब्राह्मीसुन्दर्यो 'भ्रातर ! अवतर हस्तिन' इति वक्तव्यं गत्वा युवाभ्यामित्युपदिश्य तत्पार्श्वं प्रहिते । गत्वाभिहितं तत्ताभ्यां चिन्तितमनेन । कुतो मुक्तसङ्गस्य हस्ती ! A! ज्ञातं ! मान इति । धिग् मा दुष्टचित्तकं ! वन्द्यास्ते भगवन्तो, व्रजामि वन्दितुं, इत्युत्पादितं चरणेन सह केवलज्ञानमिति । यदि गर्वं नाकरिष्यत्त् तदादित एवोत्पाटयिष्यत् । अतो न मदेन धर्मो भवतीति स्थितम् । 2010_02 Page #166 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चय: 125 5. मानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रान्तर्गतश्रीविश्वभूतिकथाश्लोकानि । ब्रह्मलोकात्परिच्युत्य स बभ्राम बहून् भवान् । भवो ह्यनन्तीभवति स्वकर्मपरिणामतः । / 1 / / इतश्चाभूद्राजगृहे विश्वनन्दी महीपतिः । पत्न्यां प्रियंगौ विशाखनन्दी तस्याभवत्सुतः । / 2 / / विशाखभूतियुवराड् राज्ञस्तस्यानुजोऽभवत् । युवराजस्य तस्याभूद्धारिणी नामतः प्रिया । / 3 / / मरीचिजीवः प्राग्जन्मोपार्जितैः शुभकर्मभिः । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् । / 4 / / उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तः पुरो देवकुमार इव नन्दने । / 5 / / विशाखनन्दी क्रीडेच्छू राट्पुत्रोऽस्थात्तु तद्बहिः । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ तथास्थितौ । / 6 / / ताभ्यो ज्ञात्वा प्रियंगुस्तत् कोपउकः कुपिता ययौ । तदीप्सितार्थं राजापि यात्राभेरीमवादयत् । / 7 / / उद्वृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चावदन्नुपः । / 8 / / तच्च श्रुत्वा विश्वभूतिजुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत् स्वयम् । / 9 / / गतश्च पुरुषसिंहं दृष्ट्वाऽऽजावर्तिनं पुनः । ववले तत्र च ययौ वने पुष्पकरण्डके । / 10 / / विशाखनन्दी मध्येऽस्तीत्युक्तो द्वाःस्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् । / 11 / / क्रुद्धः कपित्थं मुष्ट्याहंस्तत्फलैः पतितैर्भुवम् । छादितां दर्शयन् सोऽथ जगाद द्वारपालकम् । / 12 / / पातयामि शिरांस्येवं सर्वेषां भवतां पुनः । ज्यायसी ज्यायसि ताते न चेद्भक्तिर्भवेन्मम । / 13 / / भोगैरीदृग्वञ्चनाद्यैर्ममालमिति स ब्रुवन् । संभूतिमुनिपादान्ते गत्वा व्रतमुपाददे । / 14 / / तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यायार्थयते स्म च । / 15 / / विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह । / 16 / / स गुर्वनुज्ञयैकाकिविहारेण तपः कृशः । विहरत्नेकदागच्छन्नगरी मथुराभिधाम् । / 17 / / तदा विशाखनन्द्यागादुद्वो तनृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाविशत्पुरीम् । / 18 / / विशाखनन्दिनः सोऽथ शिबिराभ्यर्णमागतः । विश्वभूतिः कुमारोऽसावित्यदर्श्यत पूरुषैः । / 19 / / विशाखनन्दी तं सद्यः प्रेक्ष्य द्विषमिवाकुपत् । गवैकया विश्वभूतिः पर्यस्तश्च तदाऽपतत् । / 20 / / कपित्थपातनं स्थाम क्व ते चेत्यहसच्च सः । धृत्वा गां शृङ्गयोर्विश्वभूतिश्चाभ्रमयत्क्रुधा । / 21 / / भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपसोग्रेण निदानमिति सोऽकरोत् । / 22 / / संपूर्य कोटिवर्षायुरनालोच्य च तन्मृतः । विश्वभूतिर्महाशुक्रे प्रकृष्टायुः सुरोऽभवत् । / 23 / / त्रिषष्टि0 10 पर्व0 श्लोक0 85 त : 107] 2010_02 Page #167 -------------------------------------------------------------------------- ________________ 126 आतुरप्रत्याख्यानप्रकीर्णकम् 5. मानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रान्तर्गतसुभूमचक्रवर्तिपरशुरामाख्यानकः । अरतीर्थकृतस्तीर्थे सुभूमस्याथ चक्रिणः । अष्टमस्य क्रमायातं चरितं कीर्तयिष्यते । / 1 / / इहैव भरतक्षेत्रे विशालनगरेऽभवत् । भूपालो नाम भूपालः पालयन् क्षत्रियव्रतम् । / 2 / / सोऽन्यदैकत्र संग्रामे बहुभिः परिपन्थिभिः । एकीभूय पराजिग्ये वृन्दं हि बलवत्तरम् । / 3 / / स वैरिभिः पराभूतोऽपमानमलिनाननः । संभूतमुनिपादान्ते परिव्रज्यामुपाददे । / 4 / / प्रभुत्वभोगविषयं निदानं तपसोऽथ सः । कृत्वावसानं चासाद्य महाशुक्रे सुरोऽभवत् । / 5 / / इतश्चर्षभनाथस्य कुरुरित्यभवत् सुतः । यस्य नाम्ना कुरुदेशो हस्तिनाम्ना च तत्सुतः । / 6 / / यन्नाम्ना हास्तिनपुरं तीर्थकृच्चक्रिजन्मभूः । तद्वंश्योऽनंतवीर्योऽभूत्तत्र राजा महाभुजः । / 7 / / इतश्च भरतक्षेत्रे वसंतपुरपत्तने । उच्छिन्नवंश एकोऽभूदग्निको नाम दारकः । / 8 / / सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यन्नगमत्तापसाश्रमम् । / 9 / / तमग्निं तनयत्वेनाग्रहीत् कुलपतिर्जनः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत् । / 10 / / तप्यमानस्तपस्तीव्र प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले । / 11 / / तदा च श्राद्धः प्राग्जन्मनाम्ना वैश्वानरः सुरः । धन्वंतरिश्च तापसभक्तो व्यवदतामिति । / 12 / / एक आहार्हतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् । / 13 / / आर्हतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते । / 14 / / तदानी मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीतले । / 15 / / दीक्षां स वासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चंपापुरी ताभ्यां देवाभ्यां ददृशे पथि । / 16 / / परीक्षाकांक्षया ताभ्यां पानान्ने ढौकिते नृपः । तृषितः क्षुधितोऽप्यौज्झद्धीराः सत्त्वाच्चलन्ति न । / 17 / / क्रकचैरिव चक्राते क्रूरैः कर्करकंटकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः । / 18 / / पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलवच्चारु संचचार तथापि सः । / 19 / / निर्ममे गीतनृत्तादि ताभ्यां क्षोभाय भूपतेः । तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे । / 20 / / तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुयुवासि च । / 21 / / स्वच्छन्दं भुंक्ष्व तद्भोगान् का धीर्यद्यौवने तपः । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि । / 22 / / यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव वार्धकम् । / 23 / / राजोचे यदि बह्वायुर्बहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्धते । / 24 / / 2010_02 Page #168 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 127 लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणास्त्रे रणे यो हि शूरः शूरः स उच्यते । / 25 / / तस्मिन्नचलिते सत्त्वात् साधु साध्विति वादिनौ । तौ गतौ तापसोत्कृष्टं जमदग्निं परीक्षितुम् । / 26 / / न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् । / 27 / / तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः । / 28 / / चटकश्चटकामूचे यास्यामि हिमवद्गिरौ । अन्यासक्तो नेष्यसि त्वमिति तं नाप्यमस्त सा । / 29 / / गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्चटकं चटकाब्रवीत् । / 30 / / ऋषेरस्यैनसा गृह्ये शपेथा इति चेत् प्रिय । विसृजामि तदैव त्वां पंथानः सन्तु ते शिवाः । / 31 / / इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणौ । / 32 / / आचचक्षे ततः सोऽपि कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वांतमाः पापं मयि कीदृशम् । / 33 / / अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न किं श्रुतिम् । / 34 / / तथेति मन्यमानस्तु मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे सूत्रितं तपः । / 35 / / / तं दृष्ट्वा क्षुभितं ध्यायन् भ्रमितस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान्न कः । / 36 / / बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च संप्राप पुरं नेमिककोष्टकम् । / 37 / / - जितशत्रु महीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां गौरी हर इवागमत् । / 38 / / कृत्वाभ्युत्थानमुर्वीशः प्रांजलिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् । / 39 / / कन्यार्थमागतोऽस्मीति मुनिनोक्तेऽब्रवीनृपः । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् । / 40 / / स कन्यान्तः पुरे गत्वा जगाद नृपकन्यकाः । धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति । / 41 / / जटिलः पलितः क्षामो भिक्षाजीवी वदन्निदम् । न लज्जसे त्वमिति ताः कृतकृत्कारमूचिरे । / 42 / / समीरण इव क्रुद्धो जमदग्निर्मुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः । / 43 / / अथांगणे रेणुपुंजइ रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच्च ताम् । / 44 / / स तस्या इच्छसीत्युक्त्वा मातुलिंगमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः । / 45 / / तां मुनिः परिजग्राह रोरो धनमिवोरसा । सार्धं गवादिभिस्तस्य ददौ च विधिवन्नृपः । / 46 / / स श्यालीः स्नेहसंबंधादेकोनं कन्यकाशतम् । सज्जीचक्रे तपःशक्त्या धिङ्मूढानां तपोव्ययः । / 47 / / नीत्वाश्रमपदं तां च सुमुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्धयत् । / 48 / / अंगुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकंदर्पलीलावनमवाप सा । / 49 / / ___ 2010_02 Page #169 -------------------------------------------------------------------------- ________________ 128 आतुरप्रत्याख्यानप्रकीर्णकम् साक्षीकृत्य ज्वलदग्निं जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् । / 50 / / ऋतुकाले स ऊचे तां चरुं ते साधयाम्यहम् । यथा ब्राह्मणमूर्धन्यो धन्य उत्पद्यते सुतः । / 51 / / सोवाच हास्तिनपुरेऽनंतवीर्यस्य भूपतेः । पत्न्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् । / 52 / / ब्राह्मं सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् । / 53 / / साचिन्तयदहं तावदभूवमटवी मृगी । माभून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् । / 54 / / सादाद्ब्राह्मं चरुं स्वस्र जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः । / 55 / / विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी । विद्या तस्यातिसाराआ विस्मृताकाशगामिनी । / 56 / / रामेण प्रतिचरितो भेषजाद्यैः स्वबन्धुवत् । रामाय सेवमानाय विद्यां पारशवीं ददौ । / 57 / / मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत्ततः प्रभृति विश्रुतः । / 58 / / अन्येद्युः पतिमापृच्छय रेणुकोत्कंठिता स्वसुः । जगाम हास्तिनपुरे प्रेम्णो दूरे न किंचन । / 59 / / श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनंतवीर्यो रमयत् कामः कामं निरंकुशः । / 60 / / ऋषिपत्न्या तया राजाहल्ययेव पुरंदरः । अन्वभूच्च यथाकामं संभोगसुखसंपदम् । / 61 / / अनंतवीर्यात्तनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः । / 62 / / तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते । / 63 / / तां पुत्रसहितां वल्लीमकालफलितामिव । संजातकोपः परशुरामः परशुनाच्छिदत् । / 64 / / तद्भगिन्या स वृत्तांतोऽनंतवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः । / 65 / / ततश्चावार्यदोवीर्योऽनंतवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाभांक्षीन्मत्त इव द्विपः । / 66 / / तापसानां कृतत्रासः समादाय गवादि सः । मंदं मंदं परिक्रामन् केसरीव न्यवर्तत । / 67 / / त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत् साक्षादिवान्तकः । / 68 / / सुभटग्रामसंग्रामकौतुकी जमदग्निजः । पशुना खंडशश्चक्रे दारुवद्दारुणेन तम् । / 69 / / राज्ये निवेशयांचक्रे तस्य प्रकृतिपूरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः । / 70 / / तस्याभवच्च महिषी तारा तारविलोचना । बुभुजाते च तौ भोगानविघ्नममराविव । / 71 / / भूपालराजजीवोऽपि स्वमायुः परिपूर्य सः । महाशुक्रात् परिच्युत्य ताराकुक्षाववातरत् । / 72 / / कृतवीर्योऽन्यदा मातुर्मुखाच्छ्रुत्वा पितुः कथाम् । आदिष्टाहिरिवागत्य जमदग्निममारयत् । / 73 / / रामः पितृवधक्रुद्धो द्राग्गत्वा हस्तिनापुरे । अमारयत्कृतवीर्यं किं यमस्य दवीयसि । / 74 / / 2010_02 Page #170 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 129 जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ । / 75 / / रामाक्रांतपुराद्राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् । / 76 / / कृपाधनैर्भूगृहान्तः सा निधाय निधानवत् । तपस्विंभिर्गोप्यते स्म क्रूरात् परशुरामतः । / 77 / / चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं सुखेनाभूत् सुभूमो नामतस्ततः । / 78 / / क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पशुः परशुरामस्य कोपाग्निरिव मूर्तिमान् । / 79 / / रामोऽगादन्यदा तत्राश्रमे पशुश्च सोऽज्वलत् । क्षत्रं चासूचयद्धूम इव धूतध्वजं तदा । / 8 / / किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे । / 81 / / रामोऽप्यमर्षानिःक्षत्रां सप्तकृत्वो वसुंधराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः । / 82 / / क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् । / 83 / / रामः पप्रच्छ नैमित्तानयेधुर्मे कुतो वधः । सदा वैरायमाणा हि शंकंते परतो मृतिम् । / 84 / / यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यतेऽमूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् । / 85 / / रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत् स्थालमग्रतः । / 86 / / अथाश्रमे स्वर्णवर्णोऽष्टाविंशतिधनूनतिः । गतोऽङ्गणद्रुम इव सुभूमो वृद्धिमद्भुताम् । / 87 / / विद्याधरो मेघनादोऽन्येवूनैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् । / 88 / / तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्वा कन्यां ततस्तस्मै तस्यैवाभूत् स सेवकः । / 89 / / कूपभेक इवानन्यगोपः पप्रच्छ मातरम् । सुभूमः किमियानेव लोकोऽयमधिकोऽपि किम् । / 90 / / माताप्यचीकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमात्रं हि लोकमध्येऽयमाश्रमः । / 91 / / asmi~lloke'sti विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत्तत्र राजा महाभुजः । / 92 / / हत्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह । / 13 / / तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणो क्रुद्धः क्षात्रं तेजो हि दुर्धरम् । / 94 / / तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ताः पायसीभूताः सुभुजो बुभुजे च सः । / 15 / / उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जनिरे मेघनादेन व्याघेण हरिणा इव । / 96 / / प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाययौ । / 97 / / रामेण मुमुचे रोषात् सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिंग इव वारिणि । / 98 / / शस्त्राभावात् सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीबभूव तत्सद्यः किं न स्यात् पुण्यसम्पदः । / 99 / / ___ 2010_02 Page #171 -------------------------------------------------------------------------- ________________ 130 आतुरप्रत्याख्यानप्रकीर्णकम चक्रवर्त्यष्टमः सोऽथ तेन चक्रेण भास्वता । शिरः परशुरामस्य पंकजच्छेदमच्छिदत् । / 100 / / क्षितिं निःक्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिकृत्वस्तां तथा निर्ब्राह्मणामसौ । / 101 / / क्षुण्णक्षितिपहस्त्यश्वपदातिव्यूहलोहितैः । वाहयन् वाहिनीनव्याः स प्राक् प्राचीमसाधयत् । / 102 / / स च्छिन्नानेकसुभटमुंडमंडितभूतल: / आक्रामद्दक्षिणां दक्षिणाशापतिरिवापरः । / 103 / / भटास्थिभिदंतुरयन् शुक्तिशंखैरिवाभितः । रोघो नीरनिधेः सोऽथ प्रतीचीमजयद्दिशम् । / 104 / / हेलोद्घाटितवैताढ्यकंदरं स्थाममंदरः । म्लेच्छान् विजेतुं भरतोत्तरखंडं विवेश सः । / 105 / / उच्छलच्छोणितरसच्छटाच्छुरितभूतल: / म्लेच्छांस्तत्राथ सोऽभांक्षीदिक्षूनिव महाकरी । / 106 / / मेघनादाय वैताढ्यगिरिश्रेण्योर्द्वयोरपि । विद्याधरेन्द्रपदवीं सुभूमश्चक्रभृद्ददौ । / 107 / / षष्टिवर्षसहस्रायुश्चतुर्दिशमिति भ्रमन् । निहत्य सुभटानुवर्वी स षट्खंडामसाधयत् । / 108 / / उज्जासयन्नसुमतामिति नित्यरौद्रध्यानानलेन सततं ज्वलदन्तरात्मा । आसाद्य कालपरिणामवशेन मृत्युं तां सप्तमी नरकभूमिमगात् सुभूमः । / 109 / / कुमारभावेऽब्दसहस्रपंचकं तन्मंडलित्वेऽथ शतानि पंच । जयेऽर्धलक्षं पुनरब्दपंचशत्यूनमस्याजनि चक्रभृत्त्वे । / 110 / / 5. मानध्याने श्रीत्रिषष्टिशलाकापुरुषाऽन्तर्गता सङ्गमकथा । तदा शक्रः सुधर्मायां सभायां परिवारितः । सहस्रेश्चतुरशीत्या सामानिकदिवौकसाम् । / 1 / / त्रयस्त्रिंशत्त्रायस्त्रिंशैः पर्षद्भिस्तिसृभिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतैः प्रकीर्णकैः । / 2 / / प्रत्येकं चतुरशीत्या सहस्रैरंगरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि । / 3 / / सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवीगणैराभियोग्यैः किल्बिषिकादिभिः । / 4 / / तूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकार्धं शक्रसिंहासने स्थितः । / 5 / / अवधिज्ञानतो ज्ञात्वा भगवन्तं तथा स्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासंगं विधाय च । / 6 / / जान्वसव्यं भुवि न्यस्य सव्यं च न्यंच्य किंचन । शक्रस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः । / 7 / / समुत्थाय च सर्वांगोदञ्चद्रोमाञ्चकञ्चकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् । / 8 / / भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः ! / शृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् । / 9 / / दधानः पञ्चसमितीर्गुप्तित्रयपवित्रितः । क्रोधमानमायालोभानभिभूतो निराश्रवः । / 10 / / द्रव्ये क्षेत्रे च काले च भावे चाऽप्रतिबद्धधीः । रूक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः । / 11 / / 2010_02 Page #172 -------------------------------------------------------------------------- ________________ खण्ड: - 2 दृष्टान्तसमुच्चयः 131 अमरैरसुरैर्यक्षै रक्षोभिरुगैर्नरैः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि । / 12 / / इत्याकर्ण्य वचः शाक्रं शक्रसामानिकः सुरः । ललाटपट्टघटितभ्रुकुटीभंगभीषणः । / 13 / / कंपमानाधरः कोपाल्लोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसंगः संगमकोऽवदत् । / 14 / / मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् । / 15 / / देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभो ! / कथं धार्येत हृदये धृतं वा प्रोच्यते कथम् ? / / 16 / / रुद्धान्तरिक्षः शिखरैर्मूलै रुद्धरसातलः । यैः किलोदस्यते दोष्णा सुमेरुर्लोष्टुलीलया । / 17 / / सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेष सुगंडूषंकरश्च मकराकरः । / 18 / / अप्येकभुजदंडेन प्रचण्डां छत्रलीलया । उद्धरन्ति सहानेकभूधरां ये वसुन्धराम् । / 19 / / तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासंपन्न सिद्धीनां मर्त्यमात्रं कियानयम् । / 20 / / एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् । / 21 / / अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखंडितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः । / 22 / / ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः । / 23 / / विकटोरः स्थलाघातपुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः । / 24 / / युग्मम् । / निष्कारणजगद्बन्धुं निराबाधं तथा स्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् । / 25 / / गीर्वाणपांसनः पांसुवृष्टिं दुष्टोऽतनिष्ट सः । अकांडघटितारिष्टामुपरिष्टाज्जगत्प्रभोः । / 26 / / विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वांगीणं जगत्प्रभोः । / 27 / / समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांसुभिः । यथा समभवत् स्वामी निःश्वासोच्छ्वासवर्जितः । / 28 / / तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि । / 29 / / अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वांगपीलिकाः । / 30 / / प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डाग्रैः सूच्यो निवसनेष्विव । / 31 / / निर्भाग्यस्येव वाञ्छासु मोघीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् । / 32 / / तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः । क्षरिद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् । / 33 / / तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः । / 34 / / शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीव सहोत्थिता । / 35 / / ततोऽप्यविचलच्चित्ते योगवित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानवृश्चननिश्चयी । / 36 / / I 2010_02 Page #173 -------------------------------------------------------------------------- ________________ 132 आतुरप्रत्याख्यानप्रकीर्णकम् प्रलयाग्निस्फुलिंगाभैस्तप्ततोमरदारुणैः । तेऽभिन्दन् भगवद्देहं लांगूलांकुटकण्टकैः । / 37 / / तैरप्यनाकुले नाथे कूटसंकल्पसंकुलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् । / 38 / / खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डइस्रोटयन्तो नांसखण्डान्यपातयन् । / 39 / / तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान् कोपात्प्रायुंक्त पन्नागान् । / 40 / / आशिरः पादमत्यर्थं महावीरं महोरगाः । अवेष्टन्त महावृक्षं कपिकच्छूलता इव । / 41 / / प्रजहुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि । / 42 / / उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वज्रदशनानाशु मूषिकानुदपीपदत् । / 43 / / स्वाम्यंगं खनकाश्चख्नु खैर्दन्तैर्मुखैः करैः । मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निचिक्षिपुः । / 44 / / तेष्वप्यकिञ्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुशलं हस्तिरूपं ससर्ज सः । / 45 / / सोऽधावत् पादपातेन मेदिनीं नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्रोटयन्निव । / 46 / / कराग्रेण गृहीत्वा च दुवरिण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले । / 47 / / विशीर्य कणशो गच्छत्वसाविति दुराशयः । दन्तावुदस्य स व्योम्नः पतन्तं स्म प्रतीच्छति । / 48 / / पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात्समुत्तस्थुः स्फुलिंगकाः । / 49 / / न शशाक वराकोऽसौ कर्तुं किंचिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणीं वैरिणीमिव । / 50 / / अखण्डतुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च । / 51 / / करेणो रेणुसाद्भूते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् । / 52 / / ज्वालाजालाकुलं व्यात्तव्यायतं वक्त्रकोटरम् । अभवद्भीषणं तस्य वह्निकुण्डमिव ज्वलत् । / 53 / / यमौकस्तोरणस्तम्भाविव प्रोत्तंभितौ भुजो । अभूच्च तस्य जंघोरु तुंगं तालद्रुमोपमम् । / 54 / / स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् । / 55 / / तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररूपं क्रुधा ध्मातः शीघ्रं चक्रे स निघृणः । / 56 / / अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । बूत्कारप्रतिशब्दैश्च रोदसी रोदयन्निव । / 57 / / दंष्ट्राभिर्वज्रसाराभिर्नखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि । / 58 / / तत्र विच्छायतां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजरूपं स विचक्रे विबुधाधमः । / 59 / / किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च माऽस्माकं प्रार्थनामवजीगणः । / 60 / / वार्धके मामशरणं त्यक्तवान्नन्दिवर्धनः । विकृता त्रिशला चैवं विललाप मुहुर्मुहुः । / 61 / |yugmm|| 2010_02 Page #174 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः ततस्तयोविलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् । / 62 / / तत्रानासाद्य दृषदं सूदः सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थाली न्यवेशयत् । / 63 / / तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्तुगिरेरिव दवानल: / / 64 / / तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्वणं दारुणक्वणम् । / 65 / / पक्वणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जंघयोश्च क्षुद्रपक्षिपंजराणि व्यलम्बयत् । / 66 / / खगैश्चंचुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् । / 67 / / तत्राप्यसारतां प्राप्ते पक्वणे पक्कपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् । / 68 / / अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् । / 69 / / सर्वतो रोदसीगर्भं भस्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयत् । / 70 / |युग्म्म्॥ तेनापि खरवातेनाऽपूर्णकामो विनिर्मिमे । घुसत्कुलकलंकोऽसौ द्राक् कलंकलिकाऽनिलम् । / 71 / / भूभृतोऽपि भ्रमयितुमलंकर्मीणविक्रमः । भ्रमयामास चक्रस्थमृत्पिंडमिव स प्रभुम् । / 72 / / भ्रम्यमाणोऽर्णवावर्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जहौ प्रभुः । / 73 / / वज्रसारमनस्कोऽयं बहुधापि कदर्थितः । न क्षुभ्यति कथमहं भग्नगर्यामि तां सभाम् । / 74 / / तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः । / 75 / / अहाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः । / 76 / / पृथिवीं संपुटीकर्तुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः । / 77 / / ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयत् । तत्पपात जगद्भर्तयोर्वानल इवार्णवे । / 78 / / कुलक्षितिधरक्षोदक्षमस्यास्य प्रहारतः । ममज्जाऽऽजानु भगवानन्तर्वसुमतीतलम् । / 79 / / एवं भूतेऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् । / 8 / / कालचक्रहतोऽप्येष प्रपेदे पंचतां न यत् । अगोचरस्तदत्राणामुपायः क इहापरः । / 81 / / अनुकूलैरुपसर्गः क्षुभ्येद्यदि कथंचन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च । / 82 / / सद्यः प्रकाशमानाशं क्रोशत्खगकुलाकुलम् । प्रातःकालमकालेऽपि दर्शयामास दुष्टधीः । / 83 / / तां च दैवीमसौ मायां मन्यमानो महामनाः । न मुमोच विभुर्ध्यानमभिग्रहकृताग्रहः । / 84 / / ताडंकहारकेयूरकिरीटद्योतिताम्बरः । तत्संहृत्य विमानस्थः स पुरोऽस्थादुवाच च । / 85 / / 2010_02 Page #175 -------------------------------------------------------------------------- ________________ 134 आतुरप्रत्याख्यानप्रकीर्णकम् महर्षे ! तव तुष्टोऽस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च । / 86 / / पर्याप्तं तपसाऽनेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शंकां यच्छामि किं तव ? / / 87 / / इच्छामात्रेण पूर्यन्ते यत्र नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्गं प्रापयामि तम् ? / / 88 / अनादिभवसंरूढकर्मनिर्मोलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ? / / 89 / / अशेषमंडलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ? / / 10 / / इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभौ । अप्राप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् । / 9 / / मोघीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्येकं कामशासनम् । / 92 / / यतः कामास्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् । / 93 / / इति निश्चित्य चित्तेन निर्दिदेश सुरांगनाः । तद्विभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि । / 94 / / कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कंदर्पनाटकनटी वसन्तश्रीरशोभत । / 95 / / मुखवासं सज्जयन्ती विकसन्नीपरेणुभिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत । / 96 / / राज्याभिषेककामस्य मंगल्यतिलकानिव । सर्वांगं केतकव्याजात् कुर्वती प्रावृडाबभौ । / 97 / / सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसंपदमिवोद्दामां पश्यन्ती शुशुभे शरद् । / 98 / / जयप्रशस्तिं कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीलिलेखेव प्रत्यग्रैः कुन्दरकुड्मलैः । / 99 / / गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत । / 100 / / एवमुज्जृम्भमाणेषु सममेवर्तुषु क्षणात् । मीनध्वजपताकिन्यः प्रादुरासन् सुरांगनाः । / 101 / / संगीतमविगीतांग्यः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मंत्रालमिव मान्मथम् । / 102 / / तत्राविसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः । / 103 / / क्रमव्युत्क्रमगैस्तानैर्व्यक्तैव्यंजनधातुभिः । प्रवीणाऽवादयद्वीणां काचित् सकलनिष्कलाम् । / 104 / / स्फुटत्तकारधोंकारप्रकारैर्मघनिस्वनान् । काश्चिच्च वादयामासुदृदंगांस्त्रिविधानपि । / 105 / / नभोभूगतचारीकं विचित्रकरणोद्भटम् । दूष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः । / 106 / / दृढांगहाराभिनयैः सद्यस्युटितकंचुका । बध्नन्ती श्लथधम्मिलं दोर्मूलं काऽप्यदीदृशत् । / 107 / / दंडपादाभिनयनच्छलात् काऽपि मुहुर्मुहः । चारुगोरोचनागौरमूरुमूलमदर्शयत् । / 108 / / श्लथचंडातकग्रन्थिदृढीकरणलीलया । काऽपि प्राकाशयद्वापीसनाभि नाभिमंडलम् । / 109 / / व्यपदिश्येभदन्ताऽऽख्यहस्तकाभिनयं मुहुः । गाढमंगपरिष्वंगसंज्ञां काचिच्च निर्ममे । / 110 / / 2010_02 Page #176 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 135 संचारयन्त्यन्तरीयं नीवीनिबिडनच्छलात् । नितम्बबिंबफलकं काचिदाविरभावयत् । / 111 / / अंगभंगापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्रुचिरलोचना । / 112 / / यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् ? / शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ? / / 113 / / दयालुर्यदि वाऽसि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान त्रायसे कथम् ? / / 114 / / उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किंचिन्मानं हि तद्युक्तं मरणान्तं न युज्यते । / 115 / / स्वामिन् ! कठिनतां मुंच पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् । / 116 / / एवं गीतातोद्यनृत्तैर्विकारैरांगिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगद्गुरुः । / 117 / / एवं विंशत्युपसगी तत्र रात्रौ सुराधमः । चक्रे संगमकः कायोत्सर्गस्थस्य जगद्गुरोः । / 118 / / प्रातः संगमकश्चैवमचिन्तयदहो अयम् । नेषदप्यचलद्ध्यानान्मर्यादाया इवार्णवः । / 119 / / तत्किं यामि दिवं भ्रष्टप्रतिज्ञो यामि वा कथम् । क्षोभयिष्याम्युपसर्गः स्थित्वाऽहं चिरमप्यमुम् । / 120 / / पथि सूर्यकरस्पृष्टे युगमात्रप्रदत्तदृक् । भगवान् वालुकाऽभिख्यं ग्रामं प्रत्यचलत्ततः । / 121 / / सुराधमः संगमकः पंचचौरशती पथि । विचक्रे बालुकां चोच्चैर्वालुकार्णवसन्निभाम् । / 122 / / मातुल ! मातुलेत्युच्चैर्जल्पन्तो दस्यवः प्रभुम् । तथा सस्वजिरे गाढं यथा गिरिरपि स्फुटेत् । / 123 / / जगाम वालुकाग्राम प्रशमामृतसागरः । जानुदध्यां वालुकायां मज्जत्पादो जगद्गुरुः । / 124 / / निसर्गक्रूरधीरित्थमुपसर्गान् सुराधमः । पुरे ग्रामे वनेऽन्यत्राप्यनुगच्छन् प्रभोळधात् । / 125 / / उपसर्गकृतो जग्मुर्मासाः संगमकस्य षट् । अथाऽगाद्गोकुले स्वामी तदाऽऽसीत्तत्र चोत्सवः । / 126 / / षडप्युपोषितो मासान् भगवानतिलंघ्य तान् । कर्तुकामः पारणकं भिक्षार्थं गोकुलेऽविशत् । / 127 / / यत्र यत्र गृहे स्वामी प्रययौ तत्र तत्र च । अनेषणां प्रविदधे पापधीः स सुराधमः । / 128 / / दत्तोपयोगो ज्ञात्वा तमनिवृत्तं सुराधमम् । स्वामी निवृत्त्य भिक्षायास्तस्थौ प्रतिमया बहिः । / 129 / / किं भग्नपरिणामोऽयमिति सोऽप्यवधेः सुरः । यावदैक्षिष्ट तावच्चापश्यदक्षुभितं प्रभुम् । / 130 / / स सुरोऽचिन्तयच्चैवं षण्मासी सन्ततैः कृतैः । नोपसर्गः कम्पितोऽसौ सह्योऽर्णवजलैरिव । / 131 / / दीर्घेणाप्येष कालेन ध्यानान्न हि चलिष्यति । वृथा मे प्रक्रमोऽत्राभूद्गजस्येवाद्रिभेदने । / 132 / / स्वर्विलाससुखं हित्वा शापभ्रष्ट इवावनिम् । कियच्चिरं ह हाऽभ्राम्यं निजदुर्बुद्धिवञ्चितः । / 133 / / एवं विचिन्त्य स सुरः प्रणम्य च जगद्गुरुम् । कृताञ्जलिर्लानमुखो हीणश्चैवमभाषत । / 134 / / यथा सभायां शक्रेण कीर्तितोऽसि तथा ह्यसि । तद्वचोऽश्रद्दधानेन मयाऽस्येवमुपद्रुतः । / 135 / / 2010_02 Page #177 -------------------------------------------------------------------------- ________________ 136 आतुरप्रत्याख्यानप्रकीर्णकम् सत्यप्रतिज्ञस्त्वं भ्रष्टप्रतिज्ञोऽहमसौ पुनः । न व्यधायि मया साधु तत्क्षमस्व क्षमानिधे ! / / 136 / / द्यां यास्याम्युपसन्नोऽहमुपसर्गपराङ्मुखः । व्रज त्वमपि निःशंको ग्रामाकरपुरादिषु । / 137 / / ग्रामेषु विश भिक्षायै भुंक्ष्वाहारमदूषितम् । भिक्षादोषा अपि पुरा विहितास्ते मयैव हि । / 138 / / स्वाम्यवोचत नश्चिन्तां मुञ्च संगमकामर ! / कस्याप्यधीना न वयं विहरामो निजेच्छया । / 139 / / इत्युक्तवन्तं श्रीवीरं प्रणम्य स सुराधमः । सानुतापः प्रचचाल पुरुहूतपुरीं प्रति । / 140 / / इतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा उद्विग्नाश्चावतस्थिरे । / 141 / / शक्रोऽपि मुक्तनेपथ्यांगरागोऽत्यन्तदुःखितः । संगीतकादिविमुखो मनस्येवमचिन्तयत् । / 142 / / इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां कृतायां सोऽकुपत्सुरः । / 143 / / अत्रान्तरे संगमकः पापपंकमलीमसः । प्रणष्टकान्तिप्राग्भारोऽम्भःस्पृष्ट इव दर्पणः । / 144 / / भ्रष्टप्रतिज्ञो मन्दाक्षमन्दीभूताक्षिपंकजः । देवराजाधिष्ठितां तां सुधर्मामाययौ सभाम् । / 145 / / युग्मम् शक्रः संगमकं दृष्ट्वा सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः ! सर्वेऽप्याकर्णयत मद्वचः । / 146 / / अयं हि कर्मचण्डालः पापः संगमकामरः । दृश्यमानोऽपि पापाय तद् द्रष्टुं नैष युज्यते । / 147 / / बह्वनेनापराद्धं हि यत्स्वामी नः कदर्थितः । नास्मभ्यमपि किं भीतो भवादीतो न यद्ययम् । / 148 / / अर्हन्तो नान्यसाहाय्यात्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि नामुं पापमशिक्षयम् । / 149 / / अतः परमिह तिष्ठन्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ कल्पादस्मात्सुराधमः । / 150 / / इत्युदित्वा वज्रपाणिर्वज्रेणेव शिलोच्चयम् । जघान वामपादेन सुराधमममर्षणः । / 151 / / पर्यस्यमानो विविधायधैर्माघवनर्भटैः । आक्रश्यमानस्त्रिदिवस्त्रीभिर्मोटितपाणिभिः । / 152 / / सामानिकैर्हस्यामानो यानकाख्यविमानगः । स शिष्टैकार्णवायुष्को मेरुचूलां सुरो ययौ । / 153 / / (युग्मम्) महिष्यः संगमकस्य शक्रमेवं व्यजिज्ञपन् । स्वनाथमनुगच्छामस्त्वदादेशो भवेद्यदि । / 154 / / अनुगन्तुं संगमकं दीनास्या अन्वमस्त ताः । अवारयत्परीवारमशेषमपि वासवः । / 155 / / त्रिषष्टि0 10 पर्व0 श्लोक 164 तः 318] 6. मायाध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ धनश्रियाः कथानकम् । . अहवा सव्वंगसुंदरित्ति/वसंतपुरं णयरं, जियसत्तू राया, धणवईधणावहा भायरो सेठ्ठी, धणसिरी य से भगिणी, सा य बालरंडा परलोगरया य, पच्छा मासकप्पगयधम्मघोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पव्वइउमिच्छइ, ते तं संसारनेहेणं न देंति, सा य धम्मव्वयं खद्धं खद्धं 2010_02 Page #178 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 137 करेइ, भाउज्जायाओ से कुरुकुरायंति, तीए विचितियं-पेच्छामि ताव भाउगाण चित्तं, किमेयाहिंति ?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्थं बहुं धम्मगयं जंपिऊण तओ नट्ठखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउज्जाया भणिया-किं बहुणा ? साडियं रक्खेज्जासि, तेण चिंतियं-नूणमेसा दुचारिणित्ति, वारियं च भगवया असईपोसणंति, तओ णं परिठ्ठवेमित्ति पल्लंके उवविसंती वारिया, सा चिंतेइ-हा ! किमेयंति, पच्छा तेण भणियं-घराओ मे णीहि, सा चिंतेइ-किं मए दुक्कडं कयंति, न किंचि पासइ, तओ तत्थेव भूमिगयाए किच्छेण णीया रयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणिया-कीस उल्लुग्गंगित्ति, सा रुयंती भणइ-न याणामो अवराहं, गेहाओ य धाडिया, तीए भणियं-वीसत्था अच्छह, अहं ते भलिस्सामि, भाया भणिओ-किमेयमेवंति, तेण भणियं-अलं मे दुट्ठसीलाए, तीए भणियं-कहं जाणासि ?, तेण भणियं-तुज्झ चेव सगासाओ, सुया से धम्मदेसणा निवारणं च, तीए भणियं-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामन्नेण बहुदोसमेयं भगवया भणियं तीसे उवइटुं वारिया य, किमेतावतैव दुञ्चारणी होइ, तओ सो लज्जिओ, मिच्छादुक्कडं से दवाविओ, चिंतियं च णाए-एस ताव मे कसिणधवलपडिवज्जगो, बीओवि एवं चेव विण्णासिओ, नवरं सा भणिया-किं बहुणा ?, हत्थं रखिज्जसित्ति, सेसविभासा तहेव, जाव एसोऽवि मे कसिणधवलपडिवज्जगोत्ति एत्थ पुण इमाए नियडिए अभक्खाणदोसओ तिव्वं कम्ममुवनिबद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पव्वैया, भायरोऽवि से सह जायाहिं पव्वैया, अहाउयं पालैत्ता सव्वाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढमं चुया सागेए णयरे असोगदत्तस्स इब्भस्स समुद्ददत्तसायरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरे णयरे संखस्स इब्भसावस्स धूया आयाया, अईवसुंदरित्ति सव्वंगसुंदरी से नामं कयं, इयरीओ वि भाउज्जायाओ चविऊणं कोसलाउरे णंदणाभिहाणस्स इब्भस्स सिरिमैकंतिमैणामाओ धूयाओ आयाओ, जोव्वणं पत्ताणि, सव्वंगसुंदरी कहवि सागेयाओ गयपुरमागएण असोगदत्तसिट्ठिणा दिट्ठा, कस्सेसा कन्नगत्ति, संखस्स सिट्ठिस्स सबहुमाणं समुद्ददत्तस्स मग्गिया लद्धा विवाहो य कओ, कालंतरेण सो विसज्जावगो आयओ, उवयारो से कओ, वासघरं सज्जियं । एत्थंतरंमि य सव्वंगसुंदरीए उइयं तं नियडिनिबंधणं पढमकम्म, तओ भत्तारेण से वासघरठिएण वोलेंती देविगी पुरिसच्छाया दिट्ठा, तओऽणेण चिंतियं-दुट्ठसीला मे महिला, कोवि अवलोएउं गओत्ति, पच्छा साऽऽगया, ण तेण बोल्लाविया, तओ अट्टदुहट्टयाए धरणीए चेव रयणी गमिया, पहाए से भत्तारो अणापुच्छिय सयणवागं एगस्स धिज्जाइयस्स कहेत्ता गओ सागेयं णयरं, परिणीया ya'NeNa कोसलाउरे णंदणस्स धूया सिरिमैत्ति, भाउणा य से तीसे भइणी कंतिमई, सुयं च णेहिं, तओ गाढमद्धिई जाया, विसेसओ तीसे, पच्छा ताणं गमागमसंववहारो वोच्छिन्नो, सा धम्मपरा जाया, 2010_02 Page #179 -------------------------------------------------------------------------- ________________ 138 आतुरप्रत्याख्यानप्रकीर्णकम् पच्छा पव्वैया, कालेण विहरंती पव्वत्तिणीए समं साकेयं गया, पुव्वभाउज्जायाओ उवसंताओ भत्तारा य तासिं न सुट्ठ । एत्यंतरंमि य से उदियं नियडिनिबंधणं बितियकम्मं, पारणगे भिक्खटुं पविठ्ठा, सिरिमई य वासघरं गया हारं पोयति, तीए अब्भुट्ठिया, सा हारं मोत्तूण भिक्खत्थमुट्ठिया, एत्थंतरंमि चित्तकम्मोइण्णेणं मयूरेणं सो हारो गिल्लिओ, तीए चिंतियं-अच्छरीयमिणं, पच्छा साडगद्धेण ठइयं, भिक्खापडिग्गाहिया निग्गया य, इयरीए जोइयं-जाव नत्थि हारोत्ति, तीए चिंतियंकिमेयं वडखेडु ?, परियणो पुच्छिओ, सो भणइ-न कोइ एत्थ अज्जं मोत्तूण पविट्ठो अन्नो, तीए अंबाडिओ, पच्छा फुटुं । इयरीएवि पवत्तिणीए सिठ्ठ, तीए भणियं-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरया जाया, तेसिं चाणत्थभीयाणं तं गेहूं ण उग्गाहै, सिरिमई कंतिमइओ भत्तारेहि हसिजंति, ण य विप्परिणमंति, तीएवि उग्गतवरयाए कम्मसेसं कयं, एत्थंतरंमि सिरिमई भत्तारसहगया वासहरे चिठ्ठइ, जाव मोरेण चित्ताओ ओयरिऊण निग्गिलिओ हारो, ताणि संवेगमावण्णाणि, अहो से भगवईए महत्थता जं न सिठ्ठमिदंति खामेउं पयट्टाणि, एत्थंतरंमि से केवलमुप्पण्णंति, देवेहि य महिमा कया, तेहिं पुच्छियं, तीएऽवि साहिओ परभववुत्तंतो, ताणि पव्वैयाणि, एरिसी दुहावहा मायत्ति । 7. लोभध्याने श्रीआवश्यकनियुक्तिहारीभद्रीयवृत्तौ वणिमित्रकथा । - चेडगणिहाणे - दो मित्ता, तेहिं निहाणगं दिटुं, कल्ले सुनक्खत्ते णेहामो, एगेण हरिऊण इंगाला छूढा, बीयदिवसे इंगाला पेच्छइ, सो धुत्तो भणइ - अहो मंदपुन्ना अम्हे किह ता इंगाला जाया ?, तेण णायं, हिययं ण दरिसेइ, तस्स पडिमं करेइ, दो मक्कडे लएइ, तस्स उवरि भत्तं देइ, ते छुहाइया तं पडिमं चडंति । अन्नया भोयणं सज्जिय दारगा णीया, संगोविया न देइ, भणइ मक्कडा जाया, आगओ, तत्थ लेप्पणट्ठाणे ठाविओ, मक्कडगा मुक्का, किलिकिलिंता विलग्गा, भणिओ एए ते तव पुत्ता, सो भणइ - कहं दारगा मक्कडा भवंति ?, सो भणइ - जहा दिनारा इंगाला जाया तहा दारगावि, एवं णाए दिण्णो भागो । 7. लोभध्याने श्रीउपदेशप्रासादे सिंहकेसरिसाधोः दृष्टान्तः । चम्पायां सुव्रतनामा साधुः मासक्षपणपारणे द्रव्याद्यभिग्रहं चतुर्विधं द्रव्यक्षेत्रकालभावाद्गृहीत्वा प्रथमपौरुष्यामेव गोचर्यर्थं निर्गतः । उत्कृष्टतपोयुक्तत्वात्सर्वः कालो गोचरीयोग्यः । यत uktaM"niccabhattassa भिखुस्स कप्पति एगं गोयरकालं" इत्यादि सामाचारीसूत्रं ज्ञेयम्, नित्यमेकाशनिनः साधोरेकवारं गोचर्याः काले गृहस्थगृहे पारणार्थं निष्क्रमितुं प्रवेष्टुं च कल्पते, न तु द्वितीयवारम् । यद्येकवारं भुक्ते सति आचार्योपाध्यायग्लानादीनां वैयावृत्त्यं कर्तुं न शक्तोति तदा द्विरपि 2010_02 Page #180 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 139 भुङ्क्ते, तपसो हि वैयावृत्त्यं गरीय इति । अथवा बस्तिकूर्चकक्षादिरोमाणि न जातानि तावत्क्षुल्लकीक्षुल्लकयोरपि द्विर्भुञ्जानयोर्न दोषः । एकान्तरोपवासिनः साधोरेकगोचरकालेन न निर्वाहस्तदा द्वितीयवारं स भिक्षते । षष्ठभक्तकस्य द्वौ गोचरकालौ । अष्टमभक्तकस्य चतुःपञ्चोपवासकारकस्य च सर्वेऽपि गोचरकालाः, यदेच्छा भवति तदा भिक्षते, न तु प्रातर्गृहीतमेव धारयेत्, संचये जीवसंसक्तादिदोषसम्भवात्, इति प्रसङ्गात् (दर्शितं) / अथ स मुनिराहारार्थं पुरे भ्रमन् स्वजनादौ सिंहकेशरमोदकस्य लाहणी (प्रभावनां) जायमानां वीक्ष्याचिन्तयत्-"अद्य मया मोदका एव ग्राह्या स्तेऽपि सिंहकेशरका एव" इत्यभिग्रहं संप्रधार्य भिक्षायां प्रविष्टः, लोलुपतयाऽन्यत् प्रतिषेधति, तांश्चालभमानः संजातक्लिष्टाध्यवसायः केशरानेव ध्यायन् परिभ्रमति स्म । मध्याह्नो जातः । ततो "न लब्धा मया मोदका" इति प्रणष्टचित्तो बभूव । ततो गृहद्वारे प्रविशन् धर्मलाभस्थाने सिंहकेशरा इति वदति । एवं सकलमपि दिनं भ्रान्त्वा रात्रौ तथैवापणवीथीचत्वरचतुष्पथादिषु भ्रमति स्म । पश्चात्पौरुषीप्रतिलेखनप्रतिक्रमणक्रियादिकालोल्लङ्घनमपि न स्मृतिगोचरीकृतम् । भास्वदंशुभिश्चुम्बिते लोकैः प्रारब्धगमनागमने मार्गे जन्तुरक्षार्थमालोक्य गमनं कार्यमित्यपि न स्मृतम् इत्थं भ्रमन् रजनीयामद्वयं व्यतिचक्राम । ततः श्रावकगृहे प्रविवेश । धर्मलाभस्थाने सिंहकेशरा इत्युवाच । सोऽपि श्रावकोऽभ्युत्थानादिकं विधाय "अतर्कितमकाले मुनेरागमनं कथं जातं ?" इति विचिन्त्य दध्यो-"अयं साधुः क्षपकोऽद्यैव वासरे मयाऽप्रमत्तभावान्वितो दृष्टः, प्रागप्ययं धनधान्यसुवर्णकामिनीदासदास्यादिसंभृतं गृहं त्यक्त्वा वैराग्येण प्रव्रजितः, तत्सर्वमहं वेद्मि, गीतार्थोऽयमस्ति, परं सहसाऽत्रागमनं रात्रौ जातं तस्य को हेतुः ? यद्यस्य विद्यमानदोषान् प्रत्यक्षं कथयामि तदा श्राद्धत्वं मयि कुतः ? परमनेकसिद्धान्तपरार्थज्ञस्याग्रे मम वक्तुं नार्हम् । अथवा महापुरुषाणां चरित्रमगम्यमकलनीयं चास्मादृशां विषयादिरतानाम्, अतो ज्ञानिन एव जानन्ति परमार्थमस्य मनोगतं, स्वल्पबाह्यव्यवहारातीतचेष्टावीक्षणेन गुणिनां गुणेषु दोषो नोद्भावनीयः । तथापि गुणग्रहणबुद्ध्याऽवश्यं परीक्षा कार्या । यतोऽसौ प्रतिपातभावयुक्तोऽस्ति ? अथवा लेशमात्रेण ?" इति विचिन्त्य पुनर्दध्यौ-"नास्य काचिद्विषयोन्मुखी चेष्टा दृश्यते, न च परधनस्वर्णहरणादिचेष्टा वीक्ष्यते, वस्त्राच्छादितास्येन भाषते, क्रमेण पदस्थापनयतनापरश्च दृश्यते, अतो नासौ मूलगुणघातकः । आहाराभिलाषुकस्तु ज्ञायते" / इति ध्यात्वा तेन नानारसवत्यः शर्कराः खडखज्जकघृतपूरमोतीचूरकूरकर्पूरवासितसुखाद्याश्चोपढौकिताः । मुनिवरस्तु पुनः पुनः "नेदं ममाह~ नेदं ममाह~" इत्यवोचत् । तन्निशम्य स श्राद्धो दध्यौ-"अद्यापि साधुरयं मार्गरतः, यतोऽभिग्रहानुचितं नाङ्गीकरोति, तदनुसारेण याञ्चामपि न विधत्ते, ततः कथं jJAyata'syAbhigrahaH ? परं प्रवेशसमये सिंहकेशरा इति प्रोक्तमस्ति, तेन परिज्ञायते, नूनमनेनैते न क्वापि लब्धाः, तेनास्य चित्तं प्रणष्टं" / ततस्तेन लाहणिकागतमोदकभृतभाजनमुपढौकितं "भगवन् ! ममानुग्रहं कुरु, गृहाण सिंहकेशरान्" / तेन ते 2010_02 Page #181 -------------------------------------------------------------------------- ________________ 140 आतुरप्रत्याख्यानप्रकीर्णकम् गृहीताः, स्वस्थीभूतं तस्य मनः । ततः श्राद्धो दध्यौ-"चत्वारो भङ्गा मुनीनां विद्यन्ते, तथाहि-1-रात्रौ गृहीतान्नं रात्रावेव भुङ्के 2-रात्रौ गृहीतं दिवसे भुङ्केः 3- दिवसे गृहीतं रात्रौ 4-दिवसगृहीतं दिवसे च । एषु भङ्गेषु अन्त्य एवार्हः, शेषास्त्रयस्तु नार्हाः । कदाचिल्लोलुपतयाऽऽहारं करिष्यति तदोत्तरगुणहानिर्भविष्यति, क्रमेण मूलगुणघातोऽपि स्यात्, तेन महती क्षतिः, रात्रिभोजनमनन्तदोषदूषितं इत्यसौ गीतार्थत्वाज्जानन्नपि अधुना चेतसि तन्न स्फुरति । अथाहं तथा कुर्वे यदस्य कालनिर्णयेन महागुणः स्यात्" / इति ध्यात्वा युक्तया च विनयं विधायोक्तवान्-"स्वामिन् ! अद्य महद्भाग्यं मम यद्यूयं जङ्गमकल्पवृक्षा गुरुपार्श्वे गृहीतद्वयशिक्षाः सहसा मगृहे समागताः, भवदीयसाधुस्वरूपावलोकनेन पूर्वमनुयः पुण्डरीकाद्याः सर्वेऽप्यवेक्षिताः, एवं धन्यः संतोषी त्वं, पीयूषसमं भवदाचरणं चरणकरणं च । अहं मोहग्रस्तः कृतेन्द्रियसौख्यप्रशंसः पुत्रकलत्रासक्तश्चैकमुखेन युष्मदीयसद्भाववर्णनायामक्षमः । ईदशेऽपि मयि अत्र पादावधारणेन महती कृपा कृता । अथैकं प्रश्नोत्तरं प्रयच्छ- प्रत्यहं प्रभाते द्वित्रतारकनिरीक्षते गगने सति नमस्कारादि प्रत्याख्यानं करोमि, अद्य मया पुरिमड्ढे प्रत्याख्यातं, तत्किं पूर्णं न वेति ?" ततो मुनिना श्रुतदत्तोपयोगेन तारामण्डलं निरीक्षितं तेनोलक्षिता यामद्वयातीता मध्यरात्रीति । उक्तं चोत्तराध्ययने षड्विंशाध्ययने पढमं पोरसिं सज्झायं, बीअं झाणं झीयायई । तैयाए निद्दमोखं तु, चउत्थिए भूयोऽवि सज्झायं । / 1 / / अथ रात्रिभागचतुष्कज्ञानोपायमाहजं नेइ जया रत्तिं, नखत्तं तंमि नह चउज्झाए । संपत्ते विरमिज्जा, सज्झाय पओसकालम्मि । / 1 / / यन्नयति प्रापयति समाप्तिं यदा रात्रिं नक्षत्रं यस्मिन् दिने यस्मिन् क्षेत्रे यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवति, तञ्च नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः, तस्मिन्नक्षत्रे नभश्चतुर्थभागे संप्राप्ते विरमेत् निवर्तेत स्वाध्यायात् प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः । इत्थं ज्ञात्वाऽपि मनोभ्रमं हा मूढेन मया विरूपमाचरितं, धिमे लोभाभिभूतस्य जीवितम् । भोः श्रावक ! जैनशासनतत्त्वज्ञ ! धन्योऽसि कृतपुण्योऽसि त्वं, यदहं सिंहकेशरप्रदानात्पूर्वार्धप्रत्याख्यानप्रश्नेन संसारे निमज्जन् रक्षितः । सत्येयं तव चोदना, मार्गभ्रष्टस्य मम मार्गप्रापकत्वात् त्वं धर्मगुरुरसि, तव चातुर्यं धैर्यं च वागगोचरं" इत्यात्मनिन्दां तस्य स्तुतिं च विधाय निशां ज्ञात्वा गमनेऽनाचारः स्यात् । अथ गृहं मार्गयित्वा तत्रैकान्ते तस्थौ ध्यानपरः । प्रभाते तदाहारपरिष्ठापनार्थं शुद्धस्थण्डिलभूमौ गत्वा विधिना modakA~zcUrayan ढण्ढणसाधुरिव भावनां दध्यौ, शुकध्यानानलेन कर्मेन्धनानि प्रज्वालयितुं प्रवृत्तो यथा क्षणमात्रेण सकलान्यपि घातिकर्माण्युच्छेद्योत्पन्नकेवलज्ञानो जातः । देवैः स्वर्णाम्बुजं विहितं, तत्र स्थित्वा देशनां ददौ । तदृष्ट्वा तच्छ्रावकादीनां विस्मयोऽभूत् । / 2010_02 Page #182 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 8. रागध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्राऽन्तर्गता विक्रमयशसः कथा । अस्तीह काञ्चनपुरं दधानं काञ्चनश्रियम् । भोगावत्यमरपुरीलंकादिभ्योऽतिशायिनीम् । / 1 / / तत्रासीद्विक्रमयशा नाम प्रवरविक्रमः । रिपुरस्त्रैणास्रनीरेद्धप्रतापेरंमदो नृपः । / 2 / / तस्य पंचशतान्यासन्नंतःपुरमृगीदृशाम् । यूथभर्तुर्द्धिपस्येव करिण्यः प्रेमभाजनम् । / 3 / / तदा चासीत् पुरे तस्मिन् सार्थवाहो महर्द्धिकः । नागदत्तोऽभिधानेन निधानमिव संपदाम् । / 4 / / सौभाग्यलावण्यवती रूपातिशयसालिनी । विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् । / 5 / / अन्योऽन्यनीलिकारागप्रेमाणौ तौ विजतुः । अव्याहतस्मरक्रीमासरसौ सारसाविव । / 6 / / काकतालीयन्यायेन कथमप्येकदा तु सा । दृक्पथं विक्रमयशोवसुधाभर्तुराययौ । / 7 / / तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुट्यमानविवेकस्वश्चेतस्येवमचिन्तयत् । / 8 / / अहो विलोकने अस्या मृग्या इव मनोरमे । बंधुरः केशपाशश्च कलाप इव केकिनः । / 9 / / पक्कबिंबं द्विधाभूतमिवोष्ठौ कोमलारुणौ । पीनोन्नतौ कुचावेतौ स्मरक्रीडाचलाविव । / 10 / / प्रत्यग्रे इव च लते भुजे सकलकोमले । मध्यं नितान्तक्षमं च मुष्टिग्राह्यं पवेरिव । / 11 / / शेवलालीव रोमावल्यावर्त इव नाभ्यपि । नितम्बः पुलिनमिव लावण्यसरितस्त्वसौ । / 12 / / रंभास्तंभाविवोरू च पादौ च कमले इव । किमन्यत् सर्वमप्यस्या मनो हरति कस्य न । / 13 / / जराविक्लवचित्तत्वादनौचित्येन वेधसा । निवेशिता क्वाप्यपात्रे शक्रस्तंभः श्मशानवत् । / 14 / / .. एतामपहरिष्यामि क्षेप्स्याम्यन्तःपुरे निजे । अनौचित्यनिवेशित्वदोषः स्रष्टुः प्रयातु च । / 15 / / एवं मनसि निश्चित्य कंदर्पविधुरोऽथ ताम् । जग्राह विक्रमयशा यशो म्लानीचकार च । / 16 / / अंतरंतःपुरं क्षिप्त्वा रमयामास तां सदा । विचित्रस्मरलीलाभिरेकतानः स भूपतिः । / 17 / / आविष्ट इव भूतेन धत्तूरमिव लोढवान् । अपस्मारमिव प्राप्तो मदिरामिव पीतवान् । / 18 / / आघ्रात इव सर्पण सन्निपातमिवाप्तवान् । विधुरस्तद्वियोगेन सार्थवाहो बभूव सः । / 19 / / युग्मम् । / तया सह वियुक्तस्य सार्थवाहस्य तस्य च । संयुक्तस्य च नृपतेः कालोऽगाद्दुःखसौख्यकृत् । / 20 / / विष्णुश्रिया रममाणे नृपे तस्मिन्निरंतरम् । ईज्या कार्मणं चक्रुः क्रुद्धाः शुद्धांतयोषितः । / 21 / / कार्मणेन च सा तेन क्षीयमाणा क्षणे क्षणे । मूलवम्येव लतिका जीवितेन व्यमुच्यत । / 22 / / नृपोऽपि मृत्युना तस्या जीवन्मृत इव स्थितः । प्रलापी च विलापी च नागदत्त इवाभवत् । / 23 / / नादत्त चानले क्षेप्तुं तद्विष्णुश्रीकलेवरम् । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन् । / 24 / / मंत्रिणो मंत्रयित्वाथ वञ्चयित्वा च भूपतिम् । अरएये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् । / 25 / / 2010_02 . Page #183 -------------------------------------------------------------------------- ________________ 142 आतुरप्रत्याख्यानप्रकीर्णकम् त्वामासीरधुनैवेह किं प्रिये न निरीक्ष्यसे । तिरोधानक्रीड्यालं वियोगस्य वयस्यया । / 26 / / नर्मणापि वियोगाग्निर्मर्माविद्युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा । / 27 / / एकाकिनी किमगच्छ: क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः । / 28 / / मां विना क्रीडसि कथमायाम्येष इति ब्रुबन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः । / 29 / / राज्ञश्च त्यक्तपानान्नवृत्तेर्गतवति त्र्यहे । मरणाशंकिनोऽमात्यास्तस्या वपुरदर्शयन् । / 30 / / अच्छभल्लवदत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कंकैराकृष्टलोचनम् । / 31 / / चर्वितोरसिजद्वंद्वं गृधेः पिशितगृनुभिः । समाकृष्टांत्रभारं च शिवाभिरशिवाकृति । / 32 / / छादितं मक्षिकावृंदैर्मधुमंडकजालवत् । पिपीलिकाभिश्चाश्लिष्टं पातभग्नांडभाण्डवत् । / 33 / / पूतिगंधि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति । / 34 / / / / चतुभिः कलापकम् । / अहो असारे संसारे सारं वस्तु न किंचन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियञ्चिरम् । / 35 / / आहायैरेव हि गुणैर्हरिद्रारागसन्निभैः । अहो ह्वियन्ते नारीभिर्न कश्चित् परमार्थवित् । / 36 / / यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता बहीरम्याः स्त्रियश्चर्मप्रसेविकाः । / 37 / / बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद्भवेत् । तस्यैव कामुकः कुर्यादृध्रगोमायुगोपनम् । / 38 / / स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः । / 39 / / संकल्पयोनिना येन हहा विश्वं विडम्बितम् । तदुत्खनामि संकल्पमूलमस्यैव सर्वतः । / 40 / / एंव विचिन्त्य संसारविरक्तः स महामनाः । सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे । / 41 / / चतुर्थषष्ठमासादितपोभिदेहनिस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा । / 42 / / दुस्तपं स तपस्तप्त्वा कालयोगाद्विपद्य च । सनत्कुमारे कल्पेऽभूत् प्रकृष्टायुः सुरोत्तमः । / 43 / / 8. रागध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ दामनकोदाहरणम् । दामण्णगोदाहरणं तु-रायपुरे णगरे एगो कुलपुत्तो जातीतो, तस्स जिणदासो मित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपञ्चक्खाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिज्जमाणो गतो, उदिण्णे मच्छे दटुं पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्ण वारं गहिता मुक्का य, अणसणं कातुं रायगिहे णगरे मणियारसेट्ठिपुत्तो दामण्णगो णाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे 2010_02 Page #184 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 143 भिक्खटुं साधुणो पइट्ठा, साधुणा संघाडइल्लस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसि तो णिव्विसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दळूण उवाएण परियणं पुच्छति-कस्स एस ?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घरं पावेहित्ति विसज्जितो, गतो रायगिहस्स बाहिपरिस देवउले सुव्वति, सागरपोतधूता विसा णाम कण्णा तीए अञ्चणियवावडाए दिट्ठो, पितुमुद्दमुद्दितं लेहं दटुं वाएति-एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्वं, अणुस्सारफुसणं, कण्णगदाणं, पुणोवि मुद्देति, णगरं पविठ्ठो, विसाऽणेण विवाहिता, आगतो सागरपोतो, मातिघराञ्चणियविसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता । 8. रागध्याने श्रीमहावीरचरित्रव्यावर्णितः सांख्यमतप्रस्थापककपिलदृष्टान्तः अण्णया य धम्मदेसणं कुणमाणस्स तस्स कविलो नाम रायपुत्तो सगासमल्लीणो, तेणावि पंचमहव्वयरक्खणपहाणो पसमाइगुणाहिट्ठिओ पंचिंदियनिग्गहविसुद्धो निस्सेयसफलदायी परूविओ से सुस्समणधम्मो, कविलेण य वुत्तं-भयवं ! अण्णहा तुम्हे बज्झनेवत्थमुव्वहह, इमं च अण्णहा पण्णवेह, किमेत्थ तत्तं ?, मिरीणा भणियं-भद्दा ! एसो सुसाहुधम्मो तुह निवेइओ, इमं पुण जहुत्तसाहु-धम्मासमत्थयाए पबलपावकम्मयाए दुग्गइगमणसीलयाए य सबुद्धिसिप्पपरिकप्पियं कुलिंगं मए अब्भुवगयं, तात ! एयं पारगच्छियं, अओ पडिवजसु निस्संसयं समणधम्मं, कविलेण वुत्तं-भयवं ! तुम्ह संतिए एत्थ तहावि अस्थि किंपि णिज्जराठाणं नवा ?, मिरीणा भणियं-भद्द ! समणधम्मे ताव अत्थि, इहावि मणागति, एवं च तेण अजहट्ठियवत्थुदेसणओ निविठ्ठो सागरोवमकोडाकोडिमेत्तो संसारोत्ति । नणु किं एत्तियमेत्तविवरीयकहणेऽवि एवं संभवै ?, किमिह चोज्जं ?, जेणविवरीयजिणागमपयमेत्त(स्स)परूवणेऽवि मिच्छत्तं । अप्पत्थभोयणेण व दुहुजणगं रोगमज्जिणइ । / 178 / / एत्तोच्चिय मूलुत्तरगुणगणविरहेऽवि लिंगधारीवि । सुव्वै सव्वन्नुमयं जहट्ठियं पनवेमाणो । / 179 / / किं एत्तोऽवि हु e(पा)वं जं सरणगए णु भवभएण जणे । उम्मग्गदेसणातिक्खखग्गधारण विद्दवै । / 180 / / गरुयंपि कयं पावं न तहा जीवस्स दुक्खमावहै । जह जिणवरवयणपसूयसमयविवरीयपरिकहणं । / 181 / / अलं वित्थरेण । पत्थुयं भण्णइ - 2010_02 Page #185 -------------------------------------------------------------------------- ________________ 144 आतुरप्रत्याख्यानप्रकीर्णकम् सो कविलो सन्निवायाभिभूओ इव परमोसहं महागहपरिग्गहिओ इव तहाविहं मंतकिरियं पुव्ववुग्गाहिओ इव सम्मपरिकहणं महापबलमिच्छत्तणओ न पडिवण्णो मणागंपि समणधम्म, तओ मिरीणा चिंतियं-न ताव परिगिण्हइ एस जैधम्मं, ममावि छत्तगाइपरियरुव्वहणे गामंतरगमणे सरीरगेलण्णे अञ्चंतिगपओयणे एगेण सहाइणा कज्जमत्थि, तम्हा पव्वावेमि एयंति चिंतिऊण कविलो गाहिओ नियदिक्खं, सिक्खविओ किंपि बझं कट्ठाणुट्ठाणं, एवं च सो नियंसियकासायवत्थजुयलो पाणिपरिग्गहियतिदंडो पवित्तिगाप-मुहोवगरणपरियरिओ गामाणुगामं पियरं व देवयं व सामियं व परमोवगारिणं व रयणनिहाणदेसगं व जीवियदायारं व मिरीं पज्जुवासंतो परिभमैत्ति, एवं च काले वोलंतंमि मिरिई चौरासीइं पुव्वसयसहस्साइं सव्वाउयं पालैत्ता अणालोइयपडिक्कंतनियदुञ्चरिओ कालं काऊण बंभलोए कप्पे दससागरोवमाऊ देवो जाओत्ति । / सोऽवि कविलो अपढियसत्थपरमत्थो बज्झोवगरणधरणमेत्तरसिगो जहादिट्ठकट्ठाणुट्ठाणपत्तपरमकट्ठो एगागी परियडै । मुणिविलक्खणागारदसणेण पुव्वकमेण समल्लियै य से समीवे धम्मसवणत्थं बहू जणो, सोऽवि अवियक्खणत्तणओ समणसत्येसु तहाविहधम्मदेसणमवियाणमाणो ऽयुक्तायुक्तपरिज्ञान-शून्यचित्तस्य देहिनः । अलब्धमध्यताहेतुऔनं सर्वार्थसाधनम् । / 1 / / ' इति परिचितंतो गाढपरिग्ग-हियमोणव्वओ दिणगमणियं करेइ । अन्नया य आसुरिरायपुत्तपमुहं सिस्सगणं पव्वाविऊण जथादिटुं बज्झाणुट्ठाणं दंसिऊण य चिरकालं कयबालतवो मरिऊण बंभलोए कप्पे देवो उववज्जइ तहिं च - असुयं अदिठ्ठपुव्वं सुरलच्छिं पेच्छिऊण तारिच्छं । अणुचिंतिउं पयत्तो ऐविम्हियमाणसो कविलो । / 182 / / किं मन्ने होज्ज मए दारुणरूवं तवं समायरिउं (य) ? / किं मयलंछणसच्छहमणुचरियमणुत्तमं सीलं ? / / 183 / / किं वा दुक्करतवनियमनिरयचित्तेसु साहुपत्तेसु । होज्ज निहित्तं वित्तं नियभुयजुयलज्जियं पुव् इ ? / / 184 / / किं वा साहसमवलंबिऊण खित्तं हवेज्ज नियदेहं । पज्जलियतिव्वजालासहस्सजडिलंम जलणंमि । / 185 / / एमाइविविहसंसयसंकियचित्तो खणं विगमिऊणं । सम्मं वियाणणट्ठा ओहिण्णाणं पौंजेइ । / 186 / / पारिव्वज्जपवन्नं अह देहं नियै तं विगयजीयं । तेऽवि ससिस्से गंथत्थबाहिरे मुद्धबुद्धीए । / 187 / / ताहे नियदंसणपक्खवायओ चत्तदेवकायव्वो । ओयरिओ आयासे सिस्साणं तत्थ(त्त) कहणट्ठा । / 188 / / वरपंचवण्णमंडलमज्झगओऽदिस्समाणरूवो य । आसुरिपमुहे सिस्से भासइ संबोहिऊवेणं । / 189 / / अव्वत्ताओ वत्तं पभवै इञ्चाइ तत्तसंदोहं । तो सद्वितंतगंथं तं सोच्चा आसुरी कुणै । / 190 / / अव्वोच्छित्ती य तओ जाया सीसप्पसीसवग्गस्स । एवं सति वित्थरियं सव्वत्थ तिदंडिपासंडं । / 191 / / 2010_02 Page #186 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 145 9. द्वेषध्याने श्रीआवश्यकहारिभद्रियटीकादर्शिता मधुदेवपिप्पलादयोः कथा । इह सुलसासुभद्रानामकं परिव्राजिकाद्वयमासीत्, सुलसा अतीवानेकशास्त्रकोविदा, अत्रान्तरे याज्ञवल्क्यनाम्रा परिव्राजकेन यो मां वादे विजयते तस्याहं शिष्य इत्युद्घोषणापूर्वकं पटहो दापितः, सुलसया च जितोऽसौ, तच्छिष्यत्वं चानेन प्रपन्नम्, अतिपरिचये च तयोरकार्यप्रवृत्तिरभूद्, गर्भश्च सुलसायाः समभवद्, विज्ञाते च सुभद्रया निष्ठुरमुपालब्धाऽसौ, प्रच्छन्ने च धृता, अन्यस्मिश्च वासरे रात्रौ पुत्रं प्रसूता, अविज्ञाता च सुभद्रया पिप्पलवृक्षस्याधस्तात्पुत्रं परित्यज्य परिव्राजकेन सह रजन्यामेव निर्जगाम, प्रातश्च पदानुसारेणान्वेषयन्त्या सुभद्रया डिम्भो दृष्टः, अयं च बुभुक्षितो वित्रसातः पिप्पलफलं मुखे पतितमास्वादितवानिति पिप्पलाद इति नाम तस्य कृतं, वृद्धिं नीतः, पाठितश्चासौ सुभद्रया, वाग्गमी चातीव जातः, श्रुतमातृपितृसम्बन्धश्च मातरि पितरि च प्रद्वेषमापन्नोऽनार्यान् vedA~zcakAra, तेषु चेदं प्ररूपितवान्-यदुत राजभिरशिवादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमानुषादिभिर्यागः करणीय इति, तस्य च 'अलिएहि य वसुराया' इत्यादिकथानकप्रसिद्धः पर्वतको नाम मित्रमभूत्, तेन चोक्तं-अजैर्यष्टव्यमिति वेदेऽपि प्रतिपादितमेवेति शोभनं त्वया प्ररूपितमिति । अपरं च मधुनामा राजपुत्रः कुत्रचित् स्वयंवरमण्डपमिलितसमस्तराजवर्गेणापमानितस्तेषु च प्रद्वेषमापन्नो मृत्वा व्यन्तरेषूत्पन्नः, स चाचिन्तयद्-भव्यमिदं परिव्राजकसुतेन परिकल्पितं, यद्येतद्राजानोऽनुतिष्ठन्ति तदा सर्वेऽपि अमी नरकं यान्तीति मम वैरसिद्धिर्भवतीति विचिन्त्य च तमुवाच-प्ररूपय त्वमिदं लोके साहाय्यमहं करिष्यामीत्यभिधाय सर्वत्र रोगानुत्पादितवान्, परिव्राजकेन च राजानोऽभिहिताः-यदि पश्वादिभिर्यज्ञं कुरुत तदा सर्वमिदमुपशाम्यति, तेऽपि च पश्वादयो यज्ञे निहता दिवं यास्यन्ति, नात्र कश्चिद्दोष इति, राजानोऽपि च तथैवानुष्ठितवन्तः, त्रिदिवगमनप्रतीतिनिमित्तं यज्ञनिहतपश्वादीन्विमाने समारोप्य नभसा गच्छतो मधुदेवो जनस्य दर्शयति rogA~zca सर्वानुपशमयतीति लोकस्यात्रार्थे स्थिरता बभूव, ततश्च पिप्पलादेनेत्थं प्ररूपयता गच्छता कालेन राज्ञः सकाशादानीय मोक्षमेतौ गमिष्यत इति व्याजेन मातापितरौ यज्ञे हुतो, तदर्थत्वादेव सारम्भस्येति, तत्कालादारभ्यानार्यवेदप्रवृत्तिरिति संक्षेपः । 9. द्वेषध्याने श्रीआख्यानकमणिकोशाऽन्तर्गतधर्मरुचिनाविकनन्दयोः प्रसंगपटः । बहुजीवसंकुलाए गंगाए हसियसुरसमूहाए । उत्तारै मोल्लेणं जणनिवहं नाविओ नंदो । / 1 / / अह अन्नया य साहू धम्मरुई विविहलद्धिसंपन्नो । उत्तिन्नो गंगाए धरिओ सो तेण मोल्लकए । / 2 / / ऐकंते पहरदुगे वि जाव न हु मेल्लए तओ विहिओ । सहस त्ति छारपुंजो मुणिणा सो तेउलेसाए । / 3 / / मरिऊण समुप्पन्नो सभाए घरकोइलो किलिट्ठमणो । धम्मरुई वि य पत्तो विहरंतो तत्थ कालेण । / 4 / / 2010_02 Page #187 -------------------------------------------------------------------------- ________________ 146 आतुरप्रत्याख्यानप्रकीर्णकम गामाओ विणिक्खंतो भिक्खं गहिऊण भुंजए जाव । तत्थ घरकोइलो सो पुव्वभवब्भासओ रोसा । / 5 / / विक्खिरै कयवराई मुणी वि अन्नत्थ उट्ठिउंजाइ । सो कुणै तं तहेव य एवं तइए वि ठाणम्मि । / 6 / / तो चिंतै धम्मरुई को एसो नंदसरिसगो पावो । कूरं निरिक्खिऊणं सो वि हु भासीकओ तेण । / 7 / / तत्तो मयंगतीरे हंसो मरिऊण सो समुप्पन्नो । कालेण तत्थ पत्तो विहरंतो धम्मरुइसाहू । / 8 / / तं दळू सो हंसो पक्खउडं भरिय सीयलजलस्स । पुव्वभवकोववसओ आछंटइ सिसिरसमयम्मि । / 9 / / एवं पुणो पुणो वि हु थक्कै न हु जाव ताव मुणिणा वि । को एस नंदकप्पोत्ति झामिओ तेउलेसाए । / 10 / / मरिऊणं संजाओ अंजणसेलम्मि दुद्धरो सीहो । सह सत्थेणं पत्तो कालेणं तत्थ साहू वि । / 11 / / दळूण तयं सहसा सत्थं मोत्तूण धावए कुविओ । जा मुणिवरस्स समुहो निवारिओ ताव लोएण । / 12 / / जा कह वि नो नियत्तै को एसो नंददेसिओ पावो ? / मुणिणा वि विगप्पउं सहसा छारीकओ सो वि । / 13 / / मरिऊणं सो जाओ बडुओ वाणारसीए नयरीए । भिक्खट्ठाए पविठ्ठो दिट्ठो सो तेण धम्मरुई । / 14 / / तो डिमे रममाणं मोत्तूणं कुणै जाव उवसग्गं । पुव्वभववैरभावा ता तत्थ वि मारिओ तेण । / 15 / / मरिऊणं संजाओ राया तत्थेव सुमरिउं जाइं । चिंतेइ तेण मुणिणा दवो हं एत्तियभवेसु । / 16 / / इन्हेइं पि जै डहेज्जा न हु होही रज्जसंपया मज्झ । पेच्छेमि तयं जै ता तो हं खामेमि नियमेण । / 17 / / तज्जाणणानिमित्तं सड्ढसिलोगेण पुव्वभवचरियं ! निययं सव्वजणेणं पढावई तं सिलोगमिमं । / 18 / / "गंगाए नाविओ नंदो, सभाए घरकोएलो । हंसो मयंगतीराए, सीहो अंजणपव्वए । / 1 / / वाणारसीए बडुओ, राया तत्थेव आगओ । " एवं बीयसिलोगं, जो पूरै तस्स पत्थिवो देइ । rajjassa'ddhaM उग्घोसियं च नयरीए तो लोगो । / 19 / / रइउं सबुद्धिविहवाणुसारओ pacchima'ddhamavaNivaI / अणुसरै तयं दटुं न पञ्चओ होइ नरवइणो । / 20 / / अह धम्मरुई विहरिय अन्नत्थ समागओ तहिं वुत्थो । उज्जाणम्मिं उज्जाणपालएणं पढिज्जतं । / 21 / / गंगाए नाविओ इय पयाई निसुणित्तु तेण सो भणिओ । / वारं वारं परिपढसि कीस तं भद्द ! एयं ? ति । / 22 / / सव्वो वि साहिओ तेण वैयरो तस्स मुणिय परमत्थं । तत्तो मुणिणा तं पच्छिमद्धमापूरियं एवं । / 23 / / एएसिं घायगो जो उ सो एत्थेव समागओ । / 2 / / त्ति तो तं संपुनपयं घेत्तूणाऽऽरामिओ निवसयासं । पत्तो निवेइयं तं दटुं राया भउब्विग्गो । / 24 / / 2010_02 Page #188 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 147 मुच्छावसेण महिमंडलम्मि पडिओ तओ परियणेण । एसो असोक्खकारी पहुणो इय जायकोवेण । / 25 / / पिट्टिज्जंतो सो आह कव्वमेयं कयं मए नेय । किंतु महं समणेणं समप्पियं दुकखमूलं ति । / 26 / / उवलद्धचेयणेणं रन्ना उज्जाणपालओ पुट्ठो । केण कयं कव्वमिमं ? सो भणइ वणम्मि मुणिण त्ति । / 27 / / तो तत्थ निवो पत्तो रिसिणो वंदणयखामणनिमित्तं । वंदित्तु खामिऊणं पडिवज्जिय सावगं धम्मं । / 28 / / संपत्तो नियभवणे मुणी वि सरिऊण पुव्वदुञ्चरियं । आलोइय पडिकंतो सम्म गुरुपायमूलम्मि । / 29 / / सुक्कज्झाणानलदड्डघाइकम्मिंघणो विमलनाणो । निम्महियसेसकम्मो सासयसोक्खं सिवं पत्तो । / 30 / / 9. द्वेषध्याने श्रीकल्पसूत्रसुबोधिकायां वीरकदेवस्यावसरः । __ कुत्रचिन्नगरे केनचिद्राज्ञा वीरकशालापतिभार्या वनमालानाम्नी सुरूपेति स्वान्तः पुरे क्षिप्ता, स च शालापतिस्तस्या वियोगेन विकलो जातो, यं कञ्चन पश्यति ते 'वनमाला' 'वनमाला' इति जल्पति, एवं च कौतुकाक्स्सिप्तैर्नेकैलोकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टः, ततश्चाऽस्माभिरनुचितं कृतमिति चिन्तयन्तौ तौ दम्पती तत्क्षणाद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलिकत्वेन समुत्पन्नौ, शालापतिश्च तौ मृतौ श्रुत्वा 'आः पापिनोः पापं लग्नम्' इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्वा व्यन्तरोऽभूद्, विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्-अहो इमौ मद्वैरिणौ युगलसुखमनुभूय देवौ भविष्यतस्तत इमौ दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या सङ्क्षिप्तदेही तौ इहाऽऽनीतवान्, आनीय च राज्यं दत्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गतौ, अथ तस्य वंशो हरिवशः, अत्र युगलिकस्याऽत्राऽऽनयनं शरीरायुः सक्षेपणं नरकगमनं चेति सर्वमाश्चर्यम् । 10. मोहध्याने श्रीपाण्डवचरित्रग्रन्थे विष्णुतनुं वहतो बलभद्रस्य मोहविडम्बना । अथेत्यव्याहतज्ञानो, व्याजहार मुनीश्वरः । बल: सलिलमादाय, केशवान्तिकमाययौ । / 1 / / जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वम् । स्फीतमस्तीदमानीतमम्भः सुरभि शीतलम् । / 2 / / तत् प्रक्षाल्य क्षणादास्यं, कणेहत्य निपीय च । दूरकान्तारसंचारसूतिः श्रान्तिर्विनीयताम् । / 3 / / अव्याहरति कंसारौ, सीरभृत् पुनरब्रवीत् । किमु रुष्टोऽस्यरिष्टारे !, कालक्षेपान्मनागपि ? / / 4 / / एष तेऽसांप्रतं रोषः, सांप्रतं तु प्रसीद मे । देशे दवीयसि प्राप्तिर्वारिणोऽत्रापराध्यति । / 5 / / तथाप्यस्मिन्नजल्पाके, सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः, शेतां नामैष तन्मनाक् । / 6 / / इत्यालेच्य स्थितः कृष्णं, परितः कृष्णमक्षिकाः । भ्रमन्ती:क्ष्य संभ्रान्तः, सोऽपि(प)निन्येऽवगुण्ठनम् । / 7 / / ततोऽपश्यदपेतासुं, कंसविध्वंसनं हली । शोणितैश्चोल्बणं भलिव्रणं चरणपल्लवे । / 8 / / 2010_02 Page #189 -------------------------------------------------------------------------- ________________ 148 आतुरप्रत्याख्यानप्रकीर्णकम् कोपाटोपात्ततः सिंहनादमुच्चैश्चकार सः । येनारण्यमृगास्त्रेसुः, कम्पते स्म च काश्यपी । / 9 / / जगाद च मदाध्मातः, पातकी ननु कोऽस्ति भोः ? / निद्राणमतुलप्राणं, योऽवधीन्मम बान्धवम् । / 10 / / सुप्त-मत्त-प्रमत्तेषु, बाल-स्त्री-मुनि-गोष्वपि । क्रूरकर्मैकचाण्डालोऽप्यभिज्ञः प्रहरेत कः ? / / 11 / / दोर्दोऽप्यस्ति चेत् कश्चित्, तत् स्वमाविःकरोतु सः । भुजोष्मज्वरिणां बाहुः, सर्वेषामेष भेषजम् । / 12 / / इत्याद्यनेकशः कोपाद्गिरमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य, मूर्छितः क्ष्मातलेऽपतत् । / 13 / / क्षणाचैतन्यमासाद्य, शीतैः कान्तारमारुतैः । रोदयश्वापदान् काममाक्रन्दैविललाप सः । / 14 / / हा ! विश्वेष्वेकशौण्डीर !, हा ! रिपुष्वेकरोषण ! / हा ! गुणिष्वेकधौरेय !, हा ! गुरुष्वेकवत्सल ! / / 15 / / हा ! कंसध्वंसघोरांस !, हा ! कालनलनीरद ! / हा ! निःसन्धजरासन्ध !, हा ! रणक्रूरविक्रम । / 16 / / हा ! लक्ष्मीकेलिपल्यङ्क !, हा ! निःशङ्कशिरोमणे ! / हा ! यशःकैरवाराम !, हा ! रामनयनोत्सव ! / / 17 / / शस्त्राघातैर्द्विषां तैस्तैः, श्रमोऽप्यासीन्न ते पुरा । संप्रत्यङ्ग्रिव्रणादस्मान्मृत्युः श्रद्धीयतां कथम् ? / / 18 / / तदुत्तिष्ठ द्रुतं भानुरारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयोऽप्यग्रतो गन्तुमीश्वहे । / 19 / / चरणव्रणपीडाभिर्न चेञ्चलितुमीशिषे । तदाऽऽरोह मम स्कन्धं, बन्धो ! किमसि मोहितः ? / / 20 / / किमिति क्रन्दतोऽप्येवं, वितरस्युत्तरं न मे ? / इमे हि श्रवसी पातुमुत्सुके ते वचोऽमृतम् । / 21 / / रोषं मयि पुराऽकार्षीः, साऽऽगस्यपि न जातुचित् । इदानीं तु विनाऽप्यागः, केयं ते दीर्घरोषिता ? / / 22 / / हा ! दैव ! यद्ययं नेतुं, चिन्तितोऽभूदृशामिमाम् । तत्त्वया किं कृतो विश्वमौलिलालितशासनः ? / / 23 / / यद्वा ज्ञातं नितान्तं यं, विडम्बयितुमीहसे । तस्य कन्दलयस्येवमतीव महतीः श्रियः । / 24 / / एतैर्वा किमुपालम्भैर्धातर्यावः पुरः क्वचित् । दैवाय प्रभविष्यावस्तत्रामुष्मै दुरात्मने । / 25 / / निद्रासुखासिकालोभाद्, गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः, सच्छायेऽत्रैव कानने । / 26 / / इत्यादि प्रलपन्नुच्चावचेन वचसा मुहुः । सीरभृत्तं दिनं तां च, यामिनीत्यवाहयत् । / 27 / / प्रगे च वचनैस्तैस्तैरनुतिष्ठन्तमच्युतम् । जीवद्रुद्ध्या निजस्कन्धमध्यारोप्य बलोऽचलत् । / 28 / / स्कन्धन्यस्तहरिर्बन्धुस्नेहव्यामोहितो हली । भ्राम्यति स्म सरिच्छलकाननानि दिवानिशम् । / 29 / / पुष्पैर्वन्यद्रुमाणां च, नित्यमानर्च शाङ्गिणम् । एवं रामोऽतिचक्राम, षण्मासान् पर्यटन् वने । / 30 / / प्राप प्रावृडथाऽऽशान्तान्नीलयन्ती बलाहकैः । नूतनैरङ्कुरोद्गारैर्मेदिनीमण्डलं पुनः । / 31 / / अथ ग्रावमयं शैलादुत्तीर्ण हेलया हली । स्यन्दनं कंचिदद्राक्षीत्, समभूभागभङ्गुरम् । / 31 / / सज्जयस्तं जजल्पेऽथ, सारथिः सीरपाणिना । रथेऽस्मिन् कणशो भग्ने, कस्ते मूढ ! मुधा श्रमः ? / / 33 / / 2010_02 Page #190 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 149 सारथिस्तमथोवाच, संगरेषु सहस्रशः । niyU~Dho'pyadhunA पादप्रहारेणापि यो मृतः । / 34 / / सोऽयं चेद्विश्वजीवातुर्जीविता तव बान्धवः । खण्डशस्तद्गतोऽप्येष, प्रगुणीभविता रथः । / 35 / / क्व मे बन्धुर्मृतोऽस्तीति, कामं सासूयमानसः । तं मुहुः कुटिलं पश्यन्नचालील्लाङ्गली पुरः । / 36 / / रोपयन्तं निरूप्याथ, शिलायां नलिनी क्वचित् । सारम्भमभ्यधात् कंचिदुचैःशब्दं हसन् हली । / 37 / / व्यामूढात्मन् किमेतस्मिन्नत्यन्तकठिनेऽश्मनि । सहस्रैरपि यत्नानां, प्ररोहति सरोजिनी ? / / 38 / / सोऽप्यवादीत्तवायं चेत्, प्राणिष्यति सहोदरः । पाषाणे तत् खरेऽप्यस्मिन्, प्ररोक्ष्यत्यरविन्दिनी । / 39 / / इत्येतस्यापि भारत्यामवज्ञाविवशाशयः । व्यक्तोत्प्रासस्मितस्मेरश्चचाल मुसली पुरः । / 40 / / ततो दावाग्निनिर्दग्धं, सिञ्चन्तमवनीरुहम् । कंचिदारामिकं रामः, पश्यति स्म व्रजन् पुरः । / 41 / / तं चाभ्यधाद्धिगेतां ते, हन्त दुर्व्यवसायताम् । मुञ्चन्ति जातुचिद्दग्धभूरुहोऽपि किमङ्कुरान् ? / / 42 / / स जगाद यदि स्कन्धशवो वार्तयिता त्वया । शावलीभविता भूयस्तदाऽयमपि पादपः । / 4 / / तामश्रुत्वेव तद्वाचमुञ्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु, क्षिपन्तं कंचिदैक्षत । / 44 / / तमप्यभिदधे गावः, कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति, गताः कङ्कालशेषताम् ? / / 45 / / तेनाप्यूचे बल: पद्भ्यां, गन्ता चेदेष संस्थितः । चरितारस्तदा गावोऽप्यमूर्दूर्वाङ्करानिमान । / 46 / / रामोऽथाचिन्तयत् सत्यं, किं मृतोऽयं ममानुजः ? / वदन्ति यदमी सर्वेऽप्येकरूपमिदं वचः । / 47 / / यावदित्याप्तचैतन्यः, किंचिञ्चलति लागली । तावदुद्योतिताऽऽशान्तः, कश्चिदस्थात् पुरः सुरः । / 48 / / सोऽब्रवीत् सीरिणं सोऽहं, सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य, देवभूयमपागमम् । / 49 / / स्मरस्येतत् परिव्रज्याकाले मामर्थयिष्यसे । यन्मामभ्युद्धरेर्जातु, पतन्तं व्यसनार्णवे । / 50 / / तत्त्वामिदानीमालोक्य, मोहनिद्राविसंस्थुलम् । प्रबोधयितुमभ्यागां, तां तवाभ्यर्थनां स्मरन् । / 51 / / श्रीनेमिना पुरा मृत्युर्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभूदन्यथा नार्हतां गिरः । / 52 / / एतान्यश्मरथादीनि, वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय, दर्शितानि मयैव ते । / 53 / / विमुच्य तमिमं मोहं, संदोहं दुःखसंपदाम् । आत्मनीनं महत् किंचित्, कर्म निर्मीयतां त्वया । / 54 / / बन्धवः खल्ववाप्यन्ते, जीवैर्जन्मनि जन्मनि । किं तु ते मोह सैन्यैककेतवो भवहेतवः । / 55 / / जीवाः सर्वे हहा ! बन्धुसंहतिस्नेहमोहिताः । दुःखप्लोषक्षमे कर्मण्युत्सहन्ते न जातुचित् । / 56 / / बन्धुस्नेहोऽतराम्भोधिरेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्रामधामतद्विधुनीहि तम् । / 57 / / इति सिद्धार्थदेवोक्तां, गिरमाकर्ण्य लागली । जल्पति स्म त्वया बन्धो!, साधु साध्वस्मि बोधितः । / 58 / / 2010_02 Page #191 -------------------------------------------------------------------------- ________________ 150 आतुरप्रत्याख्यानप्रकीर्णकम् किं तु मे कथय भ्रातर्धातुरस्य मुरद्विषः । मृत्युनाऽत्यन्तदुःखार्तः, प्रवर्ते क्वात्मनो हिते ? / / 59 / / देवोऽभ्यधान्ननु भ्रातत्रिलोकीकल्पपादपः । अस्त्येव भगवान्नेमि1ःखार्तीनामरुंतुदः । / 60 / / श्रेयःपीयूषवर्षेकप्रावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्यामुद्यच्छस्व सुखश्रिय(या)m । / 61 / / तथेति प्रतिपेदानस्तद्गिरं सीरभृत्ततः । तत्समेतो मुरारातेरग्निकर्मादि निर्ममे । / 62 / / ततोऽसौ यावदत्यन्तं, संयमोत्सुकमानसः । लाङ्गली तावदद्राक्षीद्विद्याधरमृषि पुरः । / 63 / / . प्रत्युद्गम्य प्रणम्याथ, रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्षबद्धोत्कर्षमना मुनिम् । / 64 / / मुनिरप्यभ्यधाद्भद्र !, विश्वभद्रंकरः प्रभुः । श्रीमन्नेभिद्रुतं ज्ञातत्वन्मनाः प्रजिघाय माम् । / 65 / / तत् कुरुष्व मनोऽभीष्टं, पुष्टये पुण्यसंपदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव । / 66 / / इत्युत्साहाग्रमानीतो, नभश्चरमुनेगिरा । प्रपेदे सर्वसावद्यविरतिं सीरभृत् क्षणात् । / 67 / / जवाद्यतिरहस्यानां, जज्ञे विज्ञश्च तत्क्षणात् । भूयान्न खलु संस्कारो, जात्यरत्नैरपेक्ष्यते । / 68 / / [श्रीपाण्डवचरित्र0 श्लोक 23 तः 90] 11. इच्छाध्याने श्रीउत्तराध्ययनबृहद्वृत्तिसंदर्शितस्य प्रवर्धमानलोभस्य कपिलस्याख्यानकः । तेणं कालेणं तेणं समएणं कोसंबीए णयरीए जितसत्तू राया, कासवो बंभणो चोद्दसविज्जाठाणपारगो, रायणो बहुमतो, वित्ती से उवकप्पिया, तस्स जसा णाम भारिया, तेसिं पुत्तो कविलो णाम, कासवो तंमि कविले खुड्डुलए चेव कालगतो, ताघे तंमि मए तं पयं रायणा अण्णस्स मरुयगस्स दिण्णं, सो य आसेण छत्तेण य धरिज्जमाणेण वच्चै, तं दळूण जसा परुण्णा, कविलेण पुच्छिया, ताए सिठ्ठ-जहा पिया ते एवंविहाए इड्डीए णिगच्छियाइओ, तेण भण्णति-कथं ?, सा भणति-जेण सो विज्जासंपण्णो, सो भणइअहंपि अहिज्जामि, सा भणइ-इहं तुम मच्छरेण ण कोइ सिक्खवेति, वच्च सावत्थीए नयरीए पीमित्तो इंददत्तो णाम माहणो सो ते सिक्खावेहित्ति । सो गतो तस्स सगासं, तेण पुच्छितो-कओऽसि तुमं ?, तेण जहावत्तं कहियं, सो तस्स सगासे अहिज्जिउं पयत्तो । तत्थ सालिभद्दो णाम इब्भो, सो से तेण उवज्झाएण णेञ्चतियं दवावितो, तो तत्थ जिमितो 2 अहिज्जइ, दासचेडी य तं परिवेसेइ । सो य हसणसीलो तीए सद्धिं संपलग्गो, तीए भण्णइ-तुमे मे पीतो, ण य ते किंचिवि, णवरि मा रुसिज्जासि, पोत्तमुल्लणिमित्तं अहमण्णेहिं 2 समं अच्छामि, इयरहाहं तुज्झ आणाभोज्जा । अण्णया दासीण महो ढुक्कै, सा तेण समं णिविण्णिया, णिदं सा न लहै, तेण पुच्छिया-कतो ते अरती ?, तीए भण्णति-दासीमहो उवट्ठितो, ममं पत्तपुप्फाइमोल्लं णत्थि, सहीजणमझे विगुप्पिस्सं, ताहे सो अधितिं पगतो, ताए भण्णति-मा अद्धिति करेहि, एत्थ घणोणाम सिट्ठी, अप्पभाए चेव जे णं पढमं वद्धावेइ से दो सुवण्णए मासए देइ, तत्थिमं गंतूण तं वद्धावेहि, 2010_02 Page #192 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः आमंति तेण भणियं । तीए लोभेण मा अण्णो गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो बद्धो य । ततो पभाए पसेणैस्स रण्णो उवणीतो, राइणा पुच्छितो, तेण सब्भावो कहितो, रायणा भणितोजं मग्गसि तं देमि, सो भणति - विचितिउं मग्गामि, रायणा तहत्ति भणिए असोगवणियाए चिंतेउमारद्धो- किं दोहिं मासेहिं साडिगाभरणे पडिवासिगा जाणवाहणाउज्जाणोवभोगा मम वयस्साणं पव्वागयाण घरं भज्जाचउट्ठयं जंचण्णं उवौज्जं ?, एवं जाव कोडीएवि ण ठाएति । चिंतंतो सुहज्झवसाणो संवेगमावण्णो जाई सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णति - किं चिंतियं ?, सो भणति - 'जहा लाभो तहा लोभो' कण्ठ्यः, राया भणति - 'कोडिंपि देमि अज्जोत्ति भणति राया पहट्ठमुहवण्णो । ' सोऽवि चइऊण कोडिं जातो समणो समिपावो ॥ 1 ॥ 12. मिथ्याध्याने श्रीउपदेशप्रासादे जमालेः प्रबन्धः । कुंडपुरं नाम नगरं । तत्र भगवतः श्रीशलेयस्य भागिनेयो जमालिर्नामा राजपुत्र आसीत् । तस्य च भार्या श्रीवर्धमानस्य दुहिता प्रियदर्शनाह्वा । जमालिस्तया समं भोगान् बुभुजे । अन्यदा विभुर्विहरंस्तत्रागात् । जमालिस्तमायान्तं मत्वा तत्रागत्य प्रदक्षिणापूर्वं नत्वा धर्मदेशनामिमामशृणोत् "गृहं सुहृत्पुत्रकलत्रवर्गो, धान्यं धनं मे व्यवसायलाभः । कुर्वाण इत्थं न हि वेत्ति मूढो, विमुच्य सर्वं व्रजतीह जन्तुः । / 1 / / " 151 इति वाचं श्रुत्वा गृह एत्य महताऽऽदरेण पितुर्मातुश्चाज्ञां लात्वा स क्षात्रपञ्चशतीयुतः प्राव्रजत् । तदनु सहस्त्रस्त्रीयुता प्रियदर्शनापि प्रव्रजिता । ततश्चैकादशस्वंगेष्वधीतेषु तेन जिनो विहारार्थमुत्कलापितः । जिनेन तूष्णीमास्थाय न किंचिदुत्तरमदायि । तथापि पञ्चशतसाधुयुतो निर्गतः श्रावस्त्यां गतः । तत्र च तिंदुकोद्याने चैत्ये स्थितः । तत्रास्यान्तप्रान्ताहारैस्तीव्रो रोगातंकः समुत्पन्नः । तेन च न शक्नोत्युपविष्टः स्थातुं । ततो बभाण श्रमणान् - 'मन्निमित्तं शीघ्रमेव संस्तारकमास्तृणीत्, येन तत्र तिष्ठामि' / ततस्तै; कर्तुमारब्धोऽसौ । बाढं च दाहज्वराभिभूतेन जमालिना पृष्टं - 'संस्तृतः संस्तारको न वेति ?' / साधुभिश्च संस्तृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तं- 'संस्तृत इति' / ततोऽसौ वेदनाविह्वलितचेता उत्थाय तत्र तिष्ठासुरर्धसंस्तृतं तं दृष्ट्वा क्रुद्धः । क्रियमाणं कृतं' इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्यात्वोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास - " क्रियमाणं कृतं, चलमानं चलितमित्यादिभगवद्वचनं वितथं । यस्मान्मम साक्षात्प्रत्यक्षमेवेदं वृत्तं, यदुत संस्तारकः क्रियमाणो न कृतः । तस्मात्सर्वमपि वस्तु क्रियमाणं कृतं न स्यात् । किं तु कृतमेव कृतमुच्यते । यत् घटादिकार्यं क्रियाकालस्यान्त एव भवदृश्यते, शिवस्थासाद्यद्धायां न दृश्यते । 2010_02 Page #193 -------------------------------------------------------------------------- ________________ 152 आतुरप्रत्याख्यानप्रकीर्णकम् आबालाध्यक्षसिद्धमेवेदं" / इत्यालोच्य साधूनां स स्वकल्पितं बभाषे । तदा स्वगच्छस्थविरैरिदमुक्तं "हे आचार्य ! भगवद्वाक्यमिदमवितथमेव, नाध्यक्षविरुद्धम् । यत एकस्मिन् घटादिकार्येऽवान्तरकारणकार्याणि संख्यातीतानि सन्ति । मृदानयनमर्दनपिंडविधानशिवकस्थासादिकाल: सर्वोऽपि घटनिवर्तनक्रियाकाल इति तवाभिप्रायः, अयं चायुक्त एव । यतस्तत्र प्रतिसमयमन्यान्यकार्याण्यारभ्यन्ते निष्पद्यन्ते च, कार्यस्य करणकालनिष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तसमय एवारभ्यते तत्रैव निष्पद्यते चेति । अत्र बहु वक्तव्यं, तन्महाभाष्यतो ज्ञेयम् । तथा चोक्तं भवताऽर्धसंस्तृतदर्शनात्तदप्ययुक्तं, यतो यद्यदा यत्राकाशप्रदेशे च समास्तीर्यते, तत्तदा तत्रास्तीर्णमेवेदम् । पाश्चात्यवस्त्रास्तरणसमयेन खल्वसावास्तीर्ण एव । विशिष्ट-समयापेक्षाणि भगवद्वचनान्यतोऽदोषः । " इत्यादियुक्तिभिरबुध्यमानं तं विहाय स्थविराः श्रीमद्वीरान्तिके ययुः । प्रियदर्शनापि तदा तत्रैव श्राद्धढंककुंभकृद्गृहे आसीत् । सा जमाल्यनुरागेण तन्मतमेव प्रपन्ना । ढंकमपि व्युद्धाहयितुं प्रवृत्ता । ततो ढंकेन मिथ्यात्वमुपगतेयमिति ज्ञात्वा प्रोक्तं-'नेद्दशं वयं किमपि जानीमः । " अन्यदा चापाकमध्ये मृद्भाजनोद्वर्तनपरावर्तनं कुर्वता तेनाङ्गारमेकं वस्त्रैकदेशे प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः प्रियदर्शनायाः संघाट्यंचलो दग्धः । तया प्रोक्तं-"श्रावकं ! त्वया मदीयसंघाटिका दग्धा' / तेनोक्तं-"ननु दह्यमानं दग्धमिति भगवतां सिद्धान्तः, ततः क्व केन त्वदीया संघाटी दग्धा । " इत्यादि तदुक्तं परिभाव्य संबुद्धा सा सम्यग् प्रेरितास्मीत्यभिधाय मिथ्यादुष्कृतं दत्त्वा जमालिं गत्वा प्रज्ञापयति । यदाऽसौ कथमपि न प्रबुद्धस्तदा तमेकाकिनं मुक्त्वा भगवत्समीपमाजगाम । एकदा जमालिश्चंपायामेत्य श्रीवीरमब्रवीत्-"हे जिन ! मां मुक्त्वाऽन्ये तव शिष्याश्छाद्मस्थ्येनैव विहरन्ति । अहं तूत्पन्नज्ञानदर्शनोऽर्हन् सर्वज्ञो जातः । " ततः स गौतमेनोचे, जमाले इति मा वद । स्खलति क्वापि न ज्ञानं, केवलज्ञानिनो यतः । / 1 / / यदि केवली त्वमसि, तर्हि मत्प्रश्नोत्तरं प्रयच्छ - अयं लोकः शाश्वतोऽशाश्वतो वा ? इमे जीवा नित्याः किं वाऽनित्याः? / इति श्रुत्वा स तदुत्तरमलभमानो मौनं दधौ नियंत्रितसर्प इव । ततो विभुः प्राह - "हे जमाले ! ये छद्मस्थाः शिष्यास्तेऽपि अनयोरुत्तरं व्याकर्तुमीशते "नित्यो भूतभवद्भाव्यपेक्षया लोक एषकः । अनित्यः पुनरुत्सर्पिण्यवसर्पिण्यपेक्षया । / 1 / / द्रव्यरुपेण जीवोऽयं जमाले ! शाश्वतः सदा । तिर्यग्नृनारकामत्यैः पर्यायैस्तु न शाश्वतः । / 2 / / " स्वामिनो वाक्यमश्रद्दधानः स्वं च परं चोत्सूत्रारोपणैर्मिथ्याभिनिवेशेन व्युद्गाहयन् अवसाने स पक्षाशनत्यागं विधायानालोच्याप्रतिक्रान्तो लान्तके किल्बिषिकस्त्रयोदशपयोध्यायुः स्थित्योत्पन्नः । 2010_02 Page #194 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 153 12. मिथ्याध्याने श्रीउपदेशपदव्याख्यायां श्रीगोविन्दवाचकवृत्तान्तः । गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते । यथासीनगरे क्वापि सुरिभिर्दुष्कृतास्पदे । / 1 / / गोविन्दो नाम निःशेषविद्वज्जनमदापहः । शाक्यभिक्षुर्महावादी दानवोद्धरचेष्टितः ॥2॥युग्म्म् । / तत्राययौ विहारेण कदाचिन्मुनिभिर्वृतः । सिद्धान्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणैः । / 3 / / श्रीगुप्तनामकः सूरिभूरिभव्यकजांशुमान् । साधुलोकोचितस्थाने तस्थौ स्थास्नुयशोभरः । / 4 / / ग्रहतारागणैरिन्दुरुढ्योतितनभस्तलैः । यथा बभस्त्येष भृशं तथान्तेवासिभिर्निजैः । / 5 / / यथा सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीनाः पद्मसद्मनि मानसे । / 6 / / तथा गुणज्ञस्तत्रत्यो जनः सम्मदसङ्गतः । तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः । / 7 / / शुश्राव च जिनैरुक्तं धर्मं कर्मक्षयावहम् । तेनोच्यमानमानन्दध्यानव्याप्तविहायसा । / 8 / / जातः प्रवादो नगरे श्रुतरत्नमहोदधिः । न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः । / 9 / / यथा सप्तच्छदामोद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् । / 10 / / को नाम मयि पाण्डित्यमहासागरपारगे । विजृम्भमाणे लभतामिलायामुज्ज्वलं यशः ? / / 11 / / गर्वोद्ग्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् । सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् । / 12 / / वाचोयुक्तिभिरूञ्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः सूरिणा निस्फुरीकृतः । / 13 / / विलक्षभावं भूयांसं स सम्पन्नो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन । / 14 / / तावन्न जीयते तस्मादपक्रम्य प्रदेशतः । दूरदेशांन्तरप्राप्तौ सत्यां सूर्यन्तरान्तिके । / 15 / / समुत्पादितविश्वासो दिदीक्षे दक्षभावतः । लग्नः सिद्धान्तमध्येतुं परं सत्वरमानसः । / 16 / / विपर्यासाञ्च नो सम्यक्तं बोर्बु पारयत्यसौ । कतिचिद्दिनात्यये जाते भूयः सम्भूय सौगतः । / 17 / / उपतस्थे तथैवासौ सूरिणाऽनुत्तरीकृतः । भूयोऽप्यन्यां दिशं गत्वा प्रव्रज्याधीत्य चागमम् । / 18 / / किञ्चित्तथैव समदः प्रपेदे वादवाञ्छया । तमेव सूरिं तेनापि, शक्त्या नीतो विलक्षताम् । / 19 / / भूयस्तृतीयवारां स दूरदेशान्तराश्रयात् । गृहीतदीक्ष आचरे आद्याध्ययनसंश्रिते । 20 / / वनस्पतीनामुद्देशे पपाठालापकानिमान् । वनस्पतीनां जीवत्वसाधकान् शुद्धयुक्तिभिः । / 21 / / यथा-"इमंपि जाइधम्मयं एयंपि जाइधम्मयं । इमंपि वुविधम्मयं एयंपि वुड्दिधम्मयं । इमंपि चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिलाइ एयंपि छिन्नं मिलाइ । इमंपि आहारयं एयपि आहारगं । इमंपि अणिययं एयंपि अणिययं । इमंपि असासयं एयंपि असासयं । इमंपि चउवचइयं एयंपि चउवचइयं । इमंपि विपरिणामयं एयपि विप्परिणामयमिति । / " 2010_02 Page #195 -------------------------------------------------------------------------- ________________ 154 आतुरप्रत्याख्यानप्रकीर्णकम् स शाक्यमतसंस्कारात् पूर्वं जीवतया तरून् । न श्रद्दधे तदानीं तु कथञ्चिन्मोहह्रासतः । / 22 / / जात्यन्ध इव दृष्ट्याप्तौ लग्नो द्रष्टुं वनस्पतीन् । जीवत्वेन स्फुटीभूय स आचख्यौ निजाशयम् । / 23 / / गुरोस्तेनापि दीक्षास्मै पुनः प्रादीयतादितः । जातो युगप्रधानोऽसौ वाचकत्वोपलब्धितः । / 24 / / 13. मूर्छाध्याने श्रीज्ञाताधर्मकथाऽऽगमे कनकध्वजस्य प्रबन्धः । एवं खलु जंबू ! ते णं काले णं ते णं समए णं तेयलिपुरं नाम नगरं, पमयवणे णाम उज्जाणे, कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुते णामं अमच्चे सामदंड0 / तत्थ णं तेयलिपुरे कलादे नामं मूसियारदारए होत्था अड्डे जाव अपरिभूते । तस्स णं भद्दा नाम भारिया । तस्स णं कलायस्स मूसियारदारगस्स धूया, भद्दाए अत्तिया, पोट्टिला नामं दारिया होत्था रूवेण जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा । तते णं पोट्टिला दारिया अन्नदा कदाइ पहाता सव्वालंकारविभूसिया चेडियाचक्कवालसंपरिवुडा उप्पिं पासायवरगया आगासतलगंसि कणगतिंदूसएणं कीलमाणी 2 विहरति, इमं च णं तेयलिपुत्ते अमचे पहाए आसखंधवरगते महया भडचडगर [वंदपरिक्खिते] आसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति । तते णं से तेयलिपुत्ते अमञ्चे मूसियारदारग[स्स] गिहस्स अदूरसामंतेणं वीतिवयमाणे 2 पोट्टिलं दारियं उप्पिं पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणिं पासति, 2 पोट्टिलाए दारियाए रूवे य जोव्वणे य लावण्णे य जाव अज्झोववन्ने कोडुंबियपुरिसे सद्दावेति, 2 त्ता एवं वदासी-एस णं देवाणुप्पिया ! कस्स दारिया किंनामधेज्जा वा ? तते णं ते कोटुंबियपुरिसा तेयलिपुत्तं एवं वदासी-एस णं सामी ! कलायस्स मूसियारदारयस्स धूया, भद्दाए अत्तया, पोट्टिला नामं दारिया रूवेण य जाव सरीरा । तते णं से तेयलिपुत्ते अमञ्चे आसवाहणियाओ पडिनियत्ते समाणे अभिंतरट्ठाणिज्जे पुरिसे सद्दावेति, 2 त्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया ! कलादस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह । तते णं ते अभिंतरट्ठाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ट [तुट्ठा] करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवो] तहत्ति [आणाए विणएण वयणं पडिसुणेति, पडिसुणेत्ता तेयलिपुत्तस्स अमच्चस्स अंतियातो पडिणिक्खमंति, पडिणिक्खमेत्ता तेयलिपुरस्स नगरस्स मज्झमज्झेणं] जेणेव कलायस्स मूसियारदारयस्स गिहे तेणेव उवागया । तते णं से कलाए मूसियारदारए ते पुरिसे एज्जमाणे पासति, 2 त्ता हट्ठतुढे आसणाओ अब्भुढेति, 2 त्ता सत्तट्ठपदातिं अणुगच्छति, 2 त्ता आसणेणं उवणिमंतेति, 2 आसत्थे वीसत्थे सुहासणवरगए 2010_02 Page #196 -------------------------------------------------------------------------- ________________ खण्ड:-2 रष्टान्तसमुच्चयः 155 एवं वदासी-संदिसंतु णं देवाणुप्पिया ! किमागमणपओयणं ? तते णं ते अभिंतरट्ठाणिज्जा पुरिसा कलायं मूसियारदारयं एवं वदासी-अम्हे णं देवाणुप्पिया ! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो । तं जति णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा, सरिसो वा संजोगो, दिज्जौ णं पोट्टिला दारिया तेयलिपुत्तस्स । ता भण देवाणुप्पिया ! किं दलामो सुकं ? तते णं कलाए मूसियारदारए ते अभिंतरट्ठाणिज्जे पुरिसे एवं वदासी-एस चेव णं देवाणुप्पिया ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति । ते अभिंतरट्ठाणिज्जे पुरिसे विपुलेणं असण-पाण-खाइम-साइमेणं पुष्फ-वत्थ जाव मल्लालंकारेणं सक्कारेति सम्माणेति, 2 पडिविसज्जेति । तए णं ते कलायस्स मूसियारदारगस्स गिहातो पडिनिक्खमंति, 2 जेणेव तेयलिपुत्ते अमञ्चे तेणेव उवागच्छंति, 2 तेयलिपुत्तस्स अमञ्चस्स एयमटुं निवेतिति । तते णं कलाए मूसियारदारए अन्नया कयाइ सोहणंसि तिहि-करण-नक्खत्त-मुहुत्तंसि पोट्टिलं दारियं पहायं सव्वालकारभूसियं सीयं दुरुहै, 2 त्ता मित्त-णाइ-[नियगसयण-संबंधि-परिजण] संपरिवुडे सातो गिहातो पडिनिक्खमति, 2 त्ता सव्विड्डीए तेयलिपुरं मझमझेणं जेणेव तेतलि [पुत्त]स्स गिहे तेणेव उवागच्छति, 2 त्ता पोट्टिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति । तते णं से तेतलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति, 2 त्ता हट्ठ[तुट्टे] पोट्टिलाए सद्धिं पट्टयं दुरुहति, 2 त्ता सेतापीतएहिं कलसेहिं अप्पाणं मज्जावेति, 2 त्ता अग्गिहोमं कारेति, 2 त्ता पाणिग्गहणं करेति, 2 त्ता पोट्टिलाए भारियाए मित्त-णाति जाव परिजणं विपुलेणं असण-पाण-खातिम-सातिमेणं पुप्फ-वत्थ जाव पडिविसज्जेति, 2 तते णं से तेतलिपुत्ते पोट्टिलाए भारियाए अणुरत्ते अविरत्ते ओरालैं जाव विहरति । तते णं से कणगरहे राया रज्जे य रट्टे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते गढिए गिज्झे अज्झोववन्ने जाते जाते पुत्ते वियंगेति, अप्पेगतियाणं हत्थंगुलियाओ छिंदति, अप्पेगतियाणं हत्थंगुट्ठए छिंदति, एवं पायंगुलियाओ पायंगुट्ठए वि[यंगेति], कण्णसक्कुलीओ वि[यंगेति], नासापुडाइं फालेति, अंगमंगाइं वियंतेति । तते णं तीसे पउमावतीए देवीए अन्नया पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाएवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंतेति, तं जति णं अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सिययं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तए त्ति कट्ट एवं संपेहेति, 2 तेयलिपुत्तं अमञ्चं सद्दावेति, 2 एवं वदासी-एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेति, तं जति णं अहं देवाणुप्पिया ! दारगं 2010_02 Page #197 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् पयायामि, तते गं तुमं कणगरहस्स रहस्सिययं चेव अणुपुव्वेणं सारक्खमाणे संगोवेमाणे संवड्ढेहि, तणं से दाए उम्मुक्तबालभावे जाव जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति । तणं से तेयलिपुत्ते अमचे पउमावतीए एयमहं पडिसुणेति, 2 त्ता पडिगए । 156 तते णं पउमावती य देवी पोट्टिला य अमची सममेव गब्भं गेण्हंति, सममेव परिवहंति । तते णं सा पउमावती नवहं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया । जं रयणिं च णं पउमावती दारयं पयाया तं रयणिं च णं पोट्टिला वि अमची नवण्हं विणिहायमावन्नं दारियं पयाया । तते णं सा पउमावती देवी अम्मधातिं सद्दानेति, 2 ता एवं वदासी - गच्छह णं तुमे अम्मो ! तेयलिपुत्तं रहस्सिययं चेव सद्दावेहि । तते णं सा अम्मधाती तहत्ति पडिसुणेति, 2 त्ता अंतेउरस्स अवद्दारेणं निग्गच्छति, 2 त्ता जेणेव तेयलि [ पुत्त]स्स गिहे, जेणेव तेयलिपुत्ते तेणेव उवागच्छति, 2 करयल जाव एवं वदासी - एवं खलु देवाणुप्पिया ! पउमावती देवी सहावेति । तते णं तेयलिपुत्ते अम्मधातीए अंतिए एमट्ठे सोचा णिसम्मा हट्ठतुट्ठे अम्मधातीए सद्धिं सातो गिहातो णिग्गच्छति, 2 अंतेउरस्स अवद्दारेणं रहस्सिययं चेव अणुपविसति, 2 त्ता जेणेव पउमावती तेणेव उवागच्छति, 2 त्ता करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु ] एवं वदासी-संदिसंतु णं देवाणुप्पिया ! जं मए कायव्वं । तते णं पउमावती तेतलिपुत्तं एवं वदासी एवं खलु कणगरहे राया जाव वियंगेति, अहं च णं देवाणुप्पिया ! णवण्हं मासाणं दारगं पयाया, तं तुमं णं देवाणुप्पिया ! एतं दारगं गेण्हाहि जाव तव य मम य भिक्खाभायणे भविस्सति त्ति कट्टु तेयलिपुत्तस्स हत्थे दलयति । तते णं तेयलिपुत्ते पउमावतीते हत्थातो दारगं गेण्हति, 2 त्ता उत्तरिज्जेणं पिहेति, 2 त्ता अंतेउरस्स रहस्तिययं अवद्दारेणं निग्गच्छति, 2 त्ता जेणेव सए गिहे, जेणेव पोट्टिला भारिया, तेणेव उवागच्छति, 2 पोट्टिलं एवं वदासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेति, अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए, तं णं तुमं देवाणुप्पिया ! इमं दारगं कणगरहस्सरणो रहस्सिययं चेव अणुपुव्वेणं सारक्खाहि य संगोवेहि य संवड्ढेहि य । तते णं एस दारए उम्मुक्कवालभावे तव य मम य पउमावतीए य आहारे भविस्सति त्ति कट्टु पोट्टिला पा णिक्खिवति, 2 त्ता पोट्टिलाए पासाओ तं विणिहायमावन्नियं दारियं गेण्हति 2 त्ता उत्तरिज्जेणं पिहेति, 2 त्ता अंतेउरस्स अवद्दारेणं अणुपविसति, 2 त्ता जेणेव पउमावती देवी तेणेव उवागच्छति, 2 त्ता पउमावतीए देवीए पासे ठावेति, 2 जाव पडिनिग्गते । तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावतिं देविं विणिहायमावन्नियं च दारियं पयायं पासंति, 2 त्ता जेणेव कणगरहे राया तेणेव उवागच्छंति 2 त्ता करयल [ परिग्गहियं दसणहं सिरसावत्तं मत्थए 2010_02 Page #198 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 157 अंजलिं कट्ट] एवं वदासी-एवं खलु सामी ! पउमावती देवी मएल्लियं दारियं पयाया । तते णं कणगरहे राया तीसे मएल्लियाए दारियाए नीहरणं करेति, बहूणि लोइयाई मयकिञ्चाई [करेति, 2 त्ता] कालेणं विगयसोगे जाते । तते णं से तेतलिपुत्ते कल्लं कोडुंबियपुरिसे सद्दावेति, 2 त्ता एवं वदासी-खिप्पामेव चारगसोहणं जाव ठितिपडियं0 जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं हौ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते । तते णं सा पोट्टिला अन्नया कयाइ तेतलिपुत्तस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था, णेच्छति णं तेतलिपुत्ते पोट्टिलाए नामगोयमवि सवणयाए, किं पुण दंसणं वा परिभोगं वा ? तते णं तीसे पोट्टिलाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एव खलु अह तेतलिपुत्तस्स पुव्विं इट्ठा कंता पिया मणुण्णा मणामा आसि, इयाणिं अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया, नेच्छति णं तेतलिपुत्ते अमञ्चे मम नामं जाव परिभोगं वा । ओहयमणसंकप्पा जाव झियाति । तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमणिं पासति, 2 त्ता एवं वदासि-मा णं तुमं देवाणुप्पिया ! ओहयमण [संकप्पा करयलपल्हत्थमुही अट्टज्झाणोवगया झियाहि], तुमं णं मम महाणसंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेहि, 2 बहूणं समण-माहण जाव वणीमगाणं देमाणी य दवावेमाणी य विहराहि । तते णं सा पोट्टिला तेयलिपुत्तेणं अमञ्चेणं एवं वुत्ता समाणा हट्ठतुट्ठा तेतलिपुत्तस्स एयमटुं पडिसुणेति, 2 त्ता कल्लाकल्लिं महाणसंसि विपुलं असण-पाणखाइमसाइमं जाव दवावेमाणी य विहरति । ते णं काले णं ते णं समए णं सुव्वयाओ नामं अज्जाओ इरियासमियातो जाव गुत्तबंभचारिणीतो बहुस्सुयातो बहुपरिवारातो पुव्वाणुपुट्विं जेणामेव तेतलिपुरे नगरे तेणेव उवागच्छंति, 2 अहापडिरूवं उग्गहं ओगिण्हंति, 2 संजमेण तवसा अप्पाणं भावेमाणीतो विहरंति । / तते णं तासिं सुव्वयाणं अज्जाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेति, 2 त्ता जाव अडमाणीतो तेतलिस्स गिहं अणुपविट्ठातो । तते णं सा पोट्टिला तातो अज्जातो एज्जमाणीतो पासति, 2 त्ता हट्ठतुट्ठा आसणातो अब्भुढेति, 2 त्ता वंदति नमंसति, 2 विपुलेणं असण-पाण-खाइम-साइमेणं पडिलाभेति, 2 एवं वदासी-एवं खलु अहं अज्जातो ! तेतिलिपुत्तस्स अमञ्चस्स पुट्विं इट्ठा कंता पिया मणुण्णा मणामा आसि, इयाणिं अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाव दंसणं वा परिभोगं वा, तं तुब्भे णं अज्जातो बहुनायातो बहुसिक्खियातो बहुपढियातो, बहूणि गामागर जाव 2010_02 Page #199 -------------------------------------------------------------------------- ________________ 158 आतुरप्रत्याख्यानप्रकीर्णकम् आहिंडह, बहूणं राईसर जाव गिहातिं अणुपविसह, तं अस्थि याइं मे अज्जातो ! केइ कहिंचि चुण्णजोगे वा कम्मणजोगे वा कम्मजोगे वा हियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कौयकम्मे वा भूइकम्मे वा मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेतलिपुत्तस्स पुणरवि इट्ठा भवेज्जामि । तते णं ताओ अज्जाओ पोट्टिलाए एवं वुत्ताओ समाणीओ दो वि कन्ने ठवेंति, 2 त्ता पोट्टिलं एवं वदासी-अम्हे णं देवाणुप्पिया ! समणीतो निग्गंथीतो जाव गुतबंभचारिणीतो, नो खलु कप्पति अम्हं एयप्पयारं कन्नेहि वि णिसामित्तए, किमंग पुण उवदिसित्तए वा आयरित्तए वा । अम्हे णं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धम्म परिकहेज्जामो । तते णं सा पोट्टिला ताओ अज्जातो एवं वदासी-इच्छामि णं अज्जाओ ! तुम्हं अंतिए केवलिपन्नत्तं धम्मं निसामित्तए । तते णं तातो अज्जातो पोट्टिलाए विचित्तं केवलिपन्नत्तं धम्म परिकहेंति । तते णं सा पोट्टिला धम्मं सोञ्चा निसम्म हट्टतुट्ठा एवं वदासी-सद्दहामि णं अज्जाओ ! निग्गंथं पावयणं, पत्तियामि णं अज्जाओ! निग्गंथं पावयणं] जाव से जहेयं तुब्भे वयह । इच्छामि णं अज्जाओ ! अहं तुब्भं अंतिए पंचाणुव्वैयं सत्तसिक्खावैयं जाव धम्म पडिवज्जित्तए । अहासुहं [देवाणुप्पिया ! मा पडिबंध] / तए णं सा पोट्टिला तासिं अज्जाणं अंतिए पंचाणुव्वैयं जाव धर्म पडिवज्जइ, 2 तातो अज्जातो वंदति नमंसति, 2 पडिविसज्जेति । तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेमाणी 2 विहरै । तते णं तीसे पोट्टिलाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि, कुटुंबजागरियं [जागरमाणीए] अयमेयारूवे अज्झत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अहं तेतलिपुत्तस्स पुब्विं इट्ठा कंता पिया मणुण्णा मणामा आसि, इदाणिं अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाव परिभोगं वा, तं सेयं खलु मम सुव्वयाणं अज्जाणं अंतिए पव्वतित्तए । एवं संपेहेति, 2 त्ता कलं pAu0 जेणेव तेतलिपुत्ते तेणेव उवागच्छइ, 2 करयलपरि [ग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वदासी-एवं खलु देवाणुप्पिया ! मए सुव्वयाणं [अज्जाणं] अंतिए धम्मे णिसंते जाव अब्भणुण्णाया पव्वैत्तए । तते णं तेतलिपुत्ते पोट्टिलं एवं वदासी-एवं खलु तुमं देवाणुप्पिए ! मुंडा भवित्ता पव्वैया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववज्जिहिसि, तं जति णं तुमं देवाणुप्पिया ! ममं ताओ देवलोगातो आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो हं विसज्जेमि, अहं णं तुमं ममं ण संबोहेसि तो ते ण विसज्जेमि । तते णं सा पोट्टिला तेतलिपुत्तस्स एयमटुं पडिसुणेति ! तते णं 2010_02 Page #200 -------------------------------------------------------------------------- ________________ खण्ड: - 2 दृष्टान्तसमुच्चयः तेतलिपुत्ते विपुलं असण- पाण- खाइम - साइमं उवक्खडावेति, 2 मित्त-णाति जाव आमंतेइ, 2 जाव सम्माणेइ, 2 पोट्टिलं हायं जाव पुरिससहस्सवाहिणीयं सीयं दुरुहेत्ता मित्त-णाति जाव परिवुडे सव्विड्डीए जाव रवेणं तेतलिपुरं मज्झमज्झेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ, 2 सीयाओ पञ्च्चोरुहति, 2 त्ता पोट्टिलं पुरतो कट्टु जेणेव सुव्वया अज्जा तेणेव उवागच्छति, 2 त्ता वंदति nama'sati, 2 एवं वदासी- एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा कंता पिया मणुण्णा मणामा, एस णं संसारभौव्विग्गा जाव पव्वतित्तए, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं, मा पडिबंधं । 159 तणं सा पोट्टिला सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणा हट्ठ [तुट्ठा ] उत्तरपुर [त्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता ] सयमेव आभरण - मल्लालंकारं ओमुयति, 2 सयमेव पंचमुट्ठियं लोयं करेइ, 2 जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ, 2 वंदति nama'sati, 2 त्ता एवं वदासी - आलित्ते णं भंते ! लोए, एवं जहा देवाणंदा जाव एक्कारस अंगाई [ अहिज्जति,] बहूणि वासाणि सामन्नपरियागं पाउणै, मासियाए संलेहणाए अत्ताणं झोसेत्ता सट्ठि मत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववन्ना । तसे कणगरहे राया अन्नया कयाइ कालधम्मुणा संजुत्ते यावि होत्था । तते णं ते ईसर जाव णीहरणं करेंति, 2 अन्नमन्नं एवं वदासी - एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था, अम्हे णं देवाणुप्पिया ! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा, अयं च णं तेतली अमच्चे कणगरहस्स रन्नो सव्वट्ठाणेसु सव्वभूमियासु लद्धपच्चए दिन्नवियारे सव्वकज्जवट्टावर यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्ते अमचं कुमारं जातित्तए त्ति कट्टु अन्नमन्नस्स एयमहं पडिसुर्णेति, 2 जेणेव तेतलिपुत्तं अमञ्च तेणेव उवागच्छंति, 2 तेयलिपुत्तं एवं वदासी - एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य रट्ठे य जाव वियंगेइ, अम्हे य णं देवाणुप्पिया ! रायाहीणा जाव रायाहीणकज्जा, तुमं च णं देवाणुप्पिया ! कणगरहस्स रण्णो सव्वट्ठाणेसु जाव रज्जधुराचिंतए । तं जणं देवाणुप्पिया ! अत्थि केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तं णं तुमं अम्हं दलाहि, जाणं अम्हे महया 2 रायाभिसेएणं अभिसिंचामो । तणं तेतलिपुत्ते तेसिं ईसर- [ तलवर - माडंबिय - कोडुंबिय - इब्भ-सेट्ठि - सेणावइसत्थवाहपभिईणं] एतम पडिसुति, 2 त्ता कणगज्झयं कुमारं हायं जाव सस्सिरीयं करेत्ता तेसिं ईसर जाव उवणेति, 2 त्ता एवं वदासी - एस णं देवाणुप्पिया ! कणगरहस्स रण्णो पुत्ते पउमावतीए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने, मए कणगरहस्स रन्नो रहस्सिययं संवडिए । 2010_02 Page #201 -------------------------------------------------------------------------- ________________ 160 आतुरप्रत्याख्यानप्रकीर्णकम् एवं णं तुब्भे महता 2 रायाभिसेएणं अभिसिंचह । सव्वं च से उट्ठाणपारियावणियं परिकहेइ । तते णं ते ईसर [-तलवर-माडंविय-कोडुंबिय-इब्भ-सेट्ठि-सेणावै-सत्थवाहपभितओ] कणगज्झयं कुमारं महया 2 रायाभिसेएणं abhisiNcNti। tate णं से कणगज्झए कुमारे राया जाए महयाहिमवंतमलय0 वण्णओ जाव रज्जं पसासेमाणे विहरति । तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति, 2 एवं वदासी-एस णं पुत्ता ! तव [पिता कणगरहे राया] रज्जे य जाव अंतेउरे ya0, तुमं च तेतलिपुत्तस्स अमच्चस्सपहावेणं । तं तुमं णं पुत्ता ! तेतलिपुत्तं अमञ्चं आढाहि, परिजाणाहि, सक्कारेहि, सम्माणेहि, इंतं अब्भुढेहि, ठियं पज्जुवासाहि, वयंतं पडिसंसाहेहि, अद्धासणेणं उवणिमंतेहि, भोगं च से अणुवड्डेहि । तते णं से कणगज्झए पउमावतीए [वयणं] तहत्ति पडि[सुणेति, 2 त्ता] जाव भोगं च से वड्डेति । / तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं 2 केवलिपण्णत्ते धम्मे संबोहेति, नो चेव णं से तेतलिपुत्ते संबुज्झति । तते णं तस्स पोट्टिलदेवस्स इमेयारूवे अज्झिस्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु कणगज्झए राया तेतलिपुत्तं आढाति जाव भोगं च से वड्डेति, तते णं से तेतलि [पुत्ते] अभिक्खणं 2 संबोहिज्जमाणे वि धम्मे नो संबुज्झति, तं सेयं खलु मम कणगज्झयं तेतलिपुत्तातो विप्परिणामित्तए त्ति कटु एवं संपेहेति, 2 त्ता कणगज्झयं तेतलिपुत्तातो विप्परिणामेइ । तते णं तेतलिपुत्ते कलं पहाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सद्धि संपरिवुडे सातो गिहातो निग्गच्छति, जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए । तते णं तेतलिपुत्तं अमञ्चं जे जहा बहवे राईसर-तलवर जाव पभियओ पासंति ते तहेव आढायंति, परियाणंति, अब्भुटुंति, अंजलिपरिग्गहं करेंति, इट्ठाहिं पासंति ते तहेव आढायंति, परियाणंति, अब्भुटुंति, अंजलिपरिग्गहं करेंति, इट्ठाहिं कंताहिं जाव वग्गूहिं आलवमाणा य संलवमाणा य पुरतो य पिट्ठतो य पासतो य मग्गतो य समणुगच्छति । / तते णं से तेतलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छति । तते णं से कणगज्झए तेतलिपुत्तं एज्जमाणं पासति, 2 त्ता नो आढाति, नो परियाणाति, नो अब्भुढेति, अणाढायमीणे 3 परम्मुहे संचिट्ठति । तते णं से तेतलिपुत्ते कणगज्झयस्स रण्णो अंजलि करेइ, ततो य ण से कणगज्झए राया अणाढायमीणे 2 तुसिणीए परम्मुहे संचिट्ठति । तते णं तेतलिपुत्ते कणगज्झयं विप्परिणयं जाणित्ता भीते जाव संजातभए एवं वदासी-रुढे णं मम कणगज्झए राया, हीणे णं मम कणगज्झए राया, अवज्झाए णं मम कणगज्झए राया, तं ण नज्जइ णं मम केणै कुमारेण मारेहिति त्ति कट्ट भीते तत्थे 2010_02 Page #202 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चयः य जाव सणियं 2 पञ्चोसक्कति, 2 त्ता तमेव आसखंधं दुरुहति, 2 तेतलिपुरं मझमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए । तते णं ते तेतलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति, नो परियाणंति, नो अब्भुटुंति, नो अंजलि [परिग्गरं करेंति] इट्ठाहिं जाव नो संलवंति, नो पुरओ य पिट्ठओ य पासओ य मग्गओ य समणुगच्छंति । तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागए । जा वि य से तत्थ बाहिरिया परिसा भवति, तंजहा-दासे ति वा पेसे ति वा भाइल्लए ति वा सा वि य णं नो आढाति, नो परियाणति, नो अब्भुढेति । जा वि य से अभितरिया परिसा भवति, तंजहा-पिया इ वा माता ति वा जाव सुण्हा ति वा सा वि य णं नो आढाति, नो परियाणाति, नो अब्भुटेति । तते णं से तेतलिपुत्ते जेणेव वासघरे जेणेव सयणिज्जे तेणेव उवागच्छति, 2 त्ता सयणिज्जसि णिसीयति, 2 त्ता एवं वदासी-एवं खलु सयातो गिहातो निग्गच्छामि, तं चेव जाव अभितरिया परिसा नो आढाति, नो परियाणाति, नो अब्भुट्टेति । तं सेयं खलु मम अप्पाणं जीवियातो ववरोवित्तए त्ति कट्ट एवं संपेहेति, 2 तालौडं विसं आसगंसि पक्खिवति, से य विसे नो कमति । तते णं से तेतलिपुत्ते नीलुप्पल जाव असिं खंधंसि उवहरति, तत्थ वि य से धारा ओएण्णा [ओइण्णा ?] / तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति, 2 ता पासगं गीवाए बंधति, 2 रुक्खं दुरुहति, 2 पासगं रुक्खे बंधति, 2 अप्पाणं मुयति, तत्थ वि य से रज्जू छिन्ना । तते णं से तेतलिपुत्ते महतिमहालियं सिलं गीवाए बंधति, अत्थाहमतारमपोरुसेयंसि उदगंसि अप्पाणं मुयति, तत्थ वि से थाहे जाते । तते णं से तेतलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवति, 2 त्ता अप्पाणं मुयति, तत्थ वि य से अगणिकाए विज्झाए । तते णं से तेतलि [पुत्ते] एवं वदासी-सद्धेयं खलु भो ! समणा वयंति, सद्धेयं खलु भो ! माहणा वयंति, सद्धेयं खलु भो ! समणा माहणा वयंति, अहं खलु एगो असद्धेयं वयामि, एव खलु अहं सह पुत्तेहिं अपुत्ते, को मेदं सद्दहिस्सति ? सह मित्तेहिं अमित्ते, को मेदं सद्दहिस्सति ? एवं अत्थेणं, दारेणं, दासेहिं, पेसेहिं, परिजणेणं, एवं खलु तेतलिपुत्तेणं अमञ्चेणं कणगज्झएणं रन्ना अवज्झाएणं समाणेणं तालपुडगे विसे आसगंसि पक्खित्ते, से वि य णो कमति, को मेयं सद्दहिस्सति ? तेतलिपुत्ते [णं अमञ्चेणं] नीलुप्पल जाव खधंसि ओहरिए, तत्थ वि य से धारा ओइल्ला [ओइण्णा ?], को मेदं सद्दहिस्सति ? तेतलिपुत्ते पासगं गीवाए बंधेइ, 2 जाव रज्जू छिन्ना, को मेदं सद्दहिस्सति ? तेतलिपुत्ते महालियं जाव बंधित्ता अत्थाह जाव उदगंसि अप्पा मुक्के, तत्थ वि य णं थाहे जाए, को मेयं ___ 2010_02 Page #203 -------------------------------------------------------------------------- ________________ 162 आतुरप्रत्याख्यानप्रकीर्णकम् सद्दहिस्सति ? तेतलिपुत्ते सुक्कंसि तणकूडे0 अग्गी विज्झाए, को मेदं सद्दहिस्सति ? ओहतमणसंकप्पे जाव झियाए । तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति, तेतलिपुत्तस्स अदूरसामंते ठिचा एवं वदासी-हं भो तेतलिपुत्ता ! पुरतो पवाए, पिट्ठओ हत्थिभयं, दुहओ अचक्खुफासे, मज्झे सरा णिवयंति, गामे पलित्ते रन्ने झियाति, रन्ने पलित्ते गामे झियाति, आउसो ! तेतलिपुत्ता ! कओ वयामो ? तते णं से तेतलिपुत्ते पोट्टिलं एवं वयासी-भीयस्स खलु भो ! पव्वज्जा, उत्कंट्ठियस्स सदेसगमणं, छायस्स अन्नं, तिसियस्स पाणं, आउरस्स भेसज्जं, माइयस्स रहस्सं, अभिजुत्तस्स पञ्चयकरणं, अद्धाणपरिस्संतस्स वाहणगमणं, तरिउकामस्स पवणकिच्चं, परं अभिउंजितुकामस्स सहायकिच्चं । खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि ण भवति । तते णं से पोट्टिले देवे तेतलिपुत्तं अमञ्चं एवं वदासी-सुट्ट 2 णं तुमं तेतलिपुत्ता ! एयमटुं आयाणाहि त्ति कट्ट दोञ्चं पि तच्चं पि एवं वयै, 2 जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जातीसरणे समुप्पन्ने । तते णं तस्स तेतलिपुत्तस्स अयमेयारूवे अज्झत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अहं इहेव जंबुद्दीवे दीवे महाविदेहे वासे पोक्खलावतीविजए पोंडरिगिणीए रायहाणीए महापउमे नामं राया होत्था । तते णं हं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दस पुव्वाति [अहिज्जित्ता] बहूणि वासाणि सामन्न [परियागं पाउणित्ता] मासियाए संलेहणाए महासुक्के कप्पे देवे । तते णं हं ताओ देवलोयाओ आउक्खएणं भवक्खएणं ठीक्खएणं इहेव तेयलिपुरे तेतलिस्स अमञ्चस्स भद्दाए भारियाए दारगत्ताए पञ्चायाते । तं सेयं खलु मम पुव्वुद्दिट्ठाई महव्वयाइं सयमेव उवसंपज्जित्ताणं विहरित्तए । एवं संपेहेति, 2 त्ता सयमेव महव्वयाइं आरुहेति, 2 जेणेव पमयवणे उज्जाणे तेणेव उवागच्छति, 2 असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्य अणुचिंतेमाणस्स पुव्वाधीताई सामाइयमाइयाइं चोद्दस पुव्वाइं सयमेव अभिसमन्नागयाइं । तते णं तस्स तेतलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवरणाणदसणे समुप्पन्ने । तए णं तेतलिपुरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुभीओ समाहयाओ, दसद्धवन्ने कुसुमे निवाइए, चेलुक्खेवे दिव्वे गीयगंधव्वनिनाए कए यावि होत्था । तते णं से कणगज्झए राया इमीसे कहाए लद्धटे एवं वदासी-एवं खलु तेतलि[पुत्ते] मए अवज्झाते मुंडे भवित्ता पव्वतिते, तं गच्छामि णं तेतलिपुत्तं अणगारं वंदामि नमसामि, 2 एयमटुं 2010_02 Page #204 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 163 विणएणं भज्जो भुज्जो खामेमि, एवं संपेहेति, 2 त्ता ण्हाए चाउरंगिणीए सेणाए जेणेव पमयवणे उज्जाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छति, 2 तेतलिपुत्तं अणगारं वंदति नमंसति, एयमटुं च णं विणएणं भुज्जो भुज्जो खामेति, नच्चासन्ने जाव पज्जुवासति । तते णं से तेयलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महै [महालियाए परिसाए] धम्म परिकहेइ । तते णं से कणगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोचा णिसम्म पंचाणुव्वैयं सत्तसिक्खावैयं सावगधम्म पडिवज्जइ, 2 समणोवासए जाते अहिगयजीवाजीवे0 / तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । 15. काङ्क्षाध्याने श्रीउपदेशप्रासादग्रथितं मरीचेः कथानकम् । श्रीभरतचक्रिपुत्रो मरीचिकुमारः एकदा चक्रिणा सार्धं श्रीयुगादिजिनं समवसृतं वन्दितुमगात् । तत्र श्रीस्याद्वादधर्म श्रीमारुदेवमुखात् श्रुत्वा प्रतिबुध्य व्रतमाददे । स्थविराणां पुरोङ्गानि एकादशाऽपि अपठत् । स्वामिना सार्धं चिरं व्यहरत् । अन्यदा ग्रीष्मतापपीडितश्चारित्रावरणकर्मोदयादिति दध्यौ, यतः श्रीवीरचरित्रे हैमे न श्रामाण्यगुणान्मेरुसमभारान् दुरुद्वहान् । निर्गुणोऽहं भवाकाङ्क्षी, वोढुं प्रभुरतः परम् । / 1 / / किं त्यजामि व्रतं लोके, तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो, व्रतं येन क्लमो न च । / 2 / / * श्रमणा भगवन्तोऽमी, त्रिदण्डविरताः सदा । अस्तु दण्डैर्निर्जितस्य, त्रिदण्डी मम लाच्छनम् । / 3 / / केशलोचादमी मुण्डाः, क्षुरमुण्डः शिखी त्वहम् । महाव्रतधराश्चामी, स्यामणुव्रतभृत्त्वहम् । / 4 / / निष्किञ्चना मुनयोऽमी, भूयान्मे मुद्रिकादि तु । अमी विमोहा मोहेन, छन्नस्य छत्रमस्तु मे । / 5 / / उपानद्रहिताश्चामी, संचरन्ति महर्षयः । पादत्राणनिमित्तं मे, भवतामप्युपानहौ । / 6 / / सुगन्धयोऽमी शीलेन, दुर्गन्ध शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु, श्रीखण्डतिलकादि मे । / 7 / / अमी शुक्लजरद्वस्त्रा, निष्कषाया महर्षयः । भवन्तु मे तु वासांसि, काषायाणि कषायिणः । / 8 / / त्यजन्त्यमी जलारम्भं, बहुजीवोपमर्दकम् । स्नानं पानं च पयसा, मितेन भवताच्च मे । / 9 / / एवं विकल्प्य स्वधिया, लिङ्गनिर्वाहहेतवे । पारिव्राज्यं प्रत्यपादि, मरीचिः क्लेशकातरः । / 10 / / तादृग्वेषं च तं दृष्ट्वा-'पृच्छद्धर्मं जनोऽखिलः । साधुधर्मं समाचख्यौ सोऽपि तेषां जिनोदितम् । / 11 / / सर्वेषां जनानां पुरः स धर्मदेशनां तनोति । तदा जनास्तं पप्रच्छु:-'त्वं किं स्वयमेतं मार्ग नाचरसि ?' श्रुत्वा स प्राह-'तं मेरुभारं वोढुं नाहमीशोऽस्मि' इति स तान् शशंस । पुनः स धर्माख्यानप्रतिबुद्धान् भव्यानुपस्थितान् शिष्यान् स्वामिनः समर्पयामास । इत्याचारो मरीचिः स्वामिना 2010_02 Page #205 -------------------------------------------------------------------------- ________________ 164 आतुरप्रत्याख्यानप्रकीर्णकम् सह विजहार । स्वामी पुनर्विनीतायां पुरि समवासार्षीत् । तत्र प्रभुं प्रणम्य भरतेन पृष्टो भाव्यर्हच्चक्रवादिस्वरूपं प्रभुर्जगौ । पुनः पप्रच्छ-'किं कश्चिदिह पर्षदि अत्र भरतक्षेत्रे त्वमिव जिनो भावी ?' / स्वाम्याख्यत्-"अयं तव सूनुर्मरीचिश्चरमतीर्थकृद्वीरनामा इह भरते भावी, आद्यो वासुदेवो भावी विदेहे चक्री भावी च" / तच्छ्रुत्वा भरतो मरीचिं प्रदक्षिणीकृत्य vanditvaivamavocat'tava पारिव्राज्यं न वन्द्यं किं तु त्वं भाव्यर्हन्नसि, तेन वन्द्यसे' इत्यादि सर्वं जिनोदितं कथितवान् । ततःतदाकर्ण्य मरीचिस्त्रिरास्फोट्य त्रिपुटीं मुदा । इत्युवाचोच्चकैर्विष्णुर्भविष्यामि यदादिमः । / 1 / / मूकानगर्यां मे चक्रवर्तित्वं च भविष्यति । भाव्यहं चरमश्चार्हन्, पर्याप्तमपरेण मे । / 2 / / आद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृतामहो मे कुलमुत्तमम् । / 3 / / इत्यात्मप्रशंसां चकार, तेन नीचगोत्रकर्मोपार्जितम् । अन्यदा तस्य शरीरे व्याधिरुत्पन्नः । साधुभिरपाल्यमानो ग्लान एवं दध्यौ--"अहो अमी साधवो निर्दाक्षिण्याः, मम पालनं दूरेऽस्तु, परं दृष्ट्या ईक्षन्तेऽपि न । यद्वा दुश्चिन्तितमिदं मया स्वतनोरपि परिचर्यां न कुर्वन्ति तर्हि भ्रष्टस्य मम कथं कुर्युः !अतो व्याधिषु गतेषु शिष्यमेकं करिष्यामि" एवं ध्यायन्मरीचिः पटुरभवत् । अन्यदाऽस्य कपिल: कुलपुत्रको मिलितः, तत्पुर आर्हन्तं धर्मं धर्मार्थी स ज्ञापितस्तेन । ततः कपिलोऽब्रवीत्-किं त्वन्मार्गे धर्मो न विद्यते ?' / ततःजिनधर्मालसं ज्ञात्वा, शिष्यमिच्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते । / 1 / / तच्छिष्यः कपिलोऽथाभूत्, मिथ्याधर्मोपदेशनात् । मरीचिरप्यब्धिकोटीकोटीसंसारमार्जयत् । / 2 / / मरीचिस्तदनालोच्य, विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽभवत् । / 3 / / शिष्यान् विधायासूर्यादीन्, स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके, कपिलोऽप्यमरोऽभवत् । / 4 / / स prAgjanmAvadheqhatvA, मोहादभ्येत्य भूतले । स्वयं कृतं साडयमतमासूर्यादीनबोधयत् । / 5 / / तदाम्नायादत्र साङ्घन्यं, प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने, प्रायो लोकः प्रवर्तते । / 6 / / 16. गृद्धिध्याने श्रीउपदेशप्रासादे मङ्गुनामाचार्यस्य दृष्टान्तः । मथुरायां मङ्गुनामाचार्यः साधुपञ्चशतीपरिवृत्त आस्ते । जनास्तदुपदेशगुणै रञ्जितास्तदा तं युग्प्र्धान्माहुः। यतः विहाय कार्यान्तरमन्तराय-मन्याननादृत्य मुनीनशेषान् । भक्त्या वशीभूत इवातिभूरिः, सूरिं सिषेवे हि जनस्तमेव । / 1 / / / यतः 2010_02 Page #206 -------------------------------------------------------------------------- ________________ खण्ड: - 2 दृष्टान्तसमुच्चयः ते जनाः स्निग्धमधुराद्यशनादिभिर्नित्यं सेवन्ते । क्रमेण कर्मवशाद्रसलौल्यं जातं, तेन नित्यावासं प्राप । ततः कालान्तरे सातगौरवाद्विहारोपदेशादिक्रियालसो जातः, ऋद्धिगौरवान्मिथ्याभिमानी यथार्हविनयाद्यलसोऽभूत्, रसगौरवात्तु क्षेत्रकुलादिसंसक्तीभूय गोचरीगवेषणालसो जातः । क्रमेण तत्रैव मृत्वा नगरनिर्गमनप्रत्यासन्नयक्षायतनाधिष्ठायकत्वेन व्यन्तरो जज्ञे । विभङ्गेनावलोक्य पूर्वभवं संजातपश्चात्तापोऽधुनेदं प्राप्तकालमिति संचिन्त्य साधूनां बहिर्गच्छतां पुरतो यक्षप्रतिमामुखान्महतीं जिह्वां निःसारयामास । प्रतिदिनमेवं करोति । एकदा साहसिकसाधुनैकेन pRSTaM"kastvaM भोः ? कथं रसनामाकृष्य दर्शयसि ?" ततः सविषादं यक्षः प्रकटीभूयोवाच-:"अहं धर्माध्वपङ्गुर्भवद्गुरुरार्यमङ्गुनामा प्रमादान्मूलक्षतिं प्राप्य महाव्रतभङ्गं विधायात्र पुरनिर्धमने यक्षो जातः । भवद्भिरपि महारसलाम्पट्यपरैर्न भाव्यं, जिह्वास्वादेन पतितोऽहं इति ज्ञापनायैवं करोमि " इति श्रुत्वा ते सविस्मया रसत्यागतपस्युद्यतधियो बभूवुः । सर्वेषां पुरस्त इत्युपदेशं vitanvanti"indriyajayo हि पुंसां परमसंपद्धेतुः । 16. गृद्धिध्याने श्रीउपदेशमालाहेयोपादेयायां कण्डरीकराजस्य कथानकम् । पुण्डरीककण्डरीकौ पौण्डरिकिण्यां पुरि राजानौ भ्रातरावभूताम् । अन्यदा कश्चित्सूरिराययौ । तद्धर्मदेशनया प्रतिबुद्धः पुण्डरीकः प्रविव्रजिषुर्लोकानाहूय सहोदरमुवाच "भवन्तं राज्येऽभिषिच्य प्रव्रजामीति । सोऽब्रवीत्, तत्किं मया नरके यातव्यम् ? अलं मे राज्येन, अहमपि प्रव्रजामि । प्रभुराह कृत्यमिदं भवादृशां, किन्तु दुःशक्यमिति । तेनोक्तं न किञ्चिद् दुष्करं समर्थानां, ततो वार्यमाणोऽपि स निष्क्रान्तः, अनायकं राज्यमितीतरोऽधारितो लौकेः । पश्चाद् बहुकालं प्रव्रज्यां विधायान्यदा दुस्सहतया परिषहोपसर्गाणां विचित्रत्वात्कर्मपरिणतेः, अनादिभवाभ्यस्ततया विषयलोलतायाः, जातभग्नव्रतपरिणामः कण्डरीकोऽचिन्तयदधितिष्ठामि तत्प्राक्प्रतिपन्नं राज्यमित्याकूतेनागच्छत्स्वपुरं स्थितो बहिरुद्याने, निवेदितस्तत्पालेन राज्ञे, किमेकाकी ? इति विमर्शात्कतिचिदाप्तपुरुषपरिकरः समागतो राजा । दृष्टोऽवलम्बिततरुशाखापात्रो दूर्वावितानोपरिवर्ती स तेन । ततो लक्षिततदभिप्रायो राजामात्यादीनुवाच मया वार्यमाणेनानेनाग्राहि व्रतम्, अधुनाऽयं राज्यं गृह्णातु, वयं पुनरेतदिति वदता च ददिरे तस्मै राज्यचिह्नानि, जगृहे तल्लिङ्गम् । जगाम गुर्वभिमुखम्, इतरोऽपि राज्यविष्टरमध्यास्य तद्दिन एव भूयो भक्षयित्वोत्पन्नविसूचिको रारट्यमानो भ्रष्टप्रतिज्ञोऽद्रष्टव्योऽयमिति लौकेर्निन्दनादुल्लसिततीव्ररौद्रध्यानो मृत्वा गतः सप्तमनरकपृथिवीम् । पुण्डरीकः पुनर्गत्वा गुर्वन्तिकं करोमि निष्कलङ्कं संयममित्याविर्भूततीव्रशुभपरिणामोऽनुचितानुपानत्काऽवनिगमनेन गलच्चरणरुधिरः समुदीर्णक्षुत्पिपासापरीषहस्तथाप्यविचलितसत्त्वस्तद्दिन एव मृत्वा गतः सर्वार्थसिद्धिमिति । 2010_02 , 165 Page #207 -------------------------------------------------------------------------- ________________ 166 आतुरप्रत्याख्यानप्रकीर्णकम् 17. आशाध्याने श्रीआख्यानकमणिकोशे मूलदेवाख्यानकम् । पौरपुर-गरुयपव्वयफणिवैकयभार भारहे वासे । अस्थि विदेहाविसए कुसुमपुरं नाम नयरन्ति । / 1 / / दीसंति जत्थ निञ्चं नरमणिसंदोहभूसियाऽऽवासा । नयनायसंपयपओ नयपरमो नरवई तत्थ । / 2 / / विक्खायसयलनरवैसिरोमणी कुसुमसेहरो नाम । दुव्वारवैरिवारणनिवारणा जस्स भुयदंडा । / 3 / / जम्मि जयलालसम्मिं वसुंधराभारमुव्वहंतम्मि । उत्तिन्नभरो कमढो रइसुहलीलं समुव्वहै । / 4 / / सयलंतेउरसारा विसालकुलसंभवा विसालच्छी । नियरूवोवहसियतियससुंदरी सुंदरी भज्जा । / 5 / / ___तीए सह विसयसोक्खं अणुहवमाणस्स तस्स सुहियस्स । ऐकमै कोइ कालो रज्जधुराधरणधवलस्स । / 6 / / कालेण समुप्पन्नो पुन्नज्जियसव्वसुंदरावयवो । सुहसुमिणसूइयासेसलक्खणजुओ सुओ तस्स । / 7 / / कयमूलदेवनामो सुललियकरपंचधाइदुल्ललिओ । पणइयणमणभिरामो स बालभावं ऐक्कन्तो । / 8 / / निस्सेसकलाकुसलो विलसिरलायन्नमणहरसरीरो । तरुणियणममभिरामं संपत्तो जोव्वणारंभं । / 9 / / अह अन्नया कयाई अणेगभडकोडिसंकडत्थाणे । जा चिट्ठइ नरनाहो ता पडिहारेण विन्नत्तं । / 10 / / पुह ! पौरपौरलोगो रायदुवारम्मि चिठि निसिद्धो । पहुपायपउमदंसणसमुस्सुओ को समाएसो ? / / 11 / / अह भणइ नरवरिंदो दसणावलिकिरणधवलियदियन्तो । रे ! झत्ति तं पवेससु मह पुरओ पौरपुरलोयं । / 12 / / नरवइआएसेणं पवेसिओ विहियौचियसम्माणो । धरणीयलमिलियनिडालमंडलो पणमिय निविट्ठो । / 13 / / तो भणइ नरवरिंदो किं मह दंसणसमुस्सुओ लोओ । परचक्क-चोर-चरडाइडामरं किं नु मह रज्जे ? / / 14 / / किं वा को वि हु असरिसपसायसंपत्तिदाणदुल्ललिओ । कुणै पराभवमासंघिओ जणो रायउलठाई । / 15 / / एवं जाव पयंपइ नरनाहो विहियपणयसम्माणो । ता मौलिमिलियकरकमलसंपुडो पभणए सेट्ठी । / 16 / / तै पालंते जयपहु ! ऐपयडपयावपहयपडिवक्खे । सुविणे वि देव ! na'nno अम्हं भुवणे वि भयहेऊ । / 17 / / किंतु परदाररसिओ नयपालियपरियणो महियमित्तो । परमायायाररओ बंदीकयसयलपौरजणो । / 18 / / खत्तेण गहियरह-गय-माणिक्को हयपहाणपत्तियणो । रायचरिएहिं कुमरो एवं नयरं महै देव ! / / 19 / / इय निसुणिय पौरजणं विसज्जए विहियौचियपडिवत्ती । अंतगुरुकोवहुयवहधूमसिहसामलच्छाओ । / 20 / / 2010_02 Page #208 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 167 एत्यंतरस्मि कुमरो हारविरायंतवियडवच्छयलो । पिउपायपणमणकए समागओ तत्थ अत्थाणे । / 21 / / पणमंतसयलसामंतमौलिमणिरयणकिरणकच्छुरिए । पयकमले मिलियनिडालमंडलो पणमै कुमारो । / 22 / / जंपेइ महीवालो कयभिउडीभंगभासुरनिडालो । खत्तियणगोत्तखंपण ! अवसर मह दिठ्ठिपसराओ । / 23 / / कुमरो वि गुरुपराभवमन्नुभरुप्पन्नासरिसामरिसो । पीपरुसवयणपरिभवमसहंतो चिंतए हियए । / 24 / / उज्झति धणं मुंचंति परियणं महियलं परिचयंति । मरणे वि महासत्ता न उणो माणं परिहरंति । / 25 / / अवि मरणमसमसाहसगिरिभैरवपडणवड्डियुच्छाहे । अहिलसइ महासत्तो न उणो माणं परिच्चयै । / 26 / / इय चिंतिऊण कुमरो पणमित्ता पायपंकयं रन्नो । अत्थाणाओ नियत्तो तत्तो रयणीए जायाए । / 27 / / अहिमाणधणो नयराओ निग्गओ असमसाहससहाओ । वैरिकरिकुम्भदारणकरकलियकरालकरवालो । / 28 / / अणवरयमक्कमंतो गामाऽऽगरनगरमंडियं वसुहं । गुडियकयवामणंगो संपत्तो नयरिमुज्जेणिं । / 29 / / तत्थ दुरोदरदइओ निच्चं कलगीयदिन्नमैपसरो । अन्नायकुल-परक्कमपरमत्थो निवसइ सुहेण । / 30 / / अह अन्नया य दिट्ठो किन्नरकलगीयवावडो तत्थ । नियभवणमत्तवारणपरिविलसिरदेवदत्ताए । / 31 / / गीयाणुरायरत्ता वामणए तम्मि पेसए दासिं । साणुणयं सप्पणयं ससिणेहं सा वि तं भणइ । / 32 / / वामणय ! तुम्ह दंसणसमुस्सुया सामिणी समाइसइ । मह किन्नर ! मणहरणो होसि तुमं गिहपवेसेण । / 33 / / तो भणइ मूलदेवो का सा तुह सामिणी ? तओ भणइ । सोहग्गजयपडाया पणंगणा देवदत्त त्ति । / 34 / / अह भणइ मूलदेवो विस्सासो मह न अत्थि वेसासु । खणरत्त-विरत्तासुं अवरा-'वरहरियचित्तासुं । / 35 / / इयरासु वि जुवईसुं न वीससेयव्वमेत्थ कुडिलासु । विसमविससन्निभासू किं पुण वेसासु विस्सासो ? / / 36 / / अन्नोन्ननेहनिब्भररसाणुविद्धो न जत्थ सब्भावो । रूवावहरियदेहो न वामणो तत्थ अल्लियै । / 37 / / जा एवं नाऽऽगच्छइ ता साहै सामिणीए सा गंतुं । सा वि पुणो वि भणावै दासीवयणेण वयणमिणं । / 38 / / आगच्छ एक्कवारं उवरोहेणावि मज्झ गेहम्मि । दक्खिन्ननीरनिहिणो हवंति जेणेत्थ सप्पुरिसा । / 39 / / तो अणुमन्नियगमणो जा जाइ खणंतरं तमणुलग्गो । ता मुट्ठिपहारेणं झड त्ति पौणीकया खुज्जा । / 40 / / ___JainEducation International 2010_02 Page #209 -------------------------------------------------------------------------- ________________ 168 आतुरप्रत्याख्यानप्रकीर्णकम विनाण-वयणपगरिस-किन्नरकलगीय-गुणविसेसं च । कलिऊण तस्स गणिया अहिययरं रंजिया हियए । / 41 / / ताहे वामणगो वि हु पेच्छइ सव्वंगसुंदरावयवं । सो देवदत्तगणियं रैगुणमाणिक्कभंडारं । / 42 / / तथा हिसिंगारजलहिलहरी सयलजुवाणेक्कमणवसीकरणं । जयविजयवेजयंती जयेक्क कामस्स कामस्स । / 43 / / सयलजणनयणांजणामियसलाया विलासरैभवणं । विहिविन्नाणपगरिसो मुत्तिमई मोहवल्लि व्व । / 44 / / एवं संपेच्छंतो संपत्तो तीए वासभवणम्मि । कयसमुचियोवयारो उवविट्ठो तीए पासम्मि । / 45 / / तो कुसलवत्तपुव्वं आउच्छइ सव्वमेव वुत्तंतं । सो वि समयाणुरूवं पयासए किं पि तप्पुरओ । / 46 / / एत्यंतरम्मि सा वि हु तप्पञ्चक्खं पयासइ पहिट्ठा । नियगीयपरमपगरिसमणुरंजियनिययपरिवारा । / 47 / / अह जंपइ वामणओ परियणकयचाडुरंजियं गणियं अप्पुव्वगेयपगरिसपरिस्समो तुह परं किंतु । / 48 / / वालाणुविद्ध तंती वंसो सुद्धो न तुम्ह वीणाए । विउसाण वन्नणिज्जो सद्दो न हु तेण रमणीओ । / 49 / / तव्वयणजायकोऊहलेण सम्मं निरूवए जीव । ता तंतीए पेच्छइ वालं वंसे य पाहाणं । / 50 / / तग्गुणरंजियचित्ता पणंगणा भणइ देवदत्ता सा । वामणय ! मणो मह गीयलालसं कुणसु सकयत्थं । / 51 / / उद्दाम्र्न्न्ण्ग्न्न्वीर्पुरिस्च्रियान्नुसारिच्रिएन्न्। सर-गामविहियमुच्छेण तेण आसारिया वीणा । / 52 / / तो कुमरगीयसंजायपरवसा हरियमाणसा सहसा । तड्डवियकन्नजुयला करिणी परिहरिय करकवलं । / 53 / / संजायविम्हया सा चिंतै हिययम्मि अत्तणो गणिया । एवंविहगुणकलिओ सामन्नो होइ न हु एस । / 54 / / ता कारणेण केणै होयव्वमवस्स एत्थ रूवम्मि । इय चिंतिऊण हियए वामणओ तीए भोयविओ । / 5 / / तो भोयणावसाणे एगंते नेहनिब्भरं भणिओ । कहसु नियकुल-परक्कमपरमत्थं नज्झ एत्ताहे । / 56 / / तो तेण नेहरंजियमणेण सव्वं पयासियं तीए । उग्गलियगुहियभावा संजायसहावरूवेण । / 57 / / सब्भावरूयरंजियमणाए तो तीए देवदत्ताए । तरुणियणजणियकामो कामो व्व रईए सो दिह्रो । / 58 / / पभणइ य नेहसारं सा रंजियमाणसा विणयनियरा । सह रयणाहरणेहिं जीयं पि हु मह तुहाऽऽयत्तं । / 59 / / अवहरियपरोप्परमाणसाण अन्नोन्ननेहसाराण । जा जाइ कोइ कालो परिवज्जियावरकज्जाण । / 60 / / तो तीए ऐपसंगं नाऊण कुट्टणी भणइ इवं । परिहरसु पुत्ति ! एयं धणहीणं नाणदुवियढू । / 61 / / जेणपाएण इयररमणी वि रच्चए उत्तमे वि न दरिद्दे । वेसाण पुण विसेसो नियदेहविढत्तदविणाण । / 62 / / 2010_02 Page #210 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 169 तथा चकयकूडकवडचाडुयरैकलिया कोढियं पि कामेइ । परिहरै रैविरत्ता धणहीणं कामएवं पि । / 63 / / वीणा-विणोय-विन्नाणपगरिसुप्पन्नकित्तिरमणीयं । जै वि हु एवं तह वि हु धणहीणं पुत्ति ! परिहरसु । / 64 / / तो भणइ देवदत्ता बहुवेणिपरंपरागया एसा । किं अम्मो ! किज्जिस्सइ रिद्धीकारट्टए तुज्झ ? / / 65 / / एत्तो य तत्थ निवसइ सुरवइअयलो व्व अयलवरसेट्ठी । सैभद्दसालकलिओ वररयणो कणयकडओ य । / 66 / / सो अनया य गणियं वसंतमासम्मि विविहकीलाहिं । उज्जाणे कोलंतिं पेच्छइ सह मूलदेवेण । / 67 / / तो चिंतै सो हियए कह होही संगमो मह इमाए ? / अहवा दव्वुवयारो पणंगणाणं वसीकरणं । / 68 / / इय चिंतौं पयट्टो तीए उवयरिउमत्थजाएण । उवरोहकयसिणेहा सा वि हु अभिरमै तं अयलं । / 69 / / एचं च जंति दियहा सद्धिं अयलेण देवदत्ताए । परमञ्चंतसिणेहा सया वि सा मूलदेवम्मि । / 70 / / अह सा पुणरवि भणिया अक्काए निद्धणेण किह वच्छे ! ससएण व खोडेणं अणेण वणवाडओ रुद्धो ? / / 71 / / तो भणइ देवदत्ता गुणेहिं रत्ता धणम्मि न हु अंब ! / अंबा वि भणइ वच्छे ! अयलो वि हु गुणगणावासो । / 72 / / तो भणइ देवदत्ता जै एवं अंब ! किज्जौ परिक्खा । इय भणिए नियदासिं चवलं अयलम्मि पेसेइ । / 73 / / भणइ तओ सा गंतुं पुरओ सेट्ठिस्स वयणमिणमेवं । जह तुज्झ वल्लहाए इक्खूहिं पओयणं अज्ज । / 74 / / तो अयलो इक्खूणं सगडं भरिऊण पेसए तीए । तो भणइ देवदत्ता पेच्छाहं अम्ब ! किं करिणी ? / / 75 / / जेण सडाल-समूलयैक्खूणं सगडयं भरेऊणं । मह पेसियन्ति विनाणपगरिसं पेच्छ अयलस्स । / 76 / / संपइ पुण विन्नाणं अम्ब ! निरिक्खेसु मूलदेवस्स । इय भणिउं तं दासिं संपेसइ मूलदेवम्मि । / 77 / / तो सा साहै गंतुं जूयप्फलयम्मि मूलदेवस्स । जह तुज्झ अज्ज दैया इच्छूवंछं समुव्वहै । / 78 / / तो तेण वराडगदसदुगेण एगं गहाय वरलट्टि । सिग्घमसिधेणुछोल्लियगंडलए काउमचिरेण । / 79 / / अवरवराडगदसदुगसंगहियसरावसंपुडे खिवै । पक्खिविय चाउजायं सूलासुं पोइउं तत्तो । / 80 / / पट्ठवै तीए तग्गुणरंजियहियया पजंपए सा वि । जूयार-अयलविन्नाणांतरं एरिसं अंब ! / / 81 / / _ 2010_02 Page #211 -------------------------------------------------------------------------- ________________ 170 आतुरप्रत्याख्यानप्रकीर्णकम् तो कुट्टणी विचिंतै केण उवाएण मज्झ गेहाओ । नीहरिही ? इय चिंतिय एगते भणइ तं अयलं । / 82 / / जह एसा अच्चंतं अणुरत्ता मूलदेवजूयारे । वत्थालंकाराई भरभोगं तीए तं वहसि । / 83 / / ता किं एसो वि तए निक्कासिज्जइ न मज्झ भवणाओ ? / अयलो वि भणइ मह दिट्ठिगोयरं कह णु सो होही ? / / 84 / / अक्का वि भणइ एवं नीसंकं तुह भएण न हु एइ । ता कवडगामगमणं करित्तु संझाए पुण एज्ज । / 85 / / जेण तुमं नीसंकं विलसंतं मूलदेवजूयारं । सह देवदत्तगणियाए पेच्छसे मज्झ गेहम्मि । / 86 / / तेण तह च्चिय विहिए रंजियहियया पणंगणा पच्छा । वाहरिय मूलदेवं नीसंकं जाव अभिरमै । / 87 / / लल्लक्कमिउडिभीसणपाइक्कपमुक्कहक्कदुप्पेच्छो । विज्जुच्छड व्व सहसा ता अयलो तत्थ संपत्तो । / 88 / / तो तीए तयणु तुरियं तूलीए तलम्मि तं खिवेऊणं । ____ अब्भुट्ठिय भणियमिणं किं गमणं तुम्ह न हु जायं ? / / 89 / / अवसउणो त्ति भणंतो उवविट्ठो तम्मि चेव पल्लंके । गोविज्जंतो दिट्ठो जस्संते देवदत्ताए । / 10 / / ण्हाएयव्वं नियमा अज्ज मए एत्थ चेव पल्लंके । सा मणइ पट्टतूलिं निरत्थयं किं विणासेसि ? / / 9 / / सो भणइ तुज्झ पिउणो न विणस्सइ किंतु मज्झ इय भणिए । तप्परियणेण अयलो सिग्धं अब्भंगिओ तत्तो । / 12 / / ऐमैलखलिखरंटियपल्हस्थियकलससलिलसंसित्तो । चिंतेइ मूलदेवो धिरत्यु मह जीवियव्वस्स । / 93 / / धन्ना हु जए जइणो जइणो कंदप्पसप्पदप्पस्स । मरणे वी जाण मुसियो न माणमाणिक्कभंडारो । / 94 / / परिहासपरंपरपासपरवसा नेहवागुरायत्ता । हरिण व्व कुसुमसरवाहबाणनिहया न के एत्थ ? / / 95 / / अहव इह परभवम्मि य परिभवतरुकुसुममंजरी महिला । कामुयजणस्स सुइरं निम्मविया हयपयावइणा । / 96 / / इय चिंतिऊण सहसा निग्गच्छइ जाव तूलिहेट्ठाओ । दट्ठोट्ठभिउडिभासुरायलो केसेसु संगहिय । / 97 / / निब्भच्छिऊण पभणइ कोवपरामुसियकूरकरवालो । किं रे ? कीरौ अवयारकारिणो वैरिणो तुज्झ ? / / 98 / / तो भणइ मूलदेवो अदीणचित्तो अभिन्नमुहराओ । जं किं पि तुज्झ चित्तस्स सम्मयं कुणसुतं चेव । / 99 / / चिंतेइ तओ अयलो सामन्नो एस होइ न हु पुरिसो । न हि हीणकुलुप्पन्नाण धीरिमा एरिसा होइ । / 100 / / 2010_02 Page #212 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 171 इय चिंतिऊण पभणइ आवैपडियं ममं पि कैया वि । रक्खिज्जत्ति सतोसं मुक्को सम्माणिउं तत्तो । / 101 / / कह णु मए वसियव्वं इह परिभवगुरुकलंककलिएण ? | इय चितंतो चित्ते चलिओ बिनायडाभिमुहं । / 102 / / संबल-सहायरहिओ सव्वुत्तमबुद्धिसाहससहाओ । लंघतो लंघेतो गिरि-सरियाइन्नमहिवीढं । / 103 / / वायामेत्तसहायं पि पेच्छाए जाव नेय अडवीए । ऐकविलेसकाओ दिलो ता बंभणो एगो । / 104 / / किवणाण चक्कवट्टी टक्को जाईए सद्धडो नाम । जणकयनिग्घिणसम्माभिहाणओ निग्घिणत्तणओ । / 105 / / संबलबलमवलंबिय एयस्स अहं सुहेण लंघिस्सं । इय चिंतिय संचलिओ कयसंभासेण सह तेण । / 106 / / तो पहरदुगे सलिलप्पएसमासज्ज सद्धडो तुरियं । अवलोडिऊण सलिलेण सत्तुए जिमै एगागी । / 107 / / अह तेण मूलदेवो वयणेण वि न हु निमंतिओ जाव । चिंतेइ नूणमिण्डिं विस्सरियमिमस्स मह सुहिणो । / 108 / / अवरहे उण नियमा न वंचिही एस चिंतए जाव । चित्तम्मि मूलदेवो तो भोच्चा बंभणो पत्तो । / 109 / / तुंदं परामुसंतो मलमाणो हत्थजुयलमणवरयं । दाढियमवलूहंतो उड्डेग्गारे प्रमुंचंतो । / 110 / / अह बहलतरुतलम्मिं खणमेत्तं ताव विस्समामो त्ति । खरकिरणतावियतणू मज्झत्थो जाव दिवसयरो । / 111 / / पच्छा पुरओ गमणं काहामो इय कुमारभणियम्मि । वीसमिउं खणमेक्कं पुणो पयट्टा पहे गंतुं । / 112 / / एत्थंतरम्मि कुमरं आवैकलियं वियाणिउं रनो । मित्तो अत्थनिमित्तं व दूरमवगाहए जलहिं । / 113 / / तो सद्धडेण भुत्तं तहेव एगागिणा वियाले वि । न य वायामेत्तेण वि निमंतिओ कढिणहियएण । / 114 / / बीयदियहे वि तह वि हु निमंतिओ तेण न य मणागं पि । तैयम्मि दिणे अडविं ऐकंता दो वि ते कह वि । / 115 / / 2010_02 Page #213 -------------------------------------------------------------------------- ________________ 172 आतुरप्रत्याख्यानप्रकीर्णकम् संपत्तवसिमदेसो तस्साऽऽसाधरियनिययपाणधणो । चिंतेइ मूलदेवो उवयारी बंभणो मज्झ । / 116 / / पभणइ वञ्च जहिच्छं भद्द ! तुमं किंतु एज्ज कैया वि । मह रज्जसंपयं जाणिऊण जं देमि ते गामं । / 117 / / इय भणिय मूलदेवो पहरदुगे गाममागओ संतो । करकलियपत्तपुडओ भिक्खं भमिउं समाढत्तो । / 118 / / केवलकुम्मासेहिं भरित्तु पुडयं तडागमणुसरिउं । जा निग्गच्छइ तत्तो संपेच्छइ मुणिवरं एगं । / 119 / / मासोववाससोसियसरीरसंपत्तिमसमसुहलेसं । पारणगपत्तदिवसं पविसंतं गाममज्झम्मि । / 120 / / दठूण मूलदेवो चिंतै मह पुत्रपरिणई एसा । मरुरनम्मि व एसो जं दिट्ठो कप्परुक्खो व्व । / 121 / / इय चिंतिऊण पभणइ भत्तिभरुलासयबहलरोमंचो । गिण्हसु करुणं काउं कुम्मासे मज्झ मुणिनाह ! / / 122 / / दव्वाइचौहसुद्धिं पौंजिउं गिण्हए मुणिवरो वि । एत्यंतरम्मि कुमरो रंजियहियओ भणइ एवं । / 123 / / धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए । इय भणिए भणइ तओ मुणिभत्ता देवया गयणे । / 124 / / मग्गसु वरं महायस ! जं रोयै तुज्झ उत्तरद्धेण । गणियं च देवदत्तं दंतिसहस्सं च रज्जं च । / 125 / / इय भणइ जाव कुमरो भणइ तओ देवया पहिट्ठमणा । मुणिदाणपुनपायवफलमिणमचिरेण तुह होही । / 126 / / उव्वरियसेसकुम्मासभोयणाणंतरं पसत्थगई । मुणिदाणपुनकलिओ चलिओ बिन्नायडाभिमुहं । / 127 / / पैदियहपयाणेहिं वेन्नायडनयरमागओ संतो । सुत्तो देसिकुडीए सुमिणं पेच्छइ निसासेसे । / 128 / / अमयमयकिरणनिम्महियतावमसमाणकंति जणसुहयं । पविसंतं नियवयणे केरविणीरमणपडिबिंबं । / 129 / / कप्पडिओ वि हु पासित्तु तारिसं कहै सुमिणमियराण । ते वि हु भणंति गुड-नेहमंडियं मंडयं लहसि । / 130 / / तो तेण बीयदिवसे छाइज्जतम्मि कम्मिवि घरम्मि । भिक्खाए पवितॄणं लद्धो गुडमंडओ एगो । / 131 / / कुमरो वि मणे मुणिउं मणोरहाणं अपावणिज्जं ति । सुमिणमिणं मणहरणं पहाणपुरिसाण कहणीयं । / 132 / / अह उग्गयम्मि सूरे कुमरो कुसुमाणमंजलिं भरिउं । सुविणन्नुयस्स पासे संपत्तो परमविणएण । / 133 / / पूइत्तु पायकमलं पणामपुव्वं पयासए सुमिणं । अह चिंतै सुविणविऊ रज्जफलो एस सुमिणो त्ति । / 134 / / लायनपुनकलियं अह तं परिणाविऊण नियधूयं । साहै जह तुइ होही सत्तदिणब्भंतरे रज्जं । / 135 / / 2010_02 Page #214 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 173 एयं निसामिऊणं थक्को सो तम्मि चेव नयरम्मि । कौगाक्खित्तमणो दिणे दियन्तो नयरसोहं । / 136 / / कहमेत्थ निद्धणोहं विलसिस्सं चिंतिऊण नयरीए । ईसरगिहम्मि खत्तं खणिऊणं गहियगिहसारो । / 137 / / जा निगच्छइ तत्तो पत्तो आरक्खिएहिं सहस त्ति । तो बंधिऊण नीओ करणे मंतिस्स पासम्मि । / 138 / / चोरो त्ति काउमेसो भणियममञ्चेण देहचायस्स । ता निंति वज्झभूमीए किंकरा लद्धआएसा । / 139 / / पुव्वुत्तमलियमेयं किं होही जाव चिंतए कुमरो । ता दुग्गसूलवेयणविवसो तन्नयरनरनाहो । / 140 / / मरै अपुत्तो तो मंतिपमुहसामंत-पौरलोएण । अहिवासिऊण सम्मं गयपभिई पंचदिव्वाइं । / 141 / / मग्गिज्जइ नररयणं पुव्वभवुप्पन्नपुन्नपब्भारं । रज्जनिमित्तं नयरे तिय-चञ्चर-देउलाईसु । / 142 / / तो जंताई ताई दिव्वाइं नयरबाहिरुद्देसे । पेच्छंति खरारूढं रत्तंदणलित्तसव्वंगं । / 143 / / सिरिउवरिधरियछित्तिरमारोवियगलसरावमालं च । वज्जंतवज्झडिंडिममुग्घोसिज्जंतचोरवहं । / 144 / / तं मूलदेवचोरं गलगज्जी ता गाएण पारद्धा । गुरुहरिसपरवसेणं हएण हेसारवो विहिओ । / 145 / / कलसं घेत्तूण करी अहिसिंचिय नेइ खंधदेसम्मि । ढलियं चामरजुयलं उवरि ठियं सेयवरछत्तं । / 146 / / उच्छलिओ तूररवो जयजयसद्दो पवढिओ झत्ति । उद्दामबंदिविंदेण परिगओ पौरलोएण । / 147 / / रायसहाए पत्तो मुत्तामणिमंडिए चउक्कम्मि । सिंहासणे निविट्ठो पणओ सामंतमंतीहिं । / 148 / / अह देवयाए गयणे भणिया सामंतमंतिणो सव्वे । जह एस पुनकलिओ विक्कमराओ महाराओ । / 149 / / जो आणाए वट्टै न सम्ममेयस्स तस्स न खमामि । तप्पभी अमञ्चाई संजाया आणतल्लिच्छा । / 150 / / जाओ महानरिंदो पडुपयडपयावपत्तमाहप्पो । निट्ठवियवैरिविंदो जहत्थमणुपालए रज्जं । / 151 / / अह अन्नया कयाई राया चित्तम्मि चिंतए एवं । सह दंतिसहस्सेणं लद्धं रज्जं जहुद्दिटुं । / 152 / / किन्तु किमणेण देवदत्तारहिएणं सुंदरेण रज्जेण ? / जेण पियसंपओगो रज्जं कज्जं किमनेण ? / / 153 / / तो पट्ठविओ लेहो उज्जेणिनराहिवस्स नरवइणा । भणिओ य मज्झ नेहो एईए देवदत्ताए । / 154 / / जै पडिहासइ तीए तुम्हाणं सव्वहा अभिमयं च । मह जीयनिव्विसेसं ता पेससु तं सिणेहेण । / 155 / / इय वाईऊण लेहं रन्ना लेहारिया इमं भणिया । भो भो ! किमेवमेयं बिन्नायडसामिणा लिहियं ? / / 156 / / कि अम्हाणं तस्स य कोइ विसेसो समत्थि रज्जम्मि ? / जेणाहं नियरज्जं सव्वमिणं तस्स कप्पेमि । / 157 / / हक्कारिऊण भणिया गणिया रन्ना जहा तए भद्दे ! / विनत्तमासि पुव्वं जह मोत्तुं मूलदेवं मे । / 158 / / 2010_02 Page #215 -------------------------------------------------------------------------- ________________ 174 आतुरप्रत्याख्यानप्रकीर्णकम् अन्नो न पेसियव्वो पुरिसो ता एस सो महाराया । संजाओ पुव्वज्जियपुन्नमहापरिणैवसेण । / 159 / / तो तुज्झाऽऽणयणत्थं नियपुरिसा पेसिया एहं तेण । ता जाहि तस्स पासे पडिहासइ तुज्झ जै चित्ते । / 160 / / तो भणइ देवदत्ता देव ! सया वि हु मणोरहो आसि । संपुण्णो पुण इण्डिं तुम्हाणुनाए अम्हाणं । / 161 / / विभवेण पूइऊणं पट्टविया मूलदेवपासम्मि । पत्ता य तत्थ तेण वि पवेसिया गुरुविभूईए । / 162 / / तीए सह विसयसोक्खं उवभुंजतंस्स जाइ जा कालो । ता सद्धडभट्टेणं निसुया रज्जस्स संपत्ती । / 163 / / तत्थाऽऽगओ पविठ्ठो पडिहारनिवेइओ निवसमीवे । दिनो गामो रन्ना वि तस्स भणिउं इमं वयणं । / 164 / / पालेज्जसु नियगामं अज्जप्पभिई परं तुमं किंतु । मह नयणगोयरे मा हवेज्ज कैया वि जा जीवं । / 165 / / अह अनया य अयलो उज्जेणीए धणज्जणनिमित्तं । बिन्नायडम्मि नयरे पत्तो बहुलोगपरियरिओ । / 166 / / मंजिट्ठाइकयाणगमज्झे गोवित्तु परमवत्थूणि । मंजिट्ठाईण पुणो सुकं पाडेउमारद्धो । / 167 / / नाओ सुंकियलोएण कह वि तो दंसिओ नरवैस्स । जह देव ! सुंकचोरीए वाणिओ सावराहु त्ति । / 168 / / राया वि संभमब्भंतलोयणो जा पलोयए सम्म । कह अयलसत्थवाहो ? अव्वो ! अच्छरियमेयं ति । / 169 / / तो भणियं नरवइणा परियाणसि को अहं ? भणइ अयलो । नियकित्तिभरियभुवणं देव ! तुमं को न याणेइ । / 170 / / तो नरवइणा साहियनियवुत्तंतो क्सिज्जिओ अयलो । सम्माणदाणपरिओसपुव्वयं सुंकपरिमुक्को । / 171 / / / अह मूलदेवराया नएण परिपालिऊण नियरज्जं । सावगधम्मं च तहा मरिउं देवेसु उववन्नो । / 172 / / 18. तृषाध्याने श्रीमद्भावविजयकृते श्रीउत्तराध्ययनवृत्तौ धनशर्मनामक्षुल्लककथा । अभूदुज्जयिनीपुर्य्या, धनमित्राभिधो वणिक् । धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् । / 1 / / गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान् धनः । पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् । / 2 / / स्वस्मिन् परे च सहितौ, सहितौ तौ व्रतिव्रजैः । प्रस्थितावेलगपुराऽध्वनि मध्यंन्दिनेऽन्यदा । / 3 / / तदा च भीष्मग्रीष्मार्ककरसम्पाततापितः । पिपासापीडितो बालः, स चचाल शनैः शनैः । / 4 / / मुनयोऽन्येऽग्रतो जग्मुर्धनमित्रमुनिः पुनः । पश्चाच्चचाल सूनोस्तत्प्रेमपाशनियन्त्रितः । / 5 / / मार्गे तत्राययौ रगत्तरंगाथ तरङ्गिणी । ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाक् । / 6 / / 2010_02 Page #216 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 175 जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यणे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? / / 7 / / तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् । निषिद्धमपि कार्यं हि, कार्यमापदि धीधनैः । / 8 / / यदुक्तं "निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा । घनाम्बुना राजपथेऽति पिच्छिले, क्वचिबुधैरप्यपथेन गम्यते" / / 9 / / मृत्युदामापदमिमां, तदुल्लड्घ्य कथञ्चन । पञ्चादालोचयेः पापं, समीपे सद्गुरोरिदम् । / 10 / / इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् । नूनं मदर्शने पुत्रो, ह्रिया पास्यति नोदकम् । / 11 / / ह्रीमान् कुर्वन्न कार्यं हि, स्वच्छायातोऽपि शङ्कते । तदर्शनपथादस्यापसरामि शनैः शनैः । / 12 / / ध्यात्वेति स पुरोऽचालीत्, क्षुल्लोऽथ प्राप निम्नगाम् । तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः । / 13 / / अन्ये त्वाहुरुदन्यानि, बाधितः स शिशुभृशम् । शुष्यत्तालुमुखोरस्कश्चेतसीति व्यचिन्तयत् । / 14 / / pibAmya'nAdeyamapi, नाऽऽदेयं वारि साम्प्रतम् । प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ । / 15 / / विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् । निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता । / 16 / / पिबामीमान् कथं जीवानहं विज्ञातजैनगीः । उदबिन्दौ यदेकत्राऽसङ्घयजन्तून् जिना जगुः । / 17 / / त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः । नीरे स्युरिति तद्धाती, सर्वेषां हिंसको भवेत् । / 18 / / तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् । तान् प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति कः ? / / 19 / / सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा । निर्णायेति शनैर्नद्यां, स मुमोचाञ्जलेर्जलम् । / 20 / / बालोऽप्यबालधैर्यस्तामुत्तीर्य तटिनी ततः । तत्तीर एव सोऽपतत्तृष्णया गन्तुमक्षमः । / 21 / / धर्मस्थैर्यं दधच्चित्ते, पिपासाविवशोऽपि सः । स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ । / 22 / / प्रयुज्याथावधिज्ञानं ज्ञात्वा पूर्वभवं निजम् । पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे प्रविश्य च । / 23 / / अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः । समायान्तं सुतं दृष्ट्वा, हष्टः सोऽप्यचलत्पुरः । / 24 / / (युग्मम्) अथोदन्या व्यथा-नां, मुनीनामनुकम्पया । धनशर्माऽमरो भूरिगोकुलान्यध्वनि व्यधात् । / 25 / / तेभ्योऽधिगत्य तक्रादि, साधवः स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसाद्य, पीयूषमिव निर्जराः । / 26 / / विहरन्तः सुखेनैवं, तत्कृतै वजिका व्रजे । उल्लघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् । / 27 / / ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् । स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः । / 28 / / दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती । उपधेर्विण्टिकां तत्राऽपश्यत्स्वां न तु गोकुलम् । / 29 / / 2010_02 Page #217 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः अवदद्विण्टिकालाभं, गोकुलादर्शनं च सः । / 30 / / जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने । / 31 / / अत्रान्तरे प्रादुरासीत्, स सुरः कान्तिभासुरः । विहाय पितरं सर्वान्, munIna'nyAnnanAma च । / 32 / / एनं कुतो न नमसीत्युक्तः स व्रतिभिस्ततः । स्वीयं व्यतिकरं सर्वं निवेद्येत्यवदत्सुरः । / 33 / / सजीवाम्भोऽपि पातुं यत्तदासौ मे मतिं ददौ । तत्पूर्वभववप्तापि साधुरेष न वन्द्यते ॥34॥ स्नेहादपि रिपोरेव, कार्यं विहितवानसौ । यद्दुर्गतिनिमित्तं मे तदा तदुपदिष्टवान् । / 35 / / अपास्यं चेत्सचित्ताम्बु, तदैवद्वचनादहम् । व्रतभङ्गभवात्पापादभ्रमिष्यं तदा भवे । / 36 / / स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् । / 37 / / धनशर्मसुपर्वैवमुदीर्यागात्त्रिविष्टपम् । साधवोऽपि ततः स्थानाद्विजहुस्ते यथासुखम् । / 38 / / क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुक्तैः । / 39 / / 176 19. क्षुद्ध्याने श्रीआख्यानकमणिकोशे राजगृहस्थद्रमकः । रागगिहम्मि पुरवरे आजम्मदरिद्दिओ वसइ दमओ । भिक्खामेत्तुवजीवी aha'nnayA ऊसवे जाए । / 1 / / सव्वो विनयरोओ घेत्तूणं खज्ज - पेज्ज - लेज्झाई । वेभारगिरिसमीवे सव्वत्तुगचारूज्जाणे । / 2 / / उज्जाणियाए पत्तो एत्तो जाएसु दोसु पहरेसु । कप्परयकरो दमओ नयरे भिक्खं परिब्भमै । / 3 / / पडिभवणं हिंडंतो भणिज्जए भवणरक्खवालेहिं । सव्वो वि जणो घेत्तूण भोयणं अज्ज उज्जा । / 4 / / संपत्तो तातं पहुच तत्थेव तयणु सो जाव । तत्थ गओ ता लोगो भोत्तूण मणोन्नमाहारं । / 5 / / तत्तो तालय-रासय-नाडय-पेक्खणय - महुरगीएहिं । अक्खित्तमणो न हु कोइ तस्स भिक्खं पयच्छेइ । / 6 / / सुइरं जायं तस्स वि उत्तरमवि तस्स देइ न हु कोइ । तन्हा - छुहाकिलंतो तत्तो सो कोवमावन्नो । / 7 / / वेभारसेलसिहरं समारुहेऊण महरिहसिलाए । उवविसियमहोभागे हणणकए सयललोयस्स । / 8 / / रोद्दज्झवसाएणं खणइ तओ सो वि चूरिओ तीए । मरिउमसिपत्तदारुणनरए सो नारओ जाओ । / 9 / / निवडंतसिलाखडहडसद्दं सोऊण पौरपुरलोगो । नट्ठो तम्हा वज्जह असुहं भावं पत्ते ॥ 10 ॥ 20. पथिध्याने श्रीपरिशिष्टपर्वसंवलितः वल्कलचीरिणः दृष्टान्तः । अथाख्यद्भगवान् राजन्नगरे पोतनाभिधे । अभूत्सौम्यतया चन्द्रः सोमचन्द्रो महीपतिः । / 1 / / सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बभूव शीलालङ्कारा विवेकजलदीर्घिका । / 2 / / 2010_02 Page #218 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः सा गवाक्षेऽन्यदा पत्युरासीनस्य कचोच्चयम् । स्वयं करसरोजाभ्यां विवरीतुं प्रचक्रमे ॥3॥ ददर्श च तदा राज्ञः पलितं मूर्ध्नि धारिणी । स्थानं स्वीकृत्यभिज्ञानं जरयेव निवेशितम् । / 4 / / व्याजहार च राजानं स्वामिन् ! दूतोऽयमागतः । दिशोऽवलोक्य राजाऽपि प्रोचे किं नेह दृश्यते ? / / 5 / / राज्ञ्यथादर्शयद्राज्ञः पलितं मूर्व्युवाच च । प्राणेश ! केशराजोऽयं प्रशस्यो धर्मदौत्यकृत् । / 6 / / तृतीयवयसः शस्त्रमिव यौवनघातकम् । तन्मूर्ध्नि पलितं दृष्ट्वा राजा दुरमनात । / 7 / / अभ्यधाद्धारिणी देव ! किं वृद्धत्वेन लज्जसे ? | अप्येकं पलितं दृष्ट्वा यद्येवं दुर्मनायसे ॥8॥ पटहोद्घोषणां कृत्वा लोकः सर्वो निषेत्स्यते । न यथा वृद्धभावं ते वार्तयाऽपि प्रकाशयेत् । / 9 / / राजा प्रोवाच जिमि नाहं पलितदर्शनात् । दौर्मनस्ये पुनरिदं कारणं जीवितेश्वरि ! / / 10 / / अदृष्टपलितैरस्मत्पूर्वजैराददे व्रतम् । अहं तु विषयासक्तः प्रिये ! पलितवानपि । / 11 / / अहमह्नाय गृह्णामि व्रतमेवं स्थितेऽपि हि । किं तु दुग्धमुखे सूनौ राज्यमारोप्यते कथम् ? / / 12 / / यद्वा मे व्रतमादित्सोः किं राज्येन सुतेन किम् । धीमति ! व्रतमादास्ये त्वं स्वं संवर्धयाऽऽत्मजम् । / 13 / / धारिण्यभिदधे नाहं त्वां विना स्थातुमीश्वरी । सत्यः पत्यनुयायिन्यः समये यत्र तत्र वा । / 15 / / तद्वालेऽपि सुते राज्यं निदधीथा अहं पुनः । शुश्रूषिष्ये वनेऽपि त्वां देहच्छायेव पार्श्वगा । / 15 / / अरण्यजस्तरुरिव सुतः स्वैरेव कर्मभिः । प्रसन्नचन्द्रो बालोऽपि वर्धतां तेन किं मम । / 16 / / सोमचन्द्रस्ततो राज्यमारोप्य तनुजन्मनि । दिक्प्रोषितस्तापसोऽभूत् पत्न्या धात्र्या च संयुतः । / 17 / / स आश्रमपदं किञ्चिच्चिरशून्यमशिश्रयत् । दुस्तपं च तपस्तेपे शुष्कपत्रादिभोजनः । / 18 / / पलाशपत्राण्यादाय स आश्रमकुटीं व्यधात् । मृगाणामध्वगानां च शीतच्छायाऽमृतप्रपाम् । / 19 / / स्वादुस्वादून्युदकानि वनस्पतिफलानि च । सोमेन्दुरानयत्पन्त्यै स्यूतस्तत्प्रेमतन्तुभिः । / 20 / / तत्रापि धारिणी सा तु पत्यावत्यन्तभक्तिभाक् । तल्यं प्रकल्पयामास तदर्थं कोमलैस्तृणैः । / 21 / / तदानि पक्वानि पेषं पेषं च धारिणी । स्नेहं जग्राह दिवसे चक्रे च निशि दीपकान् । / 22 / / अरण्यगोमयैराद्रैः सा लिलेपाऽऽश्रमाङ्गणम् । पत्युः सुखासिकाहेतोर्मार्जयामास चासकृत् । / 23 / / तत्राश्रमे दम्पती तौ लालयन्तौ मृगार्भकान् । तपः कष्टमजानन्तौ कञ्चित्कालं व्यतीयतुः । / 24 / / सन्तोषसुखधारिण्याः धारिण्याः पूर्वसम्भवः । तत्र क्रमेण ववृधे गर्भोऽनुत्पादितव्यथः । / 25 / / धारिण्या सूनुरन्यूनलक्षणः सुषुवेऽन्यदा । कान्त्या दीप इवातैलपूरोऽन्तः सूतिकागृहम् । / 26 / / आश्रमे वल्कलान्येवेत्यवेष्ट्यत स वल्कलैः । पित्रा वल्कलचीरीति ततस्तन्नाम कल्पितम् । / 27 / / 2010_02 177 Page #219 -------------------------------------------------------------------------- ________________ 178 आतुरप्रत्याख्यानप्रकीर्णकम् विपेदे धारिणी सूतिरोगेण तनयः पुनः । अदृष्टमातृकः सोऽभूत् पुमानिव निरक्षरः । / 28 / / अरण्यमहिषीक्षीरं पाययित्वा मुहुर्मुहुः । सोमेन्दुरार्पयद्धात्र्या धारणाय तमर्भकम् । / 29 / / अवाप साऽपि पञ्चत्वं कालेन कियताऽपि हि । धात्री दैववशेनानुयियासुरिव धारिणीम् । / 30 / / अपीप्यन्महिषीक्षीरं सोमेन्दुस्तं शिशुं स्वयम् । यान्निषण्णः शयानो वा स्वयमङ्के दधार च । / 31 / / स क्रमाद्वर्धमानोऽभूत्पादचंक्रमणक्षमः । चक्रे च प्रत्यहं पांशुक्रीडां वनमृगार्भकैः । / 32 / / एधोभिः स्वयमानीतैर्नीवारैः स्वयमाहतैः । स्वयं रसवतीं कृत्वा सोमेन्दुस्तमभोजयत् । / 33 / / वनधान्यैर्वनफलैः पोषं पोषं तमर्भकम् । सोमचन्द्रो व्यधादात्मसखं तपसि दुस्तपे । / 34 / / यौवनाभिमुखश्चालङ्कर्मीणः सर्वकर्मसु । पितृचर्याप्रवीणोऽभूदथ वल्कलचीर्यपि । / 35 / / फलाद्यानयनैनित्यमङ्गसंवाहनेन च । शुश्रूषां स पितुश्चक्रे सा हि सर्वव्रतोत्तमा । / 36 / / आजन्मब्रह्मचार्येव व्रती वल्कलचीर्यभूत् । स्त्रीणां नामापि नाज्ञासीदस्त्रीके निवसन्वने । / 37 / / प्रसन्नचन्द्रः शुश्राव वनस्थस्यान्यदा पितुः । धारिणीकुक्षिसम्भूतं सुतं सोदरमात्मनः । / 38 / / कीदृशोऽस्ति स मे भ्राता ? मिलिष्यति कथं पुनः ? / इत्युभूद्रणरणको राज्ञो मनसि दुर्धरः । / 39 / / अथादिशच्चित्रकरांस्तत्र यात तपोवने । यच्छ्रीमत्तातपादानां पादपरिलङ्कृतम् । / 40 / / / पितृपादाब्जहंसस्य मदीयस्यानुजन्मनः । वने निवसतो रूपमालिख्यानयत द्रुतम् । / 41 / / युग्मम् । / प्रमाणमादेश इति प्रोच्य चित्रकरा अपि । ययुस्तत्र वने पुण्यीकृते वल्कलचीरिणा । / 42 / / ते विश्वकर्मणो मूर्त्यन्तराणीवातिकौशलात् । तमालिखन्यथावस्थमादर्शप्रतिबिम्बवत् । / 43 / / आनीय दर्शयामासू रूपं वल्कलचीरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिभं दृशोः । / 44 / / दध्यौ नृपतिराकृत्या मत्पितुनैष हीयते । आत्मा वै जायते पुत्रः श्रुतिरेषा हि नान्यथा । / 45 / / दिष्ट्या सोदर ! दृष्टोऽसीत्यभिधायासकृन्नृपः । तं सस्वजे मूर्ध्नि जघ्रौ न चाङ्कादुदतारयत् । / 46 / / वल्कलाच्छादनधरं दृष्ट्वा वल्कलचीरिणम् । उदश्रुर्दागभूद्राजा सनिर्झर इवाचकः । / 47 / / ऊचे च प्रवयास्तातो युक्तमाचरतु व्रतम् । मद्भातुस्त्वस्य बालस्य वनवासोऽपि नार्हति । / 48 / / अहं राज्यसुखहूदे मग्नः क्रीडामि हंसवत् । पुलिन्द इव मे भ्राता वनवृत्त्याऽनुजीवति । / 49 / / अरण्यजो जीव इव दुरानेयः स पत्तने । कष्टं तु मम राज्येऽपि तस्मिन्राज्याविभागिनि । / 50 / / वनकष्टमिति भ्रातुरनुशोचन्महीपतिः । एवमाज्ञापयामास वेश्याश्चातुर्यशालिनीः । / 51 / / मुनिवेषेण गत्वाऽङ्गस्पर्शर्नवनवोक्तिभिः । प्रलोभ्य खाण्डैश्च फलैरिहानयत मेऽनुजम् । / 52 / / 2010_02 Page #220 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 179 इति राजाऽऽज्ञया वेश्या मुनिवेषभृतो द्रुतम् । तदाश्रमपदं जग्मुः सोमचन्द्रेण सेवितम् । / 53 / / फलान्यादाय बिल्वादीन्यायान्तमृषिपुत्रकम् । वल्कलाच्छादनं तत्र ददृशुस्तं मृगीदृशः । / 54 / / मुनिवेषभृतां तासां सोऽकार्षीदभिवादनम् । ऋजुधीरित्यपृच्छच्च के यूयं ? को व आश्रमः ? / / 55 / / ताः प्रोचुर्वयमृषयः पोतनाश्रमवासिनः । तवागताः स्मोऽतिथयः किमातिथ्यं करिष्यसि ? / / 56 / / उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमश्नीत पक्वानि मधुराणि महर्षयः ! / / 57 / / ताश्चोचुराश्रमपदेऽस्मदीये नेदृशान्यहो । फलानि कश्चिदश्नाति नीरसान्यतिनीरसः । / 58 / / अस्मदाश्रमवृक्षाणामीक्षस्व फलवर्णिकाम् । इत्युक्त्वा ता निषेदुर्द्वमूले तं च न्यषादयन् । / 59 / / ताश्च तं प्राशयन् खण्डफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विल्वाद्युद्वेगभागभूत् । / 60 / / एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्भे निजोरसि । / 61 / / स ऊचे कोमलमिदं किमङ्गं वो महर्षयः ? / किमुन्नते स्थले एते यौष्माकीणे च वक्षसि ? / / 62 / / ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपल्लवैः । अस्मद्वनफलास्वादे हीदृक् स्यादङ्गमार्दवम् । / 63 / / आस्वादितैर्वनफलैरस्मदीयैर्महारसैः । अत्यन्तोपचयादेते जायेते हृदि च स्थले । / 64 / / तद्विमुञ्चाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो भव । / 65 / / अथ खण्डफलास्वादलुब्धो वल्कलचीर्यपि । सङ्केतमग्रहीन्मुग्धस्ताभिः सह यियासया । / 66 / / संस्थाप्य तापसभाण्डमागाद्वल्कलचीर्यपि । यथोदितं च सङ्केतस्थानं ताभिरधिष्ठतम् । / 67 / / तदा च दद्दशे वृक्षाधिरुद्धैश्चरपूरुषैः । आगच्छन्सोमचन्द्रर्षिरकथ्यत च योषिताम् । / 68 / / मा शाप्सीदेष इति तास्तस्माद्भीता द्रुतद्रुतम् । nezuma'gya इव व्याधादमिलन्त्यः परस्परम् । / 69 / / स्थानं गते च पितरि कुमारस्ताः पणाङ्गनाः । नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने । / 70 / / ददर्श रथिनं चैकं स धावन्मृगवद्वने । तमप्यृषि मन्यमानोऽवदत्ताताभिवादये । / 71 / / रथ्यपृच्छत्कुमार ! त्वं क्व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे ! पोतनाभिधम् । / 72 / / रथ्यवादीदहमपि यियासुः पोतानाश्रमम् । ततोऽन्वगात्तमग्रेगूमिव वल्कलचीर्यपि । / 73 / / स तापसकुमारोऽपि पथि यारथिकप्रियाम् । रथाधिरूढां तातेति भाषेत स्म मुहुर्मुहुः । / 74 / / रथिनं तत्प्रियाऽवोचत् केयमस्योपचारगीः । यत्तापसकुमारोऽयं मयि तातेति जल्पति । / 75 / / रथिकः स्माह मुग्धोऽयमस्त्रीकेऽस्मिन्वने वसन् । स्त्रीपुंसयोरभेदज्ञो नरं त्वामपि मन्यते । / 76 / / प्रवीयमानान्दृष्ट्वाऽश्वानूचे वल्कलचीर्यदः । वाह्यन्ते किममी तात ! मृगा नार्हत्यदो मुनेः । / 77 / / 2010_02 Page #221 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् I व्याजहाराथ रथिकः स्मित्वा वल्कलचीरिणम् । हंहो कर्मेदमेवैषां मृगाणां नात्र दुष्यति । / 78 / / रथिको मोदकान्स्वादून्ददौ वल्कलचीरिणे । सोऽखादच्च तदास्वादसुखमग्नो जगाद च । / 79 / / ईदृशानि वनफलान्यहमग्रेऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः । / 80 / / अभूच्च मोदकास्वादात्पोतनं गन्तुमुत्सुकः । कषायरूक्षैर्नटितः स बिल्वामलकादिभिः । / 81 / / रथिनश्चाभवद्युद्धं चौरेणैकेन दोष्मता । रथी गाढप्रहारेण तं चौरं निजघान च । / 82 / / चौरोऽप्युवाच घातो हि वैरिणोऽपि प्रशस्यते । मामजैषीः प्रहारेण तेन तुष्टोऽस्मि मानव ! / / 83 / / विपुलं धनमत्रास्ति मदीयं तद् गृहाण भोः ! / त्रयोऽप्यारोपयामासुरथ तद् द्रविणं रथे । 84 / / क्रमेण पोतनं प्राप्तो रथी वल्कलचीरिणम् । प्रोवाच प्रेप्सितो यस्ते पोतनाश्रम एष सः । / 85 / / किंचिच्च द्रविणं तस्मै रथी तापससूनवे । प्रददौ मार्गसुहृदे स्मयमानो जगाद च । / 86 / / अमुष्मिन्नाश्रमपदे न विना द्रव्यमाश्रयः । तदाश्रमार्थी कस्मैचिद्दद्याद् द्रव्यमवक्रये । / 87 / / किमत्र यामि याम्यत्र किं वेति सकले पुरे । उत्प्रेक्षमाणो हर्म्याणि बभ्राम मुनिपुङ्गवः । / 88 / / नराणामथ नारीणामृषिबुद्ध्या स मुग्धधीः । अभिवादनवातूल उपाहास्यत नागरैः । / 89 / / पुरे भ्रमन्नथैकस्या वेश्यायाः स निकेतने । विवेश त्वरितं चापमुक्तः शर इवास्खलन् । / 90 / / [ श्री परिशिष्टपर्व श्लो. 92 तः 181 ] 21-46. प्रस्थानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे सनत्कुमारं गवेषयतो महेन्द्रसिंहस्य कथा । चिरं शक्रश्रियं भुक्त्वा कल्पात् पूर्णायुरादिमात् । स जीवो जिनधर्मस्य तस्याः कुक्षाववातरत् । / 1 / / मुखे प्रविशतः स्वस्मिन् सहदेव्यपि तत्क्षणम् । कुंजरादीन् महास्वप्नांश्चतुर्दश ददर्श सा । / 2 / / समयेऽसूत सा सूनुं सर्वलक्षणलक्षितम् । अद्वैतरूपविभवं जात्यजांबूनदद्युतिम् । / 3 / / महीयसाथोत्सवेन जगदानंददायिना । सनत्कुमार इत्याख्यां चक्रे तस्य महीपतिः ॥ 4 ॥ कनकच्छेदगौरांगो बालो बाल इवोडुपः । प्रीणन्नेत्राणि लोकानां स क्रमेण व्यर्धत ॥5॥ अंकादंके नरेंद्राणां संचरन् स व्यराजत । अरविंदादरविंदे सितच्छद इवोच्चकैः । / 6 / / रूपेणाप्रतिरूपेण स बालोऽपि मृगीद्दशाम् । जहार दृष्टमात्रोऽपि नेत्राणि च मनांसि च । / 7 / / सांगानि शब्दशास्त्राणि समस्तज्ञानमातृकाः । पपौ गुरुमुखोद्गीर्णान्येष गंडूषलीलया । / 8 / / राज्यश्रीभुवनस्तंभान् स्वदोःस्तंभानिवापरान् । स आददे शस्त्रशास्त्राण्यर्थशास्त्राणि चाभितः । / 9 / 180 अन्या अपि कलाः सर्वाः कलयामास लीलया । क्रमेण वर्धमानः स कलानिधिरिवामलः । / 10 / / 2010_02 Page #222 -------------------------------------------------------------------------- ________________ 189 खण्डः - 2 दृष्टान्तसमुच्चयः स सार्धैकचत्वारिंशद्धनुरुन्नतविग्रहः । मर्त्यलोकादिव दिवं शैशवात् प्राप यौवनम् । / 11 / / तस्याभूत् परमं मित्रं कालिंदीसूरनंदनः । महेन्द्रसूर इत्याख्याख्यातः प्रख्यातविक्रमः । / 12 / / प्राप्ते वसंते सोऽन्येद्युः कालिंदीसूनुना समम् । मकरंदाख्यमुद्यानं कौतुकात् क्रीडितुं ययौ । / 13 / / क्रीडाभिस्तत्र चित्राभिश्चिक्रीड सुहृदा समम् । सनत्कुमारो गीर्वाणकुमार इव नंदने । / 14 / / तदा च राज्ञोऽश्वपतेः प्राहिणोत् प्राभृतान् हयान् । धारापंचकचतुरान् सर्वलक्षणलक्षितान् । / 15 / / नाम्ना जलधिकल्लोलं कल्लोलमिव चंचलम् । एकं सनत्कुमारस्याप्यर्पयामास वाजिनम् । / 16 / / त्यक्त्वा क्रीडां कुमारस्तमारुरोह तुरंगमम् । हस्त्यश्वे राजपुत्राणां कौतुकं सर्वतोऽधिकम् । / 17 / / कशामुत्क्षिप्य चैकेन वल्गां चैकेन पाणिना । आसनास्पृष्टपर्याण उरूभ्यां प्रेरयच्च तम् । / 18 / / पर्यधाविष्ट वेगेन पादैः क्ष्मामस्पृशन्निव । गच्छन् बहुतरं व्योम्नि सोऽश्वान् द्रुष्टुं वेरिव । / 19 / / वल्गया चकृषे सोऽश्वः कुमारेण यथा यथा । तथा तथा विपरीतशिक्षोऽधिकमधावत । / 20 / / सादिनां राजपुत्राणां धावतामपि मध्यतः । निर्ययौ स क्षणादश्वोऽश्वमूर्तिरिव राक्षसः । / 21 / / पश्यतामपि भूपानामुडूनामिव चन्द्रमाः । स आरूढकुमारोऽश्वोऽभूददृश्यः क्षणादपि । / 22 / / अश्वेन सूनुमाकृष्टं नदीपूरेण पोतवत् । प्रत्यानेतुमन्वचालीदश्वसेनोऽश्वसेनया । / 23 / / यात्यसौ यात्यसावश्वः पदान्येतानि तस्य हि । फेनलालास्तस्य चेमा यावदाख्यदिदं जनः । / 24 / / तावद्वात्योदभूच्चंडा पूर्णब्रह्मांडभस्त्रिका । अकालिका कालरात्रिरिवांधंकरणी शाम् । / 25 / / युग्मम् । / अपटीभिरिवौकांसि दिशोऽच्छाद्यंत रेणुभिः । स्तंभितानीव सैन्यानि नोद्धर्तुं पादमप्यलम् । / 26 / / पदफेनानि चिह्नानि गच्छतस्तस्य वाजिनः । अशेषाण्यपि भग्नानि पांसुकल्लोमालया । / 27 / / न निम्नं नोन्नतं नापि स्थपुटं न द्रुमाद्यपि । अलक्षि पाताल इव प्रविष्टोऽभूज्जानोऽखिलः । / 28 / / मूढोपायाः सैनिकास्ते पर्याकुल्यभवन्नथ । अब्धावंभः पूर्यमाणयानाः सांयात्रिका इव । / 29 / / नत्वा महेंद्रसिंहोऽश्वसेनमेवं व्यजिज्ञपत् । देव दैवस्य घटना दुर्घटान्यस्य खल्विम् । / 30 / / अन्यथा हि कुमारः क्व दूरदेशो हयः क्व च । तत्र चाज्ञातशीले क्व कुमारस्याधिरोहणम् । / 31 / / कुमारस्यापहरणं तेन दुर्वाजिना क्व च । क्व वा वात्येयमुद्दंडरजश्छादितद्दक्पथा । / 32 / / पर्यन्तसामंतमिव दैवं जित्वा तथापि हि । आनेष्याम्यहमन्विष्य स्वमित्रं स्वामिसन्निभम् । / 33 / / कंदरेषु गिरींद्राणं तुंगेषु शिखरेषु च । निरंतरतरुस्तोमदुर्गमास्वटयीषु च । / 34 / / रोधोरंध्रेषु पातालकल्पेषु सरितामपि । निर्जलेष्वपि देशेषु विषमेष्वपरेष्वपि । / 35 / / 2010_02 Page #223 -------------------------------------------------------------------------- ________________ 182 आतुरप्रत्याख्यानप्रकीर्णकम् ममाल्पपरिवारस्य क्वचिदेकाकिनोऽपि वा । ईषत्करं चरस्येव कुमारान्वेषणं प्रभो । / 36 / / देवस्यामितसैन्यस्यासम्मातो यत्र कुत्रचित् । तन्नाह हस्वरध्यायां प्रवेश इव दंतिनः । / 37 / / भूयो भूयोऽप्येवमुक्त्वा पादलग्नेन तेन तु । निवर्तितोऽश्वसेनः स्वं दुःखितो नगरं ययौ । / 38 / / मितसारपरीवारो दुर्वार इव वारणः । महेंद्रसिंहः सहसा प्रविवेश महाटवीम् । / 39 / / पाषाणैः खङ्गिविषाणोत्क्षिप्तैर्विषमपद्धतिम् । घर्तिप्रविशत्क्रोडपंकिलीकृतपल्वलाम् । / 40 / / प्रौढभल्लूकहिक्काभिः प्रतिशब्दितगह्वराम् । गह्वरासीनशार्दूलकृतबूत्कारदारुणाम् । / 41 / / उत्फालचित्रककुलव्याकुलैणकुलाकुलाम् । गलितश्वापदैर्बाढवाहसैवेष्टितद्रुमाम् । / 4 / / चमूरुचक्रैराक्रांतमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् । / 43 / / मत्तकुंजरभग्नाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत । / 44 / / / / पंचभिः कुलकम् । / विकटां कंटकितरुश्वापदैरवटैः स्थलैः । महाटवीं तामटतस्तस्त सैन्यं व्यशीर्यत । / 45 / / खिन्नखिन्नैर्मुच्यमानो मंत्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत् । / 46 / / भूयो महानिकुंजेषु गिरीणां कंदरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः । / 47 / / बृंहिते वननागानां सिंहगुंजारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशंकया । / 48 / / स्वमित्रं तत्र चापश्यन्नुच्छलनिर्झरध्वनौ । तदाशंक्यन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी । / 49 / / नदीकरिहरीनूचे मद्वंधोर्ध्वनिरेष यत् । स वः पार्श्वे ततो लभ्यं सर्वं ह्येकांशदर्शनात् । / 50 / / सर्वत्राप्रेक्ष्य सुहृदमुञ्चैरारुह्य शाखिनः । दिशो न्यरूपयद्भूयो मार्गभ्रांत इवाध्वगः । / 51 / / बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः सहकारद्रुष्वमल्लो मल्लिकास्वपि । / 52 / / न्यक्कारी कर्णिकारेषु पाटलः पाटलास्वपि । दूरस्थः सिंदुवारेषु सोत्कंपश्चंपकेष्वपि । / 53 / / पराङ्मुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पंचमोञ्चारितेष्वपि । / 54 / / अशांततापः पीयूषरश्मेरपि हि रश्मिषु । स वसंतमतीयाय रोरपुत्र इवैककः । / 55 / / / / चतुर्भिः कलापकम् । / कुकूलैरिव विस्तीर्णैः पादपद्मनखंपचैः । भृज्यमानोऽर्काशुतप्तैर्भूरजोभिः पदे पदे । / 16 / / सद्यो निर्वाणदावाग्निभस्मदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तंभमिव सूत्रयन् । / 57 / / उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा । / 58 / / _ 2010_02 Page #224 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः क्वाथान् रोगीव सरितां पंकिलान्यूष्मलानि च । पिबन् पयांसि स ग्रीष्मं भ्राम्यन्नेकोऽत्यवाहयत् । / 59 / / / / चतुर्भिः कलापकम् । / रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि । / 60 / / अखंडप्रसरैर्धारासारैः शितशरैवि । विध्यमानोऽपि संनद्ध इवामुह्यन् मनागपि । / 61 / / पदे पदे वननदीर्वेगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् । / 62 / / आक्रामन् पंकिलं मार्गं वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् । / 63 / / / / चतुर्भिः कलापकम् । / मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटांतर्वसन्निव । / 64 / / स्वच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रांतमनाः क्वासि क्वासि mitraivamupR'Nan / / 65 / / मदगंधिसप्तपर्णकुद्धधावितदंतिनाम् । मध्येन गच्छन् दंतीव वनांतरसमागतः । / 66 / / सख्येव पवमानेन प्रेर्यमाणेऽब्जगंधिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् । / 67 / / / / चतुर्भिः कलापकम् । / उत्तरेण समीरेण हिमाद्रेरिव बंधुना । हिमसात् क्रियमाणेषु सरसीसरिदंबुषु । / 68 / / दवाग्निनाप्यदाह्यासु दह्यमानासु सर्वतः । जलांतः पद्मकल्हारकैरवोत्पलपंक्तिषु । / 69 / / शीतार्त्तेषु किरातेषु दवानलमपीच्छुषु । हेमन्तमप्यतीयाय स बाढं दृढनिश्चयः । / 70 / / / / त्रिभिर्विशेषकम् । / शीर्णेषु जीर्णपर्णेषु जानुदघ्नेषु भूरुहाम् । छन्नाहिवृश्चिकेष्वंघ्रिन्यासं निःशंकमादधत् । / 71 / / कर्णमर्माविद्भिरिव मर्मरैरति दुःश्रवैः । प्रबुद्धोत्कर्णपंचास्यबूत्कारेष्वप्यकंपितः । / 72 / / प्रत्यग्रपल्लवास्वादमात्रेणैवोदरंभरिः । शिशिरं गमयामासाशिशिरो मित्रपीडया । / 73 / / / / त्रिभिर्विशेषकम् । एवं सन्तकुमारस्यान्वेषणायाटतोऽटवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः । / 74 / / तस्यामटव्यामन्येद्युर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इवोन्मुखः । / 75 / / ततः कारंडवक्रौंचहंससारसपक्षिणाम् । क्षणादाकर्णयामास कोलाहलमनाकुलः । / 76 / / मरुता पंकजामोदवाहिनाश्वासितश्च सः । सरः किंचिदिहास्तीति निश्चिकायानुमानतः । / 77 / / आनंदबाष्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् । / 78 / / गच्छन्नग्रे च शुश्राव गीतं गांधारबंधुरम् । मधुरं वेणुनादं च वीणाक्काणं च हारिणम् । / 79 / / 2010_02 183 Page #225 -------------------------------------------------------------------------- ________________ 184 आतुरप्रत्याख्यानप्रकीर्णकम् विचित्रवस्त्रनेपथ्यरमणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् । / 80 / / असौ प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयान्निर्गतोऽथ मे । / 81 / / इति सोऽचिंतयद्यावत्तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदोऽशृणोत् । / 82 / / कुरुवंशसरोहंसाश्वसेनाब्धिनिशाकर । सनत्कुमार सौभाग्यमनोभव चिरं जय । / 83 / / जय विद्याधरवधूदोलतालिंगनद्रुम । आढ्यंभविष्णो वैताढ्यश्रेणिद्वयजयश्रिया । / 84 / / एवं समाकर्ण्य सनत्कुमारस्य स द्दक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः । / 85 / / [श्री त्रिषष्टिशलाका0 पर्व-6 श्लो-74 तः 158] 22. निद्राध्याने श्रीविशेषावश्यकभाष्ये पञ्चदृष्टान्ताः । पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा । / 235 / / स्त्यानद्धिनिद्रोदयवर्तिन एतानि पौद्गलादीन्युदारणानि ज्ञातव्यानि भवन्ति । तद्यथा-'पोग्गलेत्यादि' तत्र समयपरिभाषया पौद्गलं मांसमुच्यते, तदाहरणं यथा-एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत्, स च मांसगृद्ध आमानि, पक्वानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित् प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च ग्रामाऽनुग्रामं विहरता कदाचित् क्वचित् प्रदेशे मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाञ्चक्रे । तं च संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाषः समजायत । स चाऽभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषीं, प्रतिक्रमणक्रियां, प्रादोषिकपौरुषीं च कुर्वतो न निवृत्तः; किं बहुना ?, तदभिलाषवत्येव प्रसुप्तोऽसौ । ततः स्त्यानद्धिनिद्रोदयो जातः । तदुदये चोत्थाय ग्रामाद् बहिर्महिषमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भ्क्स्सित्वान्। तदुद्वरितशेषं च समानीयोपाश्रयोपरि क्षिप्त्वा प्रसुप्तः । समुत्थितश्च प्रत्युषसि स 'मयेत्थंभूतः स्वप्नो दृष्टः' इत्येवं गुर्वन्तिक आलोचयामास । साधुभिश्चोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानद्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ । / इति स्त्यानद्धिनिद्रोदये प्रथममुदाहरणमिति । / 1 / / अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा-एकः कोऽपि साधुभिक्षां पर्यटन क्वचिद् गृहे पटलकादिव्यवस्थापितानातिप्रचुरान सुरभिस्निग्धमधुरमनोज्ञान् मादकानद्राक्षीत् । तेन चोर्ध्वस्थितेन ते सुचिरमुद्वीक्षिताः । न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप । स्त्यानद्धिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, _ 2010_02 Page #226 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 185 उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेन साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो gurvAdibhiqhato'sya स्त्यानद्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराञ्चिकं दत्त्वाऽयमपि विसर्जितः । / 2 / / दन्तोदाहरणं तृतीयमुच्यते, यथा-एकः साधुर्दिवा द्विरदेन खेदितः कथमपि plaayyopaashrymaagtH| तं च दन्तिनं प्रत्यविच्छिन्नकोप एव निशि प्रसुप्तः । स्त्यानाद्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धबलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भक्त्वा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वप्नोऽयम्' इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यानद्धिनिद्रोदयः । तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः । / 3 / / फरुसगशब्देन समयप्रसिद्ध्या कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते-एकः कुम्भकारो महति गच्छे प्रव्रजितः । अन्यदा च सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः । ततोऽसौ पूर्वं यथा मृत्तिकापिण्डानत्रोटयत्, तथा तदभ्यासादेव साधूनां शिरांसि त्रोटयित्वा कबन्धैः सहैवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोऽपसृताः । प्रभाते च ज्ञातं सम्यगेव सर्वं तच्चेष्टितम् । संघेन तथैव विसर्जितः । / 4 / / / ___ अथ वटशाखाभञ्जनोदाहरणं पञ्चममुच्यते, यथा- कोऽपि साधुआमान्तराद् गोचरचर्यां विधाय प्रतिनिवृत्तः । स चौष्ण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वतिन्या तच्छाखया मस्तके घट्टितः, गाढं च परितापितः, अव्यवच्छिन्नकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्रौ गत्वा वटशाखां भक्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः । 'स्वप्नो दृष्टः' इत्यालोचिते, स्त्यानर्युदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति । / 5 / / 23. निदानध्याने श्रीउपदेशमालाहेयोपादेयायां नन्दिषेणकथा । नन्दिग्रामे चक्रचरधिग्वर्णदारकस्य नन्दिषेणनाम्नो अव्यक्तस्यैव मृतौ माता-पितरौ, स्थितो मातुलसमीपे । किमत्र कर्म मुधिकया करोषि ? किं वा न दारसङ्ग्रहं द्रव्योपार्जनद्वारेणेति विप्रतारितोऽसौ लोकैः । ततो निर्गन्तुकामः स्वसुतां ते दास्यामीति वदता विधृतो मातुलेन । यौवनस्था चोपस्थापिता सा तस्य तेन, तया च तं निरीक्ष्य तद्दौर्भाग्य-वैरूप्याभ्यां जातवैमुख्यया पितरं प्रत्युक्तं यदि मामस्मै दास्यसि ततोऽहं मरिष्ये । ततो द्वितीयां दास्यामि, इयं तु नेच्छतीति सम्भाव्य धृतो निर्गच्छन्नसौ तेन । एवं सप्तभिस्तत्सुताभिर्मरणाभ्युपगमेनानिष्टस्य जातमस्य वैराग्यं, 2010_02 Page #227 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम चिन्तितमनेन स्वपापतरुफलमिदं, तत् किं दारसङ्ग्रहेण ? करोमि तदुन्मूलने यत्नमिति सञ्चिन्त्याटता तेन दृष्टः कश्चिदाचार्यः, धर्मं श्रुत्वा प्रव्रजितस्तत्सकाशे । अभ्यस्तक्रियाकलापो गृहीतागमश्च पञ्चशतिकगच्छस्य गृहीताभिग्रहो वैयावृत्त्यं कर्तुमारब्धः । कुर्वतश्च सोत्साहं कृतकृत्यमात्मानं भावयतो गतो बहुः कालः । अन्यदा स्वःसभायां धन्यः कृतार्थो नन्दिषेणो यो देवैरपि न धर्माच्च्याव्यत इति श्लाघितः शक्रेण । तदश्रद्धानोऽवतीर्णः कश्चिद्देवः स्थित्वा साधूपाश्रयद्वारे स प्राह-अटव्यां ग्लानतपस्वी तिष्ठतीति । तदाकर्ण्य षष्ठपारणके गृहीतप्रथमकवलस्तं परित्यज्य सहसा निर्गतो नन्दिषेण: परिपृच्छ्य तं प्रदेशमवस्थां च प्रविष्टः पानकौषधाद्यर्थं गोचरे । देवविहितानेषणामदीनमनस्को लाभान्तरायक्षयोपशमस्योत्कटतया निर्जित्य गृहीत्वैषणीयं पानकादिकं गतस्तं प्रदेशम् । दर्शितो देवेनाशुचिबीभत्सो धिग्दुर्मुण्ड ! स्वोदरभरणक्षणिक ! इत्यादिकर्कशवचनैर्विरारट्यमानो ग्लानसाधुः । ततो बत मयाऽधन्येनाऽस्य महामुनेर्मनः खेदः सम्पादित;, कथं चायं प्रगुणो भविष्यतीति चिन्तयता तेन क्षालितस्तद्देहः । धीरो भव, करोमि निरुजं भवन्तम्, आगच्छोपाश्रयमिति समाश्वासितो मधुरवचनैर्नन्दिषेणेन स प्राह - 'आः पाप ! न जानीषे मेऽवस्थां, न शक्नोम्यहं पदमपि गन्तुम् । ततः समारोप्य स्वपृष्ठदेशे तमितरो गन्तुमारब्धः । देवोऽपि मुञ्चति दुर्गन्ध्यशुच्यादीनि, 'धिग् दुरात्मन् ! वेगविघातं करोषि !' इत्यादिभिः शपते च कटुकवाक्यैः । इतरोऽपि प्रवर्धमानतीव्रतरशुभपरिणामः कथमयं महात्मा स्वस्थः स्यादिति चिन्तयन् मिथ्यादुष्कृतमिदानीं शोभनं नयामीति वदन् गच्छति स्म । ततो देवस्तच्चरितावर्जितमानसः स्थाने शक्रस्य पक्षपात इति सञ्चिन्त्य मायां संहृत्य प्रकटितदिव्यरूपः पतितः पादयोर्निवेद्य वृत्तान्तमाह च-किं मया कर्तव्यं ? मुनिराह-यथाशक्ति धर्मोद्यम इति । गतोऽसौ स्वस्थानम् । मुनिश्च पृच्छतां साधूनां कथितवान् यथावृत्तम् । पश्चादवसानकाले स्मृतगृहस्थावस्थादौर्भाग्येण मनुष्यभवेऽहं सुभगो भूयासमिति कृतमिति तेन निदानम् । गतो दिवम्, ततश्चयुत्वा जातो दशमदशारो वसुदेवनामा । प्राप्तयौवनेन च तेन भ्रमता कृता हृतहृदयाः सुरसुन्दर्यः स्वगृहकर्मापि त्यक्तवत्यः । ततो नागरिकविज्ञप्तसमुद्रविजयोपरोधान्निर्गतेन देशकालिकया पर्यटता वसुधाम् । रूपातिशयाक्षिप्तमनोभिः सर्वलोकैरपरापरस्थानेषु नीयमानेन परिणीता बहुसहस्रसङ्ख्या विद्याधरनरपतिवरकन्यकाः, प्राप्तो वैषयिकसुखातिरेकः । पश्चाम्मिलितेन च बन्धुभिः समुत्पन्नेऽर्धचक्रवर्तिनी कृष्णे सुतोत्तमे, जातेषु प्रद्युम्नादिषु तद्वरतनयेषु लब्धं हरिवंशपितामहत्त्वमिति । 2010_02 Page #228 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः 23. निदानध्याने श्रीसंवेगरङ्गशालायां गङ्गदत्तस्यावसरः । पुरनगरनिगमसंकुल- कुलगिरिगुरुदेवभवणरमणिज्जे । वच्छाविसए नयर, जयबद्धणमाऽऽसि सुपसिद्धं । / 1 / / सिद्धंतपसिद्धविसुद्धधम्म-कम्मेक्कबद्धपडिबंधो । बंधुपिओ नाम तहिं, अहेसि सिट्ठी नविसि । / 2 / / सिट्ठाऽणुमओ पुत्तो य, गंगदत्तो त्ति तस्स सुविणीतो । सोय kameNa'Nupatto, तारुण्णं तरुणिमणहरणं । / 3 / / तं च tahAvihama'valoiUNa, पिउणा सयंभुनामस्स ! वणिणो धूया वरिया, vIvAha'GkaM पहिद्वेणं । / 4 / / अह सुपसत्थे हत्थग्गहस्स, जोग्गम्मि तिहिमुहुत्तम्मि । सा हरिसमुवगएणं, उव्वूढा गंगदत्तेणं । / 5 / / नवरं जब्वेलं चिय, तीसे सो पाणिपल्लवे लग्गो । तव्वेलं चिय तीए, वियंभिओ दुस्सहो दाहो । / 6 / / किं यवण आलिंगियम्हि सित्तम्हि किं विसरसेण । इति चितंती पल्हत्थ - वामहत्थाऽऽणणा विमणा ॥7॥ , acchinnama'cchipuDasaM-घडंतवाहच्छडा वलियगीवा । निहुयं परिदेवंती, सयभुणा एवमुल्लवा । / 8 / / वच्छे ! हरिसट्ठाणे वि, कीस संतावमेवमुव्वहसि । पहसिरवयणा जं सहि-जणं पि नाऽऽलवसि सप्पणयं । / 9 / / किंच न पेच्छसि तुह छणए, लोयणाऽऽणंदनिब्भरमणस्स । सविलासगीयनट्टाई, सयणलोयस्स पुत्ति ! तुमं । / 10 / / ताकुण सरलं गीवा - muNAlama'vaNehi नयणजलकणियं । सच्छायं मुहलच्छिं, पयडेहि विमुंच सोगमिमं । / 11 / / अह अस्थि गाढतरसोग- कारणं किंपि ता tama'visaMkaM । फुडवयणेहिं साहेहि, जेण अवणिञ्जए सज्जो । / 12 / / तीए पयंपियं ताय !, इण्हिं kima'IyavatthukahaNeNa / नक्खत्तमग्गणा मुंडिए सिरे कं गुणं कुणै । / 13 / भणियं सयंभुणा पुत्ति !, तहवि साहेहि एत्थ परमत्थं । तो ती सव्वो विय, वरवुत्तंतो समाऽऽइट्ठो । / 14 / / सोऊण तं च वञ्जाऽऽहओ व्व अवहरियगेहसारो व्व । मसिसलिलोहलिओ इव, सो vicchAyattama'Nupatto / / 15 / / 2010_02 187 Page #229 -------------------------------------------------------------------------- ________________ 188 आतुरप्रत्याख्यानप्रकीर्णकम वित्तो य विवाहविही, सयणजणो वि य गओ सगेहेसु । अह अवरवासरम्मि, ससुरगिहे निञ्जमाणीए । / 16 / / अच्चंतदैयदोहग्ग-खग्गनिभिज्जमाणहिययाए । अन्नं मोक्खोवायं, थेवं पि अपेच्छमाणीए । / 17 / / पासायसिहरमाऽऽरुहिय, तीए maraNa'TThayA लहु विमुक्को । अप्पा निवडियमेत्ता य, सा गया झत्ति पंचत्तं । / 18 / / मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसक्कारपमुहविही । / 19 / / / तम्मरणनिमित्तं पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण दढं च, लज्जिओ गंगदत्तो वि । / 20 / / नवरं पिउणा भणिओ, मा वच्छ ! विसायमेत्थ थेवं पि । काहिसि तहा जहस्सं जह अवरा होज्ज तुह भज्जा । / 21 / / अह कहवि दूरपुरवासि-वणियधूयं पुणो वि सो तेण । परिणाविओ तहाविह-पभूयतरदव्वविणिओगा । / 22 / / सा वि तहञ्चिय हत्थ-ग्गहाओ उड्ढं गया परमसोगं । तग्गिहगमणाऽवसरे, नवरं उल्लंबणेण मया । / 23 / / तो सव्वत्थ वि देसे, दुस्सहदोहग्गदूसणं पत्तो । sogabharavihuriyaM'go य, गंगदत्तो विचिंतेइ । / 24 / / किं पुव्वभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि वेसोऽहमित्थीणं । / 25 / / धन्ना भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, tattiyamaM'teuraM मोत्तुं । / 26 / / लग्गा संजममग्गे, अहं तु निब्भग्गवग्गवग्गू वि । दोहग्गवमित्थीणं, सुमिणे वि अपत्थणिज्जो य । / 27 / / मिगपोयगो व्व मायण्हियाए. निव्विसयविसयतण्हाए । विणडिज्जामि हयाऽऽसाए, अहह ! एत्तो सुहं कत्तो । / 28 / / इय जाव सो विचिंतै, ताव पिया से समाऽऽगओ भणइ । वच्छ । परिञ्चय सोगं, निरत्थयं कुणसु कायव्वं । / 29 / / चिरभवपरंपरोवज्जियाण, पावाण विलसियं एयं । वयणिज्जमेत्थ कस्स वि, parama'ttheNaM अओ नत्थि । / 30 / / ता एहि पुत्त ! जामो, भयवं गुणसायरो हं सूरी । सुव्वै समोसढो तं च, वंदिमो नाणरयणनिहिं । / 31 / / पडिवन्नं तेण ततो, सूरिसमीवे गया विणयपूव्वं । वंदित्तु तं निसन्ना, सनिहियम्मि धरावढे । / 32 / / _ 2010_02 Page #230 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 189 सूरी वि दिव्वनाणो-वओगविनायसव्वनायव्वो । अक्खेवणिविक्खेवणि-sarUvama'ha कहै धम्मकहं । / 33 / / अह पत्थावं उवलब्भ, गंगदत्तेण पुच्छिओ सूरी । भयवं ! पुरा मए किं ?, दोहग्गकरं कयं कम्मं । / 34 / / जेणेहभवे परमं, विद्देसं पाविओ म्हि जुवईण । इति तेण पुच्छियम्मि, भणइ गुरू भो ! निसामेहि । / 35 / / नयरम्मि सयदुवारे, रन्नो सिरिसेहरस्स तं भज्जा । अञ्चंतवल्लहा आसि, गाढकामाऽणुबंधा य । / 36 / / तस्स य रन्नो nimmerarUvalAyannamaNaharaM'gINa / bhajjANama'NUNAI, हुन्ताणि सयाणि किर पंच । / 37 / / ताणि य तुमए विद्देसणाऽऽइ-बहुकूडमंततंतेहिं । हणियाणि jahicchama'viggha-मवणिवैरमणवंछाए । / 38 / / समुवज्जिउं च वज्जं व, दारुणं भूरिपावसंभारं । तप्पञ्चयं च अञ्चंत-दुग्गदोहग्गकम्मं पि । / 39 / / पज्जन्ते य सुदुस्सह-सासाऽऽइपभूयपबलरोगेहिं । मरिऊण नरयतिरिएसु, णेगसो सहिय दुक्खाई । / 40 / / कहकहवि कम्मलाघव-वसेण एत्थोवलद्धमणुयत्तो । पुव्वकयपावदोसेण, इन्हि dohaggama'Nuhavasi / / 41 / / एवं सोच्चा संजाय-धम्मसद्धो भवाउ उव्विग्गो । आपुच्छिऊण पियरं, सो पव्वज्जं पवज्जित्ता । / 42 / / गामाऽऽगरनगरेसुं, विहरै वाउ व्व चत्तपडिबंधो । गुरुकुलवासोऽवगतो, sutta'tthavibhAvaNujjutto / / 43 / / अह केत्तियं पि कालं, पव्वज्जं nikkalaMkama'NucariuM / भत्तपरिन्नाविहिणा, उवट्ठिओ अणसणं काउं । / 44 / / भणिओ थेरिहं तओ, अहो महाभाग ! अणुचियमिमं ते । उवचियसोणियमंसस्स, अणसणं एत्थ पत्थावे । / 45 / / चत्तारि विचित्ताई, विगईनिजूहियाइं चत्तारि । इच्चाऽऽइणा कमेणं, तम्हा संलेहणं कुणसु । / 46 / / संलिहियदव्वभावो, पच्छाऽणुढेज्ज vaMchiya'tthaMpi / इहरा विसोत्तिया वि हु, भवेज्ज बहुविग्घमिममाऽऽहु । / 47 / / इय पन्नविओ वि बहू, taggirama'vaganniUNa सच्छंदो । घेत्तूण अणसणं गिरि-सिलायले सो निसन्नो त्ति । / 48 / / अह तस्स तहा झाण-ट्ठियस्स पडिरुद्धदुट्ठजोगस्स । अणसणगयस्स जं किर, वित्तं तं संपइ सुणेइ । / 49 / / 2010_02 Page #231 -------------------------------------------------------------------------- ________________ 190 ताविच्छगुच्छसच्छह-सुकंतकुंतलकलावकलियाहिं । छणमयलंछणसच्छह-मुहजोन्हाधवलियदिसाहिं । / 50 / / निम्मलमऊहमुत्ताकलावरेहं तथोरथणयाहिं । सुसिलिट्ठलट्ठमणिकंचि-दामसोहंतरमणीहिं । / 51 / / वट्टाऽणुपुव्वरंभा -'भिरामदिप्पंतजंघजुयलाहिं । चरणपरिलग्गरणझणिर-मंजुमंजीररम्माहिं । / 52 / / अच्चंतविचित्तमहग्घमुल्ल-दोगुल्लवरनियत्थाहिं । मदारकुसुमपरिमल-मिलंतभसलोलिसामाहिं । / 53 / / सुंदेरमणहराहिं, तरुणीहिं परिगतो अणेगाहिं । विज्जाहररायसुओ, अणंगकेऊ त्ति सुपसिद्धो । / 54 / / सिद्धाऽऽययणाइं वंदिऊण, सगिहं पडुच्च vacca'to । muNima'NasaNaTThiyaM जाणि - ऊण भूमितलमोइन्नो । / 55 / / तो gaMgadattama'ibhUri-भत्तिभरनिस्सरंतरोमंचो । सुचिरं थुणिऊण गतो, रामाजणपरिवुडो सपुरं । / 56 / / साहू वि तस्स सोहग्ग- muggama'balAmaNoharaNadakkhaM / दहुं पडिभग्गमणो, चिंतिउमेवं समाढतो । / 57 / / एस महप्पा एवं, विलासिणीसत्थपरिगओ ललै । अहयं तु पावकम्मो, तै तैया ताहिं परिभूओ । / 58 / / आतुरप्रत्याख्यानप्रकीर्णकम् ताधी ! निरत्थयं मज्झ, जीवियं दुट्टु, माणुस जम्मं । niruvahayaM'go वि तहा, विडंबणं जोऽणुपत्तो म्हि । / 59 / / कुवियप्पवसगतो, तो जंपइ जै इमस्स फलमथि । सामन्नस्स तया हं, इमो व्व होज्जामि परजम्मे । / 60 / / एयं नियाणबंधं, काऊण मओ महिंदकप्पम्मि । उववन्नो पवरसुरो, तत्थ य विसए निसेवित्ता । / 61 / / आउगंविगमम्मि चुओ, उववन्नो भूमितिलयभूयाए । उज्जेणीए पुरीए, रन्नो सिरिसमरसीहस्स । / 62 / / भज्जाए सोमनामाए पुत्तभावेण पवरसुमिणेहिं । कयसूओ नीरोओ, समुचियसमए पसूओ य । / 63 / / विहियं बद्धावणयं पत्थावे ठावियं च से नामं । रणसूरो त्ति कमेणं, तारुन्नं panara'Nupatto । / 64 / / अह पुव्वज्जियनिरवग्ग- हुग्गसोहग्गसंगतो जत्थ । सो भै तत्थ जुवईण, तम्मि निक्खित्तक्खूण । / 65 / / मयणवसविहियबहुहाव-भावविब्भमविलासलीलाण । अवहत्थियलज्जाणं, अवरे विरमंति वावारा । / 66 / / राइसरसेणावै-महिब्भसामंतमंतिधूयाहिं । esI'mha पई अहवा वि, हुयवहो ई वयंतीहिं । / 67 / / उव्वूढो गाढपरूढ-पणयसाराहिं ताहिं समगं च । पंचविहविसयसोक्खं, अणुर्भुजै दीहरं कालं । / 68 / / मरिउं च भवुत्थसुतिक्ख- दुक्खलक्खाण भायणं भूओ । नियदुव्विलसियवसओ, चिरकालं गंगदत्तो त्ति । / 69 / / [ संवेगरंगशाला श्लोक 4094 तः 4162] 2010_02 Page #232 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चयः 23, 63. निदानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्राऽन्तर्गता चित्रसंभूतिमुनेः कथा । वाराणस्यां ततोऽभूतां भूतदत्ताभिधस्य तौ । महाधनसमृद्धस्य मातंगाधिपतेः सुतौ । / 1 / / चित्रसंभूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां संबद्धौ नखमांसवत् । / 2 / / वाराणस्यां तदा चाभूच्छंख इत्यवनीपतिः । आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः । । 3 ॥ अपरेद्युः सोऽपराधे महीयसि महीभुजा । अर्पितो भूतदत्तस्य प्रच्छन्नं वधहेतवे । / 4 / / तेनोचे नमुचिश्छन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः । / 5 / / प्रतिपन्नं नमुचिना तन्मातंगपतेर्वचः । जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् । / 6 / / विचित्राश्चित्रसंभूतौ स तथाध्यापयत् कलाः । रेमेऽनुरक्तया सार्धं मातंगपतिभार्यया । / 7 / / ज्ञात्वा तद्भूतदत्तेनारेभे मारयितुं तु सः । सहेत कः स्वदारेषु पारदारिकविप्लवम् । / 8 / / ज्ञात्वा मांतगपुत्राभ्यां स दूरेणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा । / 9 / / ततो निःसृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः । / 10 / / इतश्च चित्रसंभूतौ भतुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव । / 11 / / तौ स्वादु जगतुर्गीतं हाहाहूहूपहासिनौ । वादयामासतुर्वीणामतितुंबुरुनारदौ । / 12 / / गीतप्रबंधानुगतैः सुव्यक्तैः सप्तभिः स्वरैः । तयोर्वादयतोर्वीणां किंकरंति स्म किन्नराः । / 13 / / मुरजं धीरघोषं तौ वादयन्तौ च चक्रतुः । गृहीतमुरकंकालातोद्यकृष्णविडंबनाम् । / 14 / / शिवः शिवोर्वशीरंभायुंजकेशीतिलोत्तमाः । यन्नाट्यं न विदांचक्रुस्तौ तदप्यभिनिन्यतुः । / 15 / / सर्वगान्धर्वसर्वस्वमपूर्वं विश्वकार्मणम् । प्रकाशयद्भ्यां च ताभ्यां न जह्रे कस्य मानसम् । / 16 / / तस्यां पुरि प्रवतृते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चर्यस्तत्र संगीतपेशलाः । / 17 / / चर्चरी निर्ययौ तत्र चित्रसंभूतयोरपि । जग्मुस्तत्रैव तद्गीताकृष्टाः पौरा मृगा इव । / 18 / / राज्ञो व्यज्ञपि केनापि मातंगाभ्यां पुरीजनः । गीतेनाकृष्य सर्वोऽयमात्मवन्मलिनः कृतः । / 19 / / क्ष्मापेनापि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः क्वचित् । / 20 / / ततः प्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तश्चैकदा तत्र कौमुदीपरमोत्सवः । / 21 / / राजशासनमुल्लंघ्य लोलेन्द्रियतया च तौ । प्रविष्टौ नगरीं भृंगौ गजगंडतटीमिव । / 22 / / उत्सवं प्रेक्षमाणौ तौ सर्वांगीणावगुंठनौ । दस्युवन्नगरीमध्ये छन्नं छन्नं विचेरतुः । / 23 / / 2010_02 191 Page #233 -------------------------------------------------------------------------- ________________ 192 आतुरप्रत्याख्यानप्रकीर्णकम् क्रोष्टुवत् क्रोष्टुशब्देन पोरगीतेन तौ ततः । अगायतां तारतारमलंघ्या भवितव्यता । / 24 / / आकर्ण्य कर्णमधुरं तद्गीतं युवनागरैः । मधुवन्मक्षिकाभिस्तौ मातंगौ परिवारितौ । / 25 / / कावेताविति विज्ञातुं लोकैः कृष्टावगुंठनौ । अरे तावेव मातंगावित्याक्षेपेण भाषितौ । / 26 / / नागरैः कुट्यमानौ तौ यष्टिभिर्लोष्टुभिस्ततः । श्वानाविव गृहात्पुर्या नतग्रीवौ निरीयतुः । / 7 / / तौ सैन्यशशवलोकैर्हन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गभीरोद्यानमीयतुः । / 28 / / तावचिन्तयतामेवं धिङ्नौ दुर्जातिदूषितम् । कलाकौशलरूपादि पयो घ्रातमिवाहिना । / 29 / / उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेर्वेताल उत्थितः । / 30 / / कलालावण्यरूपाणि स्यूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्त्यज्यतां क्वचित् । / 31 / / इति निश्चित्य तौ प्राणपरिहाणपरायणौ । मृत्युं साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि । / 32 / / ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्रारूढैर्भुवीक्ष्यंते करिणः किरिपोतवत् । / 33 / / भृगुपातेच्छया ताभ्यामारोहद्भयां महामुनिः । ददृशे पर्वते तस्मिजंगमो गुणपर्वतः । / 34 / / प्रावृषेण्यमिवांभोदं मुनिं गिरिशिरः स्थितम् । दृष्ट्वा प्रणष्टसंतापप्रसरौ तौ बभूवतुः । / 35 / / तौ प्राग्दुःखमिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयो गाविव सद्यो निपेततुः । / 36 / / समाप्य मुनिना ध्यानं कौ युवां किमिहागतौ । इति पृष्टौ स्ववृत्तांतं तावशेषमशंसताम् । / 37 / / स ऊचे भृगुपातेन वपुरेव हि शीर्यते । शीर्यते नाशुभं कर्म जन्मान्तरशतार्जितम् । / 38 / / त्याज्यं वपुरिदं वां चेद्गृह्णीतं वपुषः फलम् । तच्चापवर्गस्वर्गादिकारणं परमं तपः । / 39 / / इत्यादिदेशनावाक्यसुधानिधौतमानसौ । तस्य पार्श्वे जगृहतुर्यतिधर्ममुभावपि । / 40 / / अधीयानौ क्रमेणाथ तौ गीतार्थी बभूवतुः । आदेरण गृहीतं हि किं वा न स्यान्मनस्विनाम् । / 41 / / षष्टाष्टमप्रभृतिभिस्तौ तपोभिः सुदुस्तपैः । क्रशयामासतुर्द प्राक्तनैः कर्मभिः सह । / 42 / / ततो विहरमाणौ तौ ग्रामाद्ग्रामं पुरात् पुरम् । कदाचित्प्रतिपेदाते नगरं हस्तिनापुरम् । / 43 / / तौ तत्र बहिरुद्याने चेरतुर्दुश्चरं तपः । संभोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् । / 44 / / संभूतमुनिरन्येधुर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थं यतिधर्मोऽङ्गवानिव । / 45 / / गेहाद्नेहं परिभ्राम्यन्नीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमंत्रिणा । / 46 / / मातंगदारकः सोऽयं मद्वृत्तं ख्यापयिष्यति । मंत्रीति चिन्तयामास पापाः सर्वत्र शंकिताः । / 47 / / यावन्मन्मर्म कस्यापि प्रकाशयति न ह्यसौ । तावन्निर्वासयाम्येनमिति पत्तीन्न्ययुंक्त सः । / 48 / / 2010_02 Page #234 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 193 स ताडयितुमारेभे तेन. पूर्वोप्कार्य्पि। क्षीरपाणमिवाहीनामुपकारोऽसतां यतः । / 49 / / लकुटैः कुट्यमानः स सस्यबीजमिवोत्कटैः । स्थानात्ततोऽपचक्राम त्वरितत्वरितं मुनिः । / 5 / / अमुच्यमानः कुट्टाकैर्निर्यन्नपि मुनिस्तदा । शांतोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः । / 51 / / निर्जगाम मुखात्तस्य बाष्पोत्पीडं समंततः । अकालोपस्थितांभोदविभ्रमं बिभ्रदंबरे । / 52 / / तेजोलेश्योल्ललासाथ ज्वालापटलमालिनी । तडिन्मंडलसंकीर्णामिव द्यामभितन्वती । / 53 / / अतिप्रकुपितं तं च तेजोलेश्याधरं ततः । प्रसादयितुमाजग्मुः पौराः सभयकौतुकाः । / 54 / / राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययौ । उत्तिष्ठति यतो वह्निस्तत्र विध्यापयेत्सुधीः । / 55 / / नत्वोचे तं नृपः किं वो युज्यते भगवन्निदम् । cndraashmaakoshutpto'pi nAcimu~cati जातुचित् । / 56 / / एभिरत्यपराद्धं यत्कोपोऽयं भवता मतः । क्षीराब्धेर्मथ्यमानस्य कालकूटमभून्न किम् । / 57 / / न स्यात्स्याच्चेच्चिरं न स्याच्चिरं चेत्तत्फलेऽन्यथा । खलस्नेह इव क्रोधः सतां तब्रूमहेऽत्र किम् । / 58 / / तथापि नाथ नाथामि कोपं मुंचेतरोचितम् । भवादृशाः समदृशो ह्यपकार्युपकारिषु । / 59 / / चित्रोऽप्यत्रान्तरे ज्ञात्वा संभूतमुनिमभ्यगात् । सांत्वयितुं भद्रमिव द्विपं मधुरभाषितैः । / 60 / / तस्य कोप उपशाम्यच्चित्रवाक्यैः श्रुतानुगैः । पयोवाहपयःपूरैगिरेरिव दवानलः । / 61 / / तीव्रकोपतमोमुक्तः शशांक इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः । / 62 / / वंदित्वा क्षमयित्वा च लोकस्तस्मान्यवर्तत । संभूतश्चित्रमुनिना तदुधानमनीयत । / 63 / / पश्चात्तापं चक्रतुस्तौ पर्यटद्भिर्गृहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् । / 64 / / शरीरं गत्वरमिदं ह्याहारेणापि पोषितम् । किमनेन शरीरेण किं वाहारेण योगिनाम् । / 65 / / चेतसेति विनिश्चित्य कृतसंलेखनौ पुरा । उभौ चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः । / 66 / / कः पराभूतवान् साधुं वसुधां पाति मय्यपि । इति जिज्ञासतो राज्ञो मंत्री व्यज्ञपि केनचित् । / 67 / / अर्ध्यान्नार्चति यः सोऽपि पापः किमुत हंति यः । इत्यानाययदुर्वीशो दस्युवत्संयमय्य तम् । / 68 / / अन्योऽपि साधुविध्वंसं मा विधादिति शुद्धधीः । तं बद्धं पुरमध्येन सोऽनैषीत्साधुसंनिधौ । / 69 / / नमन्नुपशिरोरत्नभानिरंभोमयीमिव । कुर्वनुर्वी स उर्वीशपुंगवस्ताववन्दत । / 70 / / सव्यपाणिगृहीतास्यवस्त्रिकापिहिताननौ । उद्दक्षिणकरौ तौ तमाशशंसतुराशिषा । / 71 / / यो वोऽपराद्धवान् सोऽस्तु स्वकर्मफलभाजनम् । राज्ञा सनत्कुमारणेत्यदर्शि नमुचिस्तयोः । / 72 / / अमोचि नमुचिः प्राप्तः पंचत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव । / 73 / / 2010_02 Page #235 -------------------------------------------------------------------------- ________________ 194 आतुरप्रत्याख्यानप्रकीर्णकम् निर्वास्य कर्मचंडालचंडाल इव पत्तनात् । वध्योऽप्यमोचि राज्ञा स मान्यं ही गुरुशासनम् । / 74 / / सपत्नीभिश्चतुःषष्टिसहस्रः परिवारिता । वंदितुं तौ सुनंदागात् स्त्रीरत्नमथ चक्रिणः । / 75 / / सा संभूतमुनेः पादपद्मयोर्खलितालका । पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव । / 76 / / तस्याश्चालकसंस्पर्श संभूतमुनिरन्वभूत् । रोमांचितश्च सद्योऽभूच्छलान्वेषी हि मन्मथः । / 7 / / अथ सान्तःपुरे राज्ञि तावनुज्ञाप्य जग्मुषि । रागाभिभूतः संभूतो निदानमिति निर्ममे । / 78 / / दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । ततः स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि । / 79 / / चित्रोऽप्यूचे कांक्षसीदं मोक्षदात्तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोषि कम् । / 80 / / मोहात्कृतं तन्निदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कृतमस्यास्तु मुह्यंति न भवादृशाः । / 81 / / एवं निवार्यमाणोऽपि संभूतश्चित्रसाधुना । निदानं नामुचदहो विषयेच्छा बलीयसी । / 82 / / niyU~DhAnazanau तौ तु प्राप्तायुः कर्मसंक्षयौ । सौधर्म समजायेतां विमाने सुन्दरे सुरौ । / 83 / / [श्री त्रिषष्टिशलाका0 पर्व-6 श्लोक-1 तः 102] 23. निदानध्याने श्रीपाण्डवचरित्रोक्तं द्रौपदीकथानकम् । / अथावसरमासाद्य, देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पाञ्चाल्या ?, इत्यपृच्छज्जनार्दनः । / 1 / / सोऽब्रवीदेतया पूर्वजन्मोपात्तनिदानया । वृताः पञ्च धवास्तद्भोः!, कृतं मीमांसयाऽनया । / 2 / / पुरा हि पुरि चम्पायां, भूमिदेवास्त्रयोऽभवन् । सोमदेव-सोमभूति-सोमदत्ताः सहोदराः । / 3 / / तेषामासन् क्रमात्तिस्रः, प्रेमजन्मभुवः प्रियाः । नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः । / 4 / / मिथः स्निग्धतया तेषामियमासीव्यवस्थितिः । यत् पर्यायेण भोक्तव्यं, सर्वैरेकस्य वेश्मनि । / 5 / / अथ क्रमात् समायाते, भुक्तिवारकवासरे । नागश्रीराश्रितानेकरसां रसवर्ती व्यधात् । / 6 / / कटुतुम्बीफलं तस्यामनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत्, पाकान्ते च कथंचन । / 7 / / नानावस्तुव्ययोद्भूतं, कार्पण्येन न साऽत्यजत् । केवलं क्वचिदेकान्ते, निधाय तदधारयत् । / 8 / / तदन्यैर्विविधैभोज्यैः, स्वादुभिः पतिदेवरान् । भोजयामास सा प्रीता, क्षणात् तेऽपि बहिर्ययुः । / 9 / / तदा सुभूमिभागाख्ये, पुरोद्याने महामनाः । धर्मघोषाभिध; sUriqhanavAn समवासरत् । / 10 / / तस्य धर्मरुचिः शिष्यो, मासक्षपणपारणे । किरात्या इव कल्पद्रुहं नागश्रियो ययौ । / 11 / / वृथा मा भूदिदं तावद्भवेदेषोऽपि tossitH। इत्यालोच्य तया तस्मै, तत्तुम्बीव्यञ्जनं ददे । / 12 / / अपूर्वमिति संचिन्त्य, तद्ग्रहानुग्रहेच्छया । असौ वसतिमागत्य, गुरूणां तददर्शयत् । / 13 / / 2010_02 Page #236 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः तेऽपि तद्गन्धमाघ्राय, वात्सल्यादिदमूचिरे । यदीदं भोक्ष्यसे वत्स !, सद्यो मृत्युमवाप्स्यसि । / 14 / / विशुद्धे स्थण्डिले मङ्घ, तत् परिष्ठापय क्वचित् । इत्यादेशाद्गुरोः सोऽपि, जगाम नगराद्वहिः । / 15 / / बिन्दौ निपतिते तस्य, कथंचित् तत्र पात्रतः । सक्ताः स मुनिरद्राक्षीन्मियमाणाः पिपीलिकाः । / 16 / / दध्यौ च बद्धसंवेगो, बिन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता, तत्सर्वं किं करिष्यति ? / / 17 / / वरमेकस्य मे मृत्युः, कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाञ्चस्तदसौ बुभुजे स्वयम् । / 18 / / सिद्धप्रत्यक्षमालोच्य, समाधिमधुरं मनः । दधत् सर्वार्थसिद्धेऽगान्मुनिः प्राणान् विहाय सः । / 19 / / बहिर्धर्मरुचेः कस्माद्विलम्ब ? इति वेदितुम् । गुरुः श्रीधर्मघोषोऽथ, निदिदेश परान् मुनीन् । / 20 / / तं परासुं बहिर्वीक्ष्य, तद्रजोहरणादिकम् । आदाय गुरुपादानां, तेऽपि सर्वं न्यवेदयन् । / 21 / / विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् । सर्व मुनीनां नागश्रीवृत्तान्तं तेऽप्यचीकथन् । / 22 / / ज्ञात्वा कथंचिल्लोकानां, वाक्परम्परया जनाः । सोमदेवादिविप्राणां, तस्या दुश्चेष्टितं जगुः । / 23 / / काममाक्रुश्य विप्रास्ते, तां गृहानिरवासयन् । लोकैर्धिक्रियमाणा च, साऽपि बभ्राम सर्वतः । / 24 / / कास-श्वास-ज्वरोत्कम्पकुष्ठाद्यैः क्रान्तविग्रहा । रोगैः षोडशभिलेभे, साऽत्रैव नरकव्यथाम् । / 25 / / क्षुत्पिपासार्दिता लोकैर्निन्द्यमाना पदे पदे । दुःखं भ्रमन्ती सा मृत्वा, षष्ठं नरकमासदत् । / 26 / / तस्मादुत्पद्य मीनेषु, सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य, तस्मिन्नेव जगाम सा । / 27 / / द्विद्धिरेवं सिषेवेऽसौ, नरकान् सकलानपि । पृथ्वीकायादिषूत्पेदे, तदुद्धत्ता च भूरिशः । / 28 / / चम्पायामथ सा कर्मलाघवात् सुकुमारिका । सुता सागरदत्तस्य, सुभद्राकुक्षिभूरभूत् । / 29 / / जिनदत्तात्मजस्तत्र, भद्राजश्चास्ति सागरः । वेश्मस्थां तत्पिताऽन्येधुर्ददर्श सुकुमारिकाम् । / 30 / / तनयस्य मदीयस्य, योग्येयमिति चिन्तयन् । सह बन्धुभिरभ्येत्य, पितरं तामयाचत । / 31 / / सोऽप्यूचेऽतिप्रिया मेऽसौ, न भवाम्यनया विना । ममास्तु गृहजामाता, सागरस्तत् तवात्मजः । / 32 / / सुतमालोचयामीति, जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्यञ्च, मौनमालम्ब्य स स्थितः । / 33 / / अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय, गृहजामातरं सुतम् । / 34 / / आश्चर्यकृत्तयोर्जज्ञे, पाणिग्रहमहोत्सवः । नक्तं शिश्रियतुस्तौ च, पल्यत वासवेश्मनि । / 35 / / पूर्वकर्मवशात्तस्याः, स्पर्शमङ्गारसोदरम् । आसाद्य सागरस्तस्थौ, क्षणं तत्र कथंचन । / 36 / / तस्यां सुखप्रसुप्तायां, स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्तमपश्यन्ती च सा भृशम् । / 37 / / अथादिष्टा तयोर्दन्तशौचहेतोः सुभद्रया । प्रातरैक्षिष्ट तां चेटी, रुदन्तीं वल्लभोज्झिताम् । / 38 / / 2010_02 Page #237 -------------------------------------------------------------------------- ________________ 196 आतुरप्रत्याख्यानप्रकीर्णकम् सा गत्वाऽऽख्यत् सुभद्रायै, साऽपि स्वप्रेयसे क्षणात् । पितुरेषोऽपि जामातु-रुपालम्भं ददौ स्वयम् । / 39 / / सोऽप्याह तनयं वत्स !, न युक्तं विदधे त्वया । गच्छाधुनाऽपि तत् तत्र, माऽन्यथा मद्वचः कृथाः । / 40 / / सागरोऽप्यूचिवानग्नौ, वरं झम्पां तनोम्यहम् । न पुनस्तात ! गन्तास्मि, वेश्म तस्याः कदाचन । / 41 / / इदं सागरदत्तोऽपि, तत्कुड्यान्तरितोऽशृणोत् । जगाद च गृहं गत्वा, निराशः सुकुमारिकाम् । / 42 / / कथंचित् सर्वथा वत्से !, विरक्तः सागरस्त्वयि । तन्मा खिद्यस्व कोऽप्यन्यः, पतिस्तव विधास्यते । / 43 / / कौपीनाम्बरमात्रैककपरं मक्षिकावृतम् । भिक्षुकं कंचिदद्राक्षीत्, स गवाक्षस्थितोऽन्यदा । / 44 / / आहूय तेन सोऽम्भोभिः, स्नपयित्वा सुगन्धिभिः । विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च । / 45 / / ऊचे तुभ्यं मया दत्ता, पुत्रीयं सुकुमारिका । ___मदीयां विलसन् लक्ष्मी, सुखमास्स्व सहानया । / 46 / / (युग्मम्) इत्युक्तः सोऽविशद्वासवेश्म साकं तया निशि । मेने च तद्वपुःश्लेषमग्निप्लोषमिवात्मनः । / 47 / / सहसोत्थाय वेषं स्वमादाय स पलायितः । तथैव रुदतीं तां च, विलोक्य जनकोऽब्रवीत् । / 48 / / सोऽयं प्राक्कर्मणां वत्से!, विपाकोऽन्यन्न कारणम् । तदास्स्व ददती दानं, शान्तात्मा मम वेश्मनि । / 49 / / तथैव कुर्वती तस्थौ, सा धर्मंकपरायणा । प्रापुस्तद्गहमन्येद्युः, साध्व्यो गोपालिका इति । / 50 / / शुद्धैरशनपानाद्यैः, सा भक्त्या प्रतिलाभ्य च । तन्मुखाद्धर्ममाकर्ण्य, विरक्ता व्रतमग्रहीत् । / 51 / / तपोऽथ कुर्वती नित्यं, तुर्यषष्ठाष्टमादिकम् । आर्यिकाभिः सहैताभिर्विहारमकरोदियम् । / 52 / / आर्यास्ताः सा कदाऽप्यूचे, तनोम्यातापनामहम् । सुभूमिभागोद्यानस्था, दत्तदृष्टि विवस्वति । / 53 / / सा प्रत्यभिदधे ताभिरिति ह स्मागमोक्तयः । आतापना न साध्वीनां, कल्पते वसतेर्बहिः । / 54 / / अनाकर्ण्य च तद्वाचं, वने तस्मिन्नुपेत्य सा । यावदारभते क्षिप्तचक्षुरातापनां रवौ । / 55 / / तावदुत्सङ्गमेकस्य, श्रयन्तीमपरस्य तु । अङ्केन्यस्ताङ्घिमन्येन, बध्यमानावतंसकाम् । / 56 / / परेण विधृतच्छत्रां, वीजितामितरेण च । गणिकामागतां तत्र, देवदत्तां ददर्श सा । / 57 / / तां वीक्ष्यापूर्णभोगेच्छा, निदानमिति साऽकरोत् । (त्रिभिर्विशेषकम्) भवेयं तपसाऽनेन, पञ्चप्रेयस्यसाविव । / 58 / / तन्वती देहशौचाद्यमभ्युक्षन्ती क्षणे क्षणे । वार्यमाणेयमार्याभिर्मनसीदमधारयत् । / 59 / / पुरा बहुमताऽभूवमार्यिकाणामगारिणी । तिरस्कुर्वन्ति मामेता, भिक्षुकीमधुना पुनः । / 60 / / इत्यालोच्य विनिर्गत्य, विभिन्नवसतिस्थिता । व्रतं सा पालयामास, चिरं स्वच्छन्दवर्तिनी । / 61 / / 2010_02 Page #238 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 197 मासान् संलेखनामष्टौ, कृत्वाऽनालोच्य संस्थिता । नवपल्योपमायुष्का, सौधर्मे देव्यभूदियम् । / 62 / / च्युताऽभवच्च कृष्णेयं, प्राचीनाञ्च निदानतः । भर्तारो जज्ञिरेऽमुष्याः, पञ्चैते कोऽत्र विस्मयः ? / / 63 / / . [श्री पाण्डवचरित्रे श्लोक-324 तः 386] 24. स्नेहध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रोक्तः मरुदेवीमातृविस्तारः । इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तुं, मरुदेवां दिवामुखे । / 1 / / तनूजविरहोद्भूतैरश्रान्तैरस्रवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् । / 2 / / ज्येष्ठः पौत्रो नमत्येष, देवि ! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् । / 3 / / (युग्मम्) स्वामिनी मरुदेवाऽपि, भरतायाऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च । / 4 / / मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो ! / / 5 / / सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? / सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? / / 6 / / सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क्व तत् ? / वत्सस्य पादचारित्वं, वेदानीं पथिकोचितम् ? / / 7 / / क्व तद् वारवधूक्षिप्तचारुचामरवीजनम् ? / मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? / / 8 / / क्क तद् देवसमानीतदिव्याहारोपजीवनम् ? / क्व भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? / / 9 / / रत्नसिंहासनोत्सङ्गे, महद्धेः क्व तदासनम् ? / मत्सूनोः खड्गिन इव, क्व निरासनताऽधुना ? / / 10 / / आरक्षरात्मरक्षैश्च, रक्षिते व पुरे स्थितिः ? / सूनोः क्व वासः सिंहाहिदुःश्वापदपदे वने ? / / 11 / / क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः । / 12 / / अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् । / 13 / / हिमत्तौ हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् । / 14 / / उष्णत्वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽटिकम् । / 15 / / तदेवं सर्वकालेषु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् । / 16 / / तत्तदुःखाकुलं वत्सं, पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् । / 17 / / इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचनवसुधासध्रीच्या वसुधाधवः । / 18 / / स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? / / 19 / / तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान्, स्थाने तत्याज नः प्रभुः । / 20 / / 2010_02 Page #239 -------------------------------------------------------------------------- ________________ 198 आतुरप्रत्याख्यानप्रकीर्णकम् वने विहरतो भर्तुः, प्रभावाच्छापदा अपि । नोपद्रवं कर्तुमलं, पाषाणघटिता इव । / 21 / / क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्यं, ते कर्मद्वेषिसूदने । / 22 / / न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराज्जातकेवलोत्सववार्त्तया । / 23 / / अत्रान्तरे महीभर्तुओपितौ वेत्रपाणिना । नाम्ना यमक-शमको, पुरुषावभ्युपेयतुः । / 24 / / प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवाऽनया कल्याणवार्त्तया । / 25 / / पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् । / 26 / / प्रणम्य शमकोऽप्युच्चैःस्वरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत । / 27 / / उत्पन्नकेवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽर्चामिति दध्यौ क्षणं नृपः । / 28 / / क्व विश्वाभयदस्तातः ?, क्व चक्रं प्राणिघातकम् ? / विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः । / 29 / / यथोचितमथो दत्त्वा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च । / 30 / / देवि ! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् । / 31 / / त्रैलोक्यस्वामिताभाजः, स्वसूनोस्सस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽरोहयामास तां गजे । / 32 / / सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मूर्त्तश्रीमयैः सोऽचलत् ततः । / 33 / / सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः । / 34 / / मरुदेवामथाऽवादीद्, भरतः परतो हृदः । प्रभोः समसरणं, देवि ! देवैर्विनिर्मितम् । / 35 / / अयं जयजयारावतुमुलस्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् । / 36 / / गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिर्नदन् । तनोति हृदयानन्दं, वैतालिक इव प्रभोः । / 37 / / स्वामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवणातिथिरेष नः । / 38 / / स्वामिदर्शनहष्टानां, क्ष्वेडानादो दिवौकसाम् । स्तनितं स्तनयित्नूनामिवैष श्रूयते दिवि । / 39 / / गन्धर्वाणामियं गीतिआमरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्पत्यानन्दमद्य नः । / 40 / / शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः, पङ्कवन्नीलिका दृशोः । / 41 / / साऽपश्यत् तीर्थकृल्लक्ष्मी, सूनोरतिशयान्विताम् । तस्यास्तदर्शनानन्दात्, तन्मयत्वमजायत । / 42 / / साऽऽरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत्, केवलज्ञानमासदत् । / 43 / / करिस्कन्धाधिरूढव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् । / 44 / / [श्री त्रिषष्टि0 पर्व-1 श्लोक-488 तः 531] 2010_02 Page #240 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 199 24. स्नेहध्याने श्रीपरिशिष्टपर्वमध्ये वज्रं प्रति सुनन्दायाः स्नेहविलापः । / इतश्च वज्रस्तत्रस्थः क्रमेणाभूत्रिहायनः । तदा च धनगिर्याद्यास्तत्र साधव आययुः । / 1 / / आयास्यति धनगिरिर्ग्रहीष्यामि स्वमात्मजम् । सुनन्दैवं चिन्तयन्ती तेष्वायातेष्वमोदत । / 2 / / सुनन्दापि महर्षिभ्यः स्वनन्दनमयाचत । ते पुनर्नार्पयामासुः प्रत्यभाषन्त चेदृशम् । / 3 / / अयाचितस्त्वया दत्तो मुग्धेऽस्मभ्यमयं शिशुः । वान्तान्नमिव को दत्तं पुनरादातुमिच्छति ? / / 4 / / विक्रीडेष्विव दत्तेषु स्वामित्वमपगच्छति । मा याचिष्ठाः सुतं दत्त्वा त्वयैष परसात्कृतः । / 5 / / पक्षयोरुभयोरेवमुच्चैर्विवदमानयोः । लोकोऽवादीदमुं वादं राजा निर्धारयिष्यति । / 6 / / ततः सुनन्दा लोकेन सहिता नृपपर्षदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः । / 7 / / राज्ञो न्यषीदद्वामेन सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तोऽपि यथास्थानमथापरे । / 8 / / परिभाव्य द्वयोर्भाषामुत्तरं चावदन्नृपः । येनाहूतः समायाति बालस्तस्य भवत्वसौ । / 9 / / तं निर्णयममंसातां तौ तु पक्षावुभावपि । इति चोचतुरादौ कः सूनुमाह्वातुमर्हति । / 10 / / स्त्रीगृह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसङ्घटितप्रेमा तद्वचो नातिलङ्घते । / 11 / / मातैवाह्वयतामादावियं दुष्करकारिणी । नारीति चानुकम्प्यापि भवत्येतद्धि नान्यथा । / 12 / / ततः सुनन्दा बहुशो बालक्रीडनकानि च । विविधानि च भक्ष्याणि दर्शयन्त्येवमभ्यधात् । / 13 / / हस्तिनोऽमी अमी अश्वाः पत्तयोऽमी अमी रथाः । तव क्रीडार्थमानीतास्तद्गृहाणैहि दारक ! / / 14 / / मोदका मण्डका द्राक्षाः शर्कराश्चान्यदप्यदः । यदिच्छसि तदस्त्येव गृह्यतामेहि दारक ! / / 15 / / तवायुष्मन्कृषीयाहं सर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय । / 16 / / मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासीति मां दीनां परिष्वङ्गेण जीवय । / 17 / / विलक्षां मा कृथा वत्स ! मां लोकस्यास्य पश्यतः । हृदयं मेऽन्यथा भावि पक्ववालुङ्कवद् द्विधा । / 18 / / एहि हंसगते वत्स ! ममोत्सङ्गं परिष्कुरु । कुक्षिवासावक्रयो मे न लभ्यः किमियानपि । / 19 / / एवं क्रीडनकैर्भक्ष्यप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दाया नाभ्यग्च्छन्मनागपि । / 20 / / न मातुरुपकारणां कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् । / 21 / / यदि सङ्घमुपेक्षिष्ये कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारो दीर्घदीर्घतरः खलु । / 22 / / इयं च धन्या माता मेऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःखमप्यदः । / 23 / / दीर्घदर्शी विमृश्यैवं वज्रो वज्रदृढाशयः । प्रतिमास्थ इव स्थानान्न चचाल मनागपि । / 24 / / _ 2010_02 Page #241 -------------------------------------------------------------------------- ________________ 200 आतुरप्रत्याख्यानप्रकीर्णकम् राजावादीत्सुनन्दे ! त्वमपसर्प शिशुसौ । नागादाहूयमानस्त्वामजानन्निव मातरम् । / 25 / / ततो राज्ञा धनगिरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् । / 26 / / व्रते चेद् व्यवसायस्ते तत्त्वज्ञोऽसि यदि स्वयम् । तद्रजोहरणं धर्मध्वजमादत्स्व मेऽनघ ! / / 27 / / वज्रस्तदैव कलभ इवोत्क्षिप्तकरो द्रुतम् । दधावाभिधनगिरि प्रक्वणत्पादघर्घरः । 28 / / गत्वा च पितुरुत्सङ्गमधिरुह्य विशुद्धधीः । तद्रजोहरणं लीलासरोजवदुपाददे । / 29 / / वज्रेण पाणिपद्माभ्यां रजोहरणमुद्धृतम् । विरराज रोमगुच्छ इव प्रवचनश्रियः । / 30 / / उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः । स रजोहरणाद् दृष्टिं नान्यत्रादान्मनागपि । / 31 / / दिनात्यये पद्मिनीव सद्यो म्लानिमुपेयुषी । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् । / 32 / / भ्राता मम प्रव्रजितो भर्ता प्रव्रजितोऽथ मे । प्रव्रजिष्यति पुत्रोऽपि प्रव्रजाम्यहमप्यतः । / 33 / / न मे भ्राता न मे भर्ता न मे पुत्रोऽपि सम्प्रति । तन्ममापि परिव्रज्या श्रेयसी गृहवासतः । / 34 / / स्वयमेवेति निर्णीय सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयोऽपि ते । / 35 / / व्रतेच्छुर्न पपौ स्तन्यं वज्रस्तावद्वया अपि । इत्याचार्यः परिव्राज्य साध्वीनां पुनरार्ण्यत । / 36 / / उद्यद्भाग्यविशेषेण भववैराग्यभूदृशम् । सुनन्दापि प्रवव्राज तद्गच्छाचार्यसन्निधौ । / 37 / / [श्री परिशिष्टपर्व श्लोक0 100 तः 136] 24. स्नेहध्याने श्रीउत्तराध्ययनसूत्रे अर्हन्नकमातृकथा । / __ तगरा नयरी, तत्थ अरिहमित्तो नाम आयरिओ, तस्स समीवे दत्तो नाम वाणियओ भद्दाए भारियाए पुत्तेण य अहन्नएणसद्धिं पव्वइओ, सो तं खुडुगं ण कयाइ भिक्खाए हिंडावेइ, पढमालियाईहिं किमिच्छएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, ण तरंति किंचि भणिउं । अन्नया सो खंतो कालगतो, साहूहिं दो तिन्नि वा दिवसे दाउं भिक्खस्स ओयारिओ, सो सुकुमालसरीरो गिम्हे उवरिं हिट्ठा य डज्झति पासे य, तिहाभिभूतो छायाए वीसमंतो पउत्थवतियाए वणियमहिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउं तीसे तहिं अज्झोववाओ जाओ, चेडीए सद्दावितो, किं मग्गसि ?, भिक्खं, दिण्णा से मोयगा, पुच्छितो-कीस तुमं धम्मं करेसि ?, भणइसुहनिमित्तं, सा भणइ-तो मए चेव समं भोगे भुंजाहि, सो य उण्हेण तज्जिओ उवसग्गिज्जंतो य पडिभग्गो भोगे जति । सो साहूहिं सव्वहिं मग्गितो ण दिट्ठो अप्पसागारियं पविट्ठो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, णयरं परिभमंती अरहन्नयं विलवंती जं जहिं पासइ तं तहिं सव्वं भणति 2010_02 Page #242 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः अत्थि ते कोइ अरहन्नओ दिट्ठो ?, एवं विलवमाणी भमै, जाव अन्नया तेण पुत्तेण ओलोयणगएण दिट्ठा, पञ्चभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्थचित्ता जाया, ताहे भण्णइ - पुत्त ! पव्वयाहि, मा दुग्गइं जाहिसि, सो भणइ-न तरामि काउं संजमं, जदि परं असणं करेमि, एवं करेहि, माय असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेइ, मुहुत्तेण सुकुमालसरीरो उण्हेण विलाओ, पुव्विं तेण नाहियासिओ पच्छा तेऽहियासितो । 25. कामध्याने श्रीअष्टाह्निकाप्रवचने कुमारनन्दिसुवर्णकारसम्बन्धः । चंपायामाजन्म स्त्रीलंपटः कुमारनंदिः स्वर्णकृत् यां यां सुरूपां कन्यां शृणोति तां स्वर्णपंचशतीं दत्त्वा गृह्णाति, एवं पंच शतानि (500) स्त्रियो जाताः, ताभिः सहैकस्तंभसौधेऽरंसीत्, तस्य नागिलश्राद्धः मित्रमस्ति, एकदा पंचशैलाधिपव्यंतरदेव्यौ शक्राज्ञया नंदीश्वरे प्रास्थिषातां तदानीं तत्पतिर्विद्युन्माली च्युतः, ततस्ते 'हासा' 'प्रहासा' नाम्न्यौ कामुकं तं स्वर्णकृतं दृष्ट्वा तत्रावातरतां, दृष्ट्वा परिरब्धुकामः स्वर्णकारः प्रोवाच के युवाम् ? किमर्थमागते ?, ते प्रोचतुः - भवदर्थम्, प्राप्तसंज्ञः स हेमकृत् प्रार्थनां चक्रे, ते ऊचतुः त्वं पंचशैले समागच्छेः, तत्रावयोः संगो भावीत्युक्त्वा ते उत्पतिते, सोऽपि स्वर्णकार, भूभुजे स्वर्णं दत्त्वा इति पटहमवादयत्, "यो मां पंचशैलद्वीपे नेता स द्रव्यकोटिं लप्स्यते" एकेन निर्यामकस्थविरेण पटहो धृतः कोटिधनं चाददे, तेन यानपात्रं सज्जीकृतं, स्वर्णकृता साकं पोतस्थो वृद्धोऽब्धिवर्त्मनि सुदूरमागत्य तमित्यूचे - भो कुमार ! दूरे प्रेक्षसे किंचित् ?, सोऽवोचत् दृश्यते वृक्ष एकः, स ऊचे - अब्धिकूले तच्छैलपादजातोऽयं वटो दृश्यते, यदा पोतोऽस्याधो याति तदाऽस्य शाखायां त्वं विलगेः, निश्यत्र भारंडाः समेष्यंति, तेषु सुप्तेषु कस्यचिद्रंघ्रौ पटेन स्वं बद्ध्वा दृढमुष्टिना विलगेः, प्रातरुड्डीनास्ते त्वां पंचशैले नेष्यंति, यदि वटेऽविलग्नस्त्वं तदा एतद्यानपात्रमिव महावर्त्ते पतित्वा विनंक्ष्यसि तथा कृते स पक्षिणा तत्र निन्ये, स क्रमेण, हासाप्रहासाभ्यां दृष्टः, तेनापि भोगार्थं प्रार्थिते, ताभ्यां प्रोचे - अनेनाङ्गेनावयोः संगो न भवेत्, किंतु अग्निप्रवेशादिना कृतनिदानेन त्वं पंचशैलेशो भव, स दध्यौ - उभयतो भ्रष्टोऽहमिति, चिंतार्त्तस्ताभ्यां खपुरे मुक्तः, ततः स देवाङ्गनाङ्गमोहितोऽग्निसाधनं प्रारेभे तदा नागिलश्राद्धेनोक्तम्मित्र ! बालमरणं नार्हं तवेत्यादि, तेन वार्यमाणोऽपि निदानेनाग्निशरणं कृत्वा स पंचशैलेशो जज्ञे, नागिलस्तद्वैराग्यात्प्रव्रज्याच्युते देवो जातः । अन्यदा नंदीश्वरयात्रार्थं प्रस्थितानां देवानां पुरो गातुं तदाज्ञया हासाप्रहासे चलिते स्वपतिमूचतुः - स्वामिन् ! त्वं पटहं वादय, सोऽहंकारेण नोऽवादयत्, तदा दुष्कर्मणा पटहः कंठे व्यलगत्, तदानीं ताभ्यामुक्तं - भो प्राणेश ! कुलोचितं कुरु मा त्वं 2 2010_02 201 Page #243 -------------------------------------------------------------------------- ________________ 202 आतुरप्रत्याख्यानप्रकीर्णकम लज्जस्व, ततो विद्युन्माली देवो गायन्तीभ्यां ताभ्यां सह पटहं वादयन् त्रिदिवौकसां पुरतश्चचाल, तदानीं नागिलः स्वर्गी यात्रायां व्रजन् विद्युन्मालिनं निजपूर्वभवमित्रं अवधिना ददर्श, ततः स्वर्गिणा स भाषितः-भद्र ! त्वं मां जानासि ?, स जगौ-तेजस्विन्नाहं जाने, त्वं कोऽसि ?, ततस्तेन श्राद्धरूपं कृत्वा स्वस्य तस्य च पूर्वभवस्वरूपं तेन धर्मेण प्राप्तं देवस्वरूपं तञ्चोक्तम्, तच्छ्रुत्वा स एवमवदत्-भो मित्र ! किमहं करोमि ?, अच्युतसुरेणोक्तं-मित्र ! गार्हस्थ्येन चित्रगृहे कायोत्सर्गे स्थितस्य भावसाधो:रविभोर्मूर्ति त्वं कारय, तव बोधिबीजमुत्पत्स्यते, तदुक्तमुररीकृत्य गृहे प्रतिमास्थं श्रीवीरमपश्यत्, ततो देवो हिमवति शैले गत्वा गोशीर्षचंदनं छित्त्वा यथादृष्टं मूर्ति सविभूषणां चक्रे । 25. कामध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे रावणः । शोकेन तेन वैदेहीविप्रलम्भरुजापि च । फालच्युत इव द्वीपी तल्पे तस्थौ निपत्य सः । / 1 / / अथ मन्दोदरी देवी तमुपेत्याभ्यधादिति । कथं प्राकृतवत् स्वामिन्निश्चेष्ट इव तिष्ठसि । / 2 / / रावणोऽप्यब्रवीदेवं वैदेहीविरहज्वरात् । न चेष्टितुं न वक्तुं च न चालोकयितुं क्षमः । / 3 / / मया चेज्जीवता तेऽर्थस्तन्मानं प्रोज्झ्य मानिनि । गत्वानुनय वैदेहीं यथा मयि रिरंसते । / 4 / / नान्यनारीमनिच्छन्ती भुञ्जे जातुचिदप्यहम् । अर्गलानियमो ह्यत्र ममास्ति गुरुसाक्षिकः । / 5 / / पीडिता पीडया पत्युः कुलीना सापि तत्क्षणम् । जगाम देवरमणोद्याने सीतामुवाच च । / 6 / / एषा मन्दोदरी नाम दशाननमहिष्यहम् । प्रपत्स्ये त्वयि दासीत्वं भजस्व दशकन्धरम् । / 7 / / सीते त्वमेव धन्यासि यां सिसेविषतेऽनिशम् । विश्वसेव्याकिमलः पतिर्मम महाबलः । / 8 / / अद्यापि तव रामेण भूचरेण तपस्विना । पत्तिमात्रेण किं पत्या प्राप्यते चेद्दशाननः । / 9 / / रुषा बभाषे सीतैवं क्व सिंहः क्व च जम्बुकः । क्व सुपर्णः क्व वा काकः क्व रामः क्व च ते पतिः । / 10 / / दम्पतित्वमहो युक्तं तव तस्य च पाप्मनः । रिम्सुरेकोऽन्यस्त्रीषु दूतीभवति चापरा । / 11 / / द्रुष्टुमप्युचिता नासि किमु सम्भाषितुं हले । स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम । / 12 / / रावणोऽपि तदा तत्राजगाम निजगाद च । कुपितासि कुतः सीते दासी मन्दोदरी तव । / 13 / / दासस्ते स्वयमप्यस्मि प्रसादं कुरु देवि मे । जानकि त्वं जनममुं प्रीणासि न दृशापि किम् । / 14 / / सीता पराङ्मुखीभूयेत्यभाषत महासती । कृतान्तदृष्ट्या दृष्टोऽसि हरन्मां रामगेहिनीम् । / 15 / / धिगाशां ते हताशस्याप्रार्थितप्रार्थकस्य रे । जीविष्यसि कियद्रामे सानुजे द्विषदन्तके । / 16 / / _ 2010_02 Page #244 -------------------------------------------------------------------------- ________________ खण्ड: - 2 दृष्टान्तसमुच्चयः तयेत्याक्रुश्यमानोऽपि भूयो भूयो दशाननः । तथैवोवाच धिगहो कामावस्था बलीयसी । / 17 / / अत्रान्तरे विपन्मग्नां सीतां द्रष्टुमिवाक्षमः । निममज्ज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ । / 18 / / प्रावर्तत निशा घोरा घोरबुद्धिश्च रावणः । सीतायै क्रोधकामान्ध उपसर्गान् प्रचक्रमे । / 19 / / घूत्कारिणो महाघूकाः फेत्कुर्वाणाश्च फेरवः । वृका विचित्रं क्रन्दन्त ओतवोऽन्योऽन्ययोधिनः । / 20 / / पुच्छाच्छोटकृतो व्याघ्राः फूत्कुर्वाणाः फणाभृतः । पिशाचप्रेतवेतालभूताश्चाकृष्टकर्त्रिकाः । / 21 / / उल्ललन्तो दुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः । / 22 / / / / त्रिभिर्विशेषकम् । / ध्यायन्ती मनसा पञ्चपरमेष्ठिनमस्क्रियाम् । सीता तस्थावभीतैव न तु भेजे दशाननम् । / 23 / / [श्रीत्रिषष्टिशलाका0 पर्व - 7 श्लोक - 126 तः 148 ] 26. कलुषध्याने श्रीउपदेशमालाहेयोपादेयायामुदितः पीठ - महापीठावसरः । महाविदेहे गृहस्थपर्यायचक्रवर्तिवैरनाभाचार्यान्तेवासिनस्तल्लघुभ्रातरो बाहु- सुबाहु -पीठ - महापीठाएकादशाङ्गधरा आसन् । तत्र बाहुः क्षयोपशमवशात् पञ्चशतिकगच्छस्य वैयावृत्त्यमकरोत् । सुबाहुर्मर्दनादिना खेदविनोदम्, इतरौ स्वाध्यायमिति । अन्यदा कस्मिंश्चित्प्रस्तावे तद्गुणानुत्कीर्त्य धन्यौ कृतार्थावेताविति श्लाघितौ बाहु- सुबाहू गुरुणा । ततोऽद्यापि राजस्वभावं नैते मुञ्चन्ति येनात्मकृत्योद्यतावेतौ श्लाघयन्ति, न पुनः स्वाध्यायरतावावामिति जातमितरयोर्गुरुविषयं मनाक् चित्तकालुष्यम् । तदवधीरणया विशेषतोऽनालोच्य कालं कृत्वा सर्वार्थसिद्धवमाने समुत्पद्य ततश्च्युत्वा तन्मनोदुष्कृतकर्मपरिणतिवशात् समुत्पन्नौ स्त्रीभावेन ब्राह्मीसुन्दरी चेति, वैरनाभ-बाहुसुबाहवस्तु तस्मिन्नेवोत्पद्य ततश्च्युत्वा ऋषभदेव भरत - बाहुबलिभावेन जाता इति । 26. कलुषध्याने श्रीउपदेशमालाहेयोपादेयावृत्तौ सिंहगुहावासिनः साधोः द्रष्टान्तः । 203 पाटलीपुत्रे आर्यसम्भूतविजयाऽऽचार्यस्य शिष्या वर्षाकालाऽऽद्यदिने स्वशक्तिधृतिप्रत्यायितगुरवोऽभिग्रहानेवम्भूतान् गृह्णन्ति स्म । एकः सिंहगुहायां निरशनश्चातुर्मासम्, अन्यस्तथैव सर्पदरीसमीपे, अपरस्तथैव कूपफलके, स्थूलभद्रस्तु गृहस्थावस्थोपभुक्तायाः कोशागणिकाया गृहे सभोजनं गृहीतवान् । गृहीत्वा गताः स्वस्थानेषु । उपशमितौ सिंहभुजगौ । कोशा पुनः प्रायः परीषहपराभग्नोऽयमित्यभिप्रायेणविविधबिब्बोकैः स्थूलभद्रमुपसर्गयन्ती तन्निष्प्रकम्पतां निरीक्ष्य निर्विण्णा पतिता तच्चरणयोः । ज्ञाताभिप्रायेण कथितस्तेन धर्मः । जाता श्राविका राजाभियोगं विहाय गृहीतम 2010_02 Page #245 -------------------------------------------------------------------------- ________________ . 204 ओ आतुरप्रत्याख्यानप्रकीर्णकम् ब्रह्मविरतिव्रतम् । समाप्तेऽभिग्रहे समायाताः साधवः, स्थूलभद्रं विहायेतरे दुष्करकारका इति वदतोपबंहिताः शेषसाधुसमक्षं गुरुणा । समागतः स्थूलभद्रः, तं प्रति ससम्भ्रमं दुष्करदुष्करकारक इति वदता कृतोपबृंहणा । ततः प्राक्तनमैश्वर्यमधिकृत्याऽयं सुकरकारकोऽपि वर्ण्यते गुरुभिः । अहो लोकाचारपरतामीषाम् ! इति जातमितरेषां चित्तकालुष्यम् । ततः पुनः समाहिण्ड्याऽन्यत्र अन्यस्मिन् वर्षे तत्रैवागतेष्वभिग्रहग्रहणोद्यतेषु साधुषु सिंहगुहावासिनोक्तमहं कोशाभगिन्युपकोशासदने चातुर्मासं निरशनः स्थास्यामीति । नोचितस्त्वमस्येति निवारितो गुरुणा, प्रतिकूल्य तद्वचो गतो तद्भवनम् । दृष्टस्तया, स्थूलभद्राऽसूययाऽयमागत इति भावज्ञतया संलक्ष्यानुज्ञाता तया तस्य वसतिः । ततो दर्शयाम्यस्य तद्गुणाऽसहनफलमिति सञ्चिन्त्य रात्रावतिचर्चितशरीरा मदनोत्कोचकारिभिर्गात्रवचनविभ्रनैरुपसर्गरुपसर्गयितुमारब्धा । ततश्चलचित्ततया विस्मृतात्मावस्थेन तेन प्रार्थिता सा प्राह, न वयं निर्धानानां भवामः । सोऽचिन्तयदुत्तरापथे श्रूयतेऽपूर्वसाधोर्लक्षमूल्यकम्बलदाता राजा तद् गच्छामि, तत्र गतः, लब्ध्वा कम्बलमागतः समर्पितवाश्च तस्याः । तयापि तस्य पश्यत एव निक्षिप्तोऽसौ vaqagRhe स प्राह-किमयं त्वया विनाशितः !' इतराऽऽह-'किमिदं जानीषे ?' स प्राह- 'किमत्र ज्ञातव्यं ?' इतराऽऽह 'यद्येवं तर्हि किमित्यशुचिपूर्णेन मामकदेहेनाऽनर्घ्यगुणरत्नाव्यतिरिक्तात्मा सम्पर्कमभिलसति ?' तदाकार्य पुनरागतश्चरणपरिणामः । अहो ! निरन्तरं भवगर्ने पतन्नहमुद्धृत इति विचिन्त्यासावाह-'साधुविवेकिनि साधु ! इच्छाम्यनुशास्तिं, निवृत्तोऽहमितो दुरध्यवसायात् । ' सा प्राह- युक्तमिदं भवादृशां, ततो गत्वा गुरुसमीपं दत्तालोचनो विहितप्रायश्चित्तो भावसारं प्रतिक्रान्त इति । 27. कलहध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे दुर्योधनप्रसंगः । रुक्मिण्याश्च गृहेऽन्येधुरतिमुक्तर्षिरागतः । तं दृष्ट्वा सत्यभामापि तत्रैवाशु समाययौ । / 1 / / रुक्मिण्याप्रच्छि स मुनिः किं मे स्यात्तनयो न वा । भावी कृष्णसमः पुत्रस्तवेत्युक्त्वा ययौ च सः । / 2 / / सत्यभामा मुनिवचो मन्यमाना तदात्मगम् । उवाच रुक्मिणी सूनुर्भावी कृष्णसमो मम । / 3 / / प्रत्यूचे रुक्मिणी नर्षिवचनं फलति च्छलात् । एवं विवदमाने ते कृष्णाभ्यर्णमुपेयतुः । / 4 / / तदा दुर्योधनो राजा तत्रायातः स्वसोदरः । भामयोचे मम सुतो जामाता ते भविष्यति । / 5 / / रक्मिण्यापि तथोक्तः स स्माह दास्ये सुतामहम् । तस्मै यं युवयोरेका तनयं प्रसविष्यते । / 6 / / भामोवाच सुतो यस्याः प्रथमं परिणेष्यति । तद्विवाहेऽन्यया केशा देयास्तस्याः स्वकाः खलु । / 7 / / साक्षिणः प्रतिभुवश्च रामपादा जनार्दनः । दुर्योधनश्चेत्युदित्वा स्वौको द्वे अपि जग्मतुः । / 8 / / [श्रीत्रिषष्टिशलाका0 पर्व-8 श्लोक-110 तः 117] 2010_02 Page #246 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 205 27. कलहध्याने श्रीआवश्यकहारिभद्रीयवृत्तिदर्शितं नारदोदाहरणम् । ___ वारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किट्ठो, सव्वेसिं संबादीणं इट्ठो, तत्थ य यारवईए वत्थव्वस्स चेव अण्णस्स रण्णो कमलामेलानाम धूआ उक्किठ्ठसरीरा, सा य उग्गसेणपुत्तस्स णभसेणस्स वरेलिया, इतो य णारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुट्ठिओ, उवविढे समाणे पुच्छति-भगवं ! किंचि अच्छेरयं दिटुं ?, आमं दिटुं, कहिं ? कहेह, इहेव वारवईए कमलामेलाणाम दारिया, कस्सइ दिण्णिआ ?, आमं, कथं मम ताए समं संपओगो भवेज्जा ?, ण याणामित्ति भणित्तागतो । सो य सागरचंदो तं सोऊण णवि आसणे णवि सयणे धितिं लभति, तं दारियं फलए लिहंतो णामं च गिण्हंतो अच्छति, णारदोऽवि कमलामेलाए अंतिअं गतो, ताएवि पुच्छिओ-किंचि अच्छेरयं दिट्ठपुव्वंति, सो भणति-दुवे दिट्ठाणि, रूवेण सागरचंदो विरूवत्तणेण णभसेणओ, सागरचंदे मुच्छिता णहसेणए विरत्ता, णारएण समासासिता, तेण गंतुं आइक्खितं-जहा इच्छातित्ति । ताहे सागरचंदस्स माता अण्णे अ कुमारा आदण्णा मरैत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे णेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं-कमलामेलत्ति, संबेण भणितं-णाहं कमलामेलः, कमलामेलोऽहं, सागरचंदेण भणितं-आमं तुमं चेव ममं विमलकमलदललोअणिं कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएत्ता अब्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदाणीं कि सक्कमण्णहाकाउं ?, णिवहियव्वंति पज्जण्णं पण्णत्तिं मग्गिऊण जंदिवसं तस्स णभसेणस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं णारदस्स सरहस्सं दास्यिआ सुरंगाए उज्जाणं णेत्तुं सागरचंदो परिणाविओ, ते तत्थ किडंता अच्छंति । इतरे य तं दारियं ण पेच्छंति, मग्गंतेहिं उज्जाण दिट्ठा, विज्जाहररूवा विउव्विया, णारायणो सबलो णिग्गओ, जाव अपच्छिमं संबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिण्णा, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स संबं कमलामेलं मण्णमाणस्स अणणुओगो णाहं कमलामेलेति भणिते अणुओगो । 28 युद्धध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्राऽन्तर्गतं चेटकेन सह कोणिकनृपस्य युद्धावसरम् । अथ सेचनकारूढौ दिव्यकुंडलमंडितौ । दिव्यहारांशुकधरौ भूगतौ स्वर्गिणाविव । / 1 / / अत्यद्भुतश्रियौ हल्लविहल्लौ निजदेवरौ । दृष्ट्वा पद्मावती दध्यौ स्वस्य स्त्रीत्वस्य सन्निभम् । / 2 / / हारकुंडलवासोभिर्दिव्यैः सेचनकेन च । विना हि मन्यते राज्यं नेत्रहीनमिवाऽऽननम् । / 3 / / ततो हल्लविहल्लाभ्यां तान्याहर्तुं कृताग्रहा । बभाण कूणिकं राज्ञी कूणिकोऽप्येवमभ्यधात् । / 4 / / पितृदत्तं वस्त्वनयो हर्तुं युज्यते मम । विशेषेण प्रसादार्हाविमौ ताते दिवं गते । / 5 / / 2010_02 Page #247 -------------------------------------------------------------------------- ________________ 206 आतुरप्रत्याख्यानप्रकीर्णकम् तस्याश्चात्याग्रहाद्राजा मेने हारादियाचनम् । स्त्रीग्रहः खलु मत्कोटग्रहादपि विशिष्यते । / 6 / / अन्यस्मिंश्च दिने हल्लविहल्लौ पृथिवीपतिः । ययाचे त्यक्तसौभ्रात्रस्तद्धारादिचतुष्टयम् । / 7 / / प्रमाणमादेश इति प्रतिपद्य गृहं गतौ । A(a)मंत्रयेतां तावित्थं बुद्धिमन्तावुभावरपि । / 8 / / न शोभनोऽस्याभिप्रायः किमेनन प्रयोजनम् । प्रयावोऽन्यत्र कुत्रापि श्रियः सर्वत्र दोष्मताम् । / 9 / / इति निश्चित्य तौ सान्तः पुरौ सेचनकद्विपम् । हारादीन्यप्युपादाय वैशाल्यां निशि जग्मतुः । / 10 / / मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् । / 11 / / वैशाल्यां च गतौ ज्ञात्वा तौ प्रतारितधूर्तवत् । हस्तविन्यस्तचिबुकश्चिन्तयामास कूणिकः । / 12 / / न मे हस्त्यादिरत्नानि न च तौ भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधानतया खलु । / 13 / / भवतु व्यसने प्राप्तेऽमुष्मिंस्तौ नाऽऽनयामि चेत् । पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् । / 14 / / अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रेषीद् भ्रात्रोर्मार्गणाय रत्नान्यादाय जग्मुषोः । / 15 / / दूतोऽपि पुर्यां वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चेटकं स्थाने चाऽऽसित्वोचे ससौष्ठवः । / 16 / / इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारौ हल्लविहल्लौ कूणिकस्य समर्पय । / 17 / / अनर्पयन्निमौ राज्यभ्रंशमासादयिष्यसि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि । / 18 / / चेटकोऽवोचदन्योऽपि नाप्येत शरणागतः । दौहित्रौ किं पुनरिमौ विश्वस्तौ पुत्रवत्प्रियौ । / 19 / / दूतोऽब्रवीच्छरण्यस्त्वं न ह्यर्पयसि चेदिमौ । तद्रत्नान्यनयोर्हत्वा राजन्मत्स्वामिनेऽर्पय । / 20 / / चेटकः स्माह धर्मोऽयं समानो राजरंकयोः । अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् । / 21 / / न प्रसह्य न वा साम्नाऽनयोर्गृह्णमि किंचन । धर्मपात्रं हि दौहित्रौ दानाहों मे विशेषतः । / 22 / / दूतोऽप्यागत्य चंपायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुल: / / 23 / / कूणिकोऽपि हि तत्कालं जयभंभामवीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः । / 24 / / सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सद्यः सर्वाभिसारेण सज्जीभूयावतस्थिरे । / 25 / / कालादयः कुमाराश्च दशापि हि महाबलाः । पुरो बभूवुः संना सर्वसन्नहनेन ते । / 26 / / सहस्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । तावन्तश्च रथाः कोट्यस्तिस्रोऽपि च पदातयः । / 27 / / तेषां दशानां प्रत्येकं कुमाराणामिदं बलम् । एतावत्कूणिकस्यापि प्रभुत्वं त्वतिरिच्यते । / 28 / / (युग्मम्) सैन्येनैतावता गच्छंश्चंपेशश्चेटकं प्रति । तिरयामास धरणिं तरणिं च रजोभरैः । / 29 / / 2010_02 Page #248 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः चेटकोऽप्यमितैः सैन्येः कूणिकायाभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः । / 30 / / द्विपात्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च स्थास्तिस्रः कोटयश्च पदातयः । / 31 / / अष्टादशानां प्रत्येकं राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूद्बलम् । / 32 / / स्वदेशसीम्नि गत्वाऽस्थाच्चेटकः सेनया तया । दुर्भेदं सागरव्यूहं रचयामास चोच्चकैः । / 33 / / चंपाधिपोऽपि तत्रागाच्चम्वा प्रागुक्तसंख्यया । चक्रे च गरुडव्यूहमभेद्यं परसेनया । / 34 / / रणतूराणि घोराणि सैन्ययोरुभयोरपि । रोदः कुक्षिभरिध्वानान्यताड्यन्त सहस्रशः । / 35 / / कीर्तिस्तंभैरिवोत्तब्धैः खेटीधवलितैः खरैः । संशप्तकाश्च संचेरुर्द्वयोरपि हि सैन्ययोः । / 36 / / कूर्णिकस्य बले कालः कुमारो बलनायकः । आदावपि प्रववृते योद्धुं चेटकसेनया । / 37 / / युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पत्तिना च बलद्वये । / 38 / / स्तंबेरमैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः । / 39 / / स्थैर्भग्नैर्हतैर्वीरैः समरे रुधिराऽऽपगाः । सान्तरीपा इव साऽऽम्भोमानुषा इव चाऽऽबभुः । / 40 / / स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिव प्रादुर्भूतमदृश्यत । / 41 / / असिच्छिन्नैरुच्छलद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरवतंसकुतूहलम् । / 42 / / स्वान् रुंडानपि युद्धायाऽऽदिशन्त इव हुंकृतैः । पेतुर्भटानां मूर्धानः खड्गधाराभिराहताः । / 43 / / इत्थं च सागरव्यूहं कालः पोत इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् । / 44 / / कालं कालमिवाकालेऽप्यायान्तं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैष वज्रमिवाऽस्खलि । / 45 / / अभ्यापतन्तं तदिमं रणसागरमन्दरम् । क्षणादपि निगृह्णामि दैवतेन पतत्रिणा । / 46 / / इति दिव्येषुणा वैरिप्राणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचताम् । / 47 / / तदा चास्तमुपेयाय भास्वान् कालकुमारवत् । शुचेव चंपेशबलं तमसा जग्रसे जगत् । / 48 / / युद्धं विसृज्य चंपेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः । / 49 / / चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनात्यगुर्निशाम् । / 50 / / चंपानाथेनाभिषिक्तं सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः । / 51 / / अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् । / 52 / / भ्रातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् । / 53 / / देवतायाः प्रसादेन जेतैकेनापि पत्त्रिणा । न ह्यायचेटको जय्यो मर्त्यैः कोटिमितैरपि । / 54 / / 2010_02 207 Page #249 -------------------------------------------------------------------------- ________________ 208 आतुरप्रत्याख्यानप्रकीर्णकम् प्रभावं चेटकस्याऽमुं मया हा धिगजानता । मयैव निधनं नीता देवाभा भ्रातरो दश । / 55 / / बभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसर्तुं च दृष्टभ्रातृवधस्य मे । / 56 / / तद्देवतां समाराध्य तत्प्रभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते । / 57 / / उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः । / 58 / / पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपेयतुः । / 59 / / ऊचाते तौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? / सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तनिहन्यताम् । / 60 / / शक्रो भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित् । / 61 / / तथापि देहरक्षां ते करिष्यामि महीपते ! / यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति । / 62 / / चमरेन्द्रोऽप्यथ महाशिलाकंटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत । / 63 / / / आद्ये शिलासन्निभः स्यात् पतितः कर्करोऽपि हि । कंटकोऽपि च जायेत महाशस्त्राधिकः खलु । / 64 / / द्वितीये रथमुशले भ्राम्यती भ्रमिकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् । / 65 / / सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । ततस्त्रयो युयुधिरे सह चेटकसेनया । / 66 / / पौत्रोऽथ नागरथिनो द्वादशव्रतपालकः । सम्यग्दृष्टिः षष्टभोजी सदा भवविरक्तधीः । / 67 / / राजाभियोगतः षष्टभक्तान्तेऽपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः । / 68 / / संग्रामे रथमुशले दुःसहे तादृशेऽपि हि । प्राविशद्वरुणो नाम सेनानीः सत्यसंगरः । / 69 / / (त्रिभिर्विशेषकम्) स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनाऽसह्यरंहसा । / 70 / / तौ संमुखीभूतस्थौ डुढौकाते रणेच्छया । वैरायमाणौ भूमिष्ठभानुस्वर्भानुभीषणौ । / 71 / / चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युच्चैआजहार पुरः स्थितम् । / 72 / / वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि । / 73 / / साधु साधु महासत्त्वेत्युक्त्वा चंपेशसैन्यपः । मुमोच बाणं वरुणो विविधे तेन मर्मणि । / 74 / / ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एकेनैव प्रहारेण निनाय यमसद्मनि । / 75 / / गाढप्रहारविधुरो निःसृत्य वरुणो रणात् । तृणसंस्तरमासूत्र्य निषद्येदमचिन्तयत् । / 76 / / सर्वात्मना शरीरेण स्वामिकार्यमनुष्ठितम् । इदानीमन्तकालो मे स्वार्थस्यावसरः खलु । / 77 / / अर्हद्भट्टारकाः सर्वे सिद्धाः सर्वे च साधवः । केवल्युपज्ञो धर्मश्च भूयासुः शरणं मम । / 78 / / 2010_02 Page #250 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चयः 209 क्षमयामि सर्वाञ्जीवान् सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् । / 79 / / मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकारमकार्षं यं तमपि व्युत्सृजाम्यहम् । / 80 / / कानि कानि न मूढोऽहं पापस्थानान्यसेविषि । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति । / 81 / / देवत्वनृत्वतिर्यक्त्वनारकत्वेषु यन्मया । कृतं दुष्कर्म तद्गहें श्रीवीरोऽर्हन् गतिर्मम । / 82 / / एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमथ दध्यौ च नमस्कारं समाहितः । / 83 / / तदा च वरुणस्यैकः सुहृन्मिथ्यादृगाहवात् । बहिर्भूत्वोपवरुणमागत्यैवमवोचत । / 84 / / वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्यानं प्रपन्नोऽस्म्यविदन्नपि । / 85 / / नमस्कारपरावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वरुणो ययौ । / 86 / / तद्विमानेऽरुणाभाख्ये चतुःपल्योपमप्रमम् । पूरयित्वायुरुत्पद्य विदेहेषु स सेत्स्यति । / 87 / / अज्ञानसेवितेनापि वरुणस्य तु वर्त्मना । विपद्य तत्सुहृद्भूयो मनुष्यः सुकुलेऽभवत् । / 88 / / विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति । / 89 / / हते च वरुणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् । / 90 / / गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा । / 91 / / कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत । / 92 / / सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखंडमिवाक्षिपत् । / 13 / / कूणिकं दुर्जयं ज्ञात्वा चेटकोऽथात्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे । / 94 / / इतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्द्रस्तु पृष्ठे सन्नाहमायसम् । / 95 / / चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा । / 96 / / अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत । / 97 / / द्वितीयं नाऽमुचद्बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत । / 18 / / तथैव मोघबाणोऽभूद् द्वितीयेऽप्यह्नि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः । / 99 / / लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च । / 100 / / नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् । / 101 / / तदा सेचनकारूढौ चंपेशस्याखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः । / 102 / / न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चंपेशाशिबिरे सौप्तिकागतः । / 103 / / 2010_02 Page #251 -------------------------------------------------------------------------- ________________ 210 आतुरप्रत्याख्यानप्रकीर्णकम मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोर्मंत्रिमंडली स्माऽऽह कूणिकः । / 104 / / आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः । / 105 / / मंत्रिणोऽप्यूचिरे तौ हि जेतुं शक्यौ न केनचित् । अधिरूढौ हि यावत्तं हस्तिनं नरहस्तिनौ । / 106 / / तस्मात्तस्यैव करिणो वधाय प्रयतामहे । खादिरांगारसंपूणां कार्यतां पथि खातिका । / 107 / / छादयित्वा च वारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति । / 108 / / चंपेशाऽकारयदथ खादिरांगारपूरिताम् । खातिकामुपरिच्छन्नां tadAgamanavama'ni / / 109 / / अथ हल्लविहल्लावप्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरूढौ जितकाशिनौ । / 110 / / अंगारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभंगेन विज्ञाय तस्थौ यातममानयन् । / 111 / / ततो हल्लविहल्लाभ्यामिति निर्भर्त्सतः करी । पशुरस्यकृतज्ञोऽसि कातरो यदभू रणात् । / 112 / / विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः । अस्मिन्दुर्व्यसने क्षिप्तस्त्वत्कृते चार्यचेटकः । / 113 / / वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपेक्षसे । / 114 / / इति निर्भर्त्सतो हस्ती कुमारौ निजपृष्ठतः । वेगादुत्तारयामास भक्तंमन्यो बलादपि । / 115 / / स्वयं तु तस्मिन्नंगारगर्ते झम्पां ददौ करी । सद्यो विपद्य चाद्यायामुत्पेदे नरकावनौ । / 116 / / कुमारौ दध्यतुधिग्धिगावाभ्यां किमनुष्ठितम् । पशुत्वमावयोळक्तं न तु सेचनकः पशुः । / 117 / / आर्यपादा यस्य कृते क्षिप्ता दुर्व्यसने चिरम् । तं स्वयं निधनं नीत्वा जीवावोऽद्यापि दुर्धियौ । / 118 / / आर्यसैन्यस्य महतो नाशप्रतिभुवाविव । अकृष्वहि वृथा नाशं नीतो बन्धुरबन्धुताम् । / 119 / / तन्नाऽद्य जीवितुं युक्तं जीवावश्चेदतः परम् । शिष्यीभूयार्हतो वीरस्वामिनः खलु नान्यथा । / 120 / / तदा शासनदेव्या तौ भावश्रमणतां गतौ । नीतौ श्रीवीरपादान्ते परिवव्रजतुर्द्वतम् । / 121 / / [श्रीत्रिषष्टिशलाका0 पर्व-10 श्लोक-190 तः 310] 29. नियुद्धध्याने श्रीउपदेशप्रासादे बाहुबलिभरतयोः प्रबन्धः । श्रीऋषभदेवपुत्रः षष्टिवर्षसहस्रैः षट्खण्डां पृथ्वी साधयित्वा भरतोऽयोध्यायामाजगाम । तत्र द्वादशाब्दिके चक्रिराज्याभिषेके वर्तमाने स भूप आगतानागतान् जनानवलोकयन् तत्र निजानुजाननायातान् विज्ञाय स्वबान्धवान् प्रति प्रत्येकं दूतान् प्रेषितवान् । ते गत्वा तानेवमाहुः-"भो भरतबान्धवाः ! यूयं तं भूपं भजध्वं" / ततस्तैरुक्तं-"वयमपि नाभेयसूनवः भरतोऽपि पितुः सूनुः किमस्मत्तः सर्वेभ्योऽधिको योऽस्माकं सेवां वाञ्छति । भो दूताः ! यूयं स्वस्थाने यात, वयं तातं _ 2010_02 Page #252 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः पृष्ट्वोचितं करिष्यामः । " ततस्ते सुवर्णगिरी जिनान्तिके गत्वाऽभ्यधुः- "भोः तात ! षट्खण्डेन राज्येनातृप्तो भवद्भिर्दत्तमस्माकं राज्यं ग्रहीतुं समीहते । भगवदाज्ञया वयं सर्वेऽपि संभूय तस्य राज्यं गृह्णीमः" / स्वामिना तान्मुग्धान् प्रति धर्मदेशना दत्ता - " संबुज्झह किं न बुज्झह संबोहि खलु पेच्च दुलहा । नो हूवणमंत राइओ नो सुलहं पुणरवि जीवियं ॥ 1 ॥ | " 211 भगवद्देशनां श्रुत्वाऽष्टनवतिभरतानुजैर्व्रतं भेजे । तेषां राज्यानि भरतनृपो जग्राह । का सेनापतिर्नरदेवं नत्वैवं व्यजिज्ञपत् - "स्वामिन् ! बाहुबली भूपालस्त्वया न जितः तस्मिन्नजिते त्वया षट्खण्डं जितमप्यजितं, यतश्चक्रं शस्त्रागारे न प्रविशति " / इति श्रुत्वा वाग्मी दूतः तक्षशिलां प्रति प्रेषितः । स्तोकप्रयाणैर्गच्छन् बहुलदेशे ग्रामे ग्रामे नगरे नगरे बहुजनमुखतो बाहुबलिनो यशः शृण्वन् तक्षशिलायां पुरि समागतः । ततः प्रतिहारेण सुवेगो दूतो बाहुबलिन आज्ञया स्वर्णवर्णाभमन्तःसभं प्रवेशितः । तं भूपं नमस्कृत्य पुरः स्थितः । बाहुबलिना बान्धवनगरादिकुशलं पृष्टं, तदुत्तरं दत्त्वा प्राह-"भो नृप ! तवाग्रजन्मा त्वन्मिलनोत्सुकस्त्वामाह्वयति । अतस्त्वमेकवारं तं नत्वा तस्याज्ञां शिरसि धृत्वाऽत्र समागच्छेः । यतो बान्धवोऽपि भरताज्ञां न मन्यते तर्ह्यस्याकिञ्चित्करः पराक्रम इति लोकापवादविध्वंसाय, अन्यथा तव राज्यसंशयो भविष्यति । यतः I करालगरलः सर्पः पावकः पवनोद्धुरः । प्रभुः प्रौढप्रतापश्च विश्वास्या न त्रयोऽप्यमी । / 1 / / निर्जरा अपि यं पर्युपासते तस्य सेवया हीनत्वं नास्ति" / / इति श्रुत्वा भूपो बभाषे - "हे दूत ! तव भूपो मां वीक्ष्य लज्जिष्यति, यतो बाल्यावस्थायां जलकेल्यवसरे पादं धृत्वा नभसि कन्दुकवदुच्छालितस्तदपि विस्मृतं ! भो दूत ! षष्टिवर्षसहस्रेषु पापैर्भृतस्य तव भूपस्यान्यः कोऽपि प्रायश्चित्तदायको नास्ति, अहमेवास्मि । शीघ्रं समानय बलपरीक्षायै" / ततः सुवेगः सभयः प्रत्यावृत्तः स्तोकैरेव दिनैः स्वपुरमागत्य भरतान्तिकेऽनुजस्य सर्वस्वरूपं गदितवान् । "बाहुबली शक्रेणापि जेतुं न शक्यते" इति श्रुत्वा भरतः सपादकोटिस्वपुत्रान्वितः ससैन्यस्तक्षशिलां प्रति चचाल । बाहुबल्यपि सम्मुखं समागात् । तस्य ज्येष्ठपुत्रः सोमयशा नृपः स एकोऽपि लक्षत्रयहस्तिहयरथानां जेता । अस्य त्रिलक्षतनयाः । तेषु कनिष्ठोऽप्येकोऽक्षौहिणीमितां सेनां जेतुं समर्थः । अक्षौहिणीमानं तुं-21890 गजाः, 21890 रथाः, 65610 अश्वाः, 109350 पदातयः इति । अथ चक्रिसैन्ये चतुरशीतिलक्षाणि निस्वानानां समकालमवादिषुः, अष्टादशलक्षदुन्दुभीनां निर्घोषाः षोडशलक्षाणि तूर्याणि । तानि श्रुत्वा सोत्साहा भटा मिथो युयुधिरे प्रत्यहम् । एकदा बाहुबलिनो भक्तोऽनिलवेगो विद्याधरश्चक्रि 2010_02 Page #253 -------------------------------------------------------------------------- ________________ 212 आतुरप्रत्याख्यानप्रकीर्णकम् सेनापतिमस्रनिर्जित्याकाशगत्या चक्रिगजसेनां व्यगाहत, कन्दुकानिव गजानुल्लाल्य पुनर्भूमौ पततो मुष्ट्या जघान । चक्री तमजय्यं वीक्ष्य चक्रं मुमोच । तद्वीक्ष्य भीतो नष्टः मेरुकन्दरसागरादिषु यत्र यत्र याति तत्र तत्र चक्रं पूर्वार्जितकर्मवत्पृष्ठं न मुञ्चति, तदा विद्यया वज्रपञ्जरं निर्माय तत्र प्रविष्टः । __तदा चक्रसुराः प्राहुः-"रे रे रङ्क ! किं पौरूषं विडम्बयसि ?" / ततः षण्मासान्ते जातामों बहिनिःसृतः, तावञ्चक्रं, तच्छिरश्छित्वा चक्रिहस्तेऽतिष्ठत् । एवं युध्यमानयोर्द्धादशवर्षाणि व्यतीयुः । एकदा चक्रिज्येष्ठात्मजः सूर्ययशा बाहुबलिसैन्ये दावाग्निरिव प्रससार, क्षणात् पितृव्याभ्यणे आगतः । तं बली प्राह-"वत्स ! त्वं लघुरसि, यदेवं मम सेनां विगाहसे तेनाहं हृष्टोऽस्मि, त्वया पुत्रेणास्माकं वंशः समुद्योतितः, परं त्रैलोक्येऽपि स कश्चिन्नास्ति यो मम क्रोधं सहते, तस्मान्मम दृष्टिं त्यक्त्वा दूरतो योहि" / स प्राह-"तात ! अद्य त्वया विना को मम सङ्ग्रामाभिलाषं पूरयति ?" इत्युक्त्वा धनुष्टङ्कारवं चकार । तदा सुराः संभूय परस्परसुभटयुद्धं निषिध्य द्वयोर्बन्ध्वोः शिक्षामिति प्राह:-"भो युगादीशपुत्रौ ! तातेनेदं विश्वं पालितं अधुना युवां किं संहर्तुं प्रवृत्तौ ? एतन्न युज्यते युवयोः । बलपरीक्षार्थमुभाभ्यामेवास्मदादिष्टैर्दष्टि 1 वाग् 2 मुष्टि 3 बाहु 4 दण्डास्त्र 5 लक्षणैः पञ्चभिर्युद्धेर्योद्धव्यं" / इति सुरवाक्ये द्वाभ्यामपि प्रतिपन्ने सुरनराः साक्षीभूय तस्थुः । तदा चक्रिसैनिका दध्युः-"अनेन सह द्वन्द्वयुद्धे शक्रस्यापि जयप्राप्तौ संदेहस्तर्हि अस्मत्स्वामी कथं जयं प्राप्स्यति ?" इति ध्यायतो भटान् वीक्ष्य चक्री स्वबलदर्शनायैकं महाकूपं कारयित्वा तस्योपकण्ठे स्थित्वा स्वस्य वामभुजं महालोहशृङ्खलाभिर्बद्ध्वा सर्वसैनिकान् प्राह-"यूयं सर्वेऽपि संभूय शृङ्खलाकर्षणेन मां गर्तायां क्षिपत" / तैः सर्वैः कर्षितोऽपि मनाग् न चचाल । यतश्चक्रिणं भरतोत्पन्नसर्वनरनारीगजाश्वादयः संभूयाकर्षणं कर्तुं तिलमात्रमपि न क्षमाः तर्हि सेनाभिः किं भवेत् ? / ततश्चक्री हृदयलेपकरणमिषेण स्वहस्तमाचकर्ष, तेन ते सर्वेऽपि शृङ्खलालग्ना लतालग्नाः पक्षिण इव लम्बन्ते स्म । इति पराक्रमं वीक्ष्य हृष्टाः साक्षिण इव दूरे तस्थुः । ततश्चक्रिभूपौ प्राग्दृष्टियुद्धार्थं संमुखं स्थितौ अनिमेषदृष्ट्याऽवलोकयतः स्म । ताम्रलोचनौ भयंकरावभूतां । ततो बाहुबलिमुखं भीषणाक्षं विलोकयतश्चक्रिणो लोचने बाष्पाकुले वेगात्प्रमिलिते । तत्सैन्यं सर्वं न्यग्मुखं जातं । ततो लज्जितं चक्रिणं स प्राह- "भ्रातः ! किमुद्विग्नोऽसि ? कुरु वाग्युद्धं मया सह" / इति तेनोक्तश्चक्री महाघोरं सिंहनादं चकार, तेन जातं बधिरं स्कन्धावारमण्डलम् । ततः सामर्षो बाहुबली सिंहनादं चकार तेन सैनिकाः सर्वेऽपि मूर्छिता इव बभूवुः । पुनरपि चक्री भूपश्च सिंहनादं दुःसहं चक्रतुः । तदा चक्रिणो ध्वनिः पूर्वाह्नच्छायेव दुर्जनसौहृदमिव 2010_02 Page #254 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 213 यथाक्रमं हीयमानोऽभूत् । तेन विलक्षं चक्रिणं भूप: स्माह-"हे भ्रातः ! मा विषीद, मया काकतालीयन्यायेन यदि जितं तर्हि किं जातं ? इदानी सज्जो भव मुष्टियुद्धाय" इति भूपेनोत्साहितः प्रोच्चैर्भुजास्फोटं कृत्वोत्प्लुत्यान्योऽन्यमाश्लिष्य भुजाभ्यां पीडयन्तौ जगर्जतुः । ततो भूपश्चक्रिणं करेण गृहीत्वा लीलया कन्दुकवदुञ्चैराकाशे उदलालयत् । क्षणाददृश्योऽभूत् । तेन सैन्यद्वयेऽपि हाहारवः प्रसृतः । भूपश्चिन्तया दध्यौ-"यावदार्योऽयं भूमौ पतित्वा न विशीर्यते तावदन्तरिक्षादेव गृह्णामि" इति विचिन्त्य तल्पाकारौ करौ कृत्वोर्ध्वदृष्टिस्तस्थौ । चिरेण स आययौ । बलिना बाहू प्रसार्य धृतः । ततः क्रोधाध्मातश्चक्री तन्मूर्ध्नि मुष्टिघातेन तममूर्छयत् । भूपोऽपि चिरेण प्राप्तचैतन्यश्चक्रिणं हृदि मुष्टिघातं कृत्वा मूर्छा गमितवान् । क्षणाल्लब्धसंज्ञश्चक्री रोषारुणो दण्डेन भूपमूर्ध्यताडयत्, तेन मुकुटः शतखण्डः कृतः । क्षणं नेत्रे निमील्य भूपो लोहमयदण्डेन चक्रिसन्नाहं शकलीचकार । ततश्चक्री दण्डघातेन भूपं जानुप्रमाणं भूमौ मग्नीचकार । ततो निर्गत्यायसदण्डेन भूपेन निहतश्चक्री आकण्ठं भूमौ मग्नः । क्षणाच्चैतन्यं प्राप्य निर्गतो दध्यो-"भूपैश्चक्री न जीयते" इतीयं शाश्वती स्थितिरस्ति, अनेनाहं पञ्चभिर्युद्धैर्जितः तर्हि मयि चक्रित्वं न हि" इति ध्यायतस्तस्य पाणौ चक्ररत्नमुपागतम् । तदा चक्री भूपं स्माह-"अद्यापि तव किञ्चिन्न नष्टं, ममाज्ञां मन्यस्व, नो चेदनेन चक्रेण यमातिथिर्भविष्यसि" / भूपः स्माह-"वाक्याडम्बरं वृथा किं वहसि ? साम्प्रतमस्यापि बलं दर्शय" इत्यादि निर्भसिंतश्चक्री कोपाञ्चक्रं मुमोच, तत्तं प्रदक्षिणीकृत्य पुनश्चक्रिकरे ययौ । यतः सामान्येऽपि चक्रिगोत्रे चक्रं न प्रभवति, तर्हि तथाविधे चरमशरीरिणि कोऽवकाशस्तस्य ? / अथ बाहुबली मुष्टिमुत्पाट्य "चक्रं वा यक्षसहस्रं वा तदधिपं वाऽद्य चूर्णयामि" इति विचिन्त्य चक्रिणं प्रत्यधावत । पुनर्दध्यौ-"अनेनावश्यं वधो भावी ततो मां विश्वे षट्खण्डनाथहन्तारं वदिष्यन्ति जनाः, अतो धिग्म्याऽह्न्ग्क्त्याऽनेक्पापान्य्र्जितानि। धन्यास्ते ममानुजा यैः पूर्वमेव तातपादसमीपे दीक्षा गृहीता, धिग्मामद्यापि पापरतं" इति ध्यात्वा तेनैव मुष्टिना स्वमूर्ध्नि लोचं चकार । ततः "साधु साधु" इति वदन्तो देवास्तस्योपरि पुष्पवृष्टिं चक्रुः । / 29. नियुद्धध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ अट्टनमल्लकथा । उज्जेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहैवई राया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यतेउज्जेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सव्वरज्जेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयरं, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तस्स बहुं दव्वं देह, सो य अट्टणो तत्थ गंतूण 2010_02 Page #255 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् वरिसे 2 पडायं गिण्हइ, राया चिंतेइ एस अन्नाओ रज्जाओ आगंतूण पडायं हरै, एस मम ओहावणत्ति पडिमलं मग्गर्3a, तेण एगो मच्छिओ दिट्ठो वसं पिबंतो, बलं च से विन्नासिय, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, सो य किर महो होहितित्ति अणागयं चेव सयाओ णयराओ अप्पो पत्थयणस्स अवल्लं भरिऊण अव्वाबाहेणं एइ, संपत्तो य सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गओ य सयं आवासं चिंतेइ, एयस्स वुड्डी तरुणयस्स मम हाणी, अण्णं मल्लं मग्गइ, सुणै य-सुरट्ठाए अत्थित्ति, एएण भरुयच्छाहरणीए गामे दूरुल्लकूवियाए करिसगो दिट्ठो- एगेण हत्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दट्ठूण ठिओं पेच्छामि से आहारंति, आवल्ला मुक्का, भज्जा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उज्झमज्जीए घडओ पेच्छइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छइ सव्वं वत्तियं, वेगालिओ वसहिं तस्स य घरे मग्गइ दिन्ना, ठिओ, संकहाए पुच्छइ,का जीविया ?, ते कहिए भै- अहं अट्टणो तुमं ईसरं करेमित्ति, तीसे भज्जाए से कप्पासमोल्लं दिन्नं, अवल्ला य, सा सवलद्धा उज्जेणिं गया, वमणविरेयणाणि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया बीयदिवसे होहितित्ति ऐगओ, इमेवि सए सए आलए गया, अट्टणेण फलहिय-मल्लो भणिओ - कहेहि पुत्ता ! जं ते दुक्खावियं, तेण कहियं, मक्खित्ताऽक्खेवेणं पुणण्णवीकयं, मच्छियस्सवि रण्णा संमद्दगा पेसिया, भणइ अहं तस्स पिउपि ण बिभेमि को सो वराओ ?, बितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वैसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, तं कुंडियनालगंपिव एगंते पडियं, सक्कारिओ गओ उज्जेणि, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ । 30. सङ्गध्याने श्रीउपदेशप्रासादे रथनेमेः प्रबन्धः । अथ रथनेमिर्लघुभ्राता पाणिग्रहणलिप्सया राजीमतीं प्रति प्राभृतानि प्रसत्तये प्रेषीत् । तदा राजीमती दध्यौ-"स्वभ्रातुः प्रेमतो मयि एष प्राभृतं प्रेषयति, अतो गृह्णामि" / अन्येद्युर्विवाहाकाङ्क्षया प्रार्थयन्तं तं नृपाङ्गजेत्यब्रवीत् - " मदनफलमाघ्राय वान्त्वेदं भुङ्क्ष्व" / स स्माह - " किमहं वोऽस्मद्वातं भुञ्जे ?" / सा स्माह - " तर्हि भ्रातृत्यक्तां मामुपभोक्तुं कथं वाञ्छसि ? अन्यच्च 214 को नाम जमुज्झित्वा, रासभं बहु मन्यते । को वा रत्नमनादृत्य, काचेऽपि कुरुते मतिः । / 1 / / मम जन्मान्तरेऽपि नेमिर्वरो भूयान्नापरः । अन्यदोत्पन्नपूर्णज्ञानो जगदीशः पुना रैवतके समवासरत् । तदा राजीमती व्रतमादाय महत्तरा जज्ञे । नेमेरनुजोऽपि व्रतमुपादत्ते स्म । अन्यदा जिनानुज्ञां प्राप्य भिक्षार्थं पुरे परिभ्रम्य पश्चान्निवृत्त इति दध्यौ 2010_02 Page #256 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 215 मा भूद्विनाशो जलकायिकानां, मद्देहसङ्गेन तदेति वृष्ट्याम् । भिक्षानिवृत्तो रथनेमिसाधुर्विवेश कस्यांचन कन्दरायाम् । / 1 / / व्यावर्तमाना प्रणिपत्य नाथं, राजीमती साऽपि भयेन वृष्टेः । पूर्वप्रविष्टं तमजानती द्राग्विवेश तामेव गुहां नगस्य । / 2 / / गताऽपि मध्ये न तमन्धकारे, ददर्श कोणे स्थितमेतदीये । क्लिन्नानि किञ्चिद्वसनानि साध्वी, ततश्च निःशोषयितुं प्रवृत्ता । / 3 / / स्वर्गलोकजयायैव, साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वीं, बभूवोत्कलिकाकुल: / / 4 / / एतस्य सोदरेणाहमाजन्मापि तिरस्कृतः । इति भ्रातृविरोधेन, स्मरो मुनिमपीडयत् । / 5 / / पिण्डितं सृष्टिसर्वस्वमिवासौ हा मृगेक्षणा । नैकशोऽपि मया भुक्ता, धिम्मे जन्म निरर्थकम् । / 6 / / ईषत्कम्पवपुर्भृत्य, इवोत्थाय विसंस्थुलः । रथनेमिः पुरस्तस्यास्तस्थावुत्तानितेक्षणः । / 7 / / हे भद्रे ! स्वेच्छयाऽऽगच्छ, आवां जन्म सफलं कुर्वहे । पुनः प्रान्ते उभावपि तपोविधिं चरिष्यावः । श्रुत्वेत्यव्याजचित्ता सा धीरतां धारयित्वा सती स्पष्टमभाषिष्ट । यतः प्रावृत्य वासांसि तदैव साध्वी, साधुं सुधासोदरया गिरा तम् । प्रचक्रमे वक्तुमियं मुनीन्दो, न युज्यतेऽदस्तव सव्रतस्य । / 1 / / साधो क्व ते जन्म कुलेऽमलेऽस्मिन्, क्वेदं कुकर्माञ्जनतोऽपि कालम् । निर्वाहयस्व व्रतमेतदात्तं, क्षतव्रताः स्युर्न कदापि धीराः । / 2 / / अन्यच्चसंयतीप्रतिसेवायां धर्मोड्डाहर्षिघातयोः । देवद्रव्यविनाशे च, बोधिघातो निवेदितः । / 3 / / पूर्वं गृहस्थया मया वाचाऽपि यस्त्वं नेहितः, व्रतप्रतिज्ञाता साऽहं त्वामद्य कथमाद्रिये ? अगन्धनकुलजा भुजङ्गमास्तेऽपि वर्याः ये वान्तं विषं नाश्नन्ति, त्वं तु ततोऽपि निकृष्टः, खण्डितशीलस्येदं जीवितं धिक् । यतः दय~ दर्थ्यं योषितं चेद्विधत्से, भावं कामाराधने साधुवर्य । तद्भो वातालिङ्गितो वाहवस्त्वं, मुग्धो धैर्येणास्थितात्मेव भावी । / 1 / / 2010_02 Page #257 -------------------------------------------------------------------------- ________________ 216 आतुरप्रत्याख्यानप्रकीर्णकम् वराटिकाकृते तस्मान्मा स्म कोटिं विनाशय । तस्माद्धीरत्वमाधाय, शुद्धधर्मं समाचार । / 2 / / इत्यादितदुक्तिं युक्तियुक्तामाकण्येदं दध्यौस्त्रीजातावपि धन्याऽसौ, निधानं गुणसंपदाम् । कुकर्मजलधौ मग्नो, धिगहं पुरुषोऽपि हि । / 3 / / एवं तस्या राजिमत्याः सुमत्याः, श्रुत्वा शिक्षा दक्षमुख्यस्तदैव । दत्त्वा मिथ्यादुत्कृतं श्री जिनान्ते, भूयो धर्मं साधुचीर्णं चचार । / 4 / / 30. सङ्गध्याने श्रीपरिशिष्टपर्वान्तर्गता भवदेववार्ता । आचख्यौ प्रभुरप्येवं जम्बूद्वीपस्य भारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि । / 2 / / आर्यवान्राष्ट्रकूटोऽभूत्तस्य पत्नी तु रेवती । भवदत्तो भवदेवश्चाभूतां तनयौ तयोः । / 2 / / (युग्मम्) भवदत्तो भवाम्भोधेरुत्तारणतरी दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ । / 3 / / स व्रतं पालयन्खड्गधारोग्रं श्रुतपारगः । व्यहरद् गुरुणा सार्धं द्वैतीयकीव तत्तनुः । / 4 / / तस्मिन्गच्छे साधुरेकोऽन्यदाऽऽचार्यान् व्यजिज्ञपत् । अनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे । / 5 / / तत्रास्ति मे लघुभ्राता स भृशं स्नेहलो मयि । प्रव्रजिष्यति मां दृष्ट्वा प्रकृत्याऽग्रेऽपि भद्रकः । / 6 / / ततस्तं श्रुतभृत्साधुसमेतं गुरुरादिशत् । परनिस्तारणपरे गुरुः शिष्ये हि मोदते । / 7 / / स जगाम पितुर्धाम गतमात्रो ददर्श च । भ्रातुरुद्वाहमारब्धं मन्मथद्रुमदोहदम् । / 8 / / विवाहकौतुकव्यग्रः स भ्राता कन्यसो मुनेः । विस्मृतान्यकरणीयो मुद्वातूलस्तदाऽभवत् । / 9 / / विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथाऽपि का । / 10 / / विलक्षः स मुनिर्भूयोऽप्यागमत्सन्निधौ गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा । / 11 / / भवदत्तोऽवददहो ! काठिन्यमनुजन्मनः । ज्यायांसं यदवाज्ञासीदृषिमभ्यागतं गृहे । / 12 / / गुरुभक्तेरपि श्रेयः किं नामोद्वाहकौतुकम् ? / तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् । / 13 / / कश्चिदूचे तदा साधुर्भवदत्तासि पण्डितः । यदि त्वमनुजन्मानं निजं प्रव्राजयिष्यसि । / 14 / / भवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते । / 15 / / विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि । / 16 / / आचार्यपादान् वन्दित्वा भवदत्तो व्यजिज्ञपत् । स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया । / 17 / / 2010_02 Page #258 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः भवदत्तं ततश्चैकमपि तत्राऽऽदिशद् गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः । / 18 / / भवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतुमनुजं निजम् । / 19 / / नागदत्तस्य तनयां वासुकीकुक्षिसम्भवाम् । उपयेमे भवदेवो भवदत्तानुजस्तदा । / 20 / / कृतोद्वाहोत्सवाः सर्वे बन्धवस्तं मुदाऽभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् । / 21 / / सद्यः पाद्येन तत्पादौ प्रक्षाल्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् । / 22 / / भवाब्धिमज्जनभयादवलम्बमिवेच्छवः । लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे । / 23 / / मुनिरप्यभ्यधाद्वन्धून् विवाहव्याकुलाः स्थ भोः ! / यामो विहर्तुमन्यत्र धर्मलाभोऽस्तु वोऽनघाः ! / / 24 / / तमृषिं बन्धवः सर्वे भक्तपानदिभिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाभयन् । / 25 / / तदानीं भवदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्याभिर्नवोढां मण्डयन्नभूत् । / 26 / / चक्रेऽङ्गरागं प्रेयस्या श्रीचन्दनरसेन सः । चन्द्रातपरसेनेवाकृष्टेन शशिमण्डलात् । / 27 / / तस्या मूर्ध्नि च धम्मिल्लं सुमनोदामगर्भितम् । बबन्ध ग्रस्त शशिनः स्वर्भाणोः श्रीमलिम्लुचम् । / 28 / / तत्कपोलफलकयोः कस्तर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमलिखत्स्वयम् । / 29 / / कुचयोर्मण्डनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीद्भवदत्तमहामुनेः । / 30 / / स भ्रातृदर्शनोत्तालः कितवो जयवानिव । द्रागुदस्थाद्विहायार्धमण्डितामपि वल्लभाम् । / 31 / / हित्वाऽर्धमण्डितां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड इव नाशृणोत् । / 32 / / साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः ! / / 33 / / भवदत्तस्ततः स्थानात्प्लवमानः प्लवङ्गवत् । अभ्येत्य भवदत्तर्षिं तत्र स्थितमवन्दत । / 34 / / वन्दित्वोत्थितमात्रस्यानुजस्य घृतभाजनम् । मुनिः श्रामण्यदानाय सत्यङ्कारमिवार्पयत् । / 35 / / भवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्भ्रातरि दत्तदृक् । / 36 / / भवदेवोऽपि तत्सर्पिर्भाजनं धारयन्करे । अन्वगाद्भवदत्तर्षिं तत्पदाम्भोजषट्पदः । / 37 / / अन्येऽपि बहवो नार्यो नराश्च भवदेववत् । अन्वयुर्भवदत्तर्षिमुदूर्मिप्रमदहूदाः । / 38 / / मुनि कञ्चिसृजत् मुनीनामुचितं ह्यदः । अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः । / 39 / / दूरं गत्वा च निर्विण्णास्तं वन्दित्वा महामुनिम् । स्वयमेव व्याजुघुटुरादौ नार्यो नरास्ततः । / 40 / / भवदेवस्तु भद्रात्मा चिन्तयामासिवानिदम् । अप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः । / 41 / / अहं तु सोदरोऽमुष्य द्वावावां स्नेहलौ मिथः । तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे । / 42 / / 2010_02 217 Page #259 -------------------------------------------------------------------------- ________________ 218 आतुरप्रत्याख्यानप्रकीर्णकम् भक्तपानादिभारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयद्वोढुं प्रसीदन्घृतभाजनम् । / 43 / / चिरादभ्यागतं श्रान्तं ज्यायांसं भ्रातरं मुनिम् । अमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे । / 44 / / माऽसौ वलेदिति मनोव्याक्षेपार्थं कनीयसः । गार्हस्थ्यवार्ता प्राक्रस्त भवदत्तो महामुनिः । / 45 / / एते ते ग्रामपर्यन्तपादपाः पान्थमण्डपाः । भ्रातरावां वानरवद्येषु स्वैरमरंस्वहि । / 46 / / सरोवराणि तान्येतान्यावाभ्यां यत्र शैशवे । अकारि नलिनीनालैहरिश्रीः कण्ठयोमिथः । / 47 / / एताश्च ग्रामपर्यन्तभूमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि । / 48 / / भवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् । / 49 / / सानुजं भवदत्तर्षि वसतिद्वारमागतम् । निरीक्ष्य क्षुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः । / 50 / / दिव्यवेषधरो नूनमनुजो मुनिनाऽमुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः । / 51 / / सूरिरूचे भवदत्त ! तरुणः कोऽयमागतः । सोऽवदद्भगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ । / 52 / / सरिणा भवदेवोऽपि पप्रच्छे किं व्रतार्थ्यसि ? / मा भूद् भ्राता मृषावादीत्येवमित्यवदत्स तु । / 53 / / भवदेवस्तदैवाथ पर्यव्राज्यत सूरिभिः । साधुभ्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत । / 54 / / भवदेवः किमद्यापि नायात ? इति चिन्तया । स्वजनाः पृष्ठतोऽभ्येत्य भवदत्तं बभाषिरे । / 55 / / भवदेवोऽन्वगाधुष्मान्प्रियां हित्वाऽर्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन्जीवन्मृता वयम् । / 56 / / खिद्यते चक्रवाकीव सा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् । / 57 / / एकाक्यस्माननापृच्छ्य भवदेवः क्वचिद्व्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः । / 58 / / नष्टस्वानिव ग्रहिलान्भवदेवमपश्यतः । अस्माननुगृहाणर्षे ! कथय व स तेऽनुजः ? / / 59 / / धर्मोदकेच्छुरनुजस्योचे मिथ्याऽप्यथो मुनिः । यात आयातमात्रोऽपि न विद्मः स ययौ क्वचित् । / 60 / / गतोऽन्येनाध्वना किं स ? इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युभिर्मुषिता इव । / 61 / / तां नवोढां हृदि ध्यायन्भ्रातृभक्त्यैव केवलम् । प्रव्रज्यां भवदेवोऽपि सशल्यां पर्यपालयत् । / 62 / / महर्षिर्भवदत्तोऽपि कालेन बहुनेयुषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् । / 63 / / भवदेवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही द्वयोरभूत् । / 64 / / भ्रातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना । / 65 / / न तथा व्रतकष्टेन दुष्करेणास्मि पीडितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ? / / 66 / / गजीव चारीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापभाक् । / 67 / / 2010_02 Page #260 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः यूथभ्रष्टेव हरिणी पाशबद्धव शारिका । सा मन्ये दैन्यभाग्लोकानुकम्प्यैव भविष्यति । / 68 / / (युग्मम्) यदि प्राप्स्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्यातृप्तो रंस्ये तया सह । / 69 / / चिन्तातन्तुभिरेवं स्वं नियच्छन्नूर्णनाभवत् । स्थविरर्षीननापृच्छ्य भवदेवो विनिर्ययौ । / 70 / / तूर्णं जगाम च ग्रामं सुग्रामं राष्ट्रकूटभूः । तस्थौ च संवृतद्वारबाह्यायतनसन्निधौ । / 71 / / गन्धमाल्यधरा नारी ब्राह्मण्या सममेकया । तन्नाभ्यागान्मुनिरसावित्यवन्दत तं च सा । / 72 / / पप्रच्छ भवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य भद्रे ! जीवति वा न वा ? / / 73 / / कथयामास साप्येवमार्यवान्नेवती च सा । व्यपद्येतां तयोश्चागाद् भूयान्कालो विपन्नयोः । / 74 / / भूयोऽप्यपृच्छत्स मुनिरार्यवत्सूनुना प्रिया । भवदेवेन या त्यक्ता नवोढा साऽस्ति वा न वा ? / / 75 / / सा दध्यौ भवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येतमनेनसमिहागतम् । / 76 / / उवाच चिन्तयित्वैवमार्यवद्रेवतीसुतः । त्वमेव भवदेवोऽसि ? किमिहागास्तपोधन ! / / 77 / / भवदेवोऽवदत्साधु त्वयाऽहमुपलक्षितः । स एव भवदेवोऽस्मि नागिलाजीवितेश्वरः । / 78 / / तदाऽग्रजोपरोधेन तां विमुच्य निरीयुषा । अनिच्छतापि हि मया व्रतमादायि दुष्करम् । / 79 / / विपन्ने साम्प्रतं भ्रातर्यहमङ्कुशवर्जितः । नागिला सा कथमभूदित्यागां तद्दिदृक्षया । / 8 / / नागिला चिन्तयामास चिराद् दृष्टां हि मामसौ । न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् । / 81 / / आत्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला । नागिला साऽस्म्यंह हन्त नवोढाऽत्याजि या त्वया । / 82 / / एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय ! विमृश्यताम् । / 83 / / मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिभां मा ग्रहीत~ महाशय ! / / 84 / / अत्यन्तघोरनरकपातप्रतिभुवामहो । विषयाणां स्मरास्त्राणां मा गास्त्वं भेदनीयताम् । / 85 / / ग्राहितोऽसि व्रतं भ्रात्रा छद्मनाऽपि हितैषिणा । तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः । / 86 / / तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके । / 87 / / यावदेवं भवदेवं नागिला भृशमान्वशात् । ब्राह्मण्या दारकस्तावत्तत्राऽऽगाद् भुक्तपायसः । / 88 / / ऊचे च पायसं भुक्तं यन्मयाऽद्य सुधोपमम् । तद्वमिष्याम्यहं मातरधो धारय भाजनम् । / 89 / / निमन्त्रितोऽहमन्यत्र लप्स्ये तत्र च दक्षिणाम् । अवान्तपायसो मात्भोक्तुण् शक्ष्यामि नो पुनः । / 10 / / आदाय दक्षिणामत्रागतो भूयोऽपि पायसम् । स्वयं वान्तं स्वयं भोक्ष्ये का हीः स्वोच्छिष्टभोजने । / 91 / / 2010_02 Page #261 -------------------------------------------------------------------------- ________________ 220 आतुरप्रत्याख्यानप्रकीर्णकम् ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं भविष्यसि । अलं जुगुप्सनीयेन कर्मणाऽनेन दारक ! / / 92 / / तच्छ्रुत्वा भवदेवोऽपि निजगादेति हे बटो ! / त्वं भविष्यसि वान्ताशी निकृष्टः कुक्कुरादपि । / 13 / / नागिलोवाच तमृषि यद्येवं वेत्सि वक्षि च । तन्मामुद्वम्य किमिति भूयोऽप्युपबुभुक्षसे । / 94 / / मांसमृगस्थिविण्मूत्रपूर्णाऽहमधमाधमा । वान्तादपि जुगुप्स्याऽस्मि मामिच्छन् किं न लज्जसे ? / / 95 / / पश्यस्यद्रौ ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् । / 96 / / का हि पुंगणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् । / 97 / / भवदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे ! / आनीतः पथि जात्यन्ध इव यानहमुत्पथे । / 98 / / तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तप्स्येऽहं दुस्तपं तपः । / 99 / / नागिलाऽप्यवदत् किं ते स्वजनैः स्वार्थभाग्भव । मूर्तिमन्तो हि ते विघ्ना भाविनो गुरुदर्शने । / 100 / / तद् गच्छ गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनीजनसन्निधौ । / 101 / / भवदेवोऽथ वन्दित्वाऽर्हद्विम्बानि समाहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् । / 102 / / श्रामण्यं निरतीचारं भवदेवः प्रपालयन् । कालं कृत्वाऽऽदिकल्पेऽभूच्छक्रसामानिकः सुरः । / 103 / / परिशिष्टपर्व0 श्लोक-287 तः 389] 31. संग्रहध्याने श्रीआवश्यकहारिभद्रीयव्याख्यायां मम्मणस्याख्यानकम् । ___णयरे मम्मणोत्ति, तेण महया किलेसेण ऐबहुगं दविणजायं मेलियं, सो तं ण खायै ण पिवै, पासाउवरिं ca'NeNa अणेगकोडिनिम्मायगब्भसारो कंचणमओ दिव्वरयणपज्जत्तो वरवैरसिंगो महंतो एगो बलद्दो काराविओ, बीओ य आढत्तो, सोऽवि बहुनिम्माओ, एत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबीज्जो णईपूराओ कट्ठविरूढगो कट्ठाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिट्ठो, तओ तीए सामरिसं भणियं-सञ्चं सुव्वै एयं मेहनैसमा हवंति रायाणो । भरियाइं भरेंति दढं रित्तं जत्तेण वज्जेइ । / 1 / / रण्णा भणियं-किह वा ?, तीए भणियं-जं एस दमगो किलिस्सइ, रण्णा सद्दाविओ भणिओ य-किं किलिस्ससि ?, तेण भणियं-बलद्दसंघाडगो मे ण पूरिज्जइ, रण्णा भणियं-बलद्दसयं गेण्ह, तेण भणियं-ण मे तेहिं कज्जं, तस्सेव बितिज्जं पूरेह, केरिसो सोत्ति घरं नेऊण दरिसिओ, रण्णा भणियं-सव्वभंडारेणवि न पूरिज्जइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिण्हाएत्ति, तेणं भणियं-जावेसो न पूरिओ ताव मे न सुहं, आरद्धो य उवाओ पेसियाणि दिसासु भंडाणि आढत्ताओ किसीओ आढत्ताणि गयतुरयसंडपोसणाणि, रण्णा भणियं-जै एवं ता किं थेवस्स कए 2010_02 Page #262 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 221 किलिस्ससि ?, तेण भणियं-किलेससहं मे सरीरं वावारंतरं चेयाणि नत्थि महग्घाणि य वासारत्ते दारुगाणित्ति निव्वहियव्वा य पइण्णत्ति अओ करेमित्ति, रण्णा भणियं-पुज्जंतु ते मणोरहा, तुमं चेव बितिज्जगं पूरिउं समत्थो न पुण अहंति निग्गओ, तेण कालेण पूरिओ । 33. क्रयविक्रयध्याने श्रीसंवेगरङ्गशालामध्ये नन्दकथा । पाडलिपुत्तं नगरे, बहुसमरविढत्तविजयजसपसरो । आसि जयसेणनामो, नरनाहो भूरिगुणकलिओ । / 1 / / तत्थ य पुरम्मि अधरिय-कुबेरधणवित्थरा परिवसंति । नंदपमोक्खा वणिणो, जिणदासाऽऽई सुसड्ढा य । / 2 / / अह एगम्मि अवसरे, समुद्ददत्ताऽभिहाणवणिएण । चिरकालियं सरोवरमाऽऽरद्धं खाणिउं एक्कं । / 3 / / तत्थ खणिजंतम्मि, उड्डेहिं पुव्वपुरिसपक्खित्ता । लद्धा सुवन्नकुसया, चिरकालियकिट्टचयमलिणा । / 4 / / तो लोहमय त्ति वियाणिऊण, वणियाण तेहिं उवणीया । जिणदासेणं गहिया य, दोन्नि नाऊण लोहमया । / 5 / / अह तेण नियंतेणं, सम्मं नाउं सुवन्नमैय त्ति । परिमाणाऽइक्कमभया, दिन्ना तित्थयरभवणम्मि । / 6 / / अवरे पुणो न गहिया, नवरं नंदेण जाणमाणेण । आढत्ता ते घेत्तुं, समहियात्थव्वएणाऽवि । / 7 / / उड्डा य इमं भणिया, लोहकुसे मा परस्स देज्जाह । अहमिच्छियं दलिस्सामि, तुम्ह तेहिं च पडिवण्णं । / 8 / / अवरम्मि दिणे मित्तेण, सो बला bhoyaNa'TThayA नीओ । तेण य पुत्तो भणिओ, जह तह गिण्हेज्जसु कुस त्ति । / 9 / / पडिसुयमिमं सुएणं, भोत्तुं मित्तग्गिहे गओ ताहे । अञ्चंतवाउलमणो, भोत्तुं च गिहंमुहो चलिओ । / 10 / / अमुणियपरमत्थेण य, sama'hiyamolla त्ति नो कुसा गहिया । तेण सुएणं उड्डा य, जायकोवा परत्थ गया । / 11 / / जत्तो तत्तो य खिवंतयाण, अह कहवि ववगए किट्टे । एगस्स उ कुसयस्सा, पयडं चामीयरं जायं । / 12 / / रायपुरिसेहिं तत्तो, उड्डा गहिउं समप्पिया रन्नो । पुट्ठा य कत्थ अन्ने, विक्कीया कहह कुसग त्ति । / 13 / / तेहिं कहियं नराऽहिव !, दिन्ना जिणदाससेट्ठिणो दोन्नि । अवसेसा नीसेसा, उवणीया नंदवणियस्स । / 14 / / एवं भणिए रन्ना, वाहरिउं पुच्छिओ हु जिणदासो । सिट्ठो य तेण सव्वो, जहट्ठिओ नियगवुत्तंतो । / 15 / / _ 2010_02 Page #263 -------------------------------------------------------------------------- ________________ 222 आतुरप्रत्याख्यानप्रकीर्णकम् ताहे रन्ना सम्माणिऊण, सो पेसिओ नियगिहम्मि । नंदो य नियगहढें, समागओ पुच्छए पुत्तं । / 16 / / किं रे ! कुसया गहिया, न व त्ति तेणं पयंपियं ताय ! / बहुमुल्ल त्ति न गहिया, तो ताडितो उरं नंदो । / 17 / / हा ! हा ! मुट्ठो त्ति पयंपिरो य, जंघाउ भंजौ कुसेण । एयाणमेस दोसो, जेण गओ हं परगिहे त्ति । / 18 / / तो वज्झो आणत्तो, सो रन्ना अवहडं च सव्वस्सं । एमाऽऽई बहू दोसा, इच्छाविणिवित्तिरहियाणं । / 19 / / इय खमग ! मणांग पि हु, परिग्गहे मा मणो धरिज्जासि । खणदिट्ठनट्ठरूवे, का वंछा तत्थ धीराण । / 20 / / एवं परिग्गहविसयं, पंचमगं पावठाणगं वुत्तं । कोवसरूवाऽऽवेयण-परमेत्तो भन्नै छटुं । / 21 / / [श्रीसंवेगरंगशाला श्लोक 5888 तः 5909] 34. अनर्थदण्डध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे गङ्गदत्तस्यावसरः । इतश्च हास्तिनपुरे श्रेष्ठ्यभूत् कोऽपि तस्य च । ललिताख्योऽभवत् पुत्रो मातुरत्यंतवल्लभः । / 1 / / श्रेष्ठिन्यान्यदा जज्ञे गर्भः संतापदो भृशम् । तया च विविधद्रव्यैः पात्यमानोऽपि नापतत् । / 2 / / जातश्च पुत्रः श्रेष्ठिन्या दास्यै त्यक्तुं च सोऽर्पितः । दृष्टश्च श्रेष्ठिना पृष्टा किमेतदिति दास्यथ । / 3 / / असावनिष्टः श्रेष्ठिन्यात्याज्यतेति तयोदिते । श्रेष्ठी गृहीत्वा तं छन्नमन्यत्र समवर्धयत् । / 4 / / गंगदत्त इति नामादत्त तस्य शिशोः पिता । मातुश्छन्नं ललितोऽपि लालयामास तं सदा । / 5 / / पितरं ललितोऽन्येधुरभ्यधत्त मधूत्सवे । भोज्यते गंगदत्तोऽद्य सह चेच्छोभनं तदा । / 6 / / श्रेष्ठयूचे यदि ते माता तं पश्येत्तन्न शोभनम् । ललितोऽप्यब्रवीत्तात यतिष्ये तददर्शने । / 7 / / श्रेष्ठिनापि तथादिष्टो ललितो गंगदत्तकम् । तिरस्करिण्यांतरितं भोजनार्थं न्यषेदयत् । / 8 / / पुरस्तात् स्वयमासीनौ तौ श्रेष्ठिललितौ तदा । भुंजानौ गंगदत्ताय भोज्यं छन्नं च यच्छतः । / 9 / / वातोद्धृतेऽकांडपटे श्रेष्ठिनी तं ददर्श च । केशैः कृष्ट्वा कुट्टयित्वा गृहश्रोतसि चाक्षिपत् । / 10 / / उद्विग्नौ श्रेष्ठिललितौ श्रेष्ठिन्याश्छन्नमेव तम् । स्नपयित्वाबोधयतां गंगदत्तं महामती । / 11 / / तदा च साधवस्तत्र भिक्षार्थं समुपागताः । पृष्टाश्च ताभ्यां श्रेष्ठिन्यास्तत्पुत्रद्वेषकारणम् । / 12 / / अथैकः साधुरित्याख्यदेकस्मिन् संनिवेशने । अभूतां भ्रातरौ तौ तु बहिः काष्ठार्थमीयतुः । / 13 / / काष्ठैर्भूत्वा तथा गंत्रीमग्रस्थो ज्येष्ठ आपतत् । ददर्श पथि वेल्लती चक्कलुण्डा महोरगीम् । / 14 / / सोऽप्यवोचत् कनीयांसं गंत्र्याः सारथिमग्रतः । गंत्रीतो रक्षणीयेयं चक्कलुंडा वराकिका । / 15 / / 2010_02 Page #264 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चयः 223 तच्छुत्वा सर्पिणी सापि हष्टा विश्वासभागभूत् । तत्रायातः कनिष्ठस्तां दृष्ट्वा चैवमवोचत । / 16 / / ज्येष्ठेन रक्षितास्तीयं तथाप्यस्या उपर्यहम् । नेष्ये गंत्री श्रोतुमेतदस्थिभंगस्वरं मुदा । / 17 / / तथा चक्रे स च क्रूरस्तच्छ्रुत्वा सापि पन्नगी । कोऽप्येष मम वैरीति चिन्तयन्ती व्यपद्यत । / 18 / / सा जज्ञे तव भार्येयं ज्येष्ठो भ्राता विपद्य सः । अस्याः सूनुर्ललितोऽभूत् प्रियः प्राग्जन्मकर्मणा । / 19 / / सोऽयं मृत्वा कनिष्ठोऽस्या अनिष्ठः पूर्वकर्मणा । गंगदत्तः समुत्पेदे प्राक्तनं कर्म नान्यथा । / 20 / / ततो विरक्ता जगृहुः पिता पुत्रौ च ते व्रतम् । जग्मतुः श्रेष्ठिललितौ महाशुक्रमुभौ दिवम् । / 21 / / तत्तु मातुरनिष्टत्वं गंगदत्तः पुनः स्मरन् । विश्ववाल्लभ्यनिदानी महाशुक्रदिवं ययौ । / 22 / / 35. आभोगध्याने श्रीउपदेशप्रासादे ब्रह्मदत्तसम्बन्धः । कांपील्यपुरेशस्य ब्रह्मराज्ञश्चत्वारि मित्राणि सन्ति-काशीदेशपः कटकः, गजपुरेशः करेणुः (णेरुः), कोशलेशो दीर्घः, चंपाधीशः पुष्पचूलश्च । एते नृपाः स्नेहेनैकैकं वर्षं मिथो राज्येषु समुदितास्तिष्ठन्ति । अन्यदा ते सर्वे ब्रह्मपार्श्वे समागताः । तावता शिरोरोगे समुत्पन्ने ब्रह्मराजा तञ्चतुर्णामुत्संगे सुतं मुक्त्वा 'युष्माभिरेतद्वाज्यसंप्रदायः कारयितव्यः' इत्युक्त्वा मृतः । तेऽपि दीर्घ मुक्त्वा स्वराज्ये गताः । ततो दीर्घश्चुलण्यासक्तो जातः । तद्भावं धनुर्मंत्री ज्ञात्वा स्वपुत्रस्य वरधनुर्नाम्नो ज्ञापितवान्-यथैतत्स्वरूपमेकान्ते चूलनेयस्य ब्रह्मदत्तस्य ज्ञाप्यम् । तेन ज्ञापितोऽसौ कोकिलाकाकयोः संबन्धं कारयन्नन्तरःपुरे गत्वा काकं हत्वोवाच-'योऽन्योऽप्येवं करिष्यति, तमहं निग्र्हीस्स्यामि'| तद्वार्ता दीर्घश्चुलनी प्रत्याह-'अहं काकस्त्वं कोकिला' इति । साह-'बालोऽयं किं वेत्ति आवयोः स्व्रूप्ण्'| पुनरेकदा महिषहस्तिनीयुगमानीय पूर्वोक्तवाक्यमुक्त्वा महिषो हतः । ततो दीर्घः-'मत्पापमनेन ज्ञातं, अन्योक्त्या मां शिक्षयति' इति विचार्य राज्ञी प्रति ज्ञापितोऽयं विचार्ः। ततः सा प्राह-"अयं पुत्रो हन्यते, आवयोः कुशलत्वे बहवोऽपि पुत्रा भविष्यन्ति" / तेनापि स्वीकृतम् । ततः सामन्तसुतां परिणाय्य तच्छयनार्थं जतुगृहं कारयित्वा दत्तम् । वरधनुर्मत्रिणा गुप्तवृत्त्या तगृहमध्यतः पुरोद्यानं यावत्सुरंगा दापिता । शुभदिने जतुगृहे प्रविष्टस्य सवधूवरधनुःकुमारस्य रात्रियामद्वये गते गृहं प्रज्वालितम् । तौ तु सुरंगाय निर्गत्य पूर्वद्वारे मुक्ताश्वयुगलमारा निर्गतौ । पृथ्वी भ्रमतो ब्रह्मदत्तस्य सार्वभौमसंपदमिलत् । वरधनुः सैन्यपतिपदेऽभिषिच्य दीर्घसमीपे प्रेषितः । तदनु ब्रह्मदत्त आगत्य निजचक्रेण दीर्घवपुः कबन्धीकृत्य स्वगेह आगतः । अनुक्रमेण षट्खंडभरतं साधितम् । पुरा तस्यैकाकिनोऽटव्यां भ्रमतो द्विजेनैकेन नीरं पायितमभूत् । स द्विजस्तं चक्रवर्तिपदप्राप्तं ज्ञात्वा 'बहुसैन्ये मां कथं ज्ञास्यति' इति ध्यात्वा जीर्णसूर्पटकपादरक्षणकादिना विसदृशं रूपं कृत्वा 2010_02 Page #265 -------------------------------------------------------------------------- ________________ 224 आतुरप्रत्याख्यानप्रकीर्णकम् भ्रमति । तदृष्ट्वा राज्ञा स्वसेवकादानायितः । तमुपलक्ष्य तुष्टो राजा वरं ददौ । स्त्रीवचसा विप्रो भोजनं दीनारयुंग च ययाचे गृहे गृहे । तेन तथा कृतं । एकदा विप्रेणोक्तं- त्वद्भोज्यं दापय' / चक्रिणोक्तं-'मद्भोजनं ममैव जरति' / विप्रेणोक्तं-'कृपणोऽसि, दातुं न शक्तोऽसि' / ततो राज्ञा सकुटुम्बः स भोजितः । मदनोन्मत्तो जातः । रात्रौ मात्रादिषु मिथः पशुवत्प्रवृत्तः । मदे समुत्तीर्ण लज्जितः । ततः सर्वमनेन कृतमिति रूपैकदा तेनाजापालकं पिप्पलकपत्राणि धनुर्गोलिकाप्रयोगेण सच्छिद्राणि कुर्वन्तं वीक्ष्य तस्मै किंचित्समर्प्य चक्रवर्तिनयनापनयनं कारितम् । स निगृहीतो हन्तुमारब्धः । रे कथमित्थं समाचरितं त्वयेत्युक्ते तेन विप्रो दर्शितः । तदा सकुटुम्बः स मारितः । तदनु विप्रजातौ रुष्टेन चक्रिणादिष्टं-प्रतिदिनं द्विजाक्षीणि निष्कास्यानय' / मंत्री तान्यानीय दर्शयति । चक्री करेण मर्दयित्वा मुञ्चति । ततो मंत्रिणा बहुजीववधं मत्वा वटगुंदकैर्निर्बीजैः सशीर्ष स्थालं भृत्वा नृपाने मुक्तम् । राजा तु मदरातीनां चढूंषीमानीति क्रोधबुद्ध्या हन्ति । एवं षोडशवर्षान्ते रौद्रध्यानेन मृत्वा सप्तमावनौ गतः । वटगुंदकमर्दनरौद्रमतिजिचक्षुर्विघातं दधन् हृदये । अनुबन्धनहिंसनबुद्धिभराञ्चरमो नरदेव इतो नरके । / 1 / / 36. अनाभोगध्याने श्रीसंवेगरंगशालायां प्रसन्नचन्द्रस्य कथानकम् । उग्गविसविसहराऽऽउल-घरं व पोयणपुराऽहिवो रज्जं । मोत्तुं vIrajiNaM'te, पसन्नचंदो विणिक्खंतो । / 1 / / विहरंतो जयगुरुणा, समं च रायग्गिंहम्मि संपत्तो । ओलंबियभुयपरिहो, उस्सग्गेण य ठिओ सम्मं । / 2 / / jiNavaMdaNa'TThapaTThiya-सेणियनिवाग्गसेन्नगामीहिं । दिट्ठो-दुम्मुहसुमुहा'-भिहाणपुरिसेहिं दोहिं तओ । / 3 / / सुमुहेण जंपियं जयै, एसो सहलं च जीवियमिमस्स । जो रज्जं तह वज्जिय, पव्वज्जं इय पवन्नो त्ति । / 4 / / तो दुम्मुहेण भणियं, भद्द ! अलं संकहाए एयस्स । जो असमत्थं पुत्तं, रज्जे ठविउं सयं कीबो । / 5 / / पासंडं पडिवन्नो, वेरिभया एवमेत्थ संवसइ । रज्जं सुओ पया वि य, तह पीडिज्जंति सत्तूहिं । / 6 / / 2010_02 Page #266 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चयः 225 एवं सोचा तक्खण-विस्सुमरियधम्मझाणपडिबंधो । साहू पसन्नचंदो, कुवियो चिंतेउमाऽऽढत्तो । / 7 / / को मै जीवंतम्मि वि, मज्झ सुयं rajjama'vi य विद्दवै । मन्ने सीमालमही-वईण दुव्विलसियं एयं । / 8 / / ता ते विद्धंसित्ता, करेमि सुत्थं ति पुव्वनाएण । उस्सग्गठियो वि रणेण, तेहिं सद्धि समाऽऽवडिओ । / 9 / / धम्मज्झाणठियं पिब, अह तं दळूण सेणिओ राया । अहह ! महप्पा कह वट्टै त्ति, विम्हयरसाऽऽउलिओ । / 10 / / भत्तिभरमुव्वहन्तो, सव्वाऽऽयरविहियतप्पयपणामो । चिंतै एरिससुहझाण-संगओ जै जियं चयै । / 11 / / एसो महाऽणुभावो, उप्पज्जइ ता कहिं ति जिणनाहं । पुच्छिस्सं ति विभाविय, जयगुरुपासं समल्लीणो । / 12 / / पुट्ठो य जएक्कपहू, पसन्नचंदो तहाविहे भावे । वर्सेतो मरिऊणं, उप्पज्जइ कत्थ मे कहसु । / 13 / / भणियं पहुणा सत्तम !, नरए उप्पज्जइ त्ति तो राया । नूणं मए न सम्मं, सुयं ति चिंताऽऽउरो जाओ । / 14 / / एत्यंतरम्मि मणसा, जुझंतेणं पसन्नचंदेणं । निट्ठियपहरणनिवहेण, सीसताणेण वि रिउस्स । / 15 / / घायं काउमणेणं, सीसे हत्थो निवेसिओ सहसा । लुंचियचिहुरचयम्मि य, तम्मि छिक्कम्मि उवउत्तो । / 16 / / समणो हं ति विसायं, कुणमाणो किं पि तं सुहं झाणं । पडिवन्नो स महप्पा, जेण लहुं केवली जाओ । / 17 / / केवलिमहिमा य कया, संनिहियसुरेहिं दुंदुही पहया । पुटुं च सेणिएणं, किं तूरखो इमो भयवं ! / / 18 / / भणियं जएक्कपहुणा, केवलिमहिमं पसन्नचंदस्स । देवा कुणंति एए, विम्हइओ सेणिओ ताहे । / 19 / / [श्रीसंवेगरंगसाला श्लोक 5924 तः 5942] 2010_02 Page #267 -------------------------------------------------------------------------- ________________ 226 आतुरप्रत्याख्यानप्रकीर्णकम् 37. ऋणाविलध्याने श्रीपिण्डनियुक्तिवृत्तौ तैलकर्षलस्त्र्याःकथानकम् । कोशलाविषये कोऽपि ग्रामस्तत्र देवराजो नाम कुटुम्बी, सारिकाभिधा तस्य भार्या, तस्याश्च सम्मतप्रमुखा बहवः सुताः, सम्मतिप्रभृतयश्च प्रभूता दारिकाः, तञ्च सकलमपि कुटुम्बं परमश्रावकं, तथा तस्मिन्नेव ग्रामे शिवदेवो नाम श्रेष्ठी, तस्य भार्या शिवा । / अन्यदा च समुद्रघोषाभिधाः सूरयः समागच्छन्, तेषां समीपे जिनप्रणीतं धर्ममाकर्ण्य जातसंवेगः सम्मतो दीक्षां गृहीतवान्, कालक्रमेण च गुरुचरणप्रसादतोऽतीव गीतार्थः समजनि । स चान्यदा चिन्तयामास-यदि मदीयः कोऽपि प्रव्रज्यां गृह्णाति ततः शोभनं भवति, इदमेव हि, तात्त्विकमुपकारकरणं यत्संसारार्णवादुत्तारणमिति, तत एवं चिन्तयित्वा गुरूनापृच्छय निजबन्धुग्रामे समागमत् तत्र च बहिः प्रदेशे कमपि परिणतवयसं पृष्टवान् पुरुषं-यथाऽत्र देवराजाभिधस्य कुटुम्बिनः सत्कः कोऽपि विद्यते ? इति, स प्राह-मृतं सर्वमपि तस्य कुटुम्बं केवलमेका सम्मत्यभिधा विधवा पुत्रिका जीवतीति, ततः स तस्या गृहे जगाम, सा च भ्रातरमायान्तं दृष्ट्वा मनसि बहुमानमुद्वहन्ती वन्दित्वा कञ्चिकत्कालं पर्युपास्य च तन्निमित्तमाहारं पक्तुमुपतस्थे, साधुश्च तां निवारितवान्-यथा न कल्पतेऽस्माकमस्मन्निमित्तं किमपि कृतमिति, ततो भिक्षावेलायां सा दुर्गतत्वेनान्यत्र क्वचिदपि तैलमात्रमप्यलभमाना कथमपि शिवदेवाभिधस्य वणिजो विपणेस्तैलपलिकाद्वयं दिने दिने द्विगुणवृद्धिरूपेण कालान्तरेण समानीय भ्रात्रे दत्तवती, भात्रा च तं वृत्तान्तमजानता शुद्धमिति ज्ञात्वा प्रतिजगृहे, सा च तद्दिनं भ्रातुः सकाशे धर्मं श्रुतवती, तेन न पानीयानयनादिना तत्तैलपलिकाद्वयं प्रवेशयितुं प्रपारितवती, द्वितीये च दिने भ्राता (यथा) विहारक्रम गतः, ततस्तस्मिन्नपि दिने तद्वियोगशोकाकीर्णमानसतया न तत्तैलपलिकाद्वयं द्विगुणीभूतं प्रवेशयितुं शक्तवती, तृतीये च दिने कर्षद्वयमृणे जातं तच्चातिप्रभूतत्वान्न प्रवेशयितुं शक्तम्, अपिच भोजनमपि पानीयानयनादिना कर्त्तव्यं, ततो भोजनायैव यत्नविधौ सकलमपि दिनं जगामेति न ऋणं प्रवेशयित् शक्नोति, ततो दिने दिने द्विगुणवृद्ध्या प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जातं, ततः श्रेष्ठिना सा बभणे-यथा मम तैलं देहि यद्वा मे दासी भव, ततः सा तैलं दातुमशक्नुवती दासत्वं प्रतिपेदे, कियत्सु च वर्षेष्वतिक्रान्तेषु भूयोऽपि सम्मताभिधः साधुस्तस्मिन्नेव ग्रामे यथाविहारक्रममागमत्, सा च भगिनी स्वगृहे न दृष्टा, तत आगता सती पप्रच्छे, तया च प्राचीनः सर्वोऽपि व्यतिकरस्तस्मै न्यवेदि यावद्दासत्वं शिवदेवगृहे जातमिति, निवेद्य च स्वदुःखं रोदितुं प्रवृत्ता, ततः साधुरवोचत्-मा रोदीरचिरादहं त्वां मोचयिष्यामि, ततस्तस्या मोचनोपायं चिन्तयन् प्रथमतः शिवदेवस्यैव गृहे प्रविवेश, शिवा च तस्य भिक्षादानार्थं जलेन हस्तौ प्रक्षालयितुं लग्ना, तां च साधुर्निवारयामास, 2010_02 Page #268 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 227 यथैवमस्माकं न कल्पते भिक्षेति, ततः समीपदेशवर्ती श्रेष्ठी प्रोवाच-कोऽत्र दोषः ?, ततः साधुः कायविराधनादीन् दोषान् यथागमं सविस्तरमचीकथत् ततः स आतो भणति यथा भगवन् ! कुत्र युष्माकं वसतिर्येन तत्रागता वयं धर्मं शृणुमः ततः साधुरवादीत्-नास्ति मेऽद्यापि प्रतिश्रयः, ततस्तेन निजगृहैकदेशे वसतिरदायि, प्रतिदिनं च धर्मं शृणोति, सम्यक्त्वमणुव्रतानि च प्रतिपन्नानि, साधुश्च कदाचनापि वासुदेवादिपूर्वपुरुषाचीर्णाननेकानभिग्रहन् व्यावर्णयामास, यथा वासुदेवेनायमभिग्रहो जगृहे-यदि मदीयः पुत्रोऽपि प्रव्रज्यां जिघृक्षति ततोऽहं न निवारयामीत्यादि, एवं च श्रुत्वा शिवदेवोऽप्यभिग्रहं गृहीतवान्-यदि भगवन् ! मदीयोऽपि कोऽपि प्रव्रज्यां प्रतिपद्यते ततोऽहं न निवारयामीति, अत्रान्तरे च शिवदेवस्य तनयो ज्येष्ठः सा च साधुभगिनी सम्मतिः प्रवज्यां ग्रहीतुमुपतस्थे, श्रेष्ठिना च तौ द्वावपि विसर्जितौ, ततः प्रव्रज्यां प्रतिपन्नाविति । 38. वैरध्याने श्रीउपदेशमालाहेयोपादेयायां परशुरामसुभुमयोः वृत्तान्तः । गजपुरेऽनन्तवीर्यराजभार्याया भगिनी रेणुकाभिधाना परिणीता जमदग्नितापसेन । सा अन्यदाऽऽयाता गजपुरे भगिनीसमीपे राज्ञा च समुत्पादितस्तस्यास्तनयः, नीता ऋषिणा । तस्याश्च विद्याधरदत्तपरशुविद्यो रामः ज्येष्टतनय आसीत् । तेन कुलकलङ्कभूतेयमिति जातक्रोधेन व्यापादिता सा ससुता । तत् श्रुत्वा अनन्तवीर्येणागत्य ऋषेराश्रमो विनाशितः, रामेणापि तच्छिरश्छिन्नं परशुना, जातोऽनन्तवीर्यसुतः कार्तवीर्यो राजा तेनाकर्ण्य वृत्तान्तं जातमत्सरेणागत्य हतो यमदग्निः, रामेणाप्यसाविति । तद्भार्या सुताराऽऽपन्नगर्भा भयात्प्रपलायमाना गता तापसाश्रमम् । तत्र च विह्वलत्वात्पतितो निष्पन्नदारको भूमिं गृह्णन्नास्येन । कृतं तद्द्वारेण तस्य नाम सुभूम इति । रामेणापि गत्वाधिष्ठितं तद्राज्यं, क्रोधवशात् कृता सप्तकृत्वो निःक्षत्रिया वसुधा, भृतं प्रधानक्षत्रियदंष्ट्राणां स्थालम् । अन्यदा पृष्टस्तेन नैमित्तिकः कुतो मे मरणमिति । स प्राह-यत्सन्निधानादेताः स्थालस्थिता दंष्ट्राः पायसीभविष्यन्ति तत इति । ततस्तदुपलम्भार्थं कारितं तेन सिंहासनतस्याग्रतो निवेश्य स्थालमवारितसत्रम् । इतश्च नैमित्तिकसूचितसुतावरत्वान्मेघनादविद्याधरेण सेव्यमानो गतो वृद्धिं सुभूमः । स मातरमपृच्छत् किमियानेव लोक इति ? तत् श्रुत्वा वचो रुदितं तया, सोऽवोचद्-अम्ब किमेतत् ? तया कथितो वृत्तान्तः । ततोऽसावभिमानेन गतो गजपुरं, प्रविष्टः सत्रमण्डपम्, अधिष्ठितं सिंहासनं, पायसीभूता दंष्ट्रा भक्षयितुमारब्धाः, श्रुतं तद्रामेण, समागतस्तत्र स सबलः, ततः सुभूमपुण्यानुभावाद्यः प्राक् क्षत्रियसन्निधानेन जज्वाल स विध्यातः परशुः, प्रहरद्वलं भग्नं मेघनादेन, परशुरामं प्रत्युपस्थितो भुक्त्वा गृहीतस्थालः सुभूमः, कृतं तद्देवतया तच्चक्रम् ततस्तेन तं निपात्य राज्यमधिष्ठायैकविंशतिवारान्निर्ब्राह्मणीकृत्य पृथिवीं गतः सप्तमपृथिवीमिति । / 150 / / 2010_02 Page #269 -------------------------------------------------------------------------- ________________ 228 आतुरप्रत्याख्यानप्रकीर्णकम् 38. वैरध्याने श्रीउपदेशप्रासादे कृषीवलदृष्टान्तः । एकदा जंगमः कल्पतरुरिव मार्गे विहारं कुर्वन्महावीरजिनो गौतमं प्रत्युवाच-"हे वत्स ! योऽयं कृषीवलः पुरस्तात प्रेक्ष्यते, तस्य प्रतिबोधाय त्वं सत्वरं तत्र गच्छ, त्वत्तो महानस्य लाभो भावी" / तथेति प्रतिपद्य गौतमस्तत्रागत्येत्यलपत्-"हे भद्र ! तव समाधिर्वर्तते ? त्वं कस्मादनेकद्वीन्द्रियादिजीवानां (विराधनामयेन) कृषिकर्मणा मुधा पापानि करोषि ? कथं पापकुटुम्बार्थमात्माऽनर्थे निपात्यते ? / यतः संसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवाबंधवयं उविंति । / 1 / / तस्मात्तपस्यापोतमादाय भवोदधेः समुत्तर इति सद्वाक्यपीयूषैः सिक्तस्तं जगौ-"स्वामिन् ! अहं विप्रः सप्तकन्यकादीनां दुष्पूरोदयपूर्त्यर्थमनेकपापकर्माणि करोमि । अतः परं त्वमेव मम भ्राता माता चासि । यदादिशसि तत्कुर्वे, नान्यथा पूज्यवचः करिष्ये" / ततः सोऽपि तदर्पितं साधुवेषं स्वीचक्रे । गृहीतव्रतं तं सहादाय गौतमो जिनाभिमुखं चचाल । तदा सोऽवदत्-'पूज्य ! कुत्र गम्यते ? गौतमोऽवक्-'यत्र मे गुरवः सन्ति तत्र' / सोऽवादीत्-'सुरासुरपूज्यानां भवतामपि पूज्यास्ते तु कीदृशा भविष्यन्ति ?' / तदा तस्याग्रेऽर्हद्गुणाः प्रोक्ताः । तच्छ्रुत्वा तेन सम्यक्त्वमर्जितं, पुनर्जिनसमृद्ध्यवलोकनाद्विशेषेण प्राप्तम् । ततो क्रमेण सपरिच्छदं श्रीवीरं यावदद्राक्षीत्तावत्तस्य मनसि द्वेषः समभूत् । गौतमः प्राह-'भो मुने ! श्रीवीरं वन्दस्व' / सोऽपि गणधरं pratyAha"bhavadIyo'yaM गुरुश्चेत्तदा मम प्रव्रज्यायाः प्रयोजनं नास्ति, तव शिष्यत्वभवनेनालं, इमं वेषं गृहाण, अहं स्वमन्दिरे यास्यामि" / इत्युक्त्वा यदा त्यक्तवेषोऽसौ मुष्टिं बद्ध्वा प्रणष्टवान्, तदा ताद्दक् तस्य चेष्टितं वीक्ष्य सर्वेऽपीन्द्राद्या हसन्तः प्राहु:-'अहो ! इन्द्रभूतिना वरीयान् शिष्य उपार्जितः । एतदद्भुतं वीक्ष्य मनाग् लज्जितमना गौतमो वीरं तद्वैरकारणं पप्रच्छ । स्वामी तं प्रत्याह-"हे वत्स ! अनेनार्हद्गुणचिन्तनैर्ग्रन्थिभेदः कृतः । तेन तस्य तव च महान् लाभोऽभूत् । यन्मां वीक्ष्यास्य द्वेषो जातस्तत्स्वरूपं zRNu___पुरा पोतनपुरे प्रजापतिनृपाङ्गजस्त्रिपृष्ठाख्यो वासुदेवोऽहमभवम्, तदा त्रिखण्डाधिपः प्रत्यर्धचक्री अश्वग्रीवाह्वोऽभूत् । अन्यदा स्वसंसदि तेन स्वनिमीलनं निमित्तज्ञं प्रति पृष्टम् । सोऽपि त्रिपृष्ठहस्तात् त्वन्मृत्युर्भावीत्यब्रवीत् । ततोऽन्वहं स त्रिपृष्ठस्योपरि द्वेषं वहन् मारणोपायांश्चक्रे । ते तु विफला जज्ञिरे । अन्यदा तत्पुरो वने शालिक्षेत्रमनुष्येषूपद्रवं कुर्वन्तं सिंहं हन्तुं न केनापि समर्थ्यते, तदा तदुपद्रवनिवारणायार्धचक्रिनृपाज्ञया स्वस्ववारके नृपाः स्थितिं कुर्वन्ति । अन्येयुः 2010_02 Page #270 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 229 प्रजापतिनृपस्य वारकोऽभवत् । तदा पितरं निषिध्य तत्र त्रिपृष्ठस्तदुपद्रवं रक्षितुं सारथियुतो रथमारुह्य ययौ । तेनालापितमात्रोऽसौ सिंहस्तं प्रत्यधावत् । तदा त्रिपृष्ठः शुक्तिसंपुटवत्तस्यौष्ठयामलं द्विधा कृत्वा सिंहमर्धमृतं चक्रे । ततः सिंहः स्वं निनिन्द-'हहा ! नृमात्रेणाहं हतः' / तदा मधुरवाचा सारथिस्तमसान्त्वयत्-"हे सिंह ! वासुदेवोऽयं भविता । रंकमात्रमिमं मा जानीहि । पुरुषेन्द्रस्य हस्तेन मृतश्चेत् किं विषीदसि ? / मर्त्यलोकेऽयमेव सिंहोऽस्ति, भवान् पुनस्तिर्यग्योनौ" / इति वाक्येन हृष्टः सिंहः समाधिना निमीलनं प्राप्तः । ततस्ते त्रयोऽपि भवाम्भोधौ भ्रामं भ्रामं क्रमादत्राभवन् । यस्त्रिपृष्ठजीवः सोऽहं जातः, सिंहजीवस्तु कृषीवलो जातः, सारथे - वस्तु भवानिन्द्रभूतिर्जातः । पुरा मधुरया वाचा त्वयासौ प्रीणितो मया च हतः । तदत्र भवनाटके स्नेहवैरयोः कारणं ज्ञेयम् । परं त्वयं शुक्लपाक्षिको जातः । 38. वैरध्याने श्रीउपदेशप्रासादे सुदर्शनप्रबन्धः । चम्पायामृषभदासः श्रेष्ठी । तस्यार्हदासी स्त्री सुशीलाभवत् । अन्येधुर्माघमासे सुभगाख्यस्तन्महिषीपाल: श्रेष्ठीमहिषीश्चारयित्वा गृहमागच्छन् सायमपावृतं प्रतिमास्थं शीतार्तं मुनिं पथि दृष्ट्वा तस्य श्लाघां विधाय गृहमागत्य निशामतिवाह्य सवेलमुत्थाय महिषीः पुरस्कृत्य गच्छन् तथास्थं मुनि वीक्ष्य तत्पार्श्वे निषणः । इत उदिते रवौ स चारणमुनिः 'नमो अरिहंताणं' इत्युक्त्वा दिवमुत्पतितः । ततस्तेन तत्पदं व्योमगामिविद्यामंत्रमिव मत्वा चित्ते न्यस्तं । तदेव सोऽर्हत्सन्निधौ अन्येद्युः पठति स्म । तद्ध्यानपरं तं दृष्ट्वा श्रेष्ठी पप्रच्छ-'कुत इदं त्वया प्राप्तं ?' तेनोक्तं-'मुनेः' इत्युक्ते सर्ववृत्तान्ते च तुष्टः श्रेष्ठी तं संपूर्णं नमस्कारमपाठयत् । इतस्तद्गुणनं कुर्वतस्तस्य क्रमाद्वर्षाकाल: समेतः । ततो मेघेनैकार्णवे महीमंडले कृते स महिषीर्लात्वा वनं गतः । अन्तराले नदीपूरमागता । अथ तेन व्योमविद्याबुद्ध्या तदेव स्मरता नद्यां झंपा दत्ता । अन्तराले स कीलकविद्धो मृत्वा तस्यैव श्रेष्ठिनः सुदर्शनाख्यः सुतो जातः । क्रमात् पितृभ्यां मनोरमामिभ्यसुतां विवाहितः । इतस्तस्य कपिलेन नृपपुरोधसा समं निविडा प्रीतिरभूत् । अन्यदा पत्युक्तद्गुणश्रवणानुरक्ता तत्पत्नी कपिला कामातुरा सुदर्शनसौधे समेत्य 'तवाद्य सुहृदो वपुरपाटवमस्त्यतस्त्वया सुखपृच्छार्थं शीघ्रं मद्गृहे समेतव्यं' इत्युक्त्वा तं गुप्तगृहान्तीत्वा द्वारं दत्वा त्रपां त्यक्त्वा रतार्थं प्रार्थयामास । ततः परस्त्रीरतौ षंढः स श्रेष्ठी शीलरक्षार्थं 'पंढोऽहमस्मि मुग्धे, किं वृथा मां प्रार्थयसि ?' इत्युक्त्वा निर्गत्य गृहमागतः । / __ अन्यदा नृपः सपुरोधःसुदर्शनः क्रीडितुमुद्यानं गतः । यानारूढाभया राज्यपि कपिलया समं वनमगात् । इतः कपिला सुदर्शनप्रियां सुतषट्कयुतां पथि दृष्ट्वा 'केयं स्त्री ?' इत्यभयामपृच्छत् । 2010_02 Page #271 -------------------------------------------------------------------------- ________________ 230 आतुरप्रत्याख्यानप्रकीर्णकम् तयोक्तं-'इयं श्रेष्ठिस्त्री, एते तत्सुताः' / ततः कपिलया तद्वृत्तान्तो मूलतः प्रोक्तः । अथ सा देव्या प्रोचे-त्वं मुग्धाऽनेन दंभेन वञ्चिता' / ततस्तयोक्तं-'देवि ! तवापि वैदग्ध्यं तदा वेद्मि, चेदनेन समं रमसे' / इति तद्वचः श्रुत्वा देव्याङ्गीकृतम् । / एकदा राजादौ वने रंतुं गते शून्यगृहे कायोत्सर्गस्थं कामयक्षमूर्तिदंभेन यानारूढं कारयित्वा पंडिताख्यया स्वधात्र्यानाय्य स्वभुवनान्तः प्रच्छन्नं क्षिप्त्वा सा कामविभ्रमादिदर्शनपूर्वमत्यर्थं प्रार्थितवती । तथापि तन्मनो न मनागपि चलितम् । ततस्तया स्तनोपपीडं तस्य सर्वागीणमालिंगनं दत्तम् । तथापि न क्षुब्धं चेतः । ततः कुपितया तया पूञ्चक्रे । तच्छ्रुत्वारक्षकैः स धृत्वा राज्ञोऽने नीतः । पृष्टेनापि तेन तस्यां कृपया मौनमाश्रितम् । ततो दोषं संभाव्य रुष्टेन राज्ञा 'एष विडम्ब्य पुरे भ्रामयित्वा मार्यतां' इति रक्षका आदिष्टाः । तैस्तथा कृत्वा नीयमानस्तत्प्रियया दृष्टः । तदा सा जिनाग्रे कायोत्सर्ग चकार कलंकोत्तरणं यावत् । इतस्ते तं शूलिकायां न्यधुः । सा च स्वर्णसिंहासनमभूत् । अथ तैस्तद्वधार्थं खड्गप्रहारा मुक्तास्ते च कंठे हारत्वं, मौलौ मौलितां, कर्णयोः कुंडलत्वं, करचरणे च कटकत्वं भेजिरे । आरक्षकैस्तञ्चित्रं राज्ञे ज्ञापितम् । ततो राज्ञा तत्रागत्य श्रेष्ठी सत्कृत्य स्वहस्तिनमारोप्य समहोत्सवं स्वगृहे नीतः । तज्ज्ञातं ज्ञात्वा तया कायोत्सर्गो मुक्तः । अथ राजा तन्मुखाद्राज्ञीवृत्तं ज्ञात्वा श्रेष्ठिवचनादभयाया अभयं दत्वा श्रेष्ठिनं हस्तिस्कन्धमारोप्य स्वगृहे प्रेषीत् । तद्वृत्तं विज्ञायाभया स्वमुद्वध्य मृता । पंडिता पाटलीपुरे वेश्यान्तिकेऽगमत् । अथ सुदर्शनो भवविरक्तो गृहीतव्रतो विचरन् पाटलीपुरे गतः । तत्र पंडितया प्रतिलाभमिषेण स्वगृहे नीत्वा द्वारं पिधाय कदर्थितोऽपि नाचलत् । ततः सायं विमुक्तो निर्गत्य वने गत्वा स्मशानान्तः प्रतिमया स्थितः । तत्रापि व्यन्तरीभूतया तयाभयाराज्या प्राग्वैरादनेके उपसर्गाः कृताः । तथापि तन्मनो न चलितम् । स मुनिः शुभध्यानात् केवलज्ञानमासाद्य देशनां ददौ । तदाऽभयापि सम्यक्त्वं प्राप । पंडितापि प्रतिबोधिता । एवं केवलपर्यायं चिरं प्रपाल्य शिवं गतः । / 39. वितर्कध्याने श्रीउपदेशप्रासादे चाणक्यस्य ज्ञातम् । __ गोल्लदेशे जैनश्चणकनामा विप्रोऽभूत् । तस्य भार्या चणेश्वरी । तयोः सुतश्चाणाक्यः गर्भाद्दशनैः सह जातः । अन्यदा तद्गृहे ज्ञानी मुनिराहारार्थमागात् । दम्पती मुनिं नत्वा पप्रच्छतुः-"हे भगवन् ! असौ सदन्तो जातोऽस्ति तस्य को हेतुः ?" / मुनिः स्माह-"बालोऽयं नृपो भविता" / तच्छ्रुत्वा चणको विषणो दध्यौ-"मत्सुतो राज्यारम्भैरधोगतिं मा यासीत्" इति ध्वात्वा दन्तान् घृष्ट्वा साधुभ्यः सोऽव्क्। साधुः स्माह-"तर्हि सचिवेशो भावी । " ततश्चाणाक्यः क्रमेण सकलकलासमुद्रोऽभूत् । यौवने विप्रकन्यां पर्यणैषीत् । निर्धनोऽपि हि संतोषतो द्रव्यार्थं महाप्रयत्नं नाकरोत् । अन्यदा तत्प्रिया _ 2010_02 Page #272 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 231 भ्रातुर्विवाहे पितृगृहेऽगात्, परं निर्धनत्वेन भ्रातृजायादयोऽस्याः प्रतिपत्तिं न चक्रिरे, भोजनादावपि पङिक्तभेदं व्यधुः, ततोऽतिदौःस्थ्यालज्जिता पत्युर्गृहेऽगात् । ततः शोकभरां तां वीक्ष्य भर्ना सनिर्बन्धं पृष्टा मुक्ताव्यूहोपममश्रुव्रजं मुञ्चन्ती स्माह तं पराभवम् । तच्छ्रुत्वा चाणक्यो दध्यौ कलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयों, निस्तेजाः क्षीणचन्द्रवत् । / 1 / / नन्दभूपो विप्राणां धनं बहुलं ददाति इति विमृश्य स पाटलिपुरं द्राग् जगाम । तत्र राजसभायां गत्वा नृपासनमशिश्रियत् । अथ नन्दनृप एकेन सिद्धपुत्रेण निमित्तज्ञेन संयुत उपागमत् । तत्रस्थं चाणाक्यं वीक्ष्य सिद्धपुत्रोऽब्रवीत्-"असौ विप्रो नन्दवंशस्य च्छायामाक्रम्य तिष्ठति" / ततश्चाणाक्यमुर्वीशदास्युवाच-"भगवन् ! इदं द्वितीयं सिंहविष्टरमध्यास्स्व" / सोऽवक्-"अस्मिन्नासने मत्कमण्डलुः स्थास्यति" / इत्युत्वा तत्र तं न्यस्याद्यमासनं न त्यक्तवान् । ततस्तृतीयं दण्डेन चतुर्थं चाक्षमालया पञ्चमं ब्रह्मसूत्रेण सोऽरुणत् ! ततो दासी जगौ-"अहो अस्य धाष्ट्यं जडत्वं च" / स रुष्टोऽहिणा तामाहत्य सर्वसमक्षमित्युवाच कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः । / 1 / / अनेन भिक्षुणा किं स्यादिति राज्ञाऽप्युपेक्षितः स निरगात्, भ्रमंश्च नन्दभूपतेर्मयूरपोषकग्रामेऽगात् । तत्र परिव्राजकवेषेणाभ्रमत् । तत्र ग्रामणीपुत्र्याश्चन्द्रपानदोहदोऽजनि, तं पूरयितुं कोऽपि नाशकत् । ततः पित्रादिभिश्चाणाक्यः प्रोक्तः, सोऽवक्-"तत्सुतं मम दत्त चेत्तदाहं पूरयामि" / "अपूर्णदोहदागर्भान्विता मा म्रियताम्" इति विमृश्य तैस्तस्य वचनं स्वीकृतम् । अथ स सच्छिद्रं पटमण्डपमचीकरत, तस्योपरि प्रच्छन्नं शनैः शनैश्छिद्रपिधायकं नरममुञ्चत्, तस्य च्छिद्रस्याधस्तात् स्थालं पयोभृतं न्यधात्, निशीथे कार्तिकीचन्द्रस्तत्र प्रतिबिम्बितः, चान्द्रं प्रतिबिम्बमन्तर्वन्त्याः प्रदी स पिबेत्यूचे, ततस्तुष्टा सा तत्पातुं प्रचक्रमे, चन्द्रपानधिया स्थालपयः सा यथा यथाऽपात् तथा तथोपरिस्थो नरो मण्मपच्छिद्रं पिदधे । ततो दोहदे पूर्णे सा समये सुतं सुषुवे । चाणाक्यस्तु द्रव्यार्जनं प्रारेभे । तस्य पुत्रस्य चन्द्रगुप्त इति नाम कृतम् । ततः प्राप्तप्रौढवयाः स बाल: शिशुभिः सह भूपलीलया क्रीडति, देशपुरगोकुलहयगजामात्यादीन् स्थापयति । तत्र भ्रमन् चाणक्य एत्य प्राह-"हे बाल! ममापि किञ्चिद्देहि" / चन्द्रोऽवदत्-"इमाः सुरभीर्गृहाण" / स स्माह-"एता गृह्णन् बिभेमि" / चन्द्रोऽवक्-"मा भैषीः, वीरभोग्या भूरियं" / ततो हृष्टः स तस्य कुलादिकमन्येभ्यो ज्ञात्वा स्वकीयं बालं निर्धार्यत्यूचे-"हे वत्स ! एहि राज्यं ददामि" / तच्छ्रुत्वा द्रुतमायातं तं हत्वा द्राक् प्लायिस्स्त्त्। ततः सेनां कृत्वा पाटलिपुरं रुद्धम् । नन्देन तत्सैन्यं क्षणेन जितम् । चन्द्रगुप्तश्चाणाक्येन समं ____ 2010_02 Page #273 -------------------------------------------------------------------------- ________________ 232 आतुरप्रत्याख्यानप्रकीर्णकम् पलायत । ततो नन्दाश्ववारास्तत्पृष्ठ आजग्मुः, तेषां मध्य एकोऽश्ववारो दूरात्ताभ्यां दृष्टः । नतश्चाणाक्यश्चन्द्रं सरसि संगोप्य स्वयं रजककर्म प्रारेभे । इतश्च सोऽश्ववारस्तं पप्रच्छ-"चन्द्रगुप्तो व्रजन्नत्र त्वया दृष्ट: ?" / सोऽप्यूचे-"अत्र सरसि प्रविष्टोऽस्ति" / ततः स कौपीनमात्रभृज्जले विवेश । तदा चाणाक्यस्तस्यैव खड्गेन तच्छिरोऽच्छिनत् । ततश्चन्द्रं तस्मिन्नश्वे आरोप्य स पुरतोऽचालीत् । स चन्द्रं पप्रच्छ-"हे वत्स ! यदा मया सादी सरसि प्रेषितस्तदा त्वया किं ध्यातम् ?" / "हे पूज्य ! उत्तमाः कुर्वन्ति tacchreSThameve"ti विनयवाक्यात्स हृष्टः । ततश्चन्द्रं क्षुधा बाधितं ज्ञात्वा स्वयं भोजनग्रहणार्थं व्रजन् पथि अनन्तरभुक्तकरम्बकं विप्रमेकं वीक्ष्य चाणाक्यस्तस्योदरं विदार्य तद्भोज्यं हत्वा चन्द्रमभोजयत् । सोऽपि क्षुधितस्तद्रसविपर्ययं नाज्ञासीत् । अथ मौर्ययुक्तः । स दिनात्यये एकत्र ग्रामे भिक्षायै भ्रमन् रोरगृहे ययौ । तदा वृद्धयैकया स्वछालानां भूयसामुष्णा रब्बा परिवेषिता । एकः शिशुः क्षुधितो रब्बायां करं प्राक्षिपत्, तेन दग्धाङ्गलिरुच्चैरुरोद, तं वृद्धाऽभाषत-"रे मूढ ! चाणाक्यवत्त्वमपि जडोऽसि" / तच्छ्रुत्वा भिक्षुणा पृष्टम्-"हे मातः ! त्वया चाणाक्यनिदर्शनमत्र कथं चक्रे" / सा तं स्माह-"यथा पूर्वं चाणाक्यो बाह्यं देशमसाधयन् पाटलिपुरं रुन्धानो मूढो विगोपनां प्राप तथैव बालकोऽपि शनैः परितोऽलिहन् मध्य एव पाणिं क्षिपन्नत्युपहासमासदत्" / तद्वाक्यं श्रुत्वा शिक्षा सत्यां निर्धार्य चाणाक्यो भ्रमन् क्रमात् पर्वताभिधेन राज्ञा समं गाढमैत्रीं विदधे । अन्येद्युस्तं नृपं स स्माह-"चेत्समीहसे तदा नन्दमुन्मूल्य तद्राज्यं विभज्यादद्वहे" / ततः ससैन्यः पर्वतकश्चन्द्रगुप्तान्वितश्चाणाक्यवाक्यानन्ददेशस्य साधनं प्रारेभे । तदैकं पुरं बलाद्ग्रहीतुमक्षमं मत्वा भिक्षुवेषभृञ्चाणाक्यस्तत्र विवेश । प्रविश्य च वास्तूनि संप्रेक्षमाणः सप्रभावाः सप्त देवीरिन्द्रकुमारिका अपश्यत्, तासां प्रभवादभङ्गं तत्पुरमवबुध्य 'मयैताः कथमुच्छाप्याः ?" इति यावता विममर्श तावता पुररोधार्ता नागरास्तं पप्रच्छु:-"भगवन् ! अयं पुररोधः कदा प्रयास्यति ?" / सोऽवक्-"यावदमूः देवीनां प्रतिमा अत्र भवन्ति तावत्पुररोधक्षतिः कुतः" ? / ततो धूर्तप्रतारिताः पौराः तस्मात् स्थानात्ताः क्षिप्रमुदपाटयन् । ततः शीघ्रं तत्पुरं ताभ्यां गृहीतम् । इच्छं नन्ददेशं प्रसाध्य नन्दपुरमवेष्ट्यताम् । तदा च क्षीणपुण्यत्वात् चाणाक्यस्यान्तिके नन्दो धर्मद्वारमयाचत । स स्माह-"त्वमेकेन रथेन यन्नेतुमीशस्तदादाय निर्भयः पुरानिर्याहि" / नन्दोऽपि भार्याद्वयं कन्यामेकां सारधनं च रथेऽधिरोप्य नगरान्निर्ययौ, चन्द्रगुप्तादयः पुरे प्रवेष्टुमागताः । तदा नन्दसुताऽनुरागपरा चन्द्रं पश्यति, तदा नन्दोऽवक्-"हे पुत्रि ! यद्यसौ स्वामी तव रोचते तदाङ्गीकुरु" / तेनेत्युक्ता सा चन्द्रगुप्तरथे यावदारोढुमुपचक्रमे तावञ्चक्रारका नवाभज्यन्त । चन्द्रोऽमङ्गलकरीं तां ज्ञात्वा न्यवारयत् । तं प्रति चाणाक्यः स्माह-"वत्स ! मा मा निषेधय, अनेन निमित्तेन नव पुरुषान् यावत्ते वंशो भावी" / ततश्चन्द्रस्तां रथेऽधिरोप्य नन्दगृहे ययौ 2010_02 Page #274 -------------------------------------------------------------------------- ________________ खण्ड - 2 दृष्टान्तसमुच्चयः 233 चाणक्य- पर्वतकसहितः । तत्रैका कन्याऽभवत्, आजन्म तां नन्दः शनैर्विषमं विषमभोजयत् । तां वीक्ष्य पर्वतको विषयार्तोऽङ्गसङ्गं चकार । तेन विषव्याप्तश्चन्द्रं जगौ - " सद्यः कञ्चित्प्रतिकारं कुरु" / स प्रतिक्रियाकरणोद्यतोऽभूत्, तदा चाणाक्येन भ्रूसंज्ञया निषिद्धः शिक्षितश्च यतः " तुल्यार्थं तुल्यसामर्थ्यं, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ॥ । 1 ॥ ततः स पर्वतो नामशेषतां प्रपेदे । तस्य राज्यं चन्द्रगुप्ताधीनं जातम् । अथ चन्द्रगुप्तराज्ये नन्दनराश्चौर्यं व्यधुः । ततश्चाणाक्योऽन्यं कञ्चिदारक्षकममार्गयत् । ततो भ्रमन्नलदाह्वकुविन्दस्य गृहेऽगात् । तं मर्कोटकगृहेष्वग्निं क्षिपन्तं ददर्श । चाणाक्यः किं करोषीति तमप्राक्षीत् । कुविन्दः स्माह-" मत्सूनोर्दशदायिनो दुष्टानेतान्मर्कोटकान् सान्वयान् हन्तुं बिलेष्वहमनलं प्रक्षिपामि " / इति तस्य गिरा तं कर्मठं सोद्यमं ज्ञात्वा तस्मै पुराध्यक्षतां चन्द्रगुप्ताददापयत् । एवं मौर्यस्य राज्यं निष्कण्टकं जातम् । 40. हिंसाध्याने श्रीयोगशास्त्रव्याख्यायां कालसौकरिकस्याख्यानकम् । अन्यदा श्रीमहावीरो विहरन् परमेश्वरः । जगत्पूज्यः पुरे तस्मिन्नागत्य समवासरत् । / 1 / / श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥ 2 ॥ यथास्थानं निषण्णेषु देवादिषु जगद्गुरुः । प्रारेभे दुरितध्वंसदेशनीं धर्म्मदेशनाम् । / 3 / / तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ॥4॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा । / 5 / / तद्वीक्ष्य श्रेणिकः क्रुद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यज्जगद्भर्त्तर्य्यमाशातनापरः । / 6 / / अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति । / 7 / / क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः । / 8 / / जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद् भटान् । / 9 / / देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव सूकरः । / 10 / / स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्नर्कबिम्बविडम्बनाम् । / 11 / / [योगशास्त्र द्वितीयप्रकाश मूलश्लोक-30 वृत्तौऽऽन्तरश्लोक 5 तः 15] अथोचे श्रेणिकः स्वाभिन्नमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्या-'मङ्गल्यानि जगाद किम् । / 12 / / अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेत्युवाच सः । / 13 / / स त्वां जगाद जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव । / 14 / / 2010_02 Page #275 -------------------------------------------------------------------------- ________________ 234 आतुरप्रत्याख्यानप्रकीर्णकम जीवन् धर्मं विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाऽभयमभाषत । / 15 / / जीवन् पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः । / 16 / / तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ कथं मे नरके गतिः । / 17 / / बभाषे भगवानेवं पुरा त्वमसि भूपते । बद्धायुर्नरके तेन तत्रावश्यं गमिष्यसि । / 18 / / शुभानामशुभानां वा फलं प्राग्बद्धकर्मणाम् । भोक्तव्यं तद् वयमपि नान्यथा कर्तुमीश्महे । / 19 / / आद्यो भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् खेदं मा स्म कृथास्ततः । / 20 / / श्रेणिकोऽथावदन्नाथ किमुपायोस्ति कोऽपि सः । नरकाद् येन रक्ष्येऽहमन्धकूपादिवान्धलः । / 21 / / भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षां दापयसे मुदा । / 22 / / कालसौकरिकात् सूनां विमोचयसि वा यदि । तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा । / 23 / / सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति । / 24 / / [मूलश्लोक-30 वृत्तौऽऽन्तरश्लोक-83 तः 95] राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोञ्चयैः । / 25 / / कपिलोचे विधत्से मां सर्वां स्वर्णमयीं यदि । हिनस्सि वा तथाप्येतदकृत्यं न करोम्यहम् । / 26 / / कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत् । दास्येऽहमर्थमर्थस्य लोभात् त्वमसि सौनिकः । / 27 / / सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् । / 28 / / सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् । / 29 / / अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो । / 30 / / सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृण्मयान् । / 31 / / तद् गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः । धिगहो मे पुरा कर्म, नान्यथा भगवगिरः । / 32 / / पञ्च पञ्च शतान्यस्य महिषान्निध्नतोऽन्वहम् । कालसौकरिकस्योच्चैः पापराशिरवर्द्धत । / 33 / / इहापि रोगास्तस्याऽऽसन् दारुणैरतिदारुणाः । पर्यन्तनरकप्राप्तेरुपयुत्कलितैरघैः । / 34 / / हा तात हा मातरिति व्याधिबाधाकदर्थितः । वध्यमानसूकरवत् कालसौकरिकोऽरटत् । / 35 / / सोऽङ्गना-तूलिका-पुष्प-वीणा-क्वणित-मार्जिताः । दृष्टि-त्वग्-नासिका-कर्ण-जिह्वाशूलान्यमन्यत । / 36 / / ततस्तस्य सुतस्ताद्दक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाऽभयायाऽभयदायिने । / 37 / / ऊचेऽभयस्त्वत्पिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां फलमत्रैव लभ्यते । / 38 / / 2010_02 Page #276 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम् । अमेध्यगन्धविध्वंसे भवेन्नृजलमौषधम् । / 39 / / अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदराः । / 40 / / भूयिष्ठविष्ठया सुष्ठु सर्वाङ्गीणं व्यलेपयत् । ऊर्वकण्टकमय्यां च शय्यायां पर्यसूत् । / 41 / / श्रावयामास चक्रीवत्-क्रमेलकरवान् कटून् । रक्षो-वेताल-कङ्कालधोररूपाण्यदर्शयत् । / 42 / / तैः प्रीतः सोऽब्रवीत् पुत्रं चिरात् स्वाद्वद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् । / 43 / / शब्दः श्रुतिसुधाऽमूनि रूपाण्येकं सुखं दृशोः । भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् । / 44 / / तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति । / 45 / / सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् । / 46 / / [मूलश्लोक-30 वृत्तौऽऽन्तर श्लोक 107 तः 128] 41. हासध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्तौ श्रीचण्डरुद्राचार्यशिष्यकथा । उज्जयिन्यां पुरि स्नात्रो-द्याने नन्दनसन्निभे । चण्डरुद्राभिधः सूरिः सगच्छः समवासरत् । / 1 / / ऊनाधिकक्रियादोषान्, स्वगच्छीयतपस्विनाम् । दर्शं दर्शं स चाकुप्यत्, प्रकृत्याप्यतिरोषणः । / 2 / / भूयसां वारणं ह्येषां मयैकेनातिदुष्करम् । परं रोषातिरेकान्मे, स्वहितं न हि जायते । / 3 / / ध्यात्वेति सूरिरेकान्ते, तस्थौ सद्ध्यानहेतवे । तप्तं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥4॥ ( युग्मम् ) इतश्चोज्जयिनीवासी, व्यवहारिसुतो युवा । आगात्कुंकुमलिप्ताङ्गो, नवोढस्तत्र मित्रयुक् । / 5 / / साधून् दृष्ट्वा परीहासपूर्वकं तान् प्रणम्य च । सोऽवादीद्भगवन्तो मे, धर्मं ब्रूत सुखाकरम् । / 6 / / वैहासिकोऽयमिति ते, ज्ञात्वा नो किञ्चिदूचिरे । ततो भूयः स निर्ग्रन्थान्, सोपहासमभाषत । / 7 / / दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् । तत् प्रसद्य भवांभोधितारकं दत्त मे व्रतम् । / 8 / / धूर्त्तः प्रतारयत्यस्मान्नर्मवाक्यैर्मुहुर्मुहः । तद्वृष्यतामसौ सम्यक्, चिन्तयित्वेति ते जगुः । / 9 / / गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे । तदाश्रय व्रताय त्वमस्मद्गुरुमितः स्थितम् । / 10 / / श्रुत्वेति सवयस्योऽथ, सोऽव्रजत्सूरिसन्निधौ । अब्रवीत्तं च वन्दित्वा, सोपहासं कृताञ्जलिः । / 11 / / गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रव्राजय मां स्वामिंस्तिष्ठामि ससुखं यथा । / 12 / / सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिर्जगौ व्रतेच्छुश्चेत्तदा भस्मानय द्रुतम् । / 13 / / 2010_02 235 Page #277 -------------------------------------------------------------------------- ________________ 236 आतुरप्रत्याख्यानप्रकीर्णकम् ततस्तत्सुहदैकेनानीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् । / 14 / / तद्विलोक्य विषण्णास्तद्वयस्यास्तमथाभ्यधुः । मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा । / 15 / / आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिन्तयत् । कथं गच्छाम्यहं गेहं, स्ववाचा स्वीकृतव्रतः । / 16 / / प्रमादसङ्गतेनापि, या वाक् प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णाक्षरालीवाऽन्यथा भवेत् । / 17 / / नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति धुमणिं को हि, विनायासमुपस्थितम् । / 18 / / ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मुस्तद्वयस्या विषादिनः । / 19 / / विनेयोऽथावदत्सूरिं, भगवन् ! बन्धवो मम । श्रामण्यं मोचयिष्यन्ति, तद्यामोऽन्यत्र कुत्रचित् । / 20 / / गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यज्जनैः । ज्ञायते तद् द्वयोरेवाऽऽवयोर्गमनमर्हति । / 21 / / सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय । यथा रजन्यां गच्छमः, सोऽप्यालोक्य तमाययौ । / 22 / / प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् । पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः । / 23 / / अपश्यनिशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे, ज्वलद्रोषभराकुलः । / 24 / / हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् । दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः । / 25 / / तत्प्रहारस्फुटन्मौलिर्निर्गच्छद्रुधिरोऽपि सः । न व्यब्रवीन्नाप्यकुप्यत्, प्रत्युतैवमचिन्तयत् । / 26 / / स्वगच्छमध्ये ससुखं, तिष्ठन्तोऽमी महाशयाः । अधन्येन मया दुःखभाजनं विहिता हहा ! / / 27 / / आजन्मसौख्यदाः शिष्या, गुरोः स्युः कोऽपि धीधनाः । आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः । / 28 / / स्थाण्वादिना गुरोः पीडा, माभूद्भूयोऽपि भूयसी । ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः । / 29 / / तस्यैवं व्रजतः शुद्धाशयस्य समतानिधेः । महात्मनः समुत्पेदे, निशायामेव केवलम् । / 30 / / अथ प्रभाते संजातेऽभ्युदिते च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः । / 31 / / ततः शान्तरसाचांतस्वान्तः सूरिरचिन्तयत् । अहो ! नवीनशिष्यस्याऽप्यमुष्य क्षान्तिरुत्तमा । / 32 / / क्रोधाध्मातेन मयका, दण्डेनैवं हतोऽपि यत् । नातनोद्वाड्मनोदेहै-वैगुण्यं किञ्चिदप्यसौ । / 33 / / चिरप्रव्रजितस्यापि, रोषदोषांश्च जानतः । प्राप्ताचार्यपदस्यापि, धिग्मे प्रबलकोपताम् ! / / 34 / / इयच्चिरं सुदुष्पालं, पालितं मयका व्रतम् । परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम् । / 35 / / भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनीन्द्रः । एवमुत्कटरुषोऽपि गुरोः स्युर्मोक्षदाः सविनयाः सुविनेयाः । / 36 / / 2010_02 Page #278 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 237 41. हासध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे श्रीवज्रबाहुकथानकम् । इतश्च मिथिलापुर्यां हरिवंशे महीपतिः । आसीद्वासवकेत्वाख्यो विपुला तस्य च प्रिया । / 1 / / तयोः सूनुरनूनश्रीर्बभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः । / 2 / / इतश्च पुर्ययोध्यायामृषभस्वामिराज्यतः । इक्ष्वाकुवंशान्तर्भूतादित्यवंशेषु राजसु । / 3 / / यातेषु केषुचिन्मोक्षं स्वर्ग यातेषु केषुचित् । सङ्ख्यातीतेषु विंशस्याहतस्तीर्थे प्रसर्पति । / 4 / / बभूव विजयो राजा हिमचूला च तत्प्रिया । तयोरभूतां द्वौ पुत्रौ वज्रबाहुपुरन्दरौ । / 5 / / इतश्चाभूनागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा । / 6 / / गत्वोद्यद्यौवनां वज्रबाहुः परिणिनाय ताम् । महेन महता श्वेतमरीचिरिव रोहिणीम् । / 7 / / भक्त्या च श्यालेनोदयसुन्दरेणानुगामिना । मनोरमामथादाय प्रतस्थे स्वपुराय सः । / 8 / / स गच्छन्नन्तरापश्यत्तपस्तेजोभिरीश्वरम् । वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् । / 9 / / मोक्षाध्वमीक्षकमिवोत्पश्यमातापनापरम् । गुणसागरनामानं तपस्यन्तं महामुनिम् । / 10 / / युग्म्म्॥ मयूर इव जीमूतं तं दृष्ट्वा जातसम्मदः । कुमार इदमाह स्म धृत्वा सपदि वाहनम् । / 11 / / अहो महात्मा कोऽप्येष वन्द्य एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भूयसा । / 12 / / उवाच चैवमुदयसुन्दरोऽथ कुमार किम् । आदित्ससे परिव्रज्यां सोऽवदच्चित्तमस्ति मे । / 13 / / उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य मा विलम्बस्व सहायोऽहमपीह ते । / 14 / / कुमारो व्याजहारैवं मर्यादामिव वारिधिः । मा त्याक्षीः स्वामिमां सन्धां सोऽप्योमेवेत्यभाषत । / 15 / / कुमारो वाहनान्मोहादिवोत्तीर्यारुरोह तम् । वसन्तशैलमुदयसुन्दरादिभिरावृतः । / 16 / / वज्रबाहुमथावादीदिभवाहननन्दनः । स्वामिन्मा प्रव्राजीरद्य धिग्मे नर्माभिभाषणम् । / 17 / / नर्मोक्तिरावयोरासीत् को दोषस्तव्यतिक्रमे । नर्मोक्तिर्न हि सत्यैव प्रायो धवलगीतवत् । / 18 / / भविष्यसि सहायस्त्वं व्यसनेष्वखिलेष्वपि । इत्यकाण्डेऽपि मा भाङ्क्षीरस्मत्कुलमनोरथान् । / 19 / / इदमद्यापि माङ्गल्यं तव हस्तेऽस्ति कङ्कणम् । तद्विवाहफलं भोगान् सहसा कथमुज्झसि । / 20 / / सांसारिकसुखास्वादवञ्चितेयं मनोरमा । जीविष्यति कथं नाथ त्वया तृणवदुज्झिता । / 21 / / वज्रबाहुकुमारोऽथ जगादोदयसुन्दरम् । सुन्दरं मर्त्यजन्मद्रोः फलं चारित्रलक्षणम् । / 22 / / नर्मोक्तिरपि तेऽस्मासु बभूव परमार्थसात् । शुक्तिषु स्वातिजीमूतवारि मौक्तिकसादिव । / 23 / / त्वत्स्वसा च कुलीना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नो चेदस्याः शिवः पन्था भोगैः पुनरलं मम । / 24 / / 2010_02 Page #279 -------------------------------------------------------------------------- ________________ 238 आतुरप्रत्याख्यानप्रकीर्णकम् तव्रतायानुमन्यस्व मां त्वमप्यनयाहि नः । कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु । / 25 / / उदयं प्रतिबोध्यैवं वज्रबाहुरुपाययौ । सागरं गुणरत्नानां महर्षि गुणसागरम् । / 26 / / तत्पादान्ते वज्रबाहुः परिव्रज्यामुपाददे । उदयो मनोरमाथ कुमाराः पञ्चविंशतिः । / 27 / / वज्रबाहुं प्रव्रजितं श्रुत्वा विजयभूपतिः । वरं बालोऽप्यसौ नाहमिति वैराग्यमासदत् । / 28 / / ततश्च विजयः पुत्रं राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुनेः पार्श्वे व्रतमुपाददे । / 29 / / पुरन्दरोऽपि स्वे राज्ये पृथिवीकुक्षिजं सुतम् । न्यस्त कीर्तिधरं क्षेमङ्करर्घ्यन्तेऽभवद्यतिः । / 30 / / [सप्तमपर्वे चतुर्थसर्गस्य 1 तः 30 श्लोकाः] 43. प्रद्वेषध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे मरुभूतिकमठयोः चरित्रम् । अस्यैव जंबूद्वीपस्य क्षेत्रेऽस्ति भरताभिधे । नगरं पोतनपुरं स्व:खंडमिव नूतनम् । / 1 / / निषेवितं राजहंसैः श्रीसंकेतनिकेतनम् । आपगायाः पद्मखंडमिव तन्मंडनं भुवः । / 2 / / इभ्या बभासिरे तत्र श्रिया श्रीदानुजा इव । कल्पद्रुमस्य सोदर्या इवौदार्येण भूयसा । / 3 / / तदभूदमरावत्यास्तस्य वाप्यमरावती । प्रतिच्छन्दतया वाचामगोचरमहर्दिकम् । / 4 / / अर्हत्पादारविन्दालिररविन्दोऽभिधानतः । तत्राभूद्भूपतिः स्थानं श्रियः पतिरिवार्णसाम् । / 5 / / स दोष्मसु यथैवैकस्तथैवाभूद्विवेकिषु । यथा लक्ष्मीवतां धुर्यस्तथैव हि यशस्विनाम् । / 6 / / यथा हि द्रविणं दीनानाथदुःस्थितजन्तुषु । अहोरात्रं संविभेजे पुमर्थेषु तथैव सः । / 7 / / राज्ञस्तस्यानुरूपोऽभूज्जीवाजीवादितत्त्ववित् । परमश्रावको विश्वभूतिविप्रः पुरोहितः । / 8 / / कमठो मरुभूतिश्चानुद्धराकुक्षिसंभवौ । उभौ ज्यायः कनीयांसावभूतां तस्य चात्मजौ । / 9 / / बभूव वरुणा नाम कमठस्य सधर्मिणी । वसुन्धरा मरुभूते रूपलावण्यशालिनी । / 10 / / द्वावधीतकलौ तौ च द्वावप्यर्थार्जनक्षमौ । बभूवतुर्मिथः स्निग्धौ पित्रोरानन्दकारणम् । / 11 / / स्मरन् पञ्चपरमेष्ठिनमस्कारं समाहितः । विश्वभूतिर्विपद्याभूत् सौधर्मे प्रवरः सुरः । / 12 / / तद्वियोगज्वराक्रान्ता तस्य पत्न्यप्यनुद्धरा । शुक्तपोभ्यां शोषितांगी नमस्कारपरा मृता । / 13 / / पित्रोः परेतकार्याणि चक्राते भ्रातरौ च तौ । क्रमादभूतां चाशोकौ हरिश्चन्द्रर्षिबोधितौ । / 14 / / गृहकार्येषु तत्रास्थात्कमठः कर्मठः सदा । विपन्ने पितरि प्रायो ज्यायान् पुत्रो धुरन्धरः । / 15 / / मरुभूतिस्तु संसारासारत्वविदुरः सदा । विमुखो विषयोभ्योऽभूत् सन्न्यस्त इव भोजनात् । / 16 / / 2010_02 Page #280 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चय: 239 स्वाध्यायपौषधादानविधिनिष्ठः समाहितः । तस्थिवान् पौषधागारेऽहोरात्रानतिवाहयन् । / 17 / / युग्म्म्॥ प्रपद्य सर्वसावद्यविरतिं गुरुसन्निधौ । विहरिष्यामीति मतिर्मरुभूतेः सदाभवत् । / 18 / / प्रमादमदिरोन्मादी सदा मिथ्यात्वमोहितः । परस्त्रीद्यूतसंसक्तः स्वच्छन्दः कमठस्त्वभूत् । / 19 / / वसुन्धरा मरुभूतेर्भार्या सा नवयौवना । अभूज्जगन्मोहकरी विषवल्लीव जंगमा । / 20 / / सा पुनर्भावयतिना स्वप्नेऽपि मरुभूतिना । पयसा मरुवल्लीव नास्पृश्यत कदाचन । / 21 / / विषयेच्छुस्ततः सा चासंप्राप्तपतिसंगमा । अरण्यमालतीप्रायं मन्यते स्म स्वयौवनम् । / 22 / / स्त्रीलंपटः प्रकृत्यापि कमठो वीक्ष्य वीक्ष्य ताम् । आललापानुरागेण निर्विवेकः स्नुषामपि । / 23 / / तां रहःस्थां च कमठो दृष्ट्वान्येधुरदोऽवदत् । कृष्णपक्षेन्दुलेखेव किं सुभ्रु क्षीयतेऽन्वहम् । / 24 / / ह्रिया न चेत्कथयसि ज्ञातं दुःखं तथापि ते । मुग्धो मदनुजो मन्ये क्लीबमानोऽत्र कारणम् । / 25 / / श्रुत्वेति वचनं तस्यामर्यादं जातवेपथुः । पलायितुं प्रववृते भ्रश्यत्संव्यानकुन्तला । / 26 / / कमठोऽपि हि धावित्वा पाणिना तामधारयत् । ऊचे च मुग्धे किमियमस्थाने तव भीरुता । / 27 / / श्लथं बधान धम्मिल्लं स्रस्तं संस्थापयांशुकम् । इत्युक्त्वा स तथा चक्रेऽनिच्छन्त्या अपि हि स्वयम् । / 28 / / साप्यूचे ज्येष्ठ किमिदं पूज्यस्त्वं विश्वभूतिवत् । कुलद्वयकलंकाय न ते न मम साध्विदम् । / 29 / / स्मित्वा च कमठः स्माह मौग्ध्यान्मा स्म ब्रवीरिदम् । मा निजं यौवनं मोघीकुरु भोगविवर्जितम् । / 30 / / मयापि सह मुग्धाक्षि भुंक्ष्व वैषयिकं सुखम् । क्लीबेन किं तेन मरुभूतिनाद्यापि यत्स्मृतिः । / 31 / / नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते । / 32 / / भृशं भोगेप्सुरग्रेपि तेनेत्युक्ता तु साग्रतः । स्वांके निवेशितात्याक्षील्लज्जां मर्यादया सह । / 33 / / अथ तां रमयामास कमठो मन्मथातुरः । नित्यमेवं तयोरासीद्गुप्तगुप्तो रहः क्षणः । / 34 / / तं ज्ञात्वा वरुणा त्यक्तकरुणारुणलोचना । ईर्ष्यापरवशा चख्यावशेषं मरुभूतये । / 35 / / उवाच मरुभूतिस्तामार्ये नायें भवत्यदः । अनार्यचरितं जातु संताप इव शीतगौ । / 36 / / एवं तेन निषिद्धापि साख्यत्तच्च दिने दिने । कः परप्रत्ययात्प्रत्येत्विति सोऽपि व्यचिन्तयत् । / 37 / / साक्षात्कर्तुं स्वयमथ संभोगविमुखोऽपि सन् । गत्वोचे कमळं यास्याम्यहं ग्रामाय संप्रति । / 38 / / इत्युक्त्वागान्मरुभूतिर्नक्तं च पुनराययौ । श्रान्तकर्पटिकीभूय वेषभाषाविपर्ययात् । / 39 / / ययाचे कमळं दूराध्वगस्य मम देहि भोः । आश्रयं स्वाश्रय इति ददौ सोऽप्यविशंकितः । / 40 / / 2010_02 Page #281 -------------------------------------------------------------------------- ________________ 240 तद्दर्शितगवाक्षेऽस्थाद्वयाजनिद्रामुपेत्य सः । दुश्चेष्टितं तयोर्द्रष्टुकामः कामान्धयोस्तयोः । / 41 / / मरुभूतिर्गतो ग्राममिति तावप्यशंकितौ । वसुन्धरा कमठश्च रेमाते दुर्मती चिरम् । / 42 / / ददर्शादर्शनीयं तन्मरुभूतिस्तथा स्थितः । लोकापवादभीरुस्तु विरुद्धं न समाचरम् । / 43 / / गत्वा तदाख्यदखिलं सोऽरविन्दाय भूभुजे । दुर्नयानसहिष्णुः सोऽप्यारक्षानेवमादिशत् । / 44 / / पुरोहितसुतत्वेनावध्योऽयं दुश्चरित्रकृत् । निर्वास्यः खरमारोप्य कमठः सविडंबनम् । / 45 / / तेऽपि रासभमारोप्य रसद्विरसडिंडिमम् । चित्रितांगं धातुरसैः कमठं निरवासयन् । / 46 / / पौरलोकैर्वीक्ष्यमाणोऽधोमुखः कमठोऽपि हि । अशक्नुवन् प्रतिकर्तुं ससंवेगो वनं ययौ । / 47 / / अथाभवत्तपस्वी स शिवतापससन्निधौ । आरेभे च तपो बालं कमठस्तत्र कानने । / 48 / / मरुभूतिश्चानुशिष्ये धिङ्मया किमिदं कृतम् । नरेन्द्राय यदाख्यायि भ्रातुः स्खलितचेष्टितम् । / 49 / / इदं मदीयं स्खलितं महत्तत्स्खलितादपि । तद्गत्वा क्षमयाम्यद्य ज्यायांसं भ्रातरं निजम् । / 50 / / ध्यात्वेति भूभुजं पृष्ट्वा वार्यमाणोऽपि तेन सः । जगाम कमठं तस्य पादयोर्निपपात च । / 51 / / स्मरन् विडंबनां पूर्वां तत्कालं कमठः क्रुधाः । शिलामुत्क्षिप्य चिक्षेप नमतस्तस्य मूर्धनि । / 52 / / प्रहारार्तस्य तस्योपर्यादाय पुनरेव ताम् । शिलां चिक्षेप कमठो नरके स्वमिवाभिनत् । / 53 / / तत्प्रहाररुजा सार्तध्यानो मृत्वाभवत्करी । स विन्ध्यपर्वते यूथनाथो विन्ध्य इवोच्चकैः । / 54 / / [नवमपर्वे द्वितीयसर्गस्य 3 तः 56 श्लोकाः ] 43. प्रद्वेषध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रमध्ये श्रीवीरं प्रति गोपस्य दृष्टान्तः । ग्रामं षण्मानिनामानं जगाम भगवानपि । बहिश्च कायोत्सर्गेण तस्थौ ध्यानपरायणः । / 1 / / वेद्यं कर्म तदोदीर्णं प्रभोर्विष्णुभवाऽर्जितम् । शय्यापालश्रवः क्षिप्ततप्तत्रपुनिबन्धनम् । / 2 / / शय्यापालस्य जीवोऽपि गोपालस्तत्र सोऽभवत् । स्वाम्यन्तिके वृषान्मुक्त्वा गोदोहादिकृते ययौ । / 3 / / चरन्तः स्वेच्छया ते च प्राविशन्नटवीं वृषाः । क्षणात्सोऽप्याययौ गोपोऽपश्यन्नुक्ष्णोऽवदत्प्रभुम् । / 4 / / देवार्य ! क्व ममोक्षाणः ? किं न ब्रूषे मुनिब्रुव ! / न श्रुणोषि वचः किं वा कर्णरन्ध्रे वृथैव तत् । / 5 / / अवादिनि प्रभावेवमत्यन्तकुपितोऽथ सः । अक्षिपत्काशशलाके स्वामिनः कर्णरन्ध्रयोः । / 6 / / शलाके ताडिते तेन तथा ते मिलिते मिथः । अखंडैकशलाकत्वं बिभरांचक्रतुर्यथा । / 7 / / मा कृक्षत् कीलकावेतौ कोऽपीति स्वधिया कुधीः । तत्कीलकबहिर्भागं छित्त्वा गोपालको यौ । / 8 / / 2010_02 आतुरप्रत्याख्यानप्रकीर्णकम् Page #282 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 241 प्रणष्टमायामिथ्यादिशल्योऽपि श्रुतिशल्यभाग् । अकम्पितः शुभध्यानादपापां मध्यमां ययौ । / 9 / / पारणार्थं प्रभुस्तत्र सिद्धार्थवणिजो गृहे । जगाम भगवांस्तेन भक्त्या न प्रतिलाभितः । / 10 / / पूर्वायातस्तत्र वैद्यः सिद्धार्थस्य सुहृत्प्रियः । खरकाख्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरब्रवीदिदम् । / 11 / / अहो भगवतो मूर्तिः संपूर्णा सर्वलक्षणैः । परं शल्यवती चेयं म्लानत्वेनोपलक्ष्यते । / 12 / / सिद्धार्थः संभ्रामादूचे यद्येवं तन्निरूपय । सम्यग्भगवतो देहे क्व शल्यं हन्त तिष्ठति ? / / 13 / / वैद्योऽपि निपुणं पश्यन्नखिलं स्वामिनो वपुः । ददर्श कर्णयोः कीलौ सिद्धार्थस्याप्यदर्शयत् । / 14 / / सिद्धार्थोऽथावदत् केनाप्यपवादादभीरुणा । नरकादप्यभीतेन चक्रेऽदः कर्म दारुणम् । / 15 / / कृतं वा तस्य पापस्य कथयाऽप्यनया सखे ! नाथस्य शल्योद्धाराय प्रयतस्व महामते ! / / 16 / / स्वामिनः कर्णयोः शल्ये पीडा तु महती मम । विलम्बं न सहेऽत्रार्थे सर्वस्वमपि यातु मे । / 17 / / कर्णाभ्यां विश्वनाथस्योद्धृतयोरिह शल्ययोः । मन्ये भवमहाम्भोघेरावामेव समुद्धृतौ । / 18 / / वैद्योऽप्युवाच नाथोऽयं विश्वत्राणक्षयक्षमः । कर्मक्षयायोपैक्षिष्ट तं नाऽशक्त्याऽपकारिणम् । / 19 / / कथं चिकित्सनीयोऽयं निरपेक्षो वपुष्यपि । यः कर्मनिर्जरालुब्धो वेदनां साधु मन्यते । / 20 / / सिद्धार्थोऽप्यवदत् केयं वाचोयुक्तिस्तवाधुना । न कालो वचसामेषां चिकित्स्यो भगवान् खलु । / 21 / / तयोर्बुवाणयोरेवं निरपेक्षः प्रभुर्ययौ । तस्थौ च बहिरुद्याने शुभध्यानपरायणः । / 22 / / सिद्धार्थखरकौ तौ च गृहीत्वा भेषजादिकम् । तत्रोद्याने त्वरावन्तौ भगवन्तमुपेयतुः । / 23 / / तैलद्रोण्यां विनिवेश्य तैलेनाभ्यज्य च प्रभुम् । संवाहकैर्बलीयोभिस्तावमर्दयतामथ । / 24 / / श्लेथेषु मर्दनात्संधिष्वोजस्विपुरुषैः प्रभोः । संदंशाभ्यामकृष्येतां युगपत्कर्णकीलकौ । / 25 / / कीलद्वयं सरुधिरं निर्ययौ कर्णरन्ध्रयोः । अवशिष्टं वेदनीयं कर्म साक्षादिव प्रभोः । / 26 / / तथाऽभूद्वेदना कीलकर्षणेन यथा प्रभुः । ररास भैरवारावं वज्राहत इवाचलः । / 27 / / नाऽस्फुटत् स्वामिमाहात्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः । / 28 / / संरोहण्या रोहयित्वा की नाथं प्रणम्य च । क्षमयित्वा च सिद्धार्थखरको गृहमीयतुः । / 29 / / वेदनामपि तौ भर्तुः कृतवन्तौ शुभाशयौ । बभूवतुः सुरलोकश्रीभाजनमुभावपि । / 30 / / दुष्टाशयस्तु गोपालो विधाय स्वामिवेदनाम् । सप्तमावनिदुःखानां भाजनं समजायत । / 31 / / [दशमे पर्वणि चतुर्थसर्गस्य 618 तः 648 श्लोकाः] 2010_02 Page #283 -------------------------------------------------------------------------- ________________ 242 आतुरप्रत्याख्यानप्रकीर्णकम् 44. परुषध्याने श्रीउपदेशमालाहेयोपादेयाटीकायां ब्रह्मदत्तकथानकम् । मृते ब्रह्मराजे तत्पत्नी चुलिनी दीर्घनाम्ना तन्मित्रेण सह विनष्टा । विज्ञाता धनुमन्त्रिणा, व्युत्पादितस्तेन तत्सुतो ब्रह्मदत्तः काक-कोकिलादिसङ्ग्रहणदर्शनेन, दत्तश्च सहचरस्तस्य वरधनुरात्मतनयः । तयापि कुतश्चिद् ज्ञात्वा तं व्यतिकरं चिन्तितं भविष्यति मे रतिविघ्नः ततोऽमुमेव ब्रह्मदत्तं व्यापादयामीति जनापवादक्षालनार्थमुद्वाहितः काञ्चित्कन्यकां, प्रवेशितः पूर्वरचिते जतुगृहे, दापितोऽलक्षितोऽग्निः, मन्त्रिणा प्राग्रचितप्रयोगेण निष्कासितो भूमिखातेन गतो देशकालिकयेति । / 44. परुषध्याने श्रीउपदेशमाला-पुष्पमालाग्रन्थबृहद्वृत्तौ युगबाहुवृत्तम् । अत्थि अवंतीजणवयसारं नयरं सुंदसणं नाम । महिमहिलाए मुहंपिव सुहालयं दीहरच्छं च । / 1 / / तत्थ नरिंदो नामेण मणिरहो जलनिहिव्व वररयणो । कयलच्छीहरावासो मयरहिओ बहुपयाहारो । / 2 / / तस्सेव लहू भाया जुगबाहू नाम आसि जुयराया । नामेण मयणरेहा इमस्स भज्जा गुणग्धविया । / 3 / / जीस रूवं दठ्ठं दड्डो मयणग्गिणा स मयणोऽवि । जणवायं चिय मन्ने जं दड्डो सो उमावइणा । / 4 / / अह कत्थइ वीसत्थं पिच्छन्तो मणिरहो तयं हियए । ईसाइ व मयणेणं निहओ बाणेहिं चिंतेइ । / 5 / / घेत्तव्वा ताव मए एसा नियमेण ता पलोभेमि । आमिसपासनिबद्धो कज्जमकजं च कुणै जणो । / 6 / / तो पुप्फफलविलेवणतंबोलाईणि तीइ पट्ठवै । सावि हु अदुट्ठभावा गिण्हइ जेट्ठप्पसाउत्ति । / 7 / / अह अन्नदिणे दुई पट्ठविया नरवेरण तं भणइ । भद्दे ! तुह गुणनिवहे रत्तो राया इई वयै । / 8 / / तं रमसु मं जहिच्छं पडिवज्जसु सयलरज्ज सामित्तं । जिणवयणभावियमणा तत्तो जंपइ मयणरेहा । / 9 / / अनंमिवि परदारे सप्पुरिसाणं न वच्चै मणंपि । जं पुण बहूजणम्मिवि कामपवित्ती महापावं । / 10 / / सीलं चिय पढमगुणो नारीणं जै न सोऽवि मह हुज्जा । ता के गुणा य अन्ने अणुरज्जइ जेसु नरनाहो ? / / 11 / / जुवरायगेहिणीए महड्डियं चेव रज्जसामित्तं । मा वा हौ तयं मे जं भग्गे होइ सीलम्मि । / 12 / / जत्थ य कालकलानलजालानिवहेहिं डज्झए निच्चं । जोव्वणजीयलालं तत्थ अकज्जेसु को रमै ? / / 13 / / जै अ अणाइंमि भवे तित्तिं न गओ si'NaMtanArIhiM / एत्थ य बहुयाइ तओ एक्काए मए न तप्पिहिसि । / 14 / / तुच्छाणं कामाण य कज्जे पाविहिसि तिहुअणे अयसं । घोरे य पडिसि नरए दुहाडं किणिउं सहत्थेण । / 15 / / 2010_02 Page #284 -------------------------------------------------------------------------- ________________ खण्डः-2 दृष्टान्तसमुच्चयः 243 ता विरम अकज्जेसु ठविऊण मणम्मि गरुयसंतोसं । इहरा न भोगतण्हा नियत्तए हवै बहुयं च । / 16 / / इच्चाइ तीइ भणियं दूई परिकहै मेइणीवइणो । तहवि इमो न नियत्तो गहिओ kAmaggaheNa'hiyaM / / 17 / / वयणाई हियरएहिं सुहासियाइंपि निपुणबुद्धीहिं । मयणभुयंगमविसभावियाण न कमंति हियएसु । / 18 / / ता चिंतै गयलज्जो जीयंते मह कणिट्ठबंधुम्मि । धेत्तुं इमा न तीरै ता तं हणिउं हढेणावि । / 19 / / गिण्हामि इमं इय चिंतिऊण छिड्डाइं बंधुणो नियै । इत्थंतरे पयट्टो वसंतसमओ परमरम्मो । / 20 / / तथाहिं घणसहयारसरसबहुमंजरिपसरियबहुलपरिमलो, परिमलमिलियभमिरभमरावलिकलरवसवणसुहयरो । सुहयरमहुरपौरपरहुयरवमुच्छियपहीयजणमणो, जणमणहरणु मयणसंजीवणु सहै वसंतरिउ महो । / 1 / / किंच- जे कप्पूरपरागसंगसुहया एलावणंदोलिणो, गोलानीलतरंगभंगसिसिरा लीलासरुल्लासिणो । कन्नाडीकुरुलोहनट्टगुरुणो कामानलुद्दीविणो, ते मंदं मलयद्दिमज्झपवहा वायंति जत्थानिला । / 2 / / वीणावेणुमुयंगसद्दसुहयं गेयं जहिं गिज्जए, उच्छंगीकयकामिणी इय सुहं दोलासु सेविज्जए । सोऊणं कलकंठकूजियरवं माणं खणेणुज्झिउं, आलिंगति सुनिब्भरं पिययमं थोरत्थणीओ जहिं । / 3 / / अपरं च-कुरुवयतरुणो फुल्लंति जत्थ आलिंगणेण तरुणीणं । तरुणिपयपहरतुट्ठा असोयतरुणोऽवि वियसंति । / 4 / / तरुणीमैरागंडूसतोसिया केसरावि कुसुमंति । चंपयतरुणो फुल्लंति सुरहिजलदोहलेहिं च । / 5 / / विकसंति तिलयतरुणो तरुणिकडक्खेहिं पेक्खिया जत्य । पुलंति विरहिरुक्खा सोऊणं पंचमुग्गारं । / 6 / / एगिदियावि एवं कमसो फरिसाइएहिं विसएहिं । हीरंति तओ तेहिं कह न छलिज्जंति पंचिंदी ? / / 7 / / पवणंदोलियमंजीरपसरंतरयच्छलेण सहयारा । हिट्ठा इव महुरज्जे धूलीकीलाए कीलंति । / 8 / / दळूण विरहिणीहिं जलियंपिवकुसुमियं पलासवणं । दहणभएण व सित्तो देहो नयणंसुसलिलेहिं । / 9 / / न रमंति कनियारे भमरा वण्णुज्जलेऽवि असुअंधे । रूवेण किं व कीरै ? गुणेहिं छेया हरिजंति । / 10 / / 2010_02 Page #285 -------------------------------------------------------------------------- ________________ 244 पार । अपिच-जहिं सोहहिं कुसुमियकंचणारपुन्नायनायफुल्लि मचकुंदकुसुमपरिमलु अणंतु, पसरै असेस वासिय दियं । / 11 / / बहुकुसुमियाओ नोमालियाओ, महमहहिं सुअंधओ पाडलाओ । एलालवंगकक्कोलियाओ, रेहंति दक्खक्खज्जूरियाओ । / 12 / / अन्नेवि कयलियनालियरपमुह, जहिं सहहिं विसेसिण रुक्ख विविह । जा सयमवि गयणुम्मत्तु नाइ मंडय तिलयण पियरुक्खराई । / 13 / / गायै व विहंगमकलरवेहिं, नच्चै व विडविपल्लवकरेहिं । हसइ व फुल्लमाल्लियविसेण, कृजैव मत्तकोइलरवेण । / 14 / / हक्कारै चलभुयलयाहिं, पढइ व्व महुलसुयसारियाहिं । फलभरनमततरुसिंहरएहिं, पणमै व पियह पयपंकयेहिं । / 15 / / आतुरप्रत्याख्यानप्रकीर्णकम् मयरंउरसिण बहुपूरिएहिं, रुयै व्व गलंतिहिं सुभणुस्सेहिं । तहिं दिंति लोय बहु चच्चरीओ, वज्र्ज्जति तत्थ आवाणयाई, परिलुढियभत्तबहुपाणयाई, आहरणविलेवणभूसियाई, रैनिब्भरुकीलहिं मिहुणयाई, नियकंतिहिं सह पुरभामिणीओ, मज्जंति सुरहिं सुहकामिणीओ, इय हरिसपबंधिहिं सयलसमिद्धिहिं निग्र 2 पिययमजणकलिओ उज्जाणिहिं पत्तओ, मयणुम्मत्तौ कीलै सव्वुवि जणु मिलिउ । / 16 / / तो गंतूणं उज्जाणपालओ चूयमंजरीहत्थो । विन्नवै निवं एयं गाहं पढिऊण जह देव ! / / 17 / / चंपयगोरीसयवत्तलोयणा तिलयरेहिरी पत्ता । उज्जाणे महुलच्छी कयसंकेयव्व सह तुमए । / 18 / / तत्तो वसंतसमए नाएवि निवो पौर अणुक्खित्तो । न गओ बहिं गओ पुण जुगबाहू पिययमासहिओ । / 19 / / कलंस य एयस्स तत्थ रयणी समागया तत्तो । कयलीहरए रइसुहमणुहविरं निब्भरं सुत्तो । / 20 / / एयं च अवसरं जाणिऊण परिवारतुच्छयाईयं । खग्गसद्दाओ राया तत्थ पविट्ठो समा । 21 / / ता अगणिऊण असं मज्जायं छड्डिउं विगयधम्मो । खग्गेण हणइ गीवाइ भायरं निग्विणो एसो । / 22 / / तत्तो य मयणरेहाइकूइ मिलिय पाहरियवग्गे । कवडुत्तरं च काउं किंपिनरिंदो गओ सहिं । । 23 ॥ तत्तो अच्चावत्थं (व्वावण्णं) जुगबाहुं जाणिउं मयणरेहा । होऊण कन्नमूले भणइ तयं महुरवयणेहिं । / 24 / / भो भो ! तुमं महायस ! खणंपि खयं मणम्मि मा कुणसु । नियकम्मपरिणइच्चिय जमिहं अवरज्झए न परो । / 25 / / 2010_02 Page #286 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 245 जं जेण कयं कम्मं अन्नभवे इह भवे य जीवेणं 1 तं तेण वेइयव्वं निमित्तमित्तं परो होइ । / 26 / / कंठट्ठिए य जीए पओसमिण्हिं करेसि जैवि तुमं । तहवि परत्त न किंचिवि तं पुण हारिहिसि परलोयं । / 27 / / ता वीर ! कुरु समाहिं अरहंताई य सरणमणुसरसु । छिंद ममत्तं मेत्तिं च कुणसु सव्वेसु सत्तेसु । / 28 / / गरिहिसु नियदुच्चरियं सव्वं सिद्धाइसक्खियं काउं । खामेसु सयलसत्त तुमंपि तह खमसु सव्वेसि । / 29 / / अरिहं देवो गुरुणो सुसाहुणो जिणमयं चिंय पमाणं । जम्मंतरेऽवि एवं मह होज्ज इमंति चिंतेसु । / 30 / / पाणिवहालियपरधणमेहुण्णपरिग्गहाइवेरमणं । तिविहं तिविहेण तहा पडिवज्जसु जावजीवाए । / 31 / / अट्ठारसण्ह संमं पावट्ठाणाण तह पडिक्कमसु । भावेसु भवसरूवं अणुसरसु मणे नमोक्कारं । / 32 / / जओ-पंचनमोक्कारसमा अंते वच्चंति जस्स दस पाणा । सो जै न जाइ मुक्खं अवस्स वेमाणिओ होइ । / 33 / / अम्मापियरो मित्तं पुत्तकलत्ताई सयणवग्गो य । विहडै सव्वंपि इमं होइ सहाओ परं धम्मो । / 34 / / भावेऊणं संमं चिंतेऊणं च नरयदुक्खाइं । सव्वत्थ अपडिबद्धो अहियाससु दुहमिणं सम्मं । / 35 / / दुलहा पुणो महायस ! जिणधम्मनरत्तणाइसामग्गी । ता खणमेक्कं समचित्तयाए परिगिण्ह तीए फलं । / 36 / / इय तीए सिसिरवयणामएहिं विज्झायकोवजलणेण । पडिवन्नं तेण इमं सव्वं सीसे कयंजलिणा । / 37 / / तत्तो पैसमयं वड्डमाणसंवेयरसजुओ मरिउं । पडिवनभावचरणो उप्पन्नो बंभलोयम्मि । / 38 / / 44. परुषध्याने श्रीआवश्यकनियुक्तिहारीभद्रीयवृत्तौ श्राविकाख्यानकः । एगा साविगा तीसे भत्ता मिच्छादिट्ठी अन्नं भज्जं आणेउं मग्गइ, तीसे तणएण न लहै से सवत्तगंति, चिंतेइ किह मारेमि ?, अण्णया कण्हसप्पो घडए छुभित्ता आणीओ, संगोविओ, जिमिओ भणइ - आणेहि पुष्पाणि अमुगे घडए ठवियाणि, सा पविठ्ठा, अंधकारंति नमोक्कारं करेइ, जैवि मे कोइ खाएज्जा तोवि मे मरंतीए नमोक्कारो ण नस्सहिति, हत्थो छूढो, सप्पो देवयाए अवहिओ, पुष्पमाला कया, सा गहिया, दिन्ना य से, सो संभंतो चिंतै अन्नाणि, कहियं, गओ पेच्छइ घडगं पुष्पगंधं च, णवि इत्थ कोइ सप्पो, आउट्टो पायपडिओ सव्वं कहेइ खामेइ य, पच्छा सा चेव घरसामिणी जाया । 2010_02 Page #287 -------------------------------------------------------------------------- ________________ 246 आतुरप्रत्याख्यानप्रकीर्णकम 45. भयध्याने श्रीउपदेशमालाहेयोपादेयावृत्तौ सोमिलप्रबन्धः । __ द्वारवत्यां कृष्णस्य मातुर्देवक्या निजतनयपीयमानस्तनी काञ्चिन्नारी उपलभ्य सञ्जातमौत्सुक्यं, यदुत धन्यास्ताः एव प्रमदा यासां दुग्धलुब्धमुग्धस्मेरमुखैर्वल्पच्छिरोधरैस्तनयैः स्तनौ पीयते, मम पुनर्मन्दभाग्याया नैतत्सम्पन्नमिति सविषादा च दृष्टा कृष्णेन, सप्रणिपत्याह-अम्ब ! किमेतत् ? ततः कथितं तया निजाकूतम् । पूरयामि ते मनोरथानित्यभिधायाराधितस्तेन देवः । देवः प्राह- भविष्यति तनये दिवश्च्युतः, केवलं जन्मान्तराभ्यस्तकुशलकर्मत्वान्न चिरं गृहे स्थास्यतीति । तदाकर्ण्य कथितं कृष्णेन देवक्याः प्रतिपन्नम् तया । ततो गजस्वप्नसूचित आविर्भूतो गर्भः, जातः क्रमेण दारकः, प्रतिष्ठितं नाम गजसुकुमार इति । प्रासो यौवनमुद्वाहितः सोमिलब्राह्मणसुतां माता-पितृभ्यां, स पुनरिन्द्रजालमिव जगदसारं मन्यमानो विडम्बनाप्रायं वैषयिकं सुखं चिन्तयन् कारागृहमिव गृहं तदनुरोधात् तावन्तं कालमधिवसति स्म । पश्चानिवेद्य स्वाभिप्रायं तयोः सम्भाव्य च नानोपायैः विमुक्तस्ताभ्यां कृष्णेन च भगवदरिष्टनेमिपादमूले निष्क्रान्तोऽभ्यस्तद्विविधशिक्षोऽन्यदा द्वारवत्यामेव स्मशाने स्थितः कायोत्सर्गेण कथञ्चित्तद्देशमागतेन द्दष्टः सोमिलेन । मद्दुहितरं परिणीय त्यक्तवानयं दुष्टात्मेति समुल्लसितोऽस्य क्रोधः । ततः कृत्वा मृत्तिकया शिरसो वेष्टनं, प्रक्षिप्य तत्र ज्वलिताङ्गारानपक्रान्तोऽसावितरस्यापि अहो ! मन्निमित्तमयं वराकः कश्चित्प्रपतिष्यति घोरे नरके' इति भावनासमीरणसन्धुक्षिते ज्वलति ज्वलने तत्सहाय इव प्रबुद्धः शुक्लध्यानज्वलनः, दग्धं इतरेण शरीरमिव घातिकर्मचतुष्टयं, समुत्पन्नं केवलज्ञानम्, अध्यासिता शैलेशी, समाप्तमायुष्कं, सम्प्राप्तः परमपदमिति । द्वितीयदिने समागतो विष्णुर्भगवद्वन्द्वनार्थं, वन्दितः सह मुनिभिर्भगवान् । पश्चात् क्व गजसुकुमार इति तस्य वदतो भगवतोक्तं साधितं तेन स्वकार्यम् । विष्णुराह- कथं ? ततः कथितो भगवता तवृत्तान्तः, विष्णुराह केनेदमनुष्ठितं ? भगवान् आह- 'यस्य त्वां दृष्ट्वा शिरो विदलिष्यति', प्रविशता दृष्टो भयेन प्रपलायमानः सोमिलः । कृष्णदर्शनादाविर्भवद्भयोत्कर्षस्य दीर्णं तस्य मस्तकमिति । / 28,42,46. युद्धध्याने, प्रहासध्याने, रूपध्याने च श्रीउपदेशमालाटीकागतं चण्डप्रद्योतस्य कथानकम् । / सुंसुमारनगरे धुंधुमारराजसुतया अङ्गारवत्या वादे तिरस्कृतनिष्कासितया परिवाजिकया दर्शिततद्रूपाऽऽक्षिप्तचित्तेन दूतप्रेषणाऽदानाक्रुद्धेनोज्जयिन्या आगत्य चण्डप्रद्योतराजेन रुद्धं तन्नगरं, विषण्णेन राजा किमत्र भविष्यतीति पृष्टो नैमित्तिकः, स प्राह-निरूप्य कथयामि, गतो निमित्तग्रहणार्थं, त्रासितानि तेन रममाणानि डिम्भरूपाणि, इतश्च वारत्तकनामा मुनिस्तत्रैव नागगृहे 2010_02 Page #288 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 247 स्थित आसीत्, तन्मूलं गतानि कथञ्चित्तानि, तेनोक्तं-मा भैषुरिति, इतरेणापि श्रुतं तद्वाक्यं, कथितं राज्ञः, गृहीत्वा तदर्थं जातावष्टम्भेन दत्वाऽवस्कन्दं गृहीतश्चण्डप्रद्योतः, तेन आनीत स्वगेहमुक्तश्च किमिदानीं भवतः क्रियते ? स प्राह-यद्भवद्गृहमागतानां युज्यते तत्कुरु ? ततो वशीकृतेषु नीचेषु कृपावन्तः सन्त इत्यालोच्य दत्ता अङ्गारवती तस्मै । स तया सह भ्रमन्नगरेऽल्पसामग्रीकं तदवलोक्य तां पृष्टवान् कथमहं गृहीत इति, सा प्राह-निमित्तबलेन, स प्राह-कथं ?, ततः कथितस्तया मुनिवृत्तान्तः । अन्यदा स वारत्तकमुनिर्दर्शितस्तया तस्य, ततोऽसौ लोकसमक्षं हासगर्भं तमब्रवीत् नैमित्तकक्षपकः ! नमस्ते । ततः क्व मया निमित्तं प्रयुक्तमित्युक्तो मुनिर्जन्मप्रभृति स्वापराधेषु AH ! ज्ञातं दारक ! मा भीर्दानमिति । ततो जातपश्चात्तापो दत्वालोचनां प्रतिकान्त इति । 47. आत्मप्रशंसाध्याने श्रीपरिशिष्टपर्वोक्तः शकटालमन्त्रिदृष्टान्तः । कल्पकः पुनरुत्पन्नानेकपुत्रो धियांनिधिः । सुचिरं नन्दराजस्य मुद्राव्यापारमन्वशात् । / 1 / / नन्दस्य वंशे कालेन नन्दाः सप्ताभवन्नृपाः । तेषां च मन्त्रिणोऽभूवन्भूयांसः कल्पकान्वयाः । / 2 / / ततस्त्रिखण्डपृथिवीपतिः पतिरिव श्रियः । समुत्खातद्विषत्कन्दो नन्दोऽभूनवमो नृपः । / 3 / / विशङ्कटः श्रियां वासोऽसङ्कटः शकटो धियाम् । शकटाल इति तस्य मन्त्र्यभूत्कल्पकान्वयः । / 4 / / तस्य लक्ष्मीवती नाम लक्ष्मीरिव वपुष्मती । सधर्मचारिण्यभवच्छीलालङ्कारधारिणी । / 5 / / तयोश्च ज्येष्ठतनयो विनयालङ्कृतोऽभवत् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः । / 6 / / भक्तिनिष्ठः कनिष्ठोऽभूच्छ्रीयको नन्दनस्तयोः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः । / 7 / / पुरेऽभूत्तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगच्चेता बभूव जीवनौषधिः । / 8 / / भुञ्जानो विविधान्भोगान्स्थूलभद्रो दिवानिशम् । उवास वसथे तस्या द्वादशाब्दानि तन्मनाः । / 9 / / श्रीयकस्त्वङ्गरक्षोऽभूद्भरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः । / 10 / / तत्र चासीद्वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः । / 11 / / स्वयकृतैर्नवनवैरष्टोत्तरशतेन सः । वृत्तैः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः । / 12 / / मिथ्यादृगिति तं मन्त्री प्रशशंस न जातुचित् । लुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः । / 13 / / ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः । / 14 / / सन्तुष्टया तयान्येधुः कार्यं पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्तान्मे काव्यं तव भर्ता प्रशंसतु । / 15 / / तया तदुपरोधेन तद्विज्ञप्तोऽवदत्पतिः । मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः । / 16 / / 2010_02 Page #289 -------------------------------------------------------------------------- ________________ 248 आतुरप्रत्याख्यानप्रकीर्णकम् तयोक्तः साग्रहं मन्त्री तत्तथा प्रत्यपद्यत । अन्धस्त्रीबालमूर्खाणामाग्रहो बलवान्खलु । / 17 / / राज्ञः पुरस्तात्पठतः काव्यं वररुचेस्ततः । अहो सुभाषितमिति वर्णयामास मन्त्रिराट् । / 18 / / दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया । / 19 / / दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद्दीयत इति भूपं मन्त्री व्यजिज्ञपत् । / 20 / / अथोचे नृपतिर्मन्त्रिन् ! दद्मोऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा ततः । / 21 / / मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्मिता । काव्यानि परकीयाणि प्राशंसिषमहं तदा । / 22 / / पुरो नः परकाव्यानि स्वकीकृत्य पठत्ययम् । किमेतत्सत्यभावेनेत्यभाषत नृपस्ततः । / 23 / / एतत्पठितकाव्यानि पठन्तीर्बालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च । / 24 / / यक्षा यक्षदत्ता भूता भूतदत्तइणिका तथा । वेणा रेणेति सप्तासन्प्राज्ञाः पुत्र्यस्तु मन्त्रिणः । / 25 / / गृह्णाति ज्यायसी तासां सकृदुक्तं तथेतराः । द्वित्र्यादिवारक्रमतो गृह्णन्ति स्म यथाक्रमम् । / 26 / / राज्ञः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्करिण्यन्तरिताः समुपावेशयच्च सः । / 27 / / अष्टोत्तरशतं श्लोकान्स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्तास्तु यथाज्येष्ठमनूचिरे । / 28 / / ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः । / 29 / / ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले व्यधात् । तन्मध्ये वस्त्रवद्धं च दीनारशतमष्टयुक् । / 30 / / प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंहिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः । / 31 / / स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे । / 32 / / इदं यद्यस्ति सत्यं तत्प्रात:क्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत । / 33 / / दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात्पक्षीवानुपलक्षितः । / 34 / / तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ गृहे । / 35 / / तज्जीवितमिवादाय दीनारग्रन्थिमादरात् । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे । / 36 / / अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद्वररुचिस्तदा । / 37 / / द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः । / 38 / / स्तुत्यन्तेऽचालयद्यन्त्रं यदा वररुचिः परम् । दीनारग्रन्थिरुत्पत्य नापतत्पाणिकोटरे । / 39 / / ग्रन्थिं गवेषयामास पाणिना तज्जले ततः । सोऽस्थादपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनभाक् । / 40 / / _ 2010_02 Page #290 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 249 इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासीकृतमपि द्रव्यं गवेषयसि यन्मुहुः । / 41 / / उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दीनारग्रन्थिं वररुचेः करे । / 42 / / दीनारग्रन्थिना तेनोत्सर्पिहृद्ग्रन्थिनेव सः । दशामासादयामास मरणादपि दुःसहाम् । / 43 / / विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृह्णातीत्यूचे सचिवो नृपम् । / 44 / / साधु जातमिदं छ त्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः । / 45 / / अमर्षणो वररुचिः प्रतीकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् । / 46 / / तस्याथ कथयामास काचित्सचिवचेट्यदः । भूपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि । / 47 / / सज्ज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् । / 48 / / समासाद्य छलज्ञस्तच्छलं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् । / 49 / / न वेत्ति राजा यदसौ शकटाल: करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति । / 50 / / स्थाने स्थाने पठन्ति स्म डिम्भा एवं दिने दिने । जनश्रुत्या तदश्रौषीदिति चाचिन्तयन्नृपः । / 51 / / बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । उत्पातिकी च या भाषा सा भवत्यन्यथा न हि । / 52 / / तत्प्रत्ययार्थं राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् । / 53 / / ततश्च सेवावसरे मन्त्रिणः समुपेयुषः । प्रणामं कुर्वतो राजा कोपात्तस्थौ पराङ्मुखः । / 54 / / तद्भावज्ञोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव । / 55 / / असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम । / 56 / / नमयामि यदा राजे शिरश्छिन्द्यास्तदासिना । अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः । / 57 / / यियासौ मयि जरसाप्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो भविष्यसि चिरं ततः । / 58 / / श्रीयकोऽपि रुदन्नेवमवदद् गद्गदस्वरम् । तात ! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? / / 59 / / अमात्योऽप्यब्रवीदेवमेवं कुर्वन्विचारणाम् । मनोरथान्पूरयसि वैरिणामेव केवलम् । / 60 / / राजा यम इवोद्दण्ड; सकुटुम्बं न हन्ति माम् । यावत्तावन्ममैकस्य क्षयाद्रक्ष कुटुम्बकम् । / 61 / / मखे विषं तालपटं न्यस्य नस्यामि भूपतिम् । शिरः परासोमें छिन्द्याः पितृहत्या न ते ततः । / 62 / / पित्रैवं बोधितस्तत्स प्रतिपेदे चकार च । शुभोदर्काय धीमन्तः कुर्वन्त्यापातदारुणम् । / 63 / / भवता किमिदं वत्स ! विहितं कर्म दुष्करम् । ससम्भ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् । / 64 / / यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् । / 65 / / 2010_02 Page #291 -------------------------------------------------------------------------- ________________ 250 आतुरप्रत्याख्यानप्रकीर्णकम् भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा । स्वामिज्ञाते प्रतीकारो युज्यते न विचारणा । / 66 / / कृतौर्ध्वदेहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति । / 67 / / अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलभद्राभिधानोऽस्ति पितृतुल्यो ममाग्रजः । / 68 / / पितृप्रसादानिर्बाध कोशायास्तु निकेतने । भोगानुपभुञ्जानस्य तस्याब्दा द्वादशागमन् । / 69 / / आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमर्थं तु करिष्यामीत्यभाषत । / 70 / / अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममशेति चेतसा । / 71 / / शयनं भोजनं स्नानमन्येऽपि सुखहेतवः । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः । / 72 / / नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्भेऽम्भसामिव । / 73 / / त्यक्त्वा सर्वमपि स्वार्थं राजार्थं कुर्वतामपि । उपद्रवन्ति पिशुना उद्वद्धानामिव द्विकाः । / 74 / / यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता । / 75 / / विचिन्त्यैवं व्यधात्केशोत्पाटनं पञ्चमुष्टिभिः । रत्नकम्बलदशाभी रजोहरणमप्यथ । / 76 / / ततश्च स महाभागो गत्वा सदसि पार्थिवम् । आलोचितमिदं धर्मलाभः स्तादित्यवोचत । / 77 / / ततः स राजसदनाद् गुहाया इव केसरी । निःससार महासार; संसारकरिरोषणः । / 78 / / किमेष कपटं कृत्वा यायी वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरैक्षत । / 79 / / प्रदेशे शवदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः । / 80 / / भगवान्वीतरागोऽसावस्मिन्धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैर्नन्दस्तमभिनन्दयन् । / 81 / / स्थूलभद्रोऽपि गत्वा श्रीसम्भूतिविजयान्तिके दीक्षां सामायिकोच्चारपूर्विकां प्रत्यपद्यत । / 82 / / गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारे सहिते न्यधात् । / 83 / / चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटाल: प्रकृष्टनयपाटवात् । / 84 / / स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातुस्तत्प्रियापि कुलीनैर्बहुमन्यते । / 85 / / स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य सारुदत् । इष्टे दृष्टे हि दुःखार्ता न दुःखं धर्तुमीशते । / 86 / / ततस्तां श्रीयकोऽवोचदायें ! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयज्जनकं हि नः । / 87 / / अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् । / 88 / / त्वज्जाम्यामुपकोशायां यावद्रक्तोऽस्त्यसौ खलः । तावत्प्रतिक्रियां काञ्चिद्विचिन्तय मनस्विनि ! / / 89 / / तदादिशोपकोशां यत्प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया । / 90 / / _ 2010_02 Page #292 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 251 प्रेयोवियोजनाद्वैराद्दाक्षिण्याद्देवरस्य च । तत्प्रतिज्ञाय सा सद्योऽप्युपकोशां समादिशत् । / 91 / / कोशायाश्च निदेशेनोपकोशा तं तथाभ्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ? / / 12 / / सुरापानं वररुचिः स्वैरं भट्टोऽद्य कारित; उपकोशेति कोशायै शशंसाथ निशात्यये । / 93 / / अथ कोशामुखात्सर्वं शुश्राव श्रीयकोऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् । / 94 / / शकाटालमहामात्यात्ययात्प्रभृति सोऽप्यभूत् । भट्टो वररुचिर्भूपसेवावसरतत्परः । / 95 / / स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजलोकैश्च सगौरवमदृश्यत । / 96 / / अन्यदा नन्दराड्मन्त्रिगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादेवं सगद्गदम् । / 97 / / भक्तिमाशक्तिमान्नित्यं शकटालो महामतिः । अभवन्मे महामात्यः शक्रस्येव बृहस्पतिः । / 98 / / एवमेव विपन्नोऽसौ दैवादद्य करोमि किम् ? / मन्ये शून्यमिवास्थानमहं तेन विनात्मनः । / 99 / / उवाच श्रीयकोऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्वं पापं व्यधित मद्यपः । / 100 / / सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । श्वोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यभाषत । / 101 / / श्रीयकश्च द्वितीयेऽह्नि सर्वेषामीयुषां सदः । स्वपुंसा शिक्षितेनाग्यं पद्ममेकैकमार्पयत् । / 102 / / तत्कालं मदनफलरसभावनयाञ्चितम् । दुरात्मनो वररुचेरर्पयामास पङ्कजम् । / 103 / / कुतस्त्यमद्भुतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युर्नासाग्रे स्वं स्वमम्बुजम् । / 104 / / सोऽपि भट्टोऽनयद् घ्रातुं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततोऽवमत् । / 105 / / धिगमुं शीधुपं ब्रह्मबन्धु बन्धवधोचितम् । सर्वैरित्याक्रुश्यमानो निर्ययौ सदसोऽथ सः । / 106 / / ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापानाघघातकम् । / 107 / / मूषया तापितमथ पपौ वररुचिस्त्रपु । प्राणैश्च मुमुचे सद्यस्तत्प्रदाहभयादिव । / 108 / / 47. आत्मप्रशंसाध्याने श्रीपरिशिष्टपर्वोक्तं कोशारथिकयोः कथानकम् । राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय विना रागेण सा तु तम् । / 1 / / स्थूलभद्रं विना नान्यः पुमान्कोऽपीत्यहनिशम् । सा तस्य रथिनोऽभ्यणे वर्णयामास वर्णिनी । / 2 / / रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् । / 3 / / माकन्दलुम्बी बाणेन विव्याध तमपीषुणा । पुढेऽन्येन तमप्यन्येनेत्याहस्तं शराल्यभूत् । / 4 / / वृन्तं छित्वा क्षुरप्रेण बाणश्रेणिमुखस्थिताम् । लुम्बी स्वपाणिनाकृष्यासीनस्तस्यै समार्पयत् । / 5 / / ___ 2010_02 Page #293 -------------------------------------------------------------------------- ________________ 252 आतुरप्रत्याख्यानप्रकीर्णकम् इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च । / 6 / / सूची क्षिप्ता तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विद्धा राशिश्च न क्षतः । / 7 / / ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् । / 8 / / सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमभ्यासेन दुष्करम् । / 9 / / किं चाम्रलुम्बीछेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् । / 10 / / अभुक्त द्वादशाब्दानि भोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखण्डितव्रतः । / 11 / / दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां दुष्यते चेतः स्थूलभद्रमुनिं विना । / 12 / / दिनमेकमपि स्थातुं कोऽलं स्त्रीसन्निधौ तथा । चतुर्मासी यथातिष्ठत्स्थूलभद्रोऽक्षतव्रतः । / 13 / / आहारः षड्रसश्चित्रशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लौहतनोरपि । / 14 / / विलीयन्ते धातुमयाः पार्श्वे वढेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः । / 15 / / स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रैव मुखे वर्णयितुं परम् । / 16 / / रथिकोऽप्यथ पप्रच्छ य एव वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणिः । / 17 / / साप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् । / 18 / / तच्छ्रुत्वा सोऽपि सम्भ्रान्त इत्युवाच कृताञ्चलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः । / 19 / / संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः । / 20 / / प्रतिबुद्धं च तं बुद्ध्वा साख्यन्निजमभिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् । / 21 / / बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् । / 22 / / कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उक्त्वैवं सद्गुरोः पार्श्वे गत्वा दीक्षां स आददे । / 23 / / भगवान्स्थूलभद्रोऽपि तीक्ष्णं व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्काल: समभूत्तदा । / 24 / / [परिशिष्ट पर्व 170 तः 193 श्लोकाः] 48. परनिन्दाध्याने श्रीउपदेशमालापुष्पमालायां कूरगडुवृत्तम् । गच्छम्मि सरवरम्मि व कत्थइ पउमव्व पत्तसिरिनिलओ । आसि खमओ गुणड्ढो मासं मासेण सो खमै । / 1 / / अन्नाम्मि व पारणए भिक्खायरियाइ खुड्डगेण समं । वच्चंतो कहवि पमायओ य मंडुक्कियं हणइ । / 2 / / तो खुडुएण कहियं महरिसि ! तुब्भेहिं चंपिया एसा । मंडुक्कियाओ तत्थ य वासारत्तोत्ति बहुयाओ । / 3 / / गच्छ _ 2010_02 Page #294 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 253 संसत्ताओ ताओ चिट्ठति तह (हा मया) अणेगाओ । अह खमओ परिकुविओ पभणइ रे दुट्ठ ! एसाऽवि । / 4 / / किं मूढ ! मए निहया एसा अन्नावि किं मए हणिया ? / तो भावं नाऊणं तुसिणीओ खड्डओ थक्को । / 5 / / अह आवस्सयकाले सत्थावत्यंति खुडओ खमयं । पभणइ तं मंडुक्किं आलोयय महरिसि ! इयाणिं । / 6 / / तो अहिययरं पज्जलियकोवजलणो भणेइ सो खमओ । रे रे दुठ्ठ ! न मुंचसि अज्जवि तमलीयनिब्बंधं । / 7 / / इय भणमाणो बहुकोवपरवसो खेलमल्लयं धेत्तुं । धावै खुड्डगसमुहो आवडिओ अंतरा खंभे । / 8 / / मम्मपएसे निहओ किसो य पाणेहिं to pariccatto । to uppanno कत्थई रन्ने दिठ्ठीविसजुयाणं । / 9 / / पुव्वभवम्मि विराहियसामन्नणं कुले भुयंगाणं । जाईसरणं च इमाण अत्थि चिन्तंति तो एवं । / 10 / / दिट्ठीविसेणं मा हौ घायणं पाणिणं तओ रत्तिं । हिंडंति इमे सव्वे भुजंति य फासुयाहारं । / 11 / / एत्तो य वसंतौरे पुत्तो अरिदमणनरवरिंदस्स । खद्धो भुयंगमेणं मओ य तो नरवरो कुविओ । / 12 / / मारै मारावेइ य भुयगे सव्वेऽवि अभिणिविठ्ठमणो । जो य भुयंगं हणिउं तस्सावयवं पदंसेइ । / 13 / / दीणारं देइ निवो तस्स तओ अन्नया परिभमंतो । एक्को गारुडिओ ताण नियै रेहाओ भुयगाणं । / 14 / / ता चिंतै सो नूणं निसाए हिंडंति केऽवि इह भुयगा । लग्गो य तयणुसारेण पासिउं बिलदुवारेसु । / 15 / / पक्खिवै ओसहीओ ताण पभावेण तेसि भुय गाणं । निग्गच्छंताण सिरे छिंदै सो उण खमगभुयगो । / 16 / / मा कोई मए दट्ठो मरिज्ज इय गरुयधम्मबुद्धीए । पुच्छेणं निग्गच्छइ अहोमुहो तो स गारुडिओ । / 17 / / निग्गयनिग्गयमेत्तं छिंदै देहं तओ य दढदुक्खे । उप्पज्जंते चिंतै सो भुयगो परमसंविग्गो । / 18 / / रे जीव ! पुरा विहियं जं तुमए दुक्करं तवोकम्मं । पसमालंकरणेणं जै तं समलंकियं हुज्जा । / 19 / / तो पाविज्ज तुमंपि हु सिवसोक्खं जं पुणो इमं दुक्खं । तं केवलकोवफलं इय मुणिउं तो इयाणिपि । / 20 / / अज्जवि करेह तं चेव उवसमं सयलधम्मसारंति । इहरा भमिहिसि नरगाइतिक्खदुक्खं भवं भीमं । / 21 / / कित्तियमित्तं च इमं छेयणदुक्खं अणाइसंसारे । पावियाणंतदुक्खस्स तुज्झ अवसस्स इहयं तु ? / / 22 / / खणमित्तसहियदुक्खो पुरओ पाविहिसि तुममणंतसुहं । जह पत्त पुव्वमुणीहि पसमवसओ अणंतेहिं । / 23 / / 2010_02 Page #295 -------------------------------------------------------------------------- ________________ 254 आतुरप्रत्याख्यानप्रकीर्णकम इय भाविंतो सोऽवि हु गारुडिएणं भुयंगमो निहओ । सव्वेऽवि दंसिया नर वैस्स लद्धं उचियदव्वं । / 24 / / एत्यंतरे नरवई वारेई नागदेवया कावि । होही नरवर ! पुत्तो विरमसु सप्पवहपावाओ । / 25 / / मरिउं च खमगभुयगो पुत्तत्ताए निवस्स उप्पन्नो । ठवियं च नागदत्तोत्ति तस्स नामं गुणनिहिस्स । / 26 / / वद्धै य तत्थ एसो देहोवचएण उवसमेणं तु । पुव्वभवब्भासाओ य रूवसोहग्गकलिओऽवि । / 27 / / कामत्थेसु न रज्जइ बहु मन्नै धम्ममेव पुरिसत्थं । साहूणं च सयासे गयस्स अह अन्नया तस्स । / 28 / / जायं जाईसरणं पियराई मोइऊण तो एसो । संविग्गो पव्वइओ विहिणा गरुयाए रिद्धीए । / 29 / / पालै य निक्कलंकं सामन्नं केवलं च भुक्खालू । तो भुंजइ दो tinni'vi वोर निरवज्जमाहारं । / 30 / / तम्मि य गच्छे खवगा विज्जति महातवस्सिणो चौरो । चउमासियतेमासियदोमासियमासभोई य । / 31 / / दटूण ते विचिंतै खुड्डुओ सहलजीवियमिमेसिं । जे कम्मसेलकुलिसं करंति एवं तवोकम्मं । / 32 / / अहयं तु मंदभग्गो जो पैदियहंपिडणेगवाराओ । पढणसवणपलिमंथं भुंजामि असारमाहारं । / 33 / पत्ताएवि हु एरिस सामग्गीए सकम्ममलपडलं । तवहुयवहेण दहिउं कणयं व न जीव ! जै सुद्धो । / 34 / / ता कत्थ गओ सुज्झिहिसि हंत ? इय भावणाए~ सुद्धमणो । होइ इमेणवि मह ताव निज्जरा इय विचिंतेउं । / 35 / / वेयावच्चे खवगाण गिण्हए नियममेस गुरुमूले । कुव्वंतस्स य निच्चं तमन्नदियहम्मि आगंतुं । / 36 / / खवगे ऐक्कमित्ता सव्वेवि हु देवयाए paNivaio । so ceva खुडुओ तो नियत्तए जाव सा तत्तो । / 37 / / चउमासियखवगेणं धरिउं वत्थंचलम्मि कोवेण । भणिया पावे ! कडपूयणे तुमं किमिह पत्तासि ? / / 38 / / वंदसि तिकालभोइं एवं जं लंघिउं महाखवगे । तो पभणइ देवता तं तवस्सि ! किं कुप्पसि अकज्जं ? / / 39 / / वंदामि भावखवगं न दव्वखवगंति सा य भावखमा । जाणह तुब्भे सयमेव अप्पणो जारिसी अस्थि । / 40 / / दव्वखवगा उ लोए दारिद्दछुहाइपीडिया सुलहा । पत्ताइं दव्वखवगत्तणाई पुट्विं ca'NaMtAI । / 41 / / जंपि तिकालं भुंजइ एसोत्ति भणेसि मच्छरो सोऽवि । उववासो ञ्चिय निच्चं एरिसयाणं जओ भणियं । / 42 / / निरवज्जाहाराणं साहूणं निच्चमेव उववासो । उत्तरगुणवड्डिकए तहवि हु उववासमिच्छंति । / 43 / / 2010_02 Page #296 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 255 सत्तीए तवो य जिणेहिं भासिओ तं च गोवए न इमो । तो किह तवेण हीणो एसोऽह समहिया तुब्भे ? / / 44 / / इय एवमाइजुत्तीहिं खुड्डयं देवया पसंसेउं । हिट्ठा य तग्गुणेहिं गया पभाए य दोसीणं । / 45 / / धेत्तूणं आहारं समागओ खुडओ निमंतेइ । चाउम्मासियखवगं कुविओ य पडिग्गहे तस्स । / 46 / / सो थुक्कै सेसेहिवि निमंतिएहिं कहंचि तत्थेव । संविग्गो उण खुड्डो मिच्छुक्कडपुव्वयं भणइ । / 47 / / धिद्धी मज्झ पमाओ खवगाणं खेल्लमल्लओ न कओ । असमाहिकारणमहं जाओ एमाइ अप्पाणं । / 48 / / निंदतो जाव तयं आहारं भुजिउं पयट्टो सो । ता चौहि खवगेहिं पडिसिद्धो चिंतए एवं । / 49 / / आहारमेत्तकज्जे तल्लिच्छोऽहं पसुव्व सयकालं । एए उ महाखवगा तहा व सिण्हा (तवस्सिणो हा') हिपउव्व । / 50 / / उव्वेयकारओऽहं जाओ एएसि सम्ममिह तम्हा । मिच्छामिदुक्कडं मे काहं न पुणो य असमाहिं । / 51 / / इय उवसमेण सो भावणाए तह पगरिसं गओ कहवि । जह पयडियभुवणयलं उप्पन्नं केवलं नाणं । / 52 / / सुरहिपवणो पयट्ठो वुटुं गंधोदयं कुसुमवुट्ठी । मुक्का य सुरवरेहिं निवेसिओ कणयकमलम्मि । / 53 / / इय ससुरिंदसुरेहिं विहियाए वित्थरेण महिमाए । धम्मं कहेइ नाणी भणइ य तो देवया खवगे । / 54 / / पिच्छह भो माहप्पं तिकालभोइस्स ते य तो सव्वे । निंदता नियकोवं तस्सोवसमं च सलहंता । / 55 / / तह कहवि गया परमं संवेयं पाउणंति जह विमलं । केवलनाणं पंचवि सिद्धा य कमेण विहुयरया । / 56 / / इय कोवेणं दुक्खं इमोऽवि पत्तो पुणो खमाए उ । नमिओ सुरेहिं तम्हा कुणसु खमं हणसु कोवं च । / 57 / / 49. परगर्हाध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्तौ गोष्ठामाहिलकथा । "अथो चतुरशीत्याढ्यैर्वर्षाणां पञ्चभिः शतैः । श्रीवीरमुक्तेर्जातस्य सप्तमस्योच्यते कथा । / 1 / / " "तथाहि"-देवेन्द्रवन्दिताः पूर्वोदिताः श्रीआर्यरक्षिताः । पुरं दशपुरं जग्मुरन्यदा गच्छसंयुताः । / 2 / / तेषां शिष्यास्त्रयोऽभूवन्, विशेषेण विचक्षणाः । तेषु दुर्बलिकापुष्पमित्रनामादिमो मतः । / 3 / / द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः । तृतीयस्त्वभवद्गोष्ठामाहिलः सूरिमातुलः । / 4 / / तदा च मथुरापुर्यामाययौ कोऽपि नास्तिकः । नास्त्यात्मेत्यादिभिर्वाक्यैर्लोकान् व्युद्ग्राहयन् बहून् । / 5 / / तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् । नास्तिकस्तु स निग्राह्यः कथञ्चिल्लोकवञ्चकः । / 6 / / इति वादिनमानेतुं, सङ्घः स मथुरास्थितः । श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ । / 7 / / ___ 2010_02 Page #297 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् इति व्यज्ञपयंस्तेऽपि, गत्वा श्री आर्यरक्षितान् । लोकान् व्युद्ग्राहयत्युच्चैर्मथुरापुरि नास्तिकः ॥8॥ तत्तं जेतुं स्वयं पूज्या, नगरीं पावयन्तु ताम् । प्रेषयन्त्वथवा कञ्चिद्विनेयं वादिजित्वरम् । / 9 / / ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः । वादलब्धिधरं गोष्ठामाहिलं प्रेषयंस्तदा । / 10 / / सोऽपि तत्रागमत्सत्राऽऽह्वातुमागतसाधुभिः । वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः । / 11 / / जितकाशी सूरिपार्श्वे, यियासुरपि स व्रती । सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः । / 12 / / इतश्च विश्ववन्द्याः श्रीआर्यरक्षितसूरयः । निजायुः प्रान्तमासन्नंविज्ञायैवमचिन्तयन् । / 13 / / योग्यस्यैव विनेयस्य, प्रदेया गणधारिता । अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् । / 14 / / यदाहुः- "वूढो गणहरसद्दो, गोअमाईहिं धीरपुरिसेहिं । जो तं ठवेइ अपत्ते, जाणंतो सो महापावो ! / / 15 / / " 256 तदाचार्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्यार्हः, पायसस्येव वायसः । / 16 / / योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः । अस्ति दुर्बलिकापुष्पमित्रनामा महाशयः । / 17 / / सर्वेषामात्तदीक्षाणां मद्बन्धूनां तु सर्वथा । श्रीफल्गुरक्षितो गोष्ठामाहिलो वाऽस्ति सम्मतः । / 18 / / कांक्षन्ति गणधारित्वं, स्वजनत्वाद्धि ते तयोः । सम्यग्जानन्ति न त्वेषां त्रयाणां गौणमन्तरम् । / 19 / / ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे । शिष्यं दुर्बलिकापुष्पमित्राख्यं स्थापयाम्यहम् । / 20 / / विमृश्येत्यखिलान् साधून्, समाहूय मुनीश्वरः । वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवोचत । / 21 / / वल्लकुम्भाद्यथा रिक्तिकर्तुं नीचैर्मुखीकृतात् । निष्पावा निखिला मध्यगता निर्यान्ति सत्वरम् । / 22 / / एवं दुर्बलिकापुष्पमित्रनाम्नो महामतेः । जातोऽस्मि श्रुतसूत्रार्थदाने वल्लघटोपमः । / 23 / / अधोमुखीकृतात्तैलघटात्तैलं यथा द्रुतम् । निर्याति भूरि किञ्चित्तु तिष्ठत्यपि घटाश्रितम् । / 24 / / फल्गुरक्षितसंज्ञस्य, श्रुताम्नायार्पणे तथा । जातोऽस्म्यहं तैलकुम्भसन्निभो भो महर्षयः । / 25 / / अवाङ्मुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि । घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे । / 26 / / एवं जातोऽस्म्यहं गोष्ठामाहिलाभिधसन्मुनेः । श्रीमत्सिद्धान्तसूत्रार्थदाने घृतघटोपमः । / 27 / / तदयं श्रुतपाथोधिपारदृश्वा गुणोदधिः । अस्तुदुर्बलिकापुष्पमित्रर्षिर्वो गणाधिपः । / 28 / / इयत्कालं मदादेशो, युष्माभिर्मानितो यथा । अतः परं तथा मान्यं वचोऽमुष्य गणेशितुः । / 29 / / अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् । अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते । / 30 / / इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा । ततो दुर्बलिकापुष्पमित्रमित्थं जगौ गुरुः । / 31 / / 2010_02 Page #298 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 257 गुणित्वाद्वत्स ! गच्छोऽयं, त्वदके स्थाप्यते मया । तदसौ भवता मद्वत्पालनीयो महामते ! / / 32 / / श्रीफल्गुरक्षिते गोष्ठामाहिले च यथा मया । प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः । / 33 / / इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्र निजे पदे । विहितानशनाः स्वर्गं, जग्मुः श्रीआर्यरक्षिताः । / 34 / / श्रीआर्यरक्षिताचार्यान्, समाकर्ण्य दिवङ्गतान् । गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् । / 35 / / न्यधीयत निजे पट्टे, शिष्यः को नाम सुरिभिः ? / इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् । / 36 / / ततोऽभ्युत्थाय ते कुम्भदृष्टान्तांस्तानुदीर्य च । श्रीमदुर्बलिकापुष्पमित्राख्यं सूरिमूचिरे । / 37 / / तन्निशम्योद्गतामों, माहिलः सर्वसाधुभिः । इहैव तिष्ठतेत्युक्तोऽप्यनिच्छिनिर्ययौ बहिः । / 38 / / पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् । प्रावर्तिष्ठान्यसाध्वादीन्, व्युद्ग्राहयितुमुच्चकैः । / 39 / / व्युद्ग्राहयितुमैशिष्ट, न पुनः कञ्चनापि सः । ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् । / 40 / / इतश्च पुष्पमित्राख्यसूरयोप्यर्थपौरुषीम् । सर्वर्षीणां पुरश्चक्रुः, श्रुतार्थकथनात्मिकाम् । / 41 / / सूरीणां सन्निधानेऽर्थं, शृणुतेति महर्षिभिः । तदा प्रोक्तो माहिलर्षिर्पाविष्टोऽब्रवीदिति । / 42 / / निष्पावकुम्भकल्पस्य, तस्याभ्यणे म्हाधिय्ः!| यूयमेव श्रुताम्नायान्, गृह्णीत निखिलानपि । / 43 / / पूर्वं कर्म प्रवादाख्यमष्टमं सूरयस्तु ते । अध्यापयन्तो वन्ध्यादिसाधूनामभवंस्तदा । / 44 / / तत्रावन्ध्यमतिर्वन्ध्योऽन्यदाधीत्यानुचिन्तयन् । त्रैविध्यं कर्मबन्धस्य, व्याचख्याविति तद्यथा । / 45 / / जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निकाचितम् । तत्र बद्धं यथा सूचीकलापस्तन्तुवेष्टितः । / 46 / / स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः । निकाचितं यथा तापकुट्टनैरेकतां गताः । / 47 / / बनात्येवं पूर्वमात्मा, रागादिपरिणामतः । प्रदेशैः सकलैः कर्म, विज्ञानावरणादिकम् । / 48 / / तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः । संक्लिष्टात्तु परीणामात्तत्करोति निकाचितम् । / 49 / / तत्र बद्धं याति नाशमुपायैर्निन्दनादिभिः । प्रायश्चित्ताधुपायैस्तु, स्पृष्टं कर्म निवर्तते । / 50 / / निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् । उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः । / 5 / / इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक् । मैवं वादीर्यदस्माभिर्गुरुभ्यो नेदृशं श्रुतम् । / 52 / / यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् । तदा तदपृथग्भावान्मोक्षस्तस्य कथं भवेत् ? / / 53 / / वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः । तत इत्यलपद्गोष्ठामाहिल: कल्पनापटुः । / 54 / / वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः । तत इत्यलपद्गोष्ठामाहिल: कल्पनापटुः । / 54 / / यथा कञ्चुकिनो देहं, बहिः स्पृशति कञ्चुकः । वपुषा सह सम्बद्धो, न त्वसौ जातु जायते । / 55 / / 2010_02 Page #299 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् " एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् । यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः । / 56 / / एतावदेव गुरुभिः प्रोक्तं नः पाठनक्षणे । एष सूरिस्तु तत्तत्त्वं नैव जानाति किञ्चन । / 57 / / जाताशङ्कस्ततो गत्वा, वन्ध्य; सूरीन्द्रसन्निधौ । निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? / / 58 / / सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते । माहिलस्य तु गीर्नैव, युक्ता युक्तिविरोधतः । / 59 / / जीवो हि स्वावगाहिभिव्याप्त एवाम्बरे स्थितम् । गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् । / 60 / / तथा च वह्न्न्यःपिण्डवदैक्यं जीवकर्मणोः । स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चुकवत्तयोः । / 61 / / अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् । यद्यात्मानं तदा तस्य, घटते कञ्चुकोपमा । / 62 / / किन्तु स्यादपसिद्धान्तस्तदा सूत्रविरोधतः । सूत्रे ह्यन्यप्रदेशस्थकर्मादानं निषिध्यते । / 63 / / किञ्च कञ्चुकवत्कर्म, चेद्बहिः स्थितमात्मनि । वेदनापि तदा कर्मनिमित्तान्तः कथं भवेत् ? / / 64 / / अथ संचारिभावात्स्यात्कर्म मध्येपि संस्थितम् । इत्यन्तर्वेदनापि स्यादिति चेत्तेन मन्यते । / 65 / / तर्हि कञ्चककल्पत्वं, कर्मणो व्याहतं स्फुटम् । कञ्चुको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः । / 66 / / तदा च युगपन्न स्याद्द्बहिर्मध्ये च वेदना । कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कृतः । / 67 / / संचारित्वाच्च तत्कर्म, न गच्छति भवान्तरे । जीवेन सह देहस्थनिःश्वासादिसमीरवत् । / 68 / / सर्वैर्जीवप्रदेशैस्तन्निबद्धं कर्म मन्यताम् । रागादिबन्धहेतूनां, सद्भावात्सकलात्मनि । / 69 / / न चाविभागसम्बन्धात्पार्थक्यं जीवकर्मणोः । नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया । / 70 / / यतोऽविभागसम्बन्धवतोरप्यश्महेमयोः । पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते । / 71 / / इत्यादिभिः सूरिवाक्यैर्वन्ध्यो निःशङ्कतां गतः । माहिलायाऽवदत्तानि द्रुतं गत्वा तदन्तिके । / 72 / / तथापि स शठश्चित्तान्नात्याक्षीत्तं कदाग्रहम् । क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् । / 73 / / अन्यदा नवमं पूर्वं, प्रत्याख्यानाभिधं पठन् । वन्ध्यसाधुर्मुनेः प्रत्याख्यानमेवमवर्णयत् । / 74 / / यावज्जीवं सर्वमेव, प्राणिप्राणातिपातनम् । त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् । / 75 / / इत्याद्याकर्ण्य तं गोष्ठामाहिल: प्रोचिवानिति । परिमाणयुतं प्रत्याख्यानं साधोर्न युज्यते । / 76 / / यावज्जीवमिति प्रोक्ते, कालमानमुरीकृतम् । तथा चाग्रे हनिष्यामीत्याशंसादूषणं भवेत् । / 77 / / तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं वधम् । त्रिविधं त्रिविधेनेति वाच्यं स्वीकुर्वता व्रतम् । / 78 / / एवं वदन्तं तं वन्ध्योऽभ्यधादिति महामतिः । आशंसा किं कालमानाज्जायते वाञ्छ्याऽथवा ? / / 79 / / आद्ये पक्षे मुनेरद्धाप्रत्याख्यानं वितन्वतः । पौरुष्यादिपदोच्चारेऽप्याशंसा स्यादनाहता ! / / 80 / / 258 2010_02 Page #300 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः __ 259 पौरुष्यादिपदेनाद्धाप्रत्याख्यानेऽपि निश्चितम् । यामादिकं कालमानमेव यस्मादुदीर्यते । / 81 / / अथ तत्रापि पदं तन्नो वाच्यमिति चेत्तदा । भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! / / 82 / / न च साधोर्भवेन्नाद्धाप्रत्याख्यानमिति त्वया । वक्तव्यमपसिद्धान्तदोषापत्तिर्यतो भवेत् । / 83 / / सिद्धान्ते हि जिनैरद्धाप्रख्याख्यानं तपस्विनाम् । कर्तव्यत्वेन कथितं, दशद्याऽनागतादिकम् । / 84 / / वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् । मुनेरन्यभवेऽवद्यसेवाश यन्न विद्यते । / 85 / / अन्यच्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा । त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः । / 86 / / क्रियमाणेऽपरिणामप्रत्याख्याने हि जायते । अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः । / 87 / / तदा चायुःक्षयाद्देवभवं गतवतो यतेः । सावद्यसेवनेऽवश्यं, व्रतभङ्ग प्रसज्यते ! / / 88 / / अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधीयते । तस्मादपरिमाणत्वमिति चेदभिधीयते । / 89 / / तर्हि शक्तिमितं प्रत्याख्यानमङ्गीकृतं स्वयम् । तथा चापरिमाणत्वस्वीकारस्तस्य नोचितः । / 10 / / किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते । व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते । / 91 / / आशंसारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् । / 12 / / इत्यादिवन्ध्यवचनं, न यदा स्वीचकार सः । तदा सर्वेऽपि मुनयस्तमेवं प्रोचिरे मुहुः । / 13 / / महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु । एवमेवैतदुक्तं श्रीआर्यरक्षितसूरिभिः । / 94 / / अन्येऽपि स्थविरा अन्यगच्छीया ये बहुश्रुताः । तेऽपि पृष्टा जगुः प्रत्याख्यानं सावधिकं ध्रुवम् । / 95 / / तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् । आग्रहो ह्यङ्गिनां प्रायोऽसाध्यः स्यात्क्षयरोगवत् । / 96 / / तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् । / 97 / / ततः साध्वादिकः सर्वसङ्घः प्रष्टुं जिनेश्वरम् । उद्दिश्य शासनसुरी, कायोत्सर्गं विनिर्ममे । / 98 / / सुरी साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी ? / सङ्घ स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् । / 19 / / किं गोष्ठामाहिलमुनिरुदीरयति सूनृतम् । सङ्घो दुर्बलिकापुष्पमित्रादिः सकलोऽथवा ? / / 100 / / ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम । यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी । / 1 / / सङ्घनाऽथ कृते कायोत्सर्गे शासनदेवता । गत्वा विदेहे सङ्घोक्तयुक्त्याऽप्राक्षीज्जगत्प्रभुम् । / 2 / / शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति सूनृतम् । माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः । / 3 / / तदाकाऽऽगता देवी, सङ्घमेवमवोचत । कायोत्सर्गं पारयित्वा, भाषितं शृणुताऽर्हतः । / 4 / / 2010_02 Page #301 -------------------------------------------------------------------------- ________________ 260 आतुरप्रत्याख्यानप्रकीर्णकम् सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः । तयेत्युक्तेऽवदद्गोष्ठामाहिलोऽतिकदाग्रही ! / / 5 / / असौ वराकी स्वल्पर्धीस्तत्र गन्तुं क्व शक्नुयात् ? / तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! / / 6 / / ततस्तं पुष्पमित्राख्यसूरयोऽप्येवमूचिरे । सम्यक् श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! / / 7 / / तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यम् । व्युद्ग्राहयन् सोऽपि जनाननेकान्, बभ्राम भूमौ गतबोधिरत्नः ! / / 108 / / 50. परिग्रहध्याने श्रीउपदेशप्रासादकथितस्य चारुदत्तस्य दृष्टान्तः । चम्पायां भानुश्रेष्ठी वसति, तस्य पुत्रश्चारुदत्तः, स यौवनेऽनुरूपकन्यां परिणायितः, क्रमाद्विषयविरक्तः स्त्रियं नेच्छति, पश्चाञ्चारुदत्तश्चातुर्यं शिक्षितुं गणिकागृहे मुक्तः, शनैः शनैस्तदासक्तो जातो गृहमपि तत्याज, द्वादशवर्षान्ते पित्रा स्वायुः प्रान्ते आकार्य पुत्रस्योक्तं-"आजन्म त्वया मत्कथितं न कृतं, अतः परमेत्कुरु, सङ्कटेऽयं नमस्कारः स्मर्त्तव्यः, ततो मातापित्रोः स्वर्गमनानन्तरं तेन सर्वस्वं निर्गमितं, पत्नी तु स्वपितुर्गृहे गता, ततः श्वशुरधनं लात्वा वाद्धौं यानारूढः श्रिये चचाल । यानं भग्नम् । पुण्यात्फलकं प्राप्य निःसृत्य मातुलगृहे ययौ । तस्माद्धनं लात्वा मार्गे गच्छतो धाट्या धनं हृतम् । ततः पृथिवीं भ्रमतस्तस्य कश्चिद्योगी मिलितः । तेनार्द्धार्द्धभागं कृत्वा मञ्चिकारूढो रसकूपिकायां मुक्तः । तेन रसेन कुम्भो भृतः, स कुम्भो मञ्चिकामाकृष्य योगिना गृहितः । ततो मञ्चिका मध्ये क्षिप्ता, तद्रसकुम्भं लात्वा स योगी नष्टः, तत्रैकस्य म्रियमाणस्य नरस्य नमस्कारो दत्तः । तत्र दिनत्रयं क्षुधितो गोधापुच्छयोगेन कष्टात्ततो निर्ययौ । अग्रे गच्छतस्तस्य मातुलपुत्रो रुद्रदत्तो मिलितः, तेन प्रोक्तं-'मेषद्वयं गृह्यते, स्वर्णद्वीपे च गम्यते' / ततो मेषद्वयं गृहीतम् । ततः समुद्रतटे गतौ । रुद्रदत्तः प्राह-"एतद्द्वयं हत्वा भस्त्रिकामध्ये गृहीतक्षुरिकाभ्यामावाभ्यां प्रविश्यते । ततो भारण्डा मांसबुध्ध्योत्पाट्य स्वर्णद्वीपे नयन्ति । तत्रस्थं हेमानेष्यते" / चारुदत्त आह-'जीववधः कथं क्रियते ?' रुद्रदत्तेन शीघ्र स्वौरभ्रो हतः, यावच्च द्वितीयं हन्ति तावञ्चारुदत्तेन नमस्कारं श्रावितो मेषोऽनशनं ग्राहितः । ततो द्वावपि तयोर्भस्त्रिके प्रविष्टौ । भारण्डाभ्यामुत्पाटिते भस्त्रिके । मार्गे चारुदत्तभस्त्रिका पक्षिमुखात्सरसि पपात । ततो निर्गतः स स्थाने स्थाने भ्रमन्नेकं विद्याचरणर्षिं दृष्ट्वा प्रणम्य स्थितः । मुनिः प्राह-'अत्र मानुष्याद्यप्राप्ये स्थले त्वं कुतः समागाः ?' तेन स्वदुःखे प्रोक्ते मुनिना षष्ठं व्रतं वर्णितम् । तेन स्वीकृतम् । इतश्चैको देवोऽभ्येत्य चारुदत्तं नत्वा साधु ववन्दे । तदा वन्दनागताभ्यां विद्याभृद्भ्यां पृष्टं-'भो देव साधुं मुक्त्वा पूर्व गृहस्थः कथं वन्दितस्त्वया ?' ततो देवोऽवक्-"पूर्वं पिष्पलादर्षिर्बहुजनान् यज्ञं कारयित्वा पापशास्त्रं प्ररूप्य श्वभ्रं गतः । ___ 2010_02 Page #302 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 261 तदुत्पत्तिस्तु द्वितीयव्रतकथनावसरे प्रोक्तास्ति । श्वभ्रान्निर्गत्य पञ्चसु भवेषु छागो जातः । यज्ञेषु हुतः । षष्ठे भवे चारुदत्तेनानेनानशनं ग्राहितः नमस्कारं श्रावितच्छागः । तन्महिम्ना मृत्वा स्वर्ग गतः । स चाहं देवः । ज्ञानेन स्वगुरुदत्तधर्मवाक्यकथनाय चात्रागाम् । तेनायं पूर्वं वन्दितः पश्चाञ्च साधुः" एवं श्रुत्वा चारुदत्तोऽपि वैराग्याद्दीक्षां जग्राह । तपस्तत्वा स्वर्गं गतः । 51. परपरिवादध्याने श्रीआख्यानकमणिकोशे सुभद्रासम्बन्धः । अंगाजणवयचूडामणि व्व पायारपरिगया आसि । चंपा नामेण पुरी सिरीए सिंगारगेह व्व । / 1 / / tattha'sthi विजियसत्तू जियसत्तु नरवई नयनरिंदो । जिणसासणाणुरत्तो जिणदत्तो नाम सेट्ठी वि । / 2 / / tassa'tthi पवरदुहिया दुहियाण दुहाण दलणदुल्ललिया । ललियकर-चरणकमला कमलालंकियतणुलया य । / 3 / / / सच्छासया सुभद्दा नामेण मणुनसीलकुलभवणं । जिणचलणकमलसेवापरायणा रायहंसि व्व । / 4 / / सा अन्नया कयाई कीलंती नियगिहम्मि सच्छंदं । दिट्ठा तञ्चनियभत्तसेट्ठिसुयबुद्धदासेण । / 5 / / तं दतॄण विचिंतै तञ्चन्नियसावओ निययचित्ते । एयाए अहो ! रूवं मोहै भुवणत्तयजणं पि । / 6 / / ता किं एसा पायालकनया ? पणइणी अह भवस्स ? / किं वा वम्महदैया ? उआहु अमरंगणा का वि ? / / 7 / / एवं विचिंतयंतो विद्धो वम्महसरेण हिययम्मि । तव्वरणत्थं पेसइ नियपुरिसे नियगिहे गंतुं । / 8 / / काउं जिणदत्तो वि हु पडिवत्तिं ताण पुच्छए कज्जं । सिटुं च तेहिं सव्वं भणियं तो सेट्ठिणा एवं । / 9 / / तम्मि कुल-रूव-जोव्वण-लावन्नाई समग्गमवि अस्थि । होज्ज परमवरधम्मत्तणेण नेहो न एयाण । / 10 / / अवरोप्परं पि कलहो होही सयधम्मसंथवेण सया । ता नियधूयं न हु देमि तेहिं तो बुद्धदासस्स । / 11 / / गंतुं गिहम्मि कहियं तं सौं सो वि चिंतए हियए । मायाए सावयत्तं सिक्खेमि अहं इमीए कए । / 12 / / साहुसमीवे गंतुं तयणु इमो पणमिऊणिमं भणइ । मह कहह निययधम्मं भयवं ! भवभमणभीयस्स । / 13 / / तो साहूहिं समग्गो कहिओ जिणनाहदेसिओ धम्मो । सो वि तयं पडिवज्जइ भवोहभीओ व्व कवडेणं । / 14 / / तस्साणुदिणं जिणनाहधम्मसवणेण भावियमणस्स । सम्म चिय परिणमिओ मणम्मि जिणदेसिओ धम्मो । / 15 / / तो वंदिउं मुणिंदे पभणइ भयवं ! सुणेह मह वयणं । पडिवन्नो जिणधम्मो आसि मए कन्नयाकज्जे । / 16 / / _ 2010_02 Page #303 -------------------------------------------------------------------------- ________________ 262 आतुरप्रत्याख्यानप्रकीर्णकम् इण्हिं सो ञ्चिय धम्मो परिणमिओ मज्झ सुद्धभावेण । सब्भावो संजाओ कवडं चिय पुव्वपुन्नेहिं । / 17 / / ता अन्नं पि हु भयवं ! कहेह तो मुणिवरेहिं सव्वं पि । बारसविहे वि सावयधम्मे सम्मं स सिक्खविओ । / 18 / / जाओ विसिट्ठसड्ढो गाढं जिणसासणम्मि अणुरत्तो । जिणपूयण-गुरुवंदण-सज्झाय-ज्झाणौज्जुत्तो । / 19 / / एवंविहसावयगुणसंपन्नो जाव ता सयं चेव । दिन्ना जिणदत्तेणं नियधूया बुद्धदासस्स । / 20 / / महईए विभूईए परिणीया तेण हिट्ठहियएण । तो उवभुंजइ एसो विसयसुहं तीए संजुत्तो । / 21 / / अह अन्नया कयाई भणिओ जामाउएण जिणदत्तो । मोक्कलसु नियं धूयं नेमि जहा निययगेहम्मि । / 22 / / तो जंपइ जिणदत्तो तत्थ गयाए इमाए तुह सयणा । दाहिस्संति कलंकं विप्पडिवत्तीए धम्मस्स । / 23 / / तो आह बुद्धदासो इमीए भिन्नं गिहं करिस्सामि । तो जिणदत्तेण सुया सम्माणेऊण पट्टविया । / 24 / / नीया य निययभवमम्मि तेण नवनेहनिब्भरमणेण । दिन्नं भिन्नं भवणं तीए तओ बुद्धदासेण । / 25 / / तयणु सुभद्दाभवणे मुणिणो निञ्चं पि भत्त-पाणट्ठा । पविसंति वहंति पुणो पओसमियराणि तीए तओ । / 26 / / अक्खंति बुद्धदासस्स भाउजाया इयाणि मिलिऊण । तुह दैया दुस्सीला चिट्ठइ जम्हा जईहिं समं । / 27 / / निसुणित्तु तओ नियकन्नकडुयवयणाणि भणिउमाढत्तो । मा एरिसं पयंपह संभवै न एयमेईए । / 28 / / अवि नहयलाओ निवडै रविरहरयणं कहं पि दिव्ववसा । तह वि सुभद्दा सीलस्स खंडणं कुणै न कया वि । / 29 / / अवि उप्पज्जइ गयणंगणम्मि वियसंतकमलवणसंडं । तह वि सुभद्दा सीलस्स खंडणं कुणै न कया वि । / 30 / / अवि कहवि जए जायै पुत्तो बंझाए विहिनिओगेण । तह वि सुभद्दा सीलस्स खंडणं कुणै न कया वि । / 31 / / अवि कह वि उवरि वञ्चै वसुहा गयणं पि जाइ पायालं । तह वि सुभद्दा सीलस्स खंडणं कुणै न कया वि । / 32 / / तत्तो विलक्खवयणाणि ताणि जायाणि विहियमोणाणि । अह अन्नया सुभद्दाभवणम्मि समागओ साहू । / 33 / / निप्पडिकम्मसरीरो दुक्करएकल्लपडिमपडिवन्नो । दिटुं तीए पविट्ठ तन्नयणे अणुयतणकणुयं । / 34 / / _ 2010_02 Page #304 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 263 चिंतै य जहा एसो निप्पडिकम्मो मुणी महासत्तो । मा विणसौ ता एयस्स नयणमेएण कणुएण । / 35 / / इय चिंतिउं सुभद्दाए झत्ति लहुयत्तयाए साहुस्स । दितीए तीए भिक्खं कणुयं जीहाए संगहियं । / 36 / / तत्तो य सुभद्दाभालरुइरसिंदूरविरइओ तिलओ । संकतो साहुनिडालमंडले दोहिं वि न नाओ । / 37 / / दट्टण साहुभाले तिलयं उवलद्धछलपवेसाओ । तीए नणंदा-सासुय-भाउज्जायाओ मिलियाओ । / 38 / / अक्खंति बुद्धदासस्स पेच्छ नियभारियासुसीलतं । सेवडयनिडालम्मिं पेच्छियतिलयस्स पडिबिंबं । / 39 / / तो जाव बुद्धदासो जोयै ता तं तहट्ठियं दटुं । संजायपञ्चओ सो झत्ति विरत्तो कलत्तम्मि । / 40 / / तनाऊण सुभद्दाए चिंतियं पेच्छ केरिसं जायं ? / जायं मज्झ कलंकं मुणिणो वि महाणुभावस्स । / 4 / / विसयमहाविसमोहियमणाण गिहवासबंधबद्धाण । जायंति कलंकाई जियाण जं तं किमच्छरियं ? / / 42 / / ईसा-विसाय-मय-मोह-माणमहियाण निहयबुद्धीण । जायंति कलंकाई जियाण जं तं किमच्छरियं ? / / 43 / / जं मज्झ विसयलालसमणाए गिहवासमहिवसंतीए । जाओ एस कलंको मणयं पि न मे इमं दुक्खं । / 44 / / जं पुण मयंकमणिनिम्मलस्स जिणसासणस्स माल्लिन्नं । मह कज्जे संजायं तं दूमै माणसे मज्झ । / 45 / / ता जै जिणिंदसासणमाल्लिनं नो कहं पि अवणेमि । तो मज्झ मणसमाही न होज्ज मरणे वि नियमेण । / 46 / / इय चिंतिऊण अत्यमिय दिणयरे भवणजिणवरिंदाण । रइउं पकिट्ठपूयं पमज्जिऊणं महीवीढं । / 47 / / तयणु सुभद्दा गिण्हइ महापइन्नं न जाव मालिनं । अवणेमि पवयणाओ न ताव पारेमि उस्सग्गं । / 48 / / जो जिणसासणभत्तो सो अमरो हौ मज्झ पञ्चक्खो । अह न वि होही तो मे काउस्सग्गे वि सन्नासो । / 49 / / इय जा काउस्सग्गेण संठिया सा खणंतरं ताव । उज्जोयंतो भवणं समागओ सुरवरो एक्को । / 50 / / चलचवलकुंडलधरो निम्मलघोलंतमुत्तियकलावो । वरमौड-कडय-केऊर-कंकणाभरणदिप्पंतो । / 51 / / दिट्ठो य सुभद्दाए तो भणिया तेण साविए ! कहसु । किं संभरिओ अहयं ? भणइ सुभद्दा तओ एवं । / 52 / / जिणसासणमालिन्नं अवणेहि तओ य हरिसिओ अमरो । जंपइ सुंदरि ! इण्डिं खेयं मणयं पि मा कुणसु । / 53 / / 2010_02 Page #305 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् संपइ पुरीए चौरो पिहिऊणं गौरे अहिट्ठिस्सं । तं मोत्तुं न हु अन्नो होही उग्धाडणसमत्थो । / 54 / / गयणंगणम्मि ठाउं पभणिस्सं जा महासई का वि । सा उग्घाडौ चालणिकयसलिलेणं दुवाराइं । / 55 / / उग्घाडिस्ससि तं चेव ताई इय जंपिउं तओ तियसो । सोयामणिपुंओ इव झड त्ति असणीहुओ । / 56 / / तयणन्तरं सुभद्दा उस्सग्गं पारिऊण हिट्ठमणा । निग्गमै निसं जाए पभायसमए पुरीलोओ । / 57 / / उग्घाडइ जाव समुग्घडन्ति त कह वि नो कवाडाइं । फोडंतस्स वि फुटृति न उण वज्जं व लोयस्स । / 58 / / ता सहसा उच्छलिओ रौद्दहाहारवो पुरजणस्स । आरसए एक्ककालं चउप्पयाणं समूहो वि । / 59 / / तारिसरूवं नाऊण नरवई तयणु आउलीहूओ । चिंतै एयं नणु दिव्वविलसियं किं पि संभविही । / 60 / / तत्तो य पुहइपालो परिहित्ता उल्लसाडयं सेयं । धूवकडच्छयहत्थो हौं पौरेहिं परियरिओ । / 61 / / विन्नवै विणयपुव्वं विहियपणामो सुकोमलगिराहिं । काउं महापसायं निसुणौ विन्नत्तियं मज्झ । / 62 / / देवस्स दाणवस्स व भूयस्य व किन्नरस्स कस्स वि य । जस्स मए अवरद्धं खमौ समग्गं पि सो मज्झ । / 63 / / तत्तो गयणे ठाऊण तेण अमरेण भणियमेयं भो ! / जा का वि इह पुरीए महासइत्तं समुव्वहै । / 64 / / सा रमणी चालणियापक्खित्तजलेण तिन्नि वाराओ । अच्छोडिउं कवाडे उग्घाडौ निब्बियप्पं ति । / 65 / / तं निसुणिऊण अहमहमिगाए सव्वाओ पुरपुरंधीओ । राया-'मञ्च-महायणभज्जाबहुयाओ वहुयाओ । / 66 / / कयन्हाण-मंगलाओ महासईगव्वमुव्वहंतीओ । चालणिजलपक्खिवणे विगुत्ताओ समग्गाओ । / 67 / / विगुत्ताओ जा सव्वनयरिनारीओ रायपज्जन्तं । ताव सुभद्दा सासुयपभिईण पुरो भणइ एवं । / 68 / / अणुजाणसु अंब ! ममं अहमवि एवं जहा परिक्खेमि । हसिऊण तओ सव्वाओ ताओ एवं पयंपंति । / 69 / / जाण कवाडाण कए विग्गुत्ताओ महासईओ वि । उग्घाडसि ताणि तुमं नूणं जा समणपरिभुत्ता । / 70 / / ताण निवारंतीण वि संगहिया तीए चालणी पवरा । तीए जलं पक्खित्तं परिगलै न बिंदुमित्तं पि । / 71 / / जायाणि कसिणवयणाणि ताणि सव्वाणि तो सुभद्दा वि । नियकरयलकयचालिणिसलिला चलिया निवसयासे । / 72 / / 2010_02 Page #306 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 265 भूवालो वि सुभदं दळू करकलियचालिणीसलिलं । अब्भुट्ठिओ सपौरो संचलिओ सम्मुहो तीए । / 73 / / धरविलुलियसिरकमलो पणमित्तु महासईचरणकमलं । पभणइ माइ ! महासइ ! महापसायं करेऊण । / 74 / / उग्घाडेसु कवाडे पुरीपओलीण ता सुभद्दा वि । पुव्वदुवारं पत्ता अणुगम्मंती नरिंदेण । / 75 / / एत्यंतरे महासइ कौयाक्खित्तमाणसा गयणे । संपत्ता सुर-किन्नर-विज्जाहर-असुरसंघा य । / 76 / / तयणंतरं सुभद्दाए तिन्नि वाराओ चालणिजलेण । अच्छोडिए कवाडे काऊणं जिणनमोक्कारं । / 77 / / उग्घाडिए कवाडे झड त्ति चिक्कारगहिरनिग्घोसे । उच्छलिए जयसद्दे सिद्धिं सुरदुंदुहिसरेण । / 78 / / मुक्का य कुसुमवुट्ठी सुरेहिं परिमलभमंतभमरौला । जयौ सुभदासीलं ति जंपिउं तीए सिरौवरे । / 79 / / तो भणइ पुहइपालो धन्ना सि तुमं महासईतिलए ! / जीए सीलेणेवं अमरा वि कुणंति सन्निझं । / 80 / / तं जयौ जए सीलं जस्स पभावेण तवै तरणी वि । वरिसइ य निययसमयम्मि जलहरो अमयधाराहिं । / 81 / / तयणंतरं सुभद्दा भूवैपज्जंतपौरपरियरिया । गंतूण समुग्घाडइ दाहिण-पच्छिमपओलीओ । / 82 / / तत्तो उत्तरदारं जलेण अभिसिंचिउं भणइ एवं । उग्घाडौ सा एयं जा वहै महासईगव्वं । / 83 / / अज्ज वि चंपानयरीए सा तह चेव चिट्ठइ पओली । तयणु सुभद्दा जिणनाहमंदिरं पइ समुच्चिलिया । / 84 / / सलहिज्जंती सुरवरगणेहिं विज्जाहरेहिं थुव्वंती । वंदीहिं पढिज्जंती गिज्जती अमररमणीहिं । / 85 / / पणमिज्जंती नायरजणेहिं जिणपवयणं पभावंति । जिणमंदिरम्मि पत्ता थुणिऊण जिणेसरं तत्थ । / 86 / / तत्तो गंतुं वसहीए साहुणो वंदिऊण भत्तीए । संचलिया नियभवणे धरणियले निहियनियनयणा । / 87 / / नञ्चिरविलासिणीसुं परिवज्जिरगहिरतूरनियरेसुं । गिज्जंतचञ्चरीसुं संपत्ता निययभवणम्मि । / 88 / / तो पणमिऊण राया तगुणरंजियमणो गओ सगिहं । सीलेण सुभद्दाए दइओ वि अईव अणुरत्तो । / 89 / / इय सा सीलपहावा सलाहणिज्जा सयाण लोयाण । भोत्तूण विसयसोक्खं उववन्ना तियसलोगम्मि । / 90 / / 2010_02 Page #307 -------------------------------------------------------------------------- ________________ 266 52. परदूषणध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ अङ्गऋषिकथा । चंपा कोसि अज्जो नाम उवज्झाओ, तस्स दो सीसा - अंगरिसी रुद्दओ य, अंगओ भद्दओ, तेण से अंगरिसी नामं कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पठ्ठविया, अंगरिसी अडवीओ भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरियं ताहे पहाविओ अडविं, तं च पेच्छइ दारुगभारएण एन्तगं, चिंतेइ य - निच्छूढोमि उयज्झाएणंति, इओ य जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दारुगभारएण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णेण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे धुणमाणो कहेइ-जहा तुज्झ सुंदरसीसेण जोइजसा मारिया, रमणविभासा, सो आगओ, धाडिओ वणसंडे चिंतेइ - सुहज्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुद्दगो लोगेण हीलिज्जइ, सो चिंतेइ - सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेंतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पव्वैयाणि, उप्पण्णणाणाणि सिद्धाणि च्त्तारिवि। 53. आरम्भध्याने श्रीआवश्यकहारिभद्रीयवृत्तिकथितं कुरुडोत्कुरुडयोराख्यानकम् । चउत्थं करडओकुरुडा दोसट्टियरुवज्झाया, कुणालाणयरीए निद्धमणमूले वसही, वरिसासु देवयाणुकंपणं, नागरेहि निच्छुहणं, करडेण रूसिएण वृत्तं - 'वरिस देव ! कुणालए,' उक्कुरुडेण भणियं - 'दस दिवसाणि पंच य' पुणरवि करडेण भणियं - 'मुट्ठित्ताहिं धाराहिं' उक्कुरुडेण भणियं 'जहा रत्ति तहा दिवं' एवं वोत्तूणमवक्कंता, कुणालाएवि पण्णरसदिवस अणुबद्धवरिसणेणं सजाणवया (सा) जलेण उक्कंता तओ ते तैयवरिसे साएए णयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवी काले र बावीससागरोवमट्ठिईआ णेरइया संवृत्ता । कुणालणयरीविणासकालाओ तेरसमे वरिसे महावीरस्स केवलणाणसमुपत्ती । - आतुरप्रत्याख्यानप्रकीर्णकम् 34, 53. अनर्थदण्डध्याने आरम्भध्याने च श्रीत्रिषष्टिशलाकापुरुषचरित्राऽन्तर्गता द्वीपायन - शाम्बयोः कथा । श्रीनेमिनाथमन्येद्युर्देशनान्ते जनार्दनः । नमस्कृत्य विनीतात्मा पप्रच्छेति कृतांजलिः । / 1 / / द्वारकाया यदूनां च मम च स्यात् क्षयः कथम् । हेतोः कुतोऽप्यन्यकृतः स्वयं कालवशेन वा । / 2 / / अथाख्यद्भगवान् शौर्यपुरस्य बहिराश्रमे । पराशर इति नाम्ना प्रथितस्तापसाग्रणीः । / 3 / / कन्यां नीचकुलां काञ्चिद्यमुनाद्वीप के गतः । स सिषेवे सुतश्चाभूत्तयोर्द्वैपायनाह्वयः । / 4 / / परिव्राड् ब्रह्मचारी च दान्तश्च यदुसौहृदात् । निवसंस्तत्र शांबाद्यैर्मद्यांधैर्निहनिष्यते । / 5 / / 2010_02 1 Page #308 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 267 स क्रुद्धो धक्ष्यति पुरीं द्वारकां यदुभिः सह । जरत्कुमारात् स्वभ्रातुस्तव चान्तो भविष्यति । / 6 / / अरे कुलांगारकोऽयमित्यन्तः कलुषाशयैः । जराकुमारो ददृशे यदुभिः सकलैरपि । / 7 / / भूत्वापि वसुदेवस्य सूनुः किं भ्रातृघात्यहम् । तत्सर्वथान्यथा कर्तुं यतेऽहमिति चिन्तयन् । / 8 / / उत्थाय नेमिं नत्वा च जारेयस्तूणयुग्मभूत् । कोदंडी कृष्णरक्षार्थं वनवासमशिश्रयत् । / 9 / / द्वैपायनोऽपि तच्छ्रुत्वा लोकश्रुत्वा प्रभोर्वचः । द्वारकाया यदूनां च रक्षार्थं वनवास्यभूत् । / 10 / / कृष्णोऽपि स्वामिनं नत्वा विवेश द्वारकां पुरीम् । मद्यमूलो ह्यनर्थः स्यादिति मद्यं न्यवारयत् । / 11 / / कृष्णाज्ञया समीपाद्रौ कदम्बवनमध्यतः । कादंबर्यां कन्दरायां शिलाकुंडेषु भूरिशः । / 12 / / पुराकृतानि मद्यानि सर्वे द्वारवतीजनाः । गृहश्रोतोजलमिव नीत्वा नीत्वा प्रतत्यजुः । / 13 / / सिद्धार्थः सारथिर्धाता बलदेवमथावदत् । पुर्याः कुलस्य चेदृक्षां कथं द्रक्ष्यामि दुर्दशाम् । / 14 / / तस्मान्मां विसृज स्वामिपादान्तेऽहं यथा व्रतम् । अधुनैव हि गृह्णामि कालक्षेपं सहे न हि । / 15 / / उदश्रुस्तं बलोऽयूचे भ्रातर्युक्तं वदस्यदः । विस्रष्टुमक्षमेणापि विसृष्टोऽसि मयानघ । / 16 / / तपस्तप्त्वा विपन्नस्त्वं देवीभूतो विपद्गतम् । संबोधयेः समये मां भ्रातृस्नेहमिमं स्मरन् । / 17 / / आमेत्युदीर्य सिद्धार्थः प्राव्राजीत् स्वामिनोऽन्तिके । षण्मासीं च तपस्तीव्र तप्त्वा मृत्वा दिवं ययौ । / 18 / / इतश्च या शिलाकुंडेष्वासीत् क्षिप्ता सुरा जनैः । नानाद्रुपुष्पसंपातात्तदा स्वाद्वी बभूव सा । / 19 / / तदा च मासे वैशाखे कोऽपि शांबस्य पूरुषः । अटन् ययौ तत्र तृषा तां च दृष्ट्वा सुरां पपौ । / 20 / / ततः प्रमुदितस्तेन दृतिमापूर्य सीधुना । ययौ वेश्मनि शांबस्य तच्चोपायनमार्पयत् । / 21 / / तत्सीधु दृष्ट्वा सामोदं सप्रमोदो हरेः सुतः । पायं पायं जगादैवं कुत्र लब्धमिदं त्वया । / 22 / / सोऽप्याख्यत्सीधु तत्रस्थं शांबोऽप्यह्नि द्वितीयके । समं कुमारैर्दुर्दान्तैर्ययौ कांदबरीं गुहाम् । / 23 / / कादंबरीगुहायोगान्नाम्ना कादंबरी सुराम् । तां प्रेक्ष्य शांबो मुमुदे तृषितो निम्नगामिव । / 24 / / भृत्यैरानाय्य तां शांबः पुष्पितद्रुवनान्तरे । बद्धापानः पपौ मित्रभ्रातृभ्रातृव्यसंयुतः । / 25 / / चिरात्प्राप्तेति जीर्णेति सद्दव्यैः संस्कृतेति च । पिबन्तस्तां सुरां ते तु न तृप्तिमुपलेभिरे । / 26 / / द्वैपायनषि ध्यानस्थमग्रे तं गिरिमाश्रितम् । ददृशुर्मद्यपानान्धाः क्रीडन्तस्ते कुमारकाः । / 27 / / शांबो बभाषे स्वानित्थमयं मे नगरी कुलम् । हन्ता तद्धन्यतामेष हनिष्यति हतः कथम् । / 28 / / ततस्ते कुपिताः सर्वे लेष्टुभिः पादताडनैः चपेटाभिर्मुष्टिभिश्च तमाजघ्नुर्मुहुर्मुहः । / 29 / / पातितं तं महीपृष्ठे मृतप्रायं विधाय ते । ययुः पुरीं द्वारवतीं विविशुः स्वस्ववेश्मसु । / 30 / / 2010_02 Page #309 -------------------------------------------------------------------------- ________________ 268 आतुरप्रत्याख्यानप्रकीर्णकम् तच्चाज्ञासीच्चरैः कृष्णो दध्यौ चैवं विषादभाक् । अहो दुर्दीततामीषां कुमाराणां कुलान्तकृत् । / 31 / / ततः कृष्णः सरामोऽगात्तत्र द्वैपायनं मुनिम् । अपश्यत् कोपरक्ताक्षं महाहिमिव दृग्विषम् । / 32 / / महामात्र इव व्यालमतिमात्रभयंकरम् । त्रिदंडिनं सान्त्वयितुं तमारेभे जनार्दनः । / 33 / / क्रोध एव महाशत्रुर्यो दुःखं नेह केवलम् । प्रदत्ते किं तु सततं जन्मलक्षेषु जन्मिनः । / 34 / / अज्ञानैर्मद्यपानान्धैरपराद्धं ममात्मजैः । तत्सहस्व महर्षे त्वममर्षो युज्यते न ते । / 35 / / कृष्णेनेत्युच्यमानोऽपि नाशाम्यत् स त्रिदंडिकः । इत्यूचे च कृतं कृष्ण भवतः सान्त्वभाषितैः । / 36 / / यत्पुत्रैस्ताड्यमानेन निदानं विहितं मया । सलोकां द्वारकां दग्धुं न मोक्षोऽत्र युवां विना । / 37 / / कृष्णं न्यषेधद्रामोऽपि मा बान्धव मुधैव हि । परिव्राजमनुनयामुकं वारितवामकम् । / 38 / / वक्राज्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । विलक्षणाक्षा हीनाङ्गाः शान्तिं यान्ति न जातुचित् । / 39 / / अस्मिन् खलूक्त्वा तद्भातर्न नाशो भाविवस्तुनः । सर्वज्ञभाषितं चापि सर्वथा नान्यथा भवेत् । / 4 / / ततश्च शोकसन्तप्तः कृष्णः स्वसदनं ययौ । द्वैपायननिदानं च द्वारिकायां प्रकट्यभूत् । / 4 / / अघोषयद्वितीयेऽह्नि नगर्यामिति शार्ङ्गभृत् । विशेषाद्धर्मनिरतास्तिष्ठतातः परं जनाः । / 42 / / तथारेभे जनः सर्वोऽप्युपेत्य भगवानपि । श्रीनेमिः समवासार्षीत्तत्र रैवतकाचले । / 43 / / तत्र गत्वा च नत्वा च कृष्णः शुश्राव देशनाम् । जगन्मोहमहानिद्राविद्रावणरविप्रभाम् । / 44 / / प्रद्युम्नशाम्बौ निषध उल्मुकः सारणादयः । कुमाराः प्राव्रजन् केऽपि श्रुत्व तां धर्मदेशनाम् । / 45 / / रुक्मिणीजाम्बवत्याद्या बह्वयश्च यदुयोषितः । स्वामिनः पादपद्मान्ते भवोद्विग्नाः प्रवव्रजुः । / 46 / / आचख्यौ कृष्णपृष्टश्च सर्वज्ञो भगवानिदम् । द्वैपायनो द्वादशेऽब्दे धक्ष्यति द्वारिकामिमाम् । / 47 / / दध्यौ च कृष्णो धन्यास्ते समुद्रविजयादयः । येऽग्रेऽपि प्राव्रजन् धिङ्मां राज्यलुब्धमदीक्षितम् । / 48 / / ज्ञात्वा तदाशयं स्वामी प्रोचे कृष्ण कदापि हि । न शाङ्गिणः प्रव्रजन्ति निदानेन कृतार्गलाः । / 49 / / गच्छन्त्यवश्यं तेऽधस्तात्त्वं गामी वालुकाप्रभाम् । श्रुत्वेति कृष्णः सद्योऽपि नितान्तविधुरोऽभवत् । / 50 / / भूयोऽभ्यधत्त सर्वज्ञो मा विषीद जनार्दन । तत उद्धृत्य मर्त्यस्त्वं भावी वैमानिकस्ततः । / 51 / / च्युत्वा भाव्यत्र भरते गंगाद्वारपुरेशितुः । जितशत्रोः सुतोऽहंस्त्वं द्वादशो नामतोऽममः । / 52 / / ब्रह्मलोकं बलो गामी मर्यो भावी ततश्च्युतः । ततोऽपि देवश्चुत्वा स भाव्यत्र भरते पुमान् । / 53 / / उत्सर्पिण्यां प्रसर्पन्त्यां पृथिवीश जनार्दन । तीर्थनाथस्य ते तीर्थे स मोक्षमुपयास्यति । / 54 / / इत्युदित्वा जगन्नाथो विहरन्नन्यतो ययौ । तं नत्वा वासुदेवोऽपि जगाम द्वारिकां पुरीम् । / 55 / / 2010_02 Page #310 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 269 तथैव घोषणां कृष्णः पुनः पुर्यामकारयत् । विशेषतो धर्मनिष्ठो लोकः सर्वो बभूव च । / 56 / / मृत्वा द्वैपायनोऽप्यग्निकुमारेषूदपद्यत । सस्मार पूर्ववैरं च द्वारकामाजगाम च । / 57 / / चतुर्थषष्ठाष्टमादिरतं तत्राखिलं जनम् । देवपूजाप्रसक्तं चापश्यद्वैपायनोऽसुरः । / 58 / / धर्मप्रभावतस्तत्रोपसर्ग कर्तुमक्षमः । छिद्राण्यन्वेषयन् सोऽस्थाद्वर्षाण्येकादशोग्रधीः । / 59 / / प्राप्तेऽब्दे द्वादशे लोको दध्यौ यत्तपसामुना । भ्रष्टो द्वैपायनो नष्टो जितश्चेति रमामहे । / 60 / / रन्तुं प्रवृत्तास्ते स्वैरं मद्यपा मांसखादिनः । लेभेऽवकाशं छिद्रज्ञस्तदा द्वैपायनोऽपि हि । / 61 / / उत्पाता विविधाश्चैवं कल्पान्तोत्पातसन्निभाः । प्रादुरासन् द्वारकायामन्तकद्वारदर्शिनः । / 62 / / निपेतुरुल्का निर्घाताश्चाभवन् भूरकम्पत । ग्रहाश्च मुमुचुणूंमं धूमकेतुविडम्बकम् । / 63 / / अङ्गारवृष्टिं विदधे सच्छिद्रं रविमंडलम् । अकस्मादुपरागश्च चन्द्रमार्तंडयोरभूत् । / 64 / / अट्टहासं लेप्यमयाश्चक्रुर्वेश्मसु पुत्रकाः । उद्भूका जहसुश्चापि चित्रालिखितदेवताः । / 65 / / पुर्यन्तः श्वापदाश्चेरुः स च द्वैपायनासुरः । शाकिनीभूतवेतालादिभिः परिवृतोऽभ्रमत् । / 66 / / स्वप्नेष्वपश्यन् पौराः स्वं रक्ताम्बरविलेपनम् । पङ्कमग्नं कृष्यमाणं दक्षिणाभिमुखं तथा । / 67 / / प्रणेशुः सीरचक्रादिरत्नानि बलकृष्णयोः । ततो विचक्रे संवर्तं वातं द्वैपायनासुरः । / 68 / / स सर्वतोऽप्याजहार पुर्यां काष्ठतृणादिकम् । जनान् प्रणश्यतो दिग्भ्योऽप्यानीय न्यक्षिपत्पुरे । / 69 / / दिग्भ्योऽष्टाभ्योऽपि वातेन तेनोन्मूलितशाखिना । अपूर्यत समग्रापि दारुभिरका पुरी । / 70 / / षष्टिं बाह्याः कुलकोटी सप्ततिं तु मध्यगाः । संपिंड्य द्वारकापुर्यां सोऽसुरोऽग्निमदीपयत् । / 71 / / धगग्धगिति जज्वाल क्षयानल इवानलः । नीरन्धैधूमसन्तानैर्विश्वमप्यन्धकारयन् । / 72 / / पदमप्यक्षमा गन्तुं मिथो निगडिता इव । सबालवृद्धास्ते पौराः पीडीभूयावतस्थिरे । / 73 / / वसुदेवं देवकी च रोहिणी च रथे हरिः । आरोपयत् सरामोऽथ तानाक्रष्टुं प्रदीपनात् । / 74 / / न चेलुस्तुरगास्तत्र न चेलुर्वृषभा अपि । सुरेण स्तंभितास्तेन वार्तिकेणेव पन्नगाः । / 75 / / ततः स्वयं बलोपेन्द्रौ तमाचकृषतू रथम् । भग्नमक्षयुगं sadyasta'ttaDiti कांडवत् । / 76 / / तथापि तौ स्वसामर्थ्यात्तं द्वारे निन्यतू रथम् । पाहि हा राम हा कृष्णेत्याक्रन्दैर्दीनमानसौ । / 77 / / अथ द्वारं कपाटाभ्यां झटित्येवासुरः प्यधात् । रामः पाणिप्रहारेणाभांक्षीत्तौ मृत्कपालवत् । / 78 / / भुवा ग्रस्त इव रथस्तथपि निरगान्न हि । सोऽपि देवोऽवदद्रामकृष्णौ किं मोह एष वाम् । / 79 / / अहो पुरापि युवयोराख्यातं यावां विना । न मोक्षः कस्यचिदिह विक्रीतं हि तपो मया । / 80 / / 2010_02 Page #311 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् ततस्ते पितरोऽवोचन् हे वत्सौ गच्छतं युवाम् । युवाभ्यां ननु जीवद्भयां जीवन्ति यदवोऽखिलाः । / 81 / / कृतेन पौरुषायत्तं युवाभ्यां कृतमेव हि । बलीयसी पुनरियं दुर्लघ्या भवितव्यता । / 82 / / दीक्षा श्रीनेमिपादान्तेऽस्मकाभिर्भाग्यवर्जितैः । नोपात्तानुभविष्यामः फलमद्य स्वकर्मणाम् । / 83 / / इत्युक्तेऽपि यदा रामकृष्णौ नागच्छतां तदा । वसुदेवो देवकी च रोहिणी चैवमूचिरे ॥ 84 ॥ / अतः परं नः शरणं श्रीनेमिस्त्रिजगद्गुरुः । वयं चतुर्विधाहारप्रत्याख्यानमकृष्महि । / 85 / / अर्हतः सिद्धसाधूंश्च धर्मं चार्हदुदीरितम् । अतः परं प्रपन्नाः स्मः शरणं शरणेच्छवः । / 86 / / न वयं कस्यचित् कोऽपि नास्मदीय इति स्वयम् । विहिताराधनास्तस्थुर्नमस्कारपरायणाः । / 87 / / तेषु द्वेपायनोऽथाग्निं ववर्षानलमेघवत् । विपद्य च ययुः स्वर्गं वसुदेवादयस्त्रयः । / 88 / / रामकृष्णौ बहिः पुर्या जीर्णोद्यानेऽथ जग्मतुः । दह्यमानां पुरीं तत्र स्थितौ द्वावप्यपश्यताम् । / 89 / / माणिक्यभित्तयोऽभूवंश्चूर्णसादश्मखंडवत् । गोशीर्षचन्दनस्तंभा भस्मसाञ्च पलालवत् । / 90 / / प्राकारकपिशीर्षाणि तडत्तडिति तुत्रुटुः । तलान्यपि निकेतानां फडप्फडिति पुस्फुटुः । / 91 / / ज्वालानां नान्तरं तत्राभूज्जलानामिवार्णवे । एकानलमभूत्सर्वमेकार्णवमिव क्षये । / 92 / / ज्वालाहस्तैर्ननर्तेव जगर्जेवानलः स्वनैः । धूमव्याजात्पौरमत्स्येष्वानायमिव चानयत् । / 93 / / अथोचे सीरिणं कृष्णो धिग्धिक् क्लब इवाधुना । अहं तटस्थः पश्यामि दह्यमानां निजां पुरीम् । / 94 / / यथा नालं पुरीं त्रातुं तथा न द्रष्टुमुत्सहे । आर्य ब्रूहि क्व गच्छावो विरुद्धं सर्वमावयोः । / 95 / / बभाषे बलभद्रोऽपि सुहृत्सम्बन्धिबान्धवाः । अस्माकं पाण्डुतनयास्तद्यावस्तन्निकेतनम् । / 96 / / कृष्णोऽप्यूचे तदानीं ते मया निर्विषयीकृताः । कथं तद्धाम्नि यास्यावः स्वापकारेण लज्जितौ । / 97 / / ऊचे रामोऽप्युपकारं सन्तो दधति चेतसि । कदापि कुस्वप्नमिव नापकारं स्मरन्ति तु । / 98 / / अनेकधा सत्कृतास्ते कृतज्ञाः पांडुसूनवः । पूजामेव करिष्यन्ति भ्रातर्विमृश मान्यथा । / 99 / / इत्युक्तः सीरिणा शार्ङ्ग प्राचलत्पूर्वदक्षिणाम् । उदिदश्य पांडवपुरीं तां पांडुमथुराभिधम् । / 100 / / 54. संरम्भध्याने श्री आवश्यकहारिभद्रीयवृत्तौ क्षुल्लकमुनेः प्रबन्धः । 270 सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दट्ठूण अज्झोववन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, अहुणोववन्नगब्भा पत्ता य सावत्थिं, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमत्ती मयहरिया, सा तीए मूले तेणेव कमेण पव्वैया जहा धारिणी तहा विभासियव्वा, नवरं तीए दारओ न छड्डिओ खुड्डगकुमारोत्ति 2010_02 Page #312 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 271 से नामं कयं, सो जोव्वणत्थो जाओ, चिंतेइ-पव्वज्जं न तरामि काउं, मायरं आपुच्छइ-जामि, सा अणुसासइ तहवि न ठाइ, सा भणइ-तो खाइ मन्निमित्तं बारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ-मयहरियं आपुच्छामि, तीसेवि वारस वरिसाणि, ताहे आयरियस्सवि वयंणेण बारस, उवज्झायस्स बारस, एवं अडयालीसं वरिसाणि अच्छा विओ तह वि न ठाइ, विसज्जिओ, पच्छा मायाए भण्णइ-मा जहिं वा तहिं वा वञ्चाहि, महल्लपिया तुज्झ पुंडरीओ राया, इमा ते पितिसंतिया मुद्दिया कंबलरयणं च मए नितीए नीणीयं एयाणि गहाय वञ्चाहित्ति, गओ णयरं, रण्णो जाणसालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सव्वरत्तिं नच्चिऊण पभायकाले निद्दाइया, ताहे सा धोरिगिणी चिंतेइ-तोसिया परिसा बहुगं च लद्धं जै एत्थ वियट्टै तो धरिसियामोत्ति, ताहे इमं गीतियं पगाइया 'सुटू गाइयं सुठू नञ्चियं सुट्टवाइयं साम सुंदरि । अणुपालिय दीहराइयओ सुमिणते मा पमायए । / 1 / / __इयं निगदसिद्धव, एत्थंतरे खुड्डएण कंबलरयणं छूढं, जसभद्देण जुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्लो, जयसंधिणा अमञ्चेण कडगो सयसहस्समोल्लो, कण्णवालो मिठो तेण अंकुसो सयसहस्सो, कंबलं कुंडल (कडयं) हारेगावलि अंकुसोत्ति एयाइ सहसहस्समोल्लाइ, जो य किर तत्थ तूसइ वा देइ वा सो सव्वो लिखिज्जइ, जै जाणइ तो तुट्ठो अह न याणइ तो दंडो तेसिंति सव्वे लिहिया, पभाए सव्वे सद्दाविया, पुच्छिया, खुड्डगो ! तुब्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सव्वं परिकहेइ जाव न समत्थो संजममणुपालेउं, तुब्भं मूलमागओ रज्जं अहिलसामित्ति, सो भणइ-देमि, सो खुड्डगो भणइ-अलाहि, सुमिणंतयं वट्टै, मरिज्जा, पुव्वकओवि संजमो नासिहित्ति, जुवराया भणइ-तुमं मारेउं मग्गामि थेरो राया रज्जं न देइत्ति, सोवि दिज्जंतं नेच्छइ, सत्थवाहभज्जा भणइ-बारस वरिसाणि पउत्थस्स, पहे वट्टै, अन्नं पवेसेमि वीमंसा वट्टै, अमञ्चो-अण्णरायाणएहिं समं घडामि, पञ्चंतरायाणो हत्थिमेठं भणंति-हत्थिं आणेहि मारेह वत्ति, भणंति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डगकुमारस्स मग्गेण लग्गा पव्वैया । 56. अधिकरणध्याने श्रीआख्यानकमणिकोशे नन्दमणिकारवृत्तान्तः । रमणीयदेउला-'ऽरामराइए पुरवरम्मि रायगिहे । सिरिवीरनाहकमलमहुयरो सेणिओ राया । / 1 / / मणियारवणियवग्गस्स अग्गणी गुणमणीनईनाहो । सेट्ठी नंदो नामेण माणणीओ nivassa'tthi । / 2 / / अह अन्नया य भुवणेक्कबंधवं वद्धमाणजिणनाहं । समवसरियं निसामिय समागओ वंदणत्थमिमो । / 3 / / भूमीमिलंतभालोऽभिवंदिउं जिणवरं समुवविट्ठो । विहिया तिलोयगुरुणा तत्तो सद्देसणा तस्स । / 4 / / 2010_02 Page #313 -------------------------------------------------------------------------- ________________ 272 आतुरप्रत्याख्यानप्रकीर्णकम् तं निसुणिऊण नंदो गिहत्थधम्म दुवालसविहं पि । / पडिवज्जिऊण तह पणमिऊण सामिं गिहं पत्तो । / 5 / / सम्मं गिहत्थधम्म परिपालै वड्डमाणपरिणामो । संसारुत्तिन्नं पिव अप्पाणं मन्नमाणो सो । / 6 / / अह अन्नया असंजयजणस्स संसग्गओऽणुदिवसं पि । विरहम्मि सुविहियाणं सिढिलीहूयम्मि सम्मत्ते । / 7 / / जायम्मि जेह्रमासे पोसहसालाए पोसहपरस्स । कयाट्ठमतवचरणस्स नंदमणियारसेट्ठिस्स । / 8 / / तन्हा-छुहाकिलंतस्स वासणा एरिसा समुप्पन्ना । ते धन्ना सप्पुरिसा ते च्चिय जीवंतु जियलोए । / 9 / / कारावियाओ जेहिं पुक्खरिणीओ सुसीयलजलाओ । जासु जणो वहै जलं पियै तहा मज्जइ जहिच्छं । / 10 / / ता अहमवि नरनाहं आपुच्छिय कारवेमि पोक्खरिणिं । इय चिंतिउं पभाए पारित्ता पोसहं सेट्ठी । / 11 / / परिहियवलक्खवत्यो पाहुडहत्थो निवं समल्लीणो । तप्पुरओ उवणेउं उवायणं तेण विन्नत्तं । / 12 / / देव ! तुहाणुनाए पुरपरिसरमेइणीए पोक्खरिणिं । काउमभिप्पाओ मे तोऽणुनाओ नरिंदेण । / 13 / / तत्तो य तेण हिंताल-ताल-ताली-तमालपमुहेण । सुसिणिद्धबहलसच्छायवच्छनियरेण परियरिया । / 14 / / मुत्ताहलावलीविमलसलिलसंभारपूरिया परमा । कलहंसावलिविलसंतबहलकल्लोलपरिकलिया । / 15 / / कल्हार-कमल-कुवलयपरायविच्छुरियनीरसंभारा । मयरंदमत्तभमरौलरोलमुहलियदिसावलया । / 16 / / परिभमिरगरुयकरिमयर-मच्छ-मंडुक्क-kacchava'cchannA / कारविया पोक्खरिणी नंदा नामेण नंदेणं । / 17 / / पहियजणदाणसाला वि परिसरे तीए कारिया रम्मा । अप्पाणं कयकिच्चं तक्करणे मन्नमाणेण । / 18 / / मज्जंतो भुंजतो जलं पियंतो य तत्थ कीलंतो । कुणै गुणग्गहणं से समग्गलोगो वि अन्नोन्नं । / 19 / / नंदमणियारसेट्ठी सो च्चिय धन्नो जयम्मि सो जियौ । जेणेसा कारविया पोक्खरिणी सिसिरजलभरिया । / 20 / / इय निसुणंतो नंदो मुन्नै अप्पाणममयसित्तं व्व । अहवा सगुणथुईए हरिसिज्जइ को न जियलोए ? / / 21 / / एवं वच्चंते केत्तियम्मि कालम्मि असुहदोसेण । तस्स सरीरे सोलस संकंता दुस्सहा रोगा । / 22 / / पञ्चक्खाओ वेज्जेहिं तयणु गुरुरोगवेयणक्कतो । मरिउं नियपोक्खरिणीए ददुरो सन्निओ जाओ । / 23 / / धन्नो स नंदसेट्ठी पोक्खरिणी जेण कारिया एसा । इय जणसाहुक्कारं सौं सो सुमरए जाई । / 24 / / विन्नायपुव्वजम्मो विचिंतए फुरियगरुयसंवेगो । अहह ! अणज्जेण मए कह अप्पा पाडिओ पावे ? / / 25 / / 2010_02 Page #314 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 273 लघृण वि भुवणनमिज्जमाणपयपंकयं जिणं वीरं । धम्ममवि भुवणगुरुणो सयासओ तस्स नाऊण । / 26 / / सव्वं पि हारियं नियमईए मूढेण किह मए तैया ? / एयं तु मज्झ जायं मिच्छत्तफलं अहन्नस्स । / 27 / / ता अज्ज वि किंपि सुहं करेमि जह होइ सुगैगमणं मे । इय चिंतिय छट्ठतवोऽभिग्गहमेसो सया कुणै । / 28 / / पारै य फासुएणं आहारेणं सजाइजोग्गेण । इय धम्मज्झाणपरस्स तस्स कालो वैक्कंतो । / 29 / / अवरम्मि अवसरे वद्धमाणसामी समोसढो तत्थ । मज्जंतो पोक्खरिणीए तीए लोओ समुल्लवै । / 30 / / गुणसिलए उज्जाणे चलह लहुं वीरवंदणनिमित्तं । इय निसुणिऊण सो ददुरो वि संजायभत्तिभरो । / 31 / / समवसरणम्मि चलिओ समुल्ललंतो इमं विचिंतंतो । भूमिलियभालवट्ठो वीरजिणिंदं नमिस्सामि । / 32 / / तत्तो य रह-तुरंगम-गयघड-सुहडोहघडियपरिवेढो । नमणत्थं वीरजिणस्स निग्गओ सेणिओ राया । / 33 / / तस्सेगयरतुरंगमखुरेण पहओ स ददुरो मग्गे । तम्घायपीडिओ सो सरिऊण जिणेसरं वीरं । / 34 / / विहियाणसणो मरिउं जाओ ददुरवडिंसयविमाणे । सो ददुरंकदेवो तओ य सिज्झिस्सइ विदेहे । / 35 / / 57. असमाधिमरणध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्तौ स्कन्दकाचार्यकथानकम् । अभून्नगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् । / 1 / / गौरीशयोः स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः । पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता । / 2 / / तदा दण्डकि भूपोऽभूत्कुम्भकारकृते पुरे । पुरोहितस्तु तस्याऽऽसीदभव्यः पालकाभिधः ! / / 3 / / तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा. / / 4 / / अन्यदा सुव्रतस्वामी, भव्याम्भोजनभोध्वगः । श्रावस्त्यां समवासार्षीत्सुरासुरनमस्कृतः । / 5 / / धन्यंमन्यः स्कन्दकोऽगात्तं नन्तुं परमेश्वरम् । श्रुत्वा तद्देशनां श्राद्धधर्मञ्च प्रत्यपद्यत । / 6 / / पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् । केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ । / 7 / / स च भूपसभामध्ये, कुर्वन्निर्ग्रन्थगर्हणाम् । द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया । / 8 / / पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि । अपकर्तुम्पुनः किञ्चित्तस्य न प्राभवत्तदा । / 9 / / कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तच्चित्तात्कोपः स्कन्दकगोचरः । / 10 / / अथ श्रीसुव्रतस्वामिपादान्ते दान्तमानसः । प्राव्राजीत्स्कन्दकः साकं, मर्त्यानां पञ्चभिः शतैः । / 11 / / क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः । तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् । / 12 / / 2010_02 Page #315 -------------------------------------------------------------------------- ________________ 274 आतुरप्रत्याख्यानप्रकीर्णकम् अन्येयुः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति । व्रजाम्यहं स्वसुदेशमादेशः स्याद्यदि प्रभोः । / 13 / / जगौ जगत्प्रभुस्तत्रोत्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो वस्तच्छ्रुत्वा स्कन्दकोऽवदत् । / 14 / / आराधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्दमहानन्दाभिलाषिणाम् ! / / 15 / / ततो ब्रूहि प्रभो ! तस्मिन्नपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः ? / / 16 / / स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तन्निशम्येति, व्यमृशद्धृशमुत्सुकः । / 17 / / आराधका इयन्तः स्युर्विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् । / 18 / / क्रमाद्गत्वा कुम्भकारकृते स सपरिच्छदः । उद्याने समवासार्षीत्तमश्रौषीच्च पालकः । / 19 / / ततः प्राग्वैरशुद्ध्यर्थमुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् । / 20 / / इति दण्डकिराज्ञे चाऽषडक्षीणमुवाच सः । जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः । / 21 / / अयं स्वयं महावीर्यश्चण्डदोर्दण्डविक्रमैः । साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः । / 22 / / उद्याने गोपितैः शस्त्रप्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! / / 23 / / (युग्मम्) प्रत्ययश्चेन्न ते स्वामिन्नस्मिन्मद्वचने भवेत् । तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! / / 24 / / एवं व्युद्ग्राहितस्तेन तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! / / 25 / / दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्यं विद्यते किञ्चिन्नाऽविमृश्य विधायिनाम् । / 26 / / पापस्य पालकस्यैव, तान्निबद्ध्यार्पयन्नृपः । यत्तुभ्यं रोचते तत्त्वमेषां कुर्या इति ब्रुवन् ! / / 27 / / मूषकानिव मार्जारस्तान प्राप्य मुदितोऽथ सः । संयतान् संयतान्मल्पीडायन्त्रान्तिकेऽनयत् । / 28 / / इति प्रोचे च रे ! यूयमिष्टं स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् । / 29 / / ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशा मृत्युभीतिविप्रमुक्ता मनस्विनः । / 30 / / गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! / / 31 / / (युग्मम्) मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः । / 32 / / इत्यादि वदतोत्साह्यमानाः स्कन्दकसूरिणा । / अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ! / / 33 / / (युग्मम्) क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् । / 34 / / पीड्यमानान् विनेयान् स्वान्, वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्रपार्श्वे बद्धमधारयत् । / 35 / / पीड्यमानानगाराङ्गोच्छलच्छोणितबिन्दुभिः । समन्ताम्रियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः ! / / 36 / / 2010_02 Page #316 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 275 किन्तु साम्यसुधास्पन्दभावितैः समयोचितैः । वाक्यैर्निर्यामयामास, तानेवं स महाशयः ! / / 37 / / "भिन्नः शरीरतो जीवो, जीवान्दिन्नश्च विग्रहः । विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती ? / / 38 / / किञ्चाखिलो विपाकोऽयमस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्तत्सतां कर्मजिघांसताम् । / 39 / / अवश्यं नाशिनो बाह्यस्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्गध्रुवधर्मधनापहः । / 40 / / " स्कन्दकेनेति निर्याम्यमाना निर्मलमानसाः । महात्मनो विपक्षे च, मित्रे च समदृष्टयः । / 41 / / यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः । केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! / / 42 / / (युग्मम्) द्रुतं हतेषु तेनैवं, ह्यूनपञ्चशतर्षिषु । एकं क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽदत् । / 43 / / अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् । नाहं शक्ष्यामि नियतं, पूर्वं पीडय मां ततः ! / / 44 / / तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविघित्सया । गुरोः पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ! / / 45 / / शुक्लध्यानसुधासारशान्तकर्महुताशनः । बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! / / 46 / / तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः ! / / 47 / / क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः । / 48 / / अयं भूपोऽपि निग्राह्योऽस्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि ! / / 49 / / तद्दुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! / / 50 / / इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः । / 51 / / पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! / / 52 / / इतश्च स्कन्दकमुने रजोहरणमुत्तमम् । रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा । / 53 / / तद्रजोहरणं च द्राग, भवितव्यनियोगतः । पुरः पुरन्दरयशोदेव्या गृध्रो न्यपातयत् । / 54 / / तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षीभ्रातुः प्रव्रजतोर्पितम् । / 55 / / चिह्नेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् । महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् । / 56 / / रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च नह्यवज्ञा शुभावहा ! / / 57 / / इत्युदीर्येति दध्यौ चाऽधुनाऽहं व्रतमाददे । अलं संसारवासेनाऽमुना दुःखौघदायिना ! / / 58 / / चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! / / 59 / / ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्तमधाक्षीन्मंक्षु तत्पुरम् । / 60 / / ततोऽरण्यमभूदेशभूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्यमिति तत्प्रोच्यते बुधैः । / 61 / / 2010_02 Page #317 -------------------------------------------------------------------------- ________________ 276 आतुरप्रत्याख्यानप्रकीर्णकम 58. कर्मोदयप्रत्ययध्याने श्रीआख्यानकमणिकोसे विष्णोः प्रबन्धः । कन्हस्स कालपासेहिं कड्डिओ कलियकंडकोयंडो । पत्तो तम्मि पएसे जराकुमारो कयंतो व्व । / 1 / / आरोविऊण धणुहरमायन्नं कटिउं कढिणकंडं । कन्हो मिगबुद्धीए विद्धो वामम्मि पायतले । / 2 / / तत्तो भयरहिएणं ससंभमं उट्ठिऊण भणियमिमं । भो भो ! किल केणाहं विद्धो बाणेण पायतले ? / / 3 / / ता साहौ नियवंसं नियनामं नियकुलं नियं कज्जं । जेण मए न कया वि हु अयाणिओ पहयपुव्वो त्ति । / 4 / / हा हा ! धिसि धिसि ! मम चेट्ठियस्स एसो हु माणुसो कोइ । हरिणजुवाणो न हु होइ एस इय खिज्जिउं बहुयं । / 5 / / वंसाइयं च पुच्छइ ता तं उवसप्पिऊण साहेमि । भो भो ! अहयं हरिवंससंभवो जायवसगोत्तो । / 6 / / नामं जराकुमारो पुहईएक्कल्लवीरचरियस्स । जायववित्थयनहयलमयंकवसुदेवतणयस्स । / 7 / / रुरु-हरिण-सीह-सदूलभीसणे काणणम्मि कण्हस्स । जीवियसमस्स रक्खत्थमेत्थ निवसामि ऐदुहिओ । / 8 / / इयमायन्निय कण्हो जराकुमारो त्ति एस नाऊण । उग्घाडियदुहनियरो एवं भणिउं सढात्तो । / 9 / / ए ! एहि एहि भायर ! परोवयारेक्करसिय ! परिरंभ । एसो सोहं कण्हो तुहमप्पाणस्स वि य दुहओ । / 10 / / तेणुत्तं परिरंभणमुचियं पजलियचियानलस्स महं । निल्लक्खणस्स न उणो पसत्थलक्खणवओ भवओ । / 11 / / पियबंधवस्स जीवियसमस्स बारसमवरिसमिलियस्स । कण्हस्स मए भयवं ! विहियमणज्जेण पाहुन्नं । / 12 / / पावस्स किं न निवडै गयणाओ मज्झ मत्थए वज्जं ! / जै वा सो वि हु संकै फंसभयाओ जओ भणियं । / 13 / / एरिसकम्मरयाणं जं न पडै खडहडंतयं वज्जं ! / तं नूणमिमो चिंतै छिविउमिमे कत्थ सुज्झिस्सं ? / / 14 / / 2010_02 Page #318 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 277 इय खिज्जिऊण बहुयं कंठम्मि विलग्गिऊण कन्हस्स । उम्मुक्कमहाधाहं कलुणसरं रोविउं लग्गो । / 15 / / हा कन्हं ! हा जणद्दण ! हा जायवगयणमंडणमयंक ! / हा ! कहमिहमायाओ नं बंधव-बंधुजणरहिओ ? / / 16 / / किं वा विसामि जलणे ? किं वा पविसामि गुविलपायाले ? | कत्थ गओ सुज्झिस्सं ? कस्स मुहं दरिसैस्सामि ? / / 17 / / आसंसारमकित्ती संजाया मज्झ मंदभग्गस्स । जह नियभाया कन्हो जराकुमारेण निहओ त्ति । / 18 / / नियवैयरो य एसो जराकुमारस्स पुच्छमाणस्स । कहिओ कण्हेण तहिं सव्वो आगमणवुत्तंतो । / 19 / / इय पलवंतो एसो बाहजलापुनदीणनयणजुओ । भणिओ जणद्दणेणं अवसर तं मज्झ पासाओ । / 20 / / हिययाओ कुत्थुभमणिं पायतलाओ समुद्धरिय बाणं । पच्छाहुत्तपएहिं पयाहि तं पंडुमहुराए । / 21 / / जै पुण कहमवि एही बलभद्दो तो तुमं पि मारिहिही । मा वयौ विणासं जायवाण वंसो निरवसेसो । / 22 / / पुव्वोइयवुत्तंतो बारवईए विणासपज्जंतो । मज्झ वि मरणं एवं कहियव्वं पंडुपुत्ताणं । / 23 / / एवं बहुप्पयारं रुयमाणो पन्नवित्तु कन्हेण । कहमवि किच्छेण तया जराकुमारो विणिग्गमिओ । / 24 / / कण्हो वि बाणपहरुत्थवेयणाविहुरविग्गहावयवो । वेरग्गभावियमणो चिंतिउमेवं समाढत्तो । / 25 / / पेच्छाऽहो ! मम तारिसनिरुवमहरिवंससंभविस्सावि । तारिससिणिद्धबंधवसहस्सपरिवारियस्सावि । / 26 / / खणमेत्तेण वि दुद्धरविहाणवसवत्तिणो ममेयाणिं । एगाणियस्स मरणं हरिणस्स व जायमुत्तं च । / 27 / / खणदंसियसुरसरिवित्थराइं खणसुन्नरन्नसरिसाइं । एयाइं ताई कम्मिंदयालिणो जीव ! ललियाई । / 28 / / ता अलमिमिणा परिचिंतिएण कज्जम्मि देमि निययमणं । भावियजिणवयणाणं जियाण परिदेवणमजुत्तं । / 29 / / संपइ नेमिजिणेसरपमुहाणं मज्झ तित्थनाहाणं । पाया सरणं निज्जियजम्मण-मरणाण सिद्धाणं । / 30 / / साहूण नाण-दंसण-चरणजुयाणं गओ सरणमिहिं । केवलिपन्नत्तस्स वि धम्मस्स महाणुभावस्स । / 31 / / 2010_02 Page #319 -------------------------------------------------------------------------- ________________ 278 आतुरप्रत्याख्यानप्रकीर्णकम इय चउसरणगओ हं सम्मं निंदामि दुक्कडं इण्डिं । सुकडं अणुमोएमो सव्वं चिय ताण पञ्चक्खं । / 32 / / पंचप्पयारमैयारजायमसिं समक्खमालोए । वयपरिणामो पुण मज्झ जाणमाणस्स वि न जाओ । / 33 / / ते धन्ना कयपुत्रा संबकुमाराइया मह कुमारा । रुप्पिणिपामोक्खाओ पियाओ मे निबिडनेहाओ । / 34 / / जे चइऊणं घरवासमेरिसं दुक्खसंतैनिहाणं । जिणपासे पव्वैया ता तेसि वयाणिमणुसरिमो । / 35 / / संगामपमुहपावं समायरंतेण के वि जे जीवा । इहभव-अन्नभवेसु वि दुक्खविया ते खमावेमि । / 36 / / अन्नं च सरणमिण्डिं विसेसओ मज्झ मरणसमयम्मि । जिणसासणस्स सारो परमेट्ठीणं नमोक्कारो । / 37 / / एवं मुहुत्तमेगं jAva'cchai सुद्धमणपरीणामो । तावासुहकम्मवसा सरियं दीवायणरिसिस्स । / 38 / / पेच्छ अहो ! तेण तया कुलिंगिमेत्तेण तुच्छरूवेण । भुवणे अगंजियस्स वि माणमरट्टो महं भग्गो । / 39 / / जं मह पेच्छंतस्स वि दद्धा नयरी सुरिंदपुरिसरिसा । पिय-माइ-सयणवग्गो विणासिओ पावकम्मेण । / 4 / / ता जै पेच्छामि तयं संपयमवि पावकारिणमणज्जं । कड्डे मि तदुदराओ तो हं सकलंतरं सव्वं । / 41 / / एवं वहगयहियओ पुणरवि जाओ किलिट्ठपरिणामो । जारिसिया इह व गई मई वि मरणम्मि तारिसिया । / 42 / / रुद्दज्झाणोवगओ सुमरंतो वैरभावमणवरयं । मरिऊण समुप्पन्नोऽसुहलेसो वालुयपभाए । / 43 / / [श्रीआख्यान0 श्लोक 269 तः 311] 59. ऋद्धिगौरवध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रमध्येदशार्णभद्रराजर्षिकथानकम् । इतश्च पुर्याश्चम्पायाः सुरासुरसमावृतः । क्रमेण विहरन् प्राय दशार्णविषयं प्रभुः । / 1 / / दशार्णपुरमित्यस्ति नाम्ना तत्र महापुरम् । दशार्णभद्र इत्यासीत्तत्र राजा महर्द्धिकः । / 2 / / सभासीनं तदा सायं तमेत्योचुश्चरा इदम् । वीरो जिनपतिः प्रातः समेष्यति पुरेऽत्र ते । / 3 / / बभार तद्गिरा हृष्टो राजा रोमाञ्चकंचुकम् । विदूरः स्तनितेनेव रत्नांकुरकदम्बकम् । / 4 / / सभासमक्षमूचे च तया ऋद्ध्या प्रगे प्रभुम् । वन्दिष्ये न यथा कश्चिद्ववन्दे त्रिजगत्यपि । / 5 / / इत्युदित्वा च मंत्र्यादीन् विसृज्य सकलानपि । जगामान्तःपुरगृहं दशार्णपुरभूपतिः । / 6 / / वन्दिष्य एवमेवं च स्तोष्ये प्रातर्जगद्गुरुम् । इति चिन्तापरोऽनैषीत् कथंचिद्यामिनीं स ताम् । / 7 / / रवावनुदयत्येव स पार्थिवरविस्ततः । आहूय नगराध्यक्षप्रभृतीनेवमादिशत् । / 8 / / 2010_02 Page #320 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः मद्धाम्नः स्वामिसमवसरणस्य तथाऽन्तरे । मद्यानयोग्यं कर्तव्यं सर्वद्धर्या मार्गभूषणम् । / 9 / / इतश्च तत्र भगवान् पुरावहिरुपाययौ । देवैश्च तत्र समवसरणं च व्यरच्यत । / 10 / / तद्राजशासनं तेऽपि राजाऽऽयुक्ताः क्षणाव्यधुः । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् । / 11 / / अशामि कुंकुमाम्भोभी रजस्तद्राजवर्त्मनः । अकारि तन्मार्गमही पुष्पप्रकरदन्तुरा । / 12 / / स्थाने स्थाने व्यधीयन्त काञ्चनस्तम्भतोरणाः । मञ्चाश्च सञ्चिताः स्वर्णभाजनश्रेणिशोभिताः । / 13 / / विचित्राश्चित्रकत्वरिभश्चीनवासोभिराचिताः । उड्डामराश्चामरैश्च रत्नादशैंः सुदर्शनाः । / 14 / / उद्गन्धयो गन्धपुटापुटिकाभिः सहस्रशः । स्तम्भैर्वाभितो न्यस्तैरबध्यन्त च मालिकाः । / 15 / / (युग्मम्) उदंडैमंडपैर्मेघाडम्बरश्रीविडम्बभिः । मुक्तोच्चूलवदुल्लोचैरेकच्छायं व्यधीयत । / 16 / / पदे पदे मुमुचिरे धूपघट्यः सपावकाः । निक्षिप्तागुरुकर्पूरधूमांकुरितमण्डपाः । / 17 / / एवं दिवः खंडमिव कृत्वा मार्ग नियोगिनः । राज्ञे व्यज्ञपयन् स्वामिदर्शनौत्सुक्यधारिणे । / 18 / / स्नात्वा राजाऽपि दिव्यांगरागः सर्वांगभूषणः । शुचिवस्त्रधरः स्रग्वः गजमारोहदुत्तमम् । / 19 / / मूर्ध्नि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाचलत् । / 20 / / mahA_भूषणधरैः सामन्ताद्यैः सहस्रशः । सोऽन्वगम्यत भूपालः स्वै रूपैरिव वैक्रियैः । / 21 / / सद्यस्तमनुचेलुश्च चलश्चामरराजिताः । पराजितशचीरूपा अन्तःपुरमृगीदृशः । / 22 / / बन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्श्यमानस्वविज्ञानो मार्गालंकारकारिभिः । / 23 / / निरन्तरैर्नृपच्छन्नैर्भवन्नूतनमंडपः । क्रमेण प्राप समवसरणं स महीपतिः । / 24 / / स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचक्रे यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः । / 25 / / तस्यद्धिगर्वं विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः । / 26 / / स्फटिकाच्छजलप्रान्तविकटाम्भोजसुन्दरम् । मरालसारसस्वानप्रतिस्वानसमाकुलम् । / 27 / / सुरद्रुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः । / 28 / / नलिनीषु मरकतमयीषु परिवर्तिभिः । विभ्राजमानमधिकं स्वणाम्भोजैविकस्वरैः । / 29 / / लोलकल्लोलमालाभिः पताकामालभारिणम् । जलकान्तविमानं तं शक्रोऽध्यास्त सुरैः सह । / 30 / / (चतुर्भिः कलापकम्) 2010_02 Page #321 -------------------------------------------------------------------------- ________________ 280 आतुरप्रत्याख्यानप्रकीर्णकम् चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः । गन्धर्वारब्धसंगीतदत्तकर्णो मनाग्मनाक् । / 31 / / स्वामिपादपवित्रायां दत्तदृष्टिरधो भुवि । मर्त्यलोकमवातारीदमाधिपतिस्ततः । / 32 / / (युग्मम्) नालेन मारकतेन राजितेष्वम्बुजन्मसु । सौवर्णेषु न्यस्तपादं सपादिमिव पर्वतम् । / 33 / / मणीमयदन्तकोशैर्दन्तैरष्टभिरूर्जितम् । देवदूष्यच्छन्नपृष्ठं प्रष्ठं त्रिदशदन्तिनाम् । / 34 / / पूर्वारूढसुरस्त्रीभिर्दत्तहस्तावलम्बनः । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः । / 35 / / (त्रिभिर्विशेषकम्) आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः । / 36 / / जलकान्तविमानान्तर्लीलापुष्करिणीषु च । संगीतकानि कमले कमले चाथ जज्ञिरे । / 37 / / प्रतिसंगीतकं चेन्द्रानुरूपविभवः सुरः । सामाजिकोऽभवद्दिव्यरूपनेपथ्यसुन्दरः । / 38 / / एकैकस्य च देवस्य परिवारो महर्द्धिकः । मघोन इव संजज्ञे विश्वविस्मयकारणम् । / 39 / / विमाना तया शक्रः स्वयमेव विसिमिये । का कथा पुनरन्येषां तस्मादूनोनसंपदाम् । / 40 / / तत्र स्थितैर्नरसुरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं पृथ्वीलुलद्धारः प्रणनाम पुनः पुनः । / 41 / / दशार्णभद्रः शक्रस्य तया ऋद्धयाऽथ दृष्टया । नगरद्धर्या ग्राम्य इव स्तंभितांगोऽभवत् क्षणम् । / 42 / / दशार्णभद्रो दध्यौ च विस्मयस्मेरलोचनः । अहो शक्रविमानस्य शोभेयं भुवनोत्तरा । / 43 / / अहो रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य च । अहो विभवविस्तारः पुरुहूतस्य कोऽप्यसौ । / 44 / / स्वसंपदोऽभिमानोऽयं व्यधायि धिगहो मया । मम शक्रस्य चैतद्धि गोष्पदाब्योरिवान्तरम् । / 45 / / अमुना ऋद्धिगर्वेण स्वात्मा तुच्छीकृतो मया । कूपभेक इवाभूवं प्रागदृष्टेदशर्द्धिकः । / 46 / / एवं भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः । / 47 / / ऋद्धया यद्यप्पनेनाहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणादद्य पराजेष्ये तथाऽप्यमुम् । / 48 / / न केवलं विजेष्येऽमुं व्रतादानेन संप्रति । कारीनपि जेष्यामि भवभ्रमणकारिणः । / 49 / / विवेकी चिन्तयित्वैवं दशार्णपुरभूपतिः । तत्रस्थ एव व्युमुचत् किरीटकटकादिकम् । / 50 / / दशार्णभद्रः कर्मद्रुमूलानीव समन्ततः । उञ्चखानाथ शिरसः पंचभिर्मुष्टिभिः कचान् । / 51 / / शक्रे संपश्यमानेऽथ विस्मयस्मेरचक्षुषि । स गत्वा गणभृत्पार्श्वे यतिलिंगमुपाददे । / 52 / / गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रश्रमणो जगन्नाथमवन्दत । / 53 / / शक्रो बभाषे महात्मन्नहो किमपि पौरुषम् । तवेदममुनाऽजैषीर्मामप्यन्यस्य का कथा । / 54 / / इत्युक्त्वा तं नमस्कृत्य शक्रः स्वस्थानमभ्यगात् । मुनिर्दशार्णभद्रोऽपि सम्यग्वतमपालयत् । / 55 / / 2010_02 Page #322 -------------------------------------------------------------------------- ________________ खण्ड:-2 दृष्टान्तसमुच्चयः 281 60. रसगौरवध्याने श्रीउपदेशप्रासाददर्शितं जितशत्रुनृपसुबुद्धिमन्त्रिवृतम् । ___ चंपायां जितशत्रुर्नृपः । तस्य सुबुद्धिर्मंत्री सम्यग्जिनमतज्ञः । एकदा नृपो दिव्यरसवती सरसां कारयित्वा बहुसामन्तयुतो भुक्त्वा रसगृचः 'अहो रसोऽहो गन्धः' इत्यादिवाक्यैः श्लाघां चकार । सुबुद्धिं विनाऽन्येऽपि सर्वे तथैव श्लाघां चक्रुः । ततो राज्ञा मंत्री पृष्ट:-त्वं किं न प्रशंससि ?' / सोऽवक्-"राजन् ! शुभाशुभवस्तुषु मम विस्मयो न । यतः पुद्गलाः सुगन्धा दुर्गन्धाः सुरसा अपि विरसा भवन्ति वैपरीत्येन वा । ततो निन्दाप्रशंसे न युक्ते" / राजा तन्न श्रद्धत्ते । अन्यदा राजा राजपाटिकायां गच्छन् मार्गे परिखोदकं बहुजीवाकुलं दुर्गन्धं सूर्यातपक्कथितं दृष्ट्वा नासिकां वस्त्रेण पिधाय 'अहो दुर्गन्धनिन्द्यं जलं' इत्यवादीत् । मंत्री प्राह-'राजन् ! मा जलं निन्द, कालप्रयोगेणाभव्यमपि भव्यतया परिणमति' / राज्ञा नांगीकृतम् । ततो मंत्रिणा रहः परिखोदकं वस्त्रगलितं स्वाप्तनरैः कोरकघटे क्षेपितं कतकचूर्णादिना च निर्मलीकृतम् । पुनर्गलितं नव्यघटेषु क्षिप्तं । एवमेकविंशत्या दिनैस्तन्नीरं स्वच्छसुखादुशीतलं लोकोत्तरप्रायमजायत । ततः सुरभिवास्यं कृत्वा नृपजलरक्षकेभ्यो दत्तम् । समये राज्ञः समीपे तैरुपनीतम् । नृपस्तस्य जलस्य लोकोत्तरगुणानुपलभ्य तान् प्रपच्छ-'क्वेदं प्राप्तं ?' ते प्रोचुः-'मंत्रिणाऽर्पितं' / राज्ञा मंत्री पृष्टः प्राह-'राजन् यद्यभयं ददासि तदा जलोत्पत्तिं वदामि' / राज्ञाऽभये दत्ते मंत्री यथावृत्तं प्रोवाच । नृपो न श्रद्धत्ते । ततो मंत्रिणा तदध्यक्षं पूर्वोक्तविधिना कृतम् । राजा वीक्ष्य विस्मितः प्राह-कथं त्वयैतज्ज्ञातं ?' / सोऽवदत्-"राजन् ! जिनागमश्रुतादिश्रद्धया च पुद्गलपरिणामोऽयमेवेति । हे नृप ! पुद्गलानामचिन्तनीया शक्तिः अनेकधा परिणमनस्वभावस्तिरोभावत्वेन वर्तते । स च ज्ञानिनां ज्ञान आविर्भवति । परंतु छद्मस्थानां ज्ञानावरणादिकर्मावृतानां सम्यगुपलब्धिर्न जायते । तथापि श्रुतवचोभिरवश्यं श्रद्धेयैव । यत इहलोके द्विविधाऽनुपलब्धिर्भवति । तत्रैकाऽसतो वस्तुनो यथा शशशृंगादीनां द्वितीया तु सतामप्यर्थानामनुपलब्धिर्भवति । सात्राष्टविधा । तथाहि-अतिदूरात् प्रथमा, सा त्रिविधा देशकालस्वभावविप्रकर्षात् अनुपलब्धिः । तत्र कश्चिन्नरो ग्रामान्तरं गतो न दृश्यते, तत्कथं नास्ति सः ? अस्त्येव, परं देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परित्तं पर्यन्तः मेर्वादिकं च सदपि नोपलभ्यते । तथा कालेन विप्रकर्षात् अतीता निजपूर्वजादयो भविष्यत्पद्मनाभादयो जिना नोपलभ्यन्ते । तथा स्वभावविप्रकर्षात् नभोजीवपिशाचादयो न दृश्यन्ते, न च ते न सन्तीति 1 / तथाऽतिसामीप्यात् यथा नेत्रकज्जलं नोपलभ्यते, तत्कथं नास्ति ? अस्त्येव 2 / तथेन्द्रियघातात् । यथान्धबधिरादयो रूपशब्दादीन्नोपलभन्ते, तत्किं न सन्ति ? सन्त्येव 3 / तथा मनोऽनवस्थानात् यथाऽनवस्थितचेता गजमपि गतं न पश्यति, तत्किं नास्ति ? अस्त्येव 4 / तथा सौक्ष्म्यात् यथा जालान्तरगतत्रसरेणवः परमाणुव्यणुकादयो वा सूक्ष्मनिगोदादयो नोपलभ्यन्ते, तत्किं न सन्ति ? 2010_02 Page #323 -------------------------------------------------------------------------- ________________ 282 आतुरप्रत्याख्यानप्रकीर्णकम् सन्त्येव 5 / तथा आवरणात् यथा कुड्यान्तरे व्यवस्थितं वस्तु नोपलभ्यते, तत्किं नास्ति ? किं तु तदस्त्येव । चन्द्रमंडलस्य च परभागो न दृश्यतेऽर्वाग्भावेन व्यवहितत्वात् । ज्ञात्वाप्यावरणादनुपलब्धिः यथा मतिमान्द्यात् सतामपि शास्त्रसूक्ष्मार्थविशेषाणामनुपलब्धिः 6 / तथाऽभिभवात् यथा सूर्यादितेजसाऽभिभूतानि ग्रहनक्षत्राणि नोपलभ्यन्ते, तत्कथं तेषामभावः ? / एवमन्धकारेऽपि घटादयो न दृश्यन्ते 9 / समानाभिहारात् यथा मुद्गराशौ मुद्गमुष्टिः, तिलराशौ तिलमुष्टियं क्षिप्ता सती उपलक्षितापि नोपलभ्यते, जले क्षिप्तानि लवणादीनि च, तत्कथं तेषामभावः । एवमष्टधापि सत्स्वभावानामपि भावानां यथाऽनुपलम्भ उक्त एवं पुद्गलजीवादिषु विद्यमानतापि क्रमेण जायमानापि स्वभावविप्रकर्षादिभ्यो नोपलभ्यते इति सर्वत्र मन्तव्यम् । / ___ अत्राह परः-येऽत्र देशान्तरगतदेवदत्तादयो दर्शितास्तेऽत्रास्माकमप्रत्यक्षा अपि देशान्तरगतलोकानां केषाञ्चित् प्रत्यक्षा एव सन्ति, तेन तेषां सत्त्वं प्रतीयते । जीवादयस्तु कैश्चिदपि कदापि नोपलभ्यन्ते, तत् कथं तेषां सत्ता निश्चीयते ? इत्यत्रोच्यते-यथा देवदत्तादयः केषांचित्प्रत्यक्षत्वात् सन्तो निश्चीयन्ते तथा जीवादयोऽपि केवलिनां प्रत्यक्षत्वात् किं न सन्तः इति प्रतीयताम् । यथा वा परमाणवो नित्यमप्रत्यक्षा अपि स्वकार्यानुमेयाः स्युस्तथा सर्वत्र ज्ञेयं" / इत्यादि सिद्धान्तवाक्ययुक्त्या सुबुद्धिप्रधानोक्त्या नृपः प्रतिबुद्धो देशविरतित्वं जग्राह । क्रमेण द्वावपि प्राप्तप्रव्रज्यो मुक्तिं प्रापतुः । 62. अविरमणध्याने श्रीउत्तराध्ययनसूत्रोक्तः भृगुयशयोः सम्प्रदायः । यौ तौ गोपदारको चित्रसम्भूतपूर्वभवमित्रौ साधुसेवाकरौ देवलोकं गतौ, ततश्च्युत्वा क्षितिप्रतष्ठिते नगरे इभ्यकुले द्वावपि भ्रातरौ जातौ । तत्र तयोश्चत्वारः सुहृदो जाताः । तत्र भोगान् भुङ्क्त्वा , स्थविराणामन्तिके च धर्मं श्रुत्वा सर्वेऽपि प्रव्रजिताः । सुचिरकालं संयममनुपाल्य भक्तं प्रत्याख्यातम् । कालं कृत्वा सौधर्म कल्पे पद्मगुल्मविमाने षडपि सुहृदः पल्पोपमायुष्का देवत्वेनोत्पन्नाः । तत्र ये ते गोपजीववर्जा देवाश्चत्वारस्ततश्च्युत्वा कुरुजनपदे इषुकारपुरे अवतीर्णास्तत्र प्रथम इषुकारराजा जातः । द्वितीयस्तस्यैव राज्ञः पट्टदेवी कमलावती जाता, तृतीयस्तस्यैव राज्ञो भृगुनामा पुरोहितः संवृत्तः । चतुर्थस्तस्यैव पुरोहितस्य भार्या संवृत्ता । तस्या वासिष्ठं नाम गोत्रम्, यशा इति नाम जातम् । स च भृगुपुरोहितः प्रकामं सन्तानलाभमभिलषति, अनेकदेवोपयाचनं कुरुते, नैमित्तिकान् प्रश्नयति । तौ द्वावपि पूर्वभवगोपदेवौ वर्धमानावधिना एवं ज्ञातवन्तौ, यथा आवामेतस्य भृगुपुरोहितस्य पुत्रौ भविष्यावः । ततः श्रमणरूपं कृत्वा द्वावपि भृगुगृहे समायातौ, सभार्येण भृगुणा वन्दितौ, सुखासनस्थौ धर्मं कथयतः । तयोरन्तिके सभार्येण भृगुणा 2010_02 Page #324 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः श्रावकव्रतानि गृहीतानि । पुरोहितेन कथितम् भगवन् ! अस्माकमपत्यं भविष्यति न वा इति ? साधुभ्यामुक्तं भवतां द्वौ द्वारको भविष्यतः, तौ च बालावस्थायामेव प्रव्रजिष्यतः, तयोर्भवद्भ्यां व्याघातो न कार्यः । तौ प्रव्रज्य घनं लोकं प्रतिबोधयिष्यतः । इति भणित्वा तौ देवौ स्वस्थानं गतौ । ततोऽचिरेण च्युत्वा पुरोहितभार्याया उदरेऽवतीर्णौ । ततोऽसौ पुरोहितः सभार्यो नगरान्निर्गत्य प्रत्यन्तग्रामे स्थितः, तत्रैव सा ब्राह्मणी प्रसूता, दारकौ जातौ, लब्धसंज्ञौ तौ ताभ्यां मुनिमार्गविरक्तताकरणार्थमेवं शिक्षितौ य एते मुण्डितशिरस्काः साधवो दृश्यन्ते, बालकान् मारयित्वा तन्मांसं खादन्ति, तत एतेषां समीपे श्रीमद्भिर्न कदापि स्थेयम् । अन्यदा तस्माद् ग्रामादेतौ क्रीडन्तौ बहिर्निर्गतौ, तत्र पथश्रान्तान् साधूनागच्छतः पश्यतः । ततो भयभ्रान्तौ तौ दारकावेकस्मिन् वटपादपे आरूढौ । साधवस्तु तस्यैव वटपादपस्याधः पूर्वंगृहीताशनादिभोजनं कर्तुं प्रवृत्ताः । वारूढ कुमारौ स्वाभाविकमन्नपानं पश्यतः । ततश्चिन्तुतुं प्रवृत्तौ नैते बालमांसाशिनः, किन्तु स्वाभाविकाहारकारिणः, क्वचिदेतादृशः साधवोऽस्माभिर्दृष्टा इति चिन्तयतोस्तयोर्जातिस्मरणमुत्पन्नम् । ततः प्रतिबुद्धौ तौ साधून् वन्दित्वा गतौ मातृ-पितृसमीपम् । अध्ययनोक्तवाक्यैस्ताभ्यां मातापितरौ प्रतिबोधितौ । तद्धनलिप्सुं राजानां च राज्ञी प्रतिबोधितवती । एवं षडपि जीवा गृहीतप्रव्रज्याः केवलज्ञानमासाद्य मोक्षं गताः । 62. अविरमणध्याने श्री आवश्यकहारिभद्रीयटीकाऽन्तर्गता मेतार्यमुनिकथा । साएते णगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ - सुदंसणा पियदंसणा य, तत्थ सुदंसणा दुवे पुत्ता - सागरचंदो मुणिचंदो य पियदंसणाएवि दो पुत्ता- गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिमं ठिओ वासघरे जाव दीवगो जलैत्ति, तस्स सेज्जावाली चिंतेइ दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेल्लं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणोवि तेल्लं छूढं ताव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओ कालगओ, पच्छा सागरचंदो राया जाओ । अण्णया सो माइसवत्तिं भणइ - गेण्ह रज्जं पुत्ताण ते भवउत्ति, अहं पव्वयामि, सा णेच्छइ एएण रज्जं आयत्तंति, तओ सा अतिज्जाणनिज्जाणेसु रायलच्छी दिप्पंतं पासिऊण चिंतेइ - मए पुत्ताण रज्जं दिज्जंतं ण इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ सो य छूहालू, तेण सूतस्स संदेसओ दिण्णो, एत्तो चेव पुव्वहियं पठ्ठविज्जासि, जै विरावेमि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ, 2010_02 283 Page #325 -------------------------------------------------------------------------- ________________ 284 आतुरप्रत्याख्यानप्रकीर्णकम् पियदंसणाए दिट्ठो, भणइ-पेच्छामि णं ति, तीए अप्पितो, पुव्वं णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस्सं ?, तेण दुहा काऊण तेसिं दोण्हवि सो दिण्णो, ते खाइउमारद्धा, जाव विसवेगा आगंतुं पव्वत्ता, राइणा संभंतेण वेज्जा सद्दाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ-ण केणवि दिट्ठो, णवरं एयाणं मायाए परामुठ्ठो, सा सद्दाविया भणिया-पावे ! तदा णेच्छसि रज्जं दिज्जंतं, इयाणिमिमि णाहं ते अकयपरलोयसंबलो संसारे छूढोहोंतोत्ति तेसि रज्जं दाऊण पव्वइओ । अण्णया संघाडओ साहूण उज्जेणीओ आगओ, सो पुच्छिओ-तत्थ णिरुवसग्गं ?, ते भणंति-णवरं रायपुत्तो पुरोहियपुत्तो य बाहिन्ति पासंडत्थे साहूणो य, सो गओ अमरिसेणं तत्थ, विस्सामिओ साहूहिं, ते य संभोइया साहू, भिक्खावेलाए भणिओ-आणिज्जौ, भणइ-अत्तलाभिओ अहं, णवरं ठवणकुलाणि साहह, तेहिं से चेल्लओ दिण्णो, सो तं पुरोहियधरं दंसित्ता पडिगओ, इमोवि तत्थेव पइट्ठो वडुवड्डेणं सद्देणं धम्मलाभेइ, अंतौरिआओ निग्गयाओ हाहाकारं करेंतीओ, सो वड्डवड्डेणं सद्देणं भणइ-किं एयं साविएत्ति, ते णिग्गया बाहिं बारं बंधंति, पच्छा भणंति-भगवं ! पणञ्चसु, सो पडिग्गहं ठवेऊण पणञ्चिओ, ते ण याणंति वाएउं, भणंतिजुज्झामो, दोवि एक्कसरा ते आगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, तओ णिसिटुं हणिऊण वाराणि उग्घाडित्ता गओ, उज्जाणे अच्छति, राइणो कहियं, तेण मग्गाविओ, साहू भणंति-पाहूणओ आगओ, ण याणामो, गवेसंतेहिं उज्जाणे दिट्ठो, राया गओ खामिओ य, णेच्छइ मोत्तुं, जै पव्वयंति तो मुयामि, ताहे पुच्छिया, पडिसुयं, एगत्थ गहाय चालिया जहा सट्ठाणे ठिया संधिणो, लोयं काऊण पव्वाविया, रायपुत्तो सम्मं करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइअम्हे एएण कवडेण पव्वाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति-जो पढमं चयै तेण सो संबोहेयव्वो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे आगओ, तीसे सिट्ठिणी वयंसिया, सा किह जाया !, सा मंसं विक्किणइ, ताए भण्णइ-मा अण्णत्थ हिंडाहि, अहं सव्वं किणामि, दिवसे 2 आणेइ, एवं तासिं पीई घणा जाया, तेसिं चेव घरस्स समोसीइयाणि ठियाणि, सा य सेट्ठिणी णिंदू, ताहे मेईए रहस्सियं चेव तीसे पुत्तो दिण्णो, सेट्ठिणीए धूया मैया जाया, सा मेईए गहिया, पच्छा सा सेट्ठिणी तं दारगं मेईए पाएसु पाडेति, तुब्भपभावेण जीवउत्ति, तेण से नामं कयं मेयज्जोत्ति, संवड्डिओ, कलाओ गाहियो, संबोहिओ देवेण, ण संबुज्झइ, ताहे अट्ठण्हं इब्भकण्णगाणं एगदिवसेण पाणी गेण्हाविओ, सिबियाए णगरि हिंडए, देवोवि मेयं अणुपविट्ठो रोइउमारद्धो, जै ममवि धूया जीवंतिया तीसेवि अज्ज विवाहो कओ होतो, भत्तं च मेताण कयं 2010_02 Page #326 -------------------------------------------------------------------------- ________________ खण्डः - 2 दृष्टान्तसमुच्चयः होतं, ताहे ताए मेईए जहावत्तं सिठ्ठे, तओ रुठ्ठो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुमं असरिसीओ परिणेसित्ति खड्डाए छूढो, ताहे देवो भाइ - किह ? सो भाइ- अवण्णो, भणइ-एत्तो मोएहि किंचिकालं, अच्छामि बारस वरिसाणि, तो भणइ - किं करेमि ?, भणइ - रण्णो धूयं दवावेहि, तो सव्वाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिण्णो, सो रयणाणि वोसिरै, तेण रयणाण थालं भरियं, तेण पिया भणिओ रण्णो धूयं वरेहि, रयणाणं थालं भरेत्ता गओ, किं मग्गसि ? धूयं णिच्छूढो, एवं थालं दिवसे दिवसे गेहए, ण य देइ, अभओ भाइ-कओ रयणाणि ? सो भणइ - छगलओ हगई, अम्हवि दिज्जौ, आणीओ, मडगगंधाणि वोसिरै, अभओ भाइ-देवाणुभावो, किं पुण ? परिक्खिज्जौ, किह ?, भणइ-राया दुक्खं वेब्भारपव्वतं सामिं वंदओ जाति, रहमग्गं करेहि, सो कओ, अज्जवि दीसइ, भणिओ-पागारं सोवण्णं करेहि, कओ, पुणोवि भणिओ-जै समुद्दं आणेसि तत्थ व्हासो सुद्धो होहिसि तो ते दाहामो, आणीओ, वेलाए पहाविओ, विवाहो कओ सिवियाए हिंडतेण, ताओ वि से अण्णाओ आणियाओ, एवं भोगे भुंजति बारस वरिसाण, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिण्णाणि य, चउव्वीसाए वासेहिं सव्वाणिवि पव्वैयाणि, णवपुव्वी जाओ, एकल्ल विहारपडिमं पडिवण्णी, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेजियस्स सोवण्णियाणं जवाणमट्ठसंत करेइ, चेइयच्चणियाए परिवाडिए सेणिओ कारेइ तिसंझं, तस्स गिहं साहू ऐगओ, तस्स एगाए वायाए भिक्खा ण णीणिया, सो य ऐगओ, ते य जवा कोंचएण खाइया, सो आगओ ण पेच्छइ, रण्णो य चेतियच्चणियवेला ढुक्कै, अज्ज अट्ठिखंडाणि कीरामित्ति, साधु संकै, पुच्छइ, तुण्हिक्को अच्छइ, ता सीसावेढेण बंधति, भणिओ य-साह जेण गहिया, तहा आवेढिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोंडेतेण सिलिंकाए आहओ गलए, तेण वन्ता, लोगो भणइ-पाव ! एए तेजवा, सो वि भगवं कालगओ सिद्धो य, लोगो आगओ, दिट्ठो मेत्तेज्जो, रण्णो कहियं, वज्झाणि आणत्ताणि, दारं पव्वैयाणि भणंति - सावग ! धम्मेण वड्ढाइ, मुक्काणि, भणइ - जै उप्पव्वयै तो भे कविली कड्डे । 2010_02 285 Page #327 -------------------------------------------------------------------------- ________________ - i i i i i o _Tii गत्तिमाम स्त्रम् । जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला य । असमाहिणा मरंति उ ते हंति अणंतसंसारी । / 43 / / अर्थ : जे जीवो गुरुना प्रत्येनीक होय, गाढमोहथी मोहितमतिवाळा होय, शबलने सेवनारा, खराब आचारवाळा जीवो असमाधिपूर्वक मरे छे अने अनंत संसारी थाय छे. (43) जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेण । असबल असंकिलिट्ठा ते हंति परित्तसंसारी । / 44 ॥ अर्थ : जिनवचनने अनुसार जीवनारा, गुरुना वचनने भावपूर्वक पाळनारा, शबलथी रहित अने असंकलिष्ट परिणामवाळा जीवो अल्प संसारी बने छे. निकट मोक्षवर्ती थाय che. (44) Page #328 -------------------------------------------------------------------------- ________________ Agama श्रीआतुरप्रत्याख्यानप्रकीर्णकम् खण्डः - 3 परिशिष्टानि 1 तः 7 * परिशिष्टम् - 1 मूलगाथा - बालावबोधो - भावानुवादश्च * परिशिष्टम् - 2 श्रीउपदेशप्रासादान्तर्गतं त्रिषष्टिदुर्ध्यानम् * परिशिष्टम्-3 लहु-आउरपच्चक्खाणं-1 * परिशिष्टम्-4 लहु-आउर पच्चक्खाणं-2 * परिशिष्टम् - 5 त्रिषष्टि (63) ध्यानकथाप्रकीर्णकम् * परिशिष्टम् - 6 मूलश्लोकाऽकारादिः * परिशिष्टम् - 7 दिगम्बरीयमूलाचार तुलनागाथाः 2010_02 Page #329 -------------------------------------------------------------------------- ________________ 2010_02 ज्यारे अचानक आवशे यमदेव मारा आंगणे, जनमोजनमना चिर प्रवासे लई जशे ज्यारे मने ! हे वीतराग जिनेन्द्र ! एक ज छे विनंति आपने, त्यारे समाधि-बोधिनुं पाथेय देजो प्रभु मने...ll1॥ जे छोडशे ते पामशे' एवुं अहीं कहेवाय छे, कहे छे प्रभु, जे मृत्यु भय तजशे सुखो ते पामशे ! आ जीव गर्भावासथी पूराय जे तनपिंजरे, पिंजर थकी छोडावनारुं कोण छे विण मरण रे ! I ॥ 2 ॥ मृत्यु समयनी व्याधिनी काळी अकारी वेदना, अज्ञानीने पीडा जगाडे, ज्ञानीने संवेदना ! ज्ञानी विचारे : वेदना तो देह मोह विनाशनुं, साधन सरस छे, ते थकी छे मरण, भवना त्रासनुं ! ॥ 3 ॥ वरसो अने वरसो सुधी जे घोर तपकिरिया करी, जे जीवनभर संयमधुरा शूरा ब बनी कांधे धरी, ने आदर्युं दिनरात शास्त्रोनुं मनन अध्ययन जे, ते सर्वनुं फल एक, अंते तो, समाधिमरण छे ! वनार कोण छे विशे प्रश [कर्ता : मु. मोक्षरति वि.] Page #330 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 मूलगाथा-बालावबोधो-भावानुवादश्च देसिक्कदेसविरओ सम्मद्दिट्ठी मरिज्ज जो जीवो । तं होइ बालपंडियमरणं जिणसासणे भणियं । / 1 / / श्रीवर्द्धमानमानम्य बालावबोधहेतवे । / आतुरप्रत्याख्यानस्य वार्तया! निगद्यते । / बाला0 इह जगमांहि समस्त जीवनै सघला आउखानी अंत्य अवस्थाई आराधना ते सार छइ भालानी अग्रनी परै । ते मारै ए अध्ययनै विषै अंत्य अवस्थानी आराधनानुं स्वरूप कहीस्यै । अथ गाथा-देसिक्क0 / शिष्यै गुरुप्रतै पूछऊ~ जे शास्त्रनी आदिनई विषै नमस्कार करवो जोईए । अनै ए ग्रंथनी आदिनै विषै नमस्कार नथी को ते स्या भणी ? गुरू बोल्या जे वीरभद्राचार्यैं पहिलू भक्तपरिज्ञा पैणूं करीनै पछइ आतुरप्रत्याख्यान कर्यु ते भणी भक्तपरिज्ञानी प्रथमगाथानो नमस्कार अही पणि जाणिवो । बिहुइ ग्रंथनो एकै ज कर्त्ता छइ ते भणी । देसक्क0 __षट्काय ना छठा अंश माटै त्रसकाय ते देश, तेहनी हिंसा संकल्प थकी अनै आरंभ थकी बिभेदै छइ । ते माटै तेहनो एक देश संकल्प थकी त्रसकायनी हिंसाथी विरम्यौ । ते वली सापराध - निरापराध बिप्रकार छइ । तेह माहिथी एक देश निरापराध संकल्प थकी निवर्त्यौ । तथा सम्यग् कहतां अविपरीत दृष्टि दर्शन छइ जेहनै ते सम्यग्दृष्टि । एहवो जे जीव श्रावक मरै ते जिनशासनै विषै बालमरण, पंडितमरण, बालपंडितमरण एहवा नामपणिमांथी बालपंडितक0 सर्वविरतिनां अभाव थकी बाल अनै स्थूलप्राणातिपातवेरमण हुंती पंडित संबंधी मरण ते माटै बालपंडितमरण कहीइ । __ तथा जिनमतनै विषै अनेक प्रकारै मरण - आविचीमरणादिक कयु छइ । तथापि ते मरण पांचइ प्रकारै कल्प छे । तद्यथा - 1-मिथ्यात्वीनैं बालमरण, 2-अविरत सम्यग्दृष्टीनै पणि बालमरण, 3-देशविरतीनै बालपंडितमरण, 4-छद्मस्थयतीनै पंडितमरण, 5-केवलीनै पणि पंडितमरण इति गाथार्थः । / 1 / / अर्थ : सम्यग्दर्शनने पामेलो अने सर्वविरतिनी अपेक्षाए एक भागरूपे विरतिवाळो देशविरतिधर जे श्रावक समाधिपूर्वक मरे, तेने जिनशासनमां बालपंडित मरण कह्युं छे. सम्यग्दर्शन अने देशविरति होवाथी ते पंडित कहेवाय छे, छतां सर्वविरति न होवाथी बाल 59|43vaay che. (1) 2010_02 Page #331 -------------------------------------------------------------------------- ________________ 290 आतुरप्रत्याख्यानप्रकीर्णकम् पंच य अणुव्वयाई सत्त उ सिक्खा उ देस-जैधम्मो । सव्वेण व देसेण व तेण जुओ होइ देसजई । / 2 / / बाला0 हवै जे व्रत थकी देशविरतीथाइ ते व्रत कहीइ छइ । गाथा - पंचयाणुक0 अणुक0 नाहना, महाव्रतनी अपेक्षाइ जे व्रत ते अणुव्रत पांच । तथा शिक्षाक0 नित्याभ्यास ते संबंधी जे व्रत ते शिक्षाव्रत सात जाणवा । त्रिणि गुणव्रतनैं पणि दिन दिन प्रतै अभ्यासवा माटे शिक्षा ज पणइ विवक्ष्यां । ए बारव्रतरूप देशयतिधर्मक0 श्रावक [धर्म] कहीइ । तेणै सघलै बारव्रतनै तथा देशै बारव्रत माहलि एक कहीइ व्रत युक्त सहित हुंतौ देशयतीक0 श्रावक होइ । इति गाथार्थ । / 2 / / अर्थ : पांच अणुव्रतो अने सात शिक्षाव्रतो आ देशथी यतिधर्म छे. आ बारव्रतोरूप देश यतिधर्म संपू[ 3 ःइशि.3 svI12 तेने देशयति (श्री) 43वाय छे. (2) पाणवह - मुसावाए - अदत्त - परदारनियमणेहिं च । अपरिमीच्छाओ वि य अणुव्वयाई विरमणाई । / 3 / / बाला0 हवै अणुव्रतना नाम कहीयैं छइ । गाथा-पाणवह - प्राण दश तेहनओ वध विनाश ते प्राणवध कहीइं । पणि प्राणीवध न कहीइ । एतला भणीजे जीव हणी न सकीइं ते भणी । मुसावायक0 क्रोधादिक वश हुती । असहभूत जूठौ बोलकं ते मृषावाद । अदत्तक. सचित्तादि वस्तु । धणीइ नथी दीधी ते अदत्त कहीइ । परदाराक0 दारा कहीइं विद्यारि पुरुषनां अंतरंग गुण अनै बाह्यगुण ते दारा अनेरानी दारा ते परदारा । ते सघलाथी नियमणेहिं क. विरमण एतलै च्यार अणुव्रत । तथा अपरिमित चरिमाणरहित परिग्रहनै विषै जे इच्छा ते थकी जे विरमवू ते अणुव्रत पाण्च्मूं। इति गाथार्थः । / 3 / / मर्थ : डिंसा, 44, योरी, महान सेवन (52स्त्री संबंधी) 35 55o नहि 72वानी प्रतिज्ञा तेमज अमर्यादित ईच्छानी प्रतिज्ञारूप श्रावकना पांच अणुव्रतो छे. (3) जं च दिसावेरमणं अणत्थदंडाउ जं च वेरमणं । देसावगासि पि य गुणव्वयाइं भवे ताई । / 4 / / बाला0 पहिलूं सामान्यपणि शिक्षाव्रत कयां । हवै तेहईज गुणभूत जूदां देखारी कहीइं छइ । गाथा- जं च दिसाक. पूर्वादिकदिसनई विषै गमननू परिमाण करवै करी जे आगिली ममतादिकनू विरमण, ते प्रथम गुणव्रत । उक्तञ्च - 2010 02 Page #332 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 बालवबोध-भावानुवादौ जो धरै दिसिवयमंमि, सो अभयं देई सव्वजीवाणं । भुवणंमि पसरमाणं भवसमुद्दे पडिखलेई । / इति वचनात् । / तथा अनर्थ निःप्रयोजनः दंडीइ हणीइं ते दंड मन-वचन-कायाना योग । तेह थिकी जे विरम बीजुं गुणव्रत । तथा जावज्जीव ग्रह्या छइ व्रत तेहनूं अथवा दिशव्रतनूं ज दिनप्रतई संक्षेप करवूं ते देशावगाशिक । त्रीजूं गुणव्रत हिवै यद्यपि ए व्रत शिक्षाव्रत पणई प्रसिद्ध छइ तथापि सर्व व्रतनैं गुणकारकमांहि गुणव्रतपणि विवक्षूं ते भणी [a] दोष इति गाथार्थ । / 4 ॥ अर्थ : सर्व दिशाओमां जवा-आववानी मर्यादा करवारूप दिग्विरमणव्रत, आत्माने निरर्थक पापदंड थाय तेवी प्रवृत्तिनुं नियमन ते अनर्थदंडविरमणव्रत, दरेक व्रतोनी मर्यादाने वधारे संक्षेपमां लेवी ते देशावकाशिकव्रत. आ त्रण व्रतो मूळ पांच अणुव्रतोने पाळवामां गुण ka2nA2 होवाथी गुणव्रत कहेवाय छे. (4) भोगाणं परिसंखा सामाइय अतिहिसंविभागो य । पोसहविही य सव्वो चौरो सिक्खाओ वुत्ताओ । / 5 / / 291 बाला0 हवै शिक्षाव्रत कहीइं छइ - गाथा - भोगणक0 एकवार भोगवीइं आहारादिक । तथा वारवार भोगवीइ वस्त्रादिक । तेहनी जे संख्या परिमाण करवूं ते प्रथम शिक्षाव्रत । एहनै पणि जावज्जीव अंगीकार करवा माटे गुणव्रत पणि प्रसीघ छइ । तथापि दिन दिन प्रति वारवार संक्षेप करवा हुंती नित्य प्रत्यभिसवा माटे । शिक्षाव्रत पणइ विवक्ष्य पणि दोष नही । तथा सामाईकसमचित्तपणं ते बीजूं शिक्षाव्रत । तथा अतिथ्य [ अतिथि ] साधु तेहनैं संविभाग आहारादिकनूं देवूं जूं शिक्षाव्रत । तथा पौषध कहता धर्मपुष्टि, तेहनी जे विधि " सव्वौ आहारपोसहं" इत्यादि । ते चौथौं शिक्षाव्रत । ए च्यारि शिक्षाव्रत कही इति गाथार्थ । / 5 ॥ अर्थ : लोग-उपलोगनी वस्तुनुं नियमन (संक्षेप) ते भोगोपभोग विर्भे। व्रत, 2रागद्वेषनाथीने समभावनी साधनारूप सामायिकव्रत, 3-साधु के श्रावकरूप पात्रमां विधिपूर्वक दान ते अतिथिसंविभाग व्रत, 4-आहारादिना त्याग रूप चार प्रकारनो पौषध ते पौषधव्रत. आ चार व्रतो अभ्यासरूप होवाथी शिक्षाव्रत कहेवाय छे. (5) आसुक्कारे मरणे अच्छिन्नाए य जीवियासाए । नाहि वा अमुको पच्छिमसंलेहणमकिच्चा । / 6 / / आलोइय निस्सल्लो स घरे चेवाऽऽरुहितु संथारं । जै मरै देसविरओ तं वृत्तं बालपंडिययं । / 7 / / 2010_02 Page #333 -------------------------------------------------------------------------- ________________ 292 आतुरप्रत्याख्यानप्रकीर्णकम् बाला0 हवै कि द्वारि श्रावक बाल पंडित मरणे मरै ते कहीइ छइ - गाथा - आसुक्कारिक. उतावलू अणचितवू मरण आविहंति बालपंडित मरण मरै । अथवा अछिन्नाएक0 अणबेटि जीवितव्यनी आशाइं । एतलै अनुक्रमै मरण आव्यि hu~ti संलेखनादिक अणकारि जे मरै ते बालपंडित मरण । अथवा नाएहिं ka0 कुटुंबि अमुक्को ka0 अनुमति नथी दीधी जेहनैं एहवओ पाछिली संलेखना विणकारै मरै ते बालपंडित मरण कयुं इति गाथार्थः । / 6 / / हवे ते श्रावक घरनै विषै किम मरै ते कहीइ छइ - गाथा - आलोई- क. गुरु समिपि आलोई ने दी* प्रायश्चित्त अंगीकार करीनैं । निसल्लोक0 मूलोत्तरगुण विराधनारूप जे भावशल्य तेणि करी रहित पोतानां घरनै विषै डाभना संथारा उपरि बैसी अथवा आरूहित्तुक0 अंगीकार करीनैं संथारो अणसण जे देशविरती श्रावक मरै ते बालपंडित मरण कहङ्गु इति गाथार्थः । / 7 / / अर्थ : अणधार्युं मरण आवे त्यारे जीववानी आशा हजु छूटी न होय, स्वजनोए संलेखना माटे रजा न आपी होय अने अंतिम संखनानी आराधना करी न होय तेवो देशविरतिधर श्रावक त्रण शल्योथी रहित थईने, आलोचनापूर्वक पोताना घरमां ज संथारामां बेसीने जो bh29॥ 5तो ते पारित bh29॥ 43वाय छे. (7-7) जो "भत्तपरित्राए" उवक्कमो वित्थरेण निद्दिट्टो । सो चेव बालपंडियमरणे नेओ जहाजुग्गं । / 8 / / बाला0 हवै ते मरण केणी विधि करवू ते कहीइ छइ - गाथा - जो भत्तपरि. जे विधि भक्त परिज्ञापईन्नानै विषै अनुक्रमि विस्तारि कही छइ - 'अहुज्ज देसविरौ' इत्यादि गाथोक्त । तेहज विधि अहीइं बालपंडितमरणनै विषै यथायोग्य जाणवौ इति गाथार्थः । / 8 / / अर्थ: "भक्त परिता' नामना पयत्रामां विस्तारपूर्वक जे विधिनो क्रम बताव्यो छे. ते विधिनुं आराधन आ बालपंडितमरणने पामनार देशविरतिधर श्रावके अवश्य करवानुं छे. तेथी ते विधि आ मरणमां यथायोग्य जाणवी. (8) वेमाणिएसु कप्पोवगेसु नियमेण तस्स उववाओ । नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे । / 9 / / बाला0 हवै एहवी आराधना आराधै ते किह्यां उपजइ ते कहे छइ - गाथा - वैमाणिसु वैमानिक कल्पदेवलोक बार लगइ जाइ । पणि कल्पातीत नव ग्रैवियकादिकनै विषै न जाइ । हवै ते श्रावक अप्रतिपतित धर्म थिकी केतमै भवि सीजै ते कहइछइ । नियम निश्चैं उत्कृष्टौ सातमै भवि सीजै । जघन्यतौ सातभवमांहि पणि सीजै । इति गाथार्थः । / 9 / / _ 2010_02 Page #334 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादी 293 अर्थ: आ विधि मुजब बालपंडित मरण पामनार श्रावक कल्पपपन्न वैमानिक देवलोकमां उत्पन्न. थाय छे. उत्कृष्टथी सातभा मवेत निश्यियथा मोक्षने पामेछ, सिद्ध थाय छे. (8) इय बालपंडियं होइ मरणमरिहंतसासणे दिटुं । इत्तो पंडियपंडियमरणं वुच्छं समासेणं । / 10 / / अर्थ : श्री अरिहंत प्रभुना शासनमां आ प्रमाणे बाळपंडितमरण बताव्युं छे. हवे पंडित पंडितमरणने संक्षेपमां बतावुं छुं. (10) इच्छामि भंते ! उत्तमटुं पडिक्कमामि 1-ऐयं पडि0, 2-अणागयं पडि0, 3-पच्चुप्पन्नं पडि0, 1-कयं पिड0, 2-कारियं पडि0, 3-अणुमोइयं पडि0, 1-मिच्छत्तं पडि0, . 2-असंजमं पडि0, 3-कसायं पडि0, 4-पावप्पओगं पडि0 मिच्छादसणपरिणामेसु वा इहलोगेसु वा, परलोगेसु वा, सचित्तेसु वा. अचित्तेसु वा, पंचसु इंदियत्थेसु वा । अन्नाणंझाणे, अणायारं झाणे, कुदंसणं झाणे, कोहंझाणे, माणंझाणे, मायंझाणे, लोभंझाणे, रागंझाणे, दोसंझाणे, मोहंझाणे, इच्छंझाणे, मिच्छंझाणे, मुच्छंझाणे, संकंझाणे, कंखंझाणे, * गेहिंझाणे, आसंझाणे, तण्हंझाणे, छुहंझाणे, पंथंझाणे, पंथाणंझाणे, निझाणे, नियाणंझाणे, नेहंझाणे, कामंझाणे, कलुसंझाणे, कलहंझाणे, जुझंझाणे, निजुज्झंझाणे, संगंझाणे, संगहंझाणे, ववहारंझाणे, कयविक्कयंझाणे, अणत्थदंडंझाणे, आभोगंझाणे, अणाभोगंझाणे, अणाविलंझाणे, वेरंझाणे, वियक्कंझाणे, हिंसंझाणे, हासंझाणे, पहासंझाणे, पओसंझाणे, फरुसंझाणे, भयंझाणे, रुवंझाणे, अप्पसंसंझाणे, परनिंदंझाणे, परगरिहंझाणे, परिग्गहंझाणे, परपरिवायंझाणे, परदूषणंझाणे, आरंभंझाणे, संरंभंझाणे, पावाणुमोयणंझाणे, अहिगरणंझाणे, असमाहिमरणंझाणे, कम्मोदयपच्चयंझाणे, इड्डिगारवंझाणे, रसगारवंझाणे, सायागारवंझाणे, अवेरमणंझाणे, अमुत्तिमरणंझाणे पसुत्तस्स वा पडिबुद्धस्स वा जो मे कोई देवसिओ राइओ उत्तमढे ऐक्कमो वैक्कमो ऐयारो अणायारो तस्स मिच्छा मि दुक्कडं । / 11 / / बाला0 गाथा - इय बाले0 एणै प्रकारैं आऊखानैं छेह जै बालपंडितमरण कह्यं । सर्वविरति नथी ते भणी बाल, अनै अनशन संथारो को ते भणी पंडित । तेहनूं मरण ते भणी बाल्प्ण्द्दित्म्र्न्न्। जिनशासननई विषई दीठौ । हवै अही थकी पंडितनई पंडितमरण कहीस्यै । समासेण क. संक्षेपैं, ए ग्रंथकारनूं वचन जाणवू इति गाथार्थः । / 10 / / 2010_02 Page #335 -------------------------------------------------------------------------- ________________ 294 आतुरप्रत्याख्यानप्रकीर्णकम् बाला0 हवै संलेखणा नौ कर्ता गुरुनई कहीनैं जिम ते पंडितमरण पडिवजइ ते कहै छइ । इछामि क. इछौं हे भगवन् ! उत्तमटुं ka0 अनशन करवा । ते अनशन करवा वांछतौ प्रथम स्युं करै ते कहीइ छइ । पडिक्कमामि क. सामान्यपणइं पाप थकी निवर्तौं छु । पूर्वैं अज्ञानादिकई तथा अणसांभलवा माटै पाप कर्यु छइ तेह थकी निवर्त्तौं छु । हवै विशेष थकी त्रिहूं कालनूं पडिकमणूं कहै छइ । ऐयं क. अतीतपूर्वैं करयुं जे पाप तेह थकी निंदा गर्दा स्वरूपैं निवर्तौ छौं । अणागयं ka0 अनागत आगलिहस्यैं जे पापारंभा ते परिहरवा स्वरूपई पडिक्कमू छु । पच्चूप्पनं प्रत्युत्पन्नक. वर्तमान कीनो जे सावद्यारंभ ते संवरण करवै करी पडिक्कमूं । ते कीह उपाय पडिक्कमूं छु ते कहै छइ । कयं. क. "कीधौं स्वयमेव, तथा कराव्यूं अनेराथीइं तथा अनुमोद्यौं 'जे ए वैरी भलौ मरायुं' इत्यादि जे पाप करयुं होइ ते पडिक्क छु । हवै ए पाप मिथ्यात्व, अविरति, कषाय अनै योग ए चिहुं हेतै बांधीइ ते भणीए चिहुनूं पडिक्कमणूं कहीइ छइ । मिछत्तं ka0 मिथ्यात्व अभिग्रहिक मिथ्यात्वादि पांच प्रकार । तथा असंयम एक प्रकारैं तथा कषाय चिहुं प्रकारैं । पापप्रयोग ka0 पाडूया [?] योग मन-वचन-कायरूप तेणै करी बांध्यौ जे पाप ते पडिक्कमूं छु । हवै 'मिछा दंसणपरिणामेसु वा' अहींथी प्रारंभीनै 'पडिबुधस्स वा' एह छेहडा लगइ जो मे देवसिओ राइओ उत्तमढे ऐक्कमो, वईक्कमो, अईयारो, अणायारो तस्स मिछामि दुक्कडं । एहवओ प्रथम संबंध जोडीई पछइ एहवओ अर्थ कहीइ मिछा. मिथ्यादर्शनपरिणाम कहतां मिथ्यात्त्वनो अध्यवसाय छतै जे मननै देवसिक तथा रात्रिक अतिक्रम-व्यतिक्रम अतीचार-अनाचार लागो हुइ ते मिथ्या दुष्कृत करूं छु । इम सघले कहिदुं । अतिक्रमादिकनो अर्थ आगलि कहीस्यै । तथा इहलोग ka0 मनुष्यलोकनै विषै हिंसादि अभिप्रायें करी अतिक्रमादिक कर्यो होइ ते मिथ्या दुष्कृत करुं छु । तथा परलोकनई विषै मनुष्य थकी व्यतिरिक्त तिर्यंचादिकनई विषै जे अतिक्रमादि करयो होइ ते मिछामि दुक्कडं । __ तथा सचित्तेसु वा. क. पृथिव्यादिकसचित्तवस्तुनैं विषै जे संघट्टादिक कर्यो होइ ते मिच्छामि दुक्कडं । तथा अचित्तेसु वा ka0 दुःपडिलेहा कंबलादिकनै विषै शयनादि कर्यु होइ । अथवा सुवर्णादिक अचित्तवस्तु पडी देखीनै लेवानूं मन थयु होइ ते मिच्छा दुःकृत । तथा पंचसुक0 पांच इंद्रियना अर्थ विषै शब्दरूपगंधरसस्पर्शमनोज्ञामनोज्ञनई विषै राग-द्वेष कर्यो होइ ते मिछामि दुःकृत । तथा अज्ञानध्यानादिक छतै मजनै जे अतिक्रमादि लागो होइ ते पडिक्क छु । एहवो संबंध सगलै जोडीइ । 2010_02 Page #336 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 बालवबोध - भावानुवादौ अज्ञानध्यानक0 अज्ञान ज भलूं जे माटै व्याख्यान करवादिकनो श्रम न थाइ ते भणी एहवूं ध्यान चींतव्युं होइ ते मिच्छामि दुःकृत एह उपरि चौथौं उत्तराध्ययन भणता वर्ष 12 आंबिल कीधा ते आचार्यनुं दृष्टांत । / 1 / / अणायारं झाणे ka0 दुष्टाचारनुं ध्यान कर्यु होइ ते मिच्छामि दुःकृत । एह उपरि छजीवणीयानुं दृष्टान्त । / 2 / / कुंदसणंझाणे ka0 कुदर्शन बौधादिक तेहनूं ध्यान कर्तुं होइ । ते मिच्छा. ए उपरि आजीविकानिमित्त बौद्धसेवक श्रावकदेव दृष्टान्त । / 3 / / कोहं झाणे ka0 क्रोधनुं ध्यान कर्यु होइ। कुलवालक, गोशालकवत् ते मिच्छा0 / इहै नमुचि दृष्टान्त ॥ 4 ॥ माणं झाणे ka0 मान अहंकारनुं ध्यान कर्यु होइ । बाहुबलि-सुभूत् । / 5 / / 1 मायंझाणे ka0 माया ते परनहं विप्रतारणरूप तेहनुं ध्यान कयुं होइ । ते मिच्छा0 अत्र बिहु भाई परीक्षा करणहारि बहिननुं दृष्टान्त ॥ 6 ॥ लोभंझाणे ka0 लोभनूं ध्यान कर्यु होइ । ते मिच्छा0 अत्र चेडगनिधाननुं दृष्टान्त । / 7 / / रागंझाणे ka0 रागनूं ध्यान कर्यु होइ । जे राग त्रिहु प्रकारै, एक कामराग, बिजु स्नेहराग, त्रीजौं दृष्टिराग । ते मिच्छा0 / अत्र कामरागै द्रूपदी उपरि कुदृष्टि की कीचकनौ दृस्स्त्तान्त्। स्नेहराग उपरि दामन्नकससरानुं दृष्टान्त । दृष्टिराग उपरि मरिचिशिष्य दृष्टान्तः । / 8 / / 295 दोसंझाणे ka0 द्वेष अप्रीतिनुं करवुं अथवा द्रोहनुं चिंतववुं । तेहनूं ध्यान कीधौ होइ ते मिच्छा0 अत्र हषिवर्षना युगलीयानां अपहरणहार देवनुं दृष्टान्त । / 9 / / मोहंझाणे ka0 मोहनूं ध्यान की उं होइ । मोह थकी मृत कृष्णनुं शरीर विहिता बलदेवनी परदं दृष्टान्त जाणिवो । / 10 / / इच्छंझाणे ka0 इच्छा ka0 पामे तेइ लाभै घणा अभिलाषानुं करिवौं । अत्र बि सुवर्ण मासानुं मागणहार कपिल ररवेश्वरनुं दृष्टान्त, ते मिच्छा0 / / 11 / / मिच्छं झाणे ka0 विपरीतदृष्टी तेहनुं ध्यान कर्यु होइ । अत्र जमाली - गोविन्दवाचकनी परै कर्यु होइ ते मिच्छा ॥12॥ मुच्छंझाणे ka0 पामी वस्तुनै विषै अतिहि आसक्तपूणूं तेहनूं ध्यान कीधूं होइ ते मिच्छा0 अत्र कनककेतु रायनुं दृष्टांत । / 13 / / संकंझाणे ka0 शंका कहितां शंसयनुं करवुं तेहनूं ध्यान कर्तुं होइ ते मिच्छा0 अत्र देवता गुरुइ थई अजाणता भणाव्या शिष्यनुं दृष्टान्त । / 14 / / कंखंझाणे ka0 अनेरादर्शननी आकांक्षा वांछा तेहनूं ध्यान कर्तुं होइ । ते मिच्छामि अत्र मरिचिदृष्टान्त । / 15 / / गेहिंझाणे ka0 आहारादिक नै विषै अतिहि गृद्धपणूं कीधौं होइ । ते मिच्छा0 अत्र महुरामंगू दृष्टान्त । / 16 / / आकझाणे 0 आसा अनेरानी वस्तु लेवानी इच्छा, तेहनूं ध्यान कर्यु होइ ते मिच्छा0 अत्र ब्राह्मणभोजनवांछना मूलदेवनूं दृष्टान्त । / 17 / / तन्हंझाणे ka0 तृषा परिषह उपनई हुंतै सचित्तादिक पाणीनी वांछना तेहनूं ध्यान कर्यु होइ ते मिच्छा0 अत्र मारणजाता चपेटामहात्मा चेलानुं दृष्टान्त । / 18 / / 2010_02 Page #337 -------------------------------------------------------------------------- ________________ 296 आतुरप्रत्याख्यानप्रकीर्णकम् खुहंझाणे ka0 क्षुधा भूखनो परीषह उपनई सचित्तादिकनू ध्यान कर्यु होइ ते मिच्छा. अत्र राजगृहिलोकसाथि भिक्षानै कांक्ष्यु भिक्षा अदीधी भूयौते दृष्टान्त । / 19 / / पंथंझाणे पंथ क. थोडइ कालै पोहचीइ जे मार्ग तेहनैं विषै सचित्तादिकनूं ध्यान कर्यु होइ ते मिच्छा. ए बोल सघलै कहिदुं । अत्र पोतनपुर मार्ग जाता वल्कलचीरीनुं दृष्टान्त । / 20 / / पंथाणं झाणे क. मोटौ अनै विषम जे मार्ग होइ ते पंथाणं कहीइ तेहनै विषै सचित्तादिकनूं ध्यान । अत्र ब्रह्मदत्तनुं मार्ग जाता वर्धननुं दृष्टान्त । / 21 / / नींझाणे ka0 निद्रानई विषै जे पाडूं [?] ध्यान स्यु होइ । अत्र स्त्यानधि निद्रानै बलई हस्तिमारक साधुनूं दृष्टान्त । / 22 / / नियाणंझाणे क. स्वर्गादिकनै विषै इन्द्रादिकनी पदवीनी वांछा तेहनूं ध्यान । अत्र द्रौपदीनुं दृष्टान्तः । / 23 / / नेहं झाणे ka0 पुत्रादिकनैं विषई अतिहि राग । ते स्नेह तेहनूं ध्यान, अत्र अहिरन्नानी मानूं दृष्टान्त । / 24 / / कामंझाणे ka0 विषयाभिलाष तेहनूं ध्यान, अत्र हासाप्रहासाना वांछणहार सोनीनूं दृष्टान्त । / 25 / / कलुसंझाणे ka0 अभिलाष माटै तथा इर्षा माटै अनेरानां गुणनी प्रशंसा अणसहिते चित्तनूं कलुषपणूं तेहनूं ध्यान, अत्र बाहु-सुबाहुनी प्रशंसा अणसहिएउ पीढमहापीढनुं दृष्टान्त । / 26 / / कलहंझाणे ka0 कलह कहीइ वचननी वढवडी तेहनूं ध्यान, अत्र नारद दृस्स्त्तान्त्॥27॥ जुझंझाणे ka0 वैरीनैं मारवानुं ध्यान अत्र भाई मारिवानैं चेटकराजा संघातै कोणीकनी परै । / 28 / / निजुझंझाणे ka0 संग्राम अणकरवै मारवानी इच्छा, अत्र बाहुबली भरतनी परै । / 29 / / संगंझाणे ka0 संगं कहतां छांडी वस्तुनो अभिलाष, अत्र रथनेमि राजमतीनूं दृष्टान्त । / 30 / / संगहंझाणे ka0 अतृप्तिपणइं अतिहि घननूं मेलबुं, अत्र मूसमण [मम्मण] श्रेष्ठीनूं दृष्टान्त । / 31 / / व्यवहारंझाणे ka0 स्व कार्यनैं अर्थई राजकुलादिनई विषैं न्याय करवानूं ध्यान, अत्र बिहूं सौकिमां धन अनै बेटीनुं दृष्टान्त । / 32 / / ___ कयविक्कयंझाणे0 क्रय कहतां मूलै वस्तु लेवी, विक्रय कहतां वस्तु वेचवी तेहनूं ध्यान, अत्र सोनाना कुलसा लेतां लोभनंदनुं दृष्टान्त । / 33 / / अनत्थदंड ka0 निःप्रयोजनै हिंसादिकनूं करवू तेहनूं ध्यान, अत्र दीपायननुं दृष्टान्त । / 34 / / आभोगं ka0 सपापनै अभिप्राय निःपापकर्म अज्ञानपणइ हिंसादिकनूं करवू तेहनूं ध्यान, अत्र ब्रह्मदत्तनुं दृष्टान्त । / 35 / / अनाभोग कहतां अतिहिं विस्मतिपणइं पीडौं ध्यान, अत्र प्रसन्नचन्द्रनुं ध्यान । / 36 / / अणाविलं ka0 अणक0 ऋण तेणई करी आविलक0 कलुषपणूं चित्तनुं तेहनुं ध्यान, अत्र उधरै तेल लीघै माहात्मा बहिननुं दृष्टान्त । / 37 / वैरं ka0 मातापितादिकनो वध केणै को होइ अनै ते उपरि वैरनुं करवू तेहनूं ध्यान, अत्र त्रिपृष्ठभाविमारियासीहना जीवहाली, दृष्टान्त । / 38 / / 2010_02 Page #338 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 297 वियक्कं ka0 राज्यादिक लेवानी चिंता, अत्र नंदराज्य लेवानी विमासणइ चाणक्कानुं दृष्टान्त । / 39 / / हिंसं ka0 हिंसा जीवनूं मारवू तेहनूं ध्यान, अत्र कालसौकरिकनूं दृष्टान्त । / 40 / / हास्य ka0 अनेरानै हसवू तेहनूं ध्यान, अत्र मित्र सहित चंडरुद्राचार्यना शिष्य, दृष्टान्त । / 41 / / पहासं ka0 अनेरानई उपहास, करवू, स्तुतिरूपं निंदायू~ करवू तेहनुं ध्यान, अत्र जोसीवर्तीया वांदौं इम कहता चंडप्रद्योतनुं दृष्टान्त । / 42 / / पओसं ka0 प्रद्वेष अतिहिं रीसनूं करिवू तेहनूं ध्यान, अत्र मरूभूतिकमठनु दृष्टान्त । / 43 / / फरुसं0 परूष ka0 अतिहिं करर्कश मर्मनुं करवू तेहनूं ध्यान, ब्रह्मदत्त प्रति चुलनीनी परै, साप फीटी फूल थई तेहनूं भर्तार दृष्टान्त । / 44 / / भयनूं ध्यान गजसुकुमालनैं उपसर्ग कर्या पूंठई, सोमिलनी परै । / 45 / / रूवं झाणे रूप बिहूं प्रकारे स्वरूपनूं ध्यान अनै पररूपनुं ध्यान, स्वरूपध्यान ते जे माहारूरूप भलू इत्यादि । पररूप ध्यान ते जे चित्रफलाकादि लिखित अनेरानां रूपनुं वखाण करवू, ए उपरि देवताई प्रसंस्या पूठी स्न्त्कुमार्। दृष्टान्त । पररूपध्यान उपरि अंगारवती रूप देखी चंदप्रद्योत तणौं दृष्टान्त । / 46 / / अप्पसंस ka0 आत्मानी प्रसंसानूं ध्यान कखौं होइ, आपणा काव्य प्रशंसावती वररूचि दृष्टान्त । / 47 / / पर अनेरानी निंदा हेलानूं ध्यान, करगडू उपरि चिहु तपीयानुं दृष्टान्त । / 48 / / पर अनेरानैं मुखामुखी गर्दा हेलावू करवू, अत्र दुर्बलिकापुष्पमित्रना दोष बोलता गोष्ठामाहिलनुं दृष्टान्त । / 49 / / परिग्रह ka0 घनघान्यादिरूप तेहनूं ध्यान, अत्र मुनिपति कुंचिक दृष्टान्त । / 50 / / परपरिवादं ka0 पर अनेराप्रतैं अछता दोषनूं कहिवं, अत्र सुभद्रानी सासुनुं दृष्टान्त । / 51 / / परदूषणक ka0 निरापराधीनै माथै आपणा कीधी अपराधनूं चडाविवू तेहनूं ध्यान, अत्र अंगऋषि-रुद्रनो दृष्टान्त । / 52 / / आरंभ कहतां अनेरानै पराभव करवू तेहनूं ध्यान, कुरुडोत्कुरुडनुं दृष्टान्त । / 53 / / संरंभ ka0 विषयादिकनैं विषै तीव्राभिलाष तेहनूं ध्यान, अत्र क्षुल्लककुमार दृष्टान्त । / 54 / / पावाणंमोयणं झाणं ka0 पाप कहीइ परस्त्रीसेवादिक तेहनूं ध्यान, अनुमोदवू, एणै ए काम वारु कर्यु, इत्यादि कहिवं तेहनूं ध्यान, राजभार्या सेवक राय निग्रहीतपुरुषी अनुमोदक जन दृष्टान्त । / 55 / / अधिकरण ka0 पाप उपजाइवानूं हेतु । शस्त्रादिक तेहनूं ध्यान, अत्र नंदमाणीकारनुं दृष्टान्त । / 56 / / असमाधिमरण ka0 असमाधीं पीडीइं, ए मरै तो वारु एहवं चीतवियू~ तेहनूं ध्यान, अत्र स्कंदकाचार्य, पीलणहार पालकनुं दृष्टान्त । / 57 / / कम्मोदयपच्चयं ka0 कर्मनो जे उदय तेणे प्रत्यई हेतैं करी जे ध्यान आवै ते कम्मोदयप्रतय ध्यान कहीइ । ए परमार्थ-कोइ प्रथम शुभपरिणामवंत हुइ अनै पछे कोइक कर्मनैं उदयैं करी अशुभध्यान आवै अत्र कृष्णनै मरणांते कुध्यान हुओ ते दृष्टान्त । / 58 / / ऋद्धि ka0 राज्य ऐश्वर्यादिरूप तेणै करी गारव, आतमानैं अहंकार को तेहनूं ध्यान कर्यु होइ, अत्र वीरस्वामीनै वांदिवा जाता दर्शाणभद्रनो दृष्टान्त । / 59 / / 2010_02 Page #339 -------------------------------------------------------------------------- ________________ 298 आतुरप्रत्याख्यानप्रकीर्णकम् रसगारव ka0 भला ! जे रस रसवती माहारै छइ तेहवी कोइनैं नथी इत्यादि कहिवू अत्र सुबुद्धि प्रधान आगलि जितशत्रुराजइ जिम खाइनुं पाणी परिकर्मिउ ते आपणी रसवती वखाणी । / 60 / / सातागारव ka0 सुखनो उत्कर्ष करवू । आजलोक मांही मज्झ उपरांत कोई सुखी नथी इत्यादि कहेवू, अत्र सिसिपालराजानो दृष्टांत । / 61 / / अवेरमण ka0 अविरतिनुं जे ध्यान कहू~ होइ, अत्र जिम भृगुपुरोहितई जाणु रखे पुत्र माहरा सर्वविरति ल्यै, एहवू जाणीनई पुत्रनई कहयौं जेतला साधु दीसइ ते ए मांस आहारी छइ ते माटै एहनई पासइ म जास्यो इत्यादि अविरतिनो परिणाम । / 62 / / अमुक्ति क. मुक्ति मोक्षनूं अणवांछयू~ / संसार सुखाभिलाष इत्यर्थः । ते संसार सुख वांछतो मरै जे ते अमुक्तिमरण कहीइ तेहनूं ध्यान कर्यु होइ, अत्र जिम चित्रसाधुइं वारतज हूतैं संभूतैं चक्रवर्तिनी पदवीनूं निदान करीनैं ते पदवी वांछते काल करयूं । / 63 / / __ ए त्रिषष्ठि ध्यान आर्त्तरौद्रस्वाभाविक छइ । मिथ्यादुःकृत देवा योग्य छइ । अनुस्वाराश्च सर्वध्यानपदेषु अलाक्षणीका ज्ञेयास्तल्लोपश्च कार्यः । हवएइ सघला ध्यान केही अवस्थानैं विषै थया होइ ते अवस्था कही छइ । / पसुत्तस्स ka0 सुत्ता अथवा जागता मझनै जे कांइ घणौ अथवा थोडौ दिवसनै विषै तथा रात्रिनैं विस्सि। उत्तमार्थ ka0 ज्ञानादिकनैं विषै अतिक्रम, व्यतिक्रम, अतीचार, अनाचार लागो हुइ ते मिच्छामि दुक्कडं ka0 ते पाप मिथ्या निःफल थाओ । ___ हवै अतिक्रमादिनओ अर्थ कहीइ छइ । केणै कांइ आधाकर्मादि असुझतो आहार आमंत्रै हुंतै तेहनूं वचन अंगीकार करै लेवानूं मन करै ते अतिक्रम कहीइ । पछे ते आहार लेवानै काजइ तेहना घर साहमा पगला भरवा ते व्यतिक्रम कहीइ । पछइ तिहां जई ते आहार ल्यै ते अतीचार कहीइ । पछइ ते आहार आणीनै जमै ते अनाचार कहीइ । ए चिहुं बोलना अर्थ ख्यां। ए मिथ्या दुष्कृतनो विधि समुच्चै बालपंडितमरणनै तथा पंडितमरणनै कह्योओ । / 11 / / अर्थ पंडित पंडित मरणनी ईच्छावाळो साधु पोताना गुरु भगवंत पासे प्रतिक्रमण करता आ प्रमाणे कहे हे भगवंत ! मोक्ष प्राप्तिना अनन्य कारणरूप अणसण करुं छुं. ते अणसण स्वीकारवा सौ प्रथम दरेक प्रकारना पापव्यापारोथी पाछो फरुं छुं. विशेषथी निंदा द्वारा भूतकाळना पापोथी पाछो फरुं छुं अने पच्चखाण करवा द्वारा भविष्यनां पापोथी पाछो फरुं छुं. पापव्यापारनो त्याग करवा द्वारा वर्तमानकाळना पापथी पाछो फरुं छुं. जीवनमां स्वयं करेला, अन्य पासे करावेला पापोथी पाछो फरुं छुं. मारा के अन्यना पापोनी अनुमोदना करी होय ते अनुमोदनाना पापथी पाछो फरुं छुं. मिथ्यात्व, अविरति, कषाय अने पापप्रयोगथी पाछो फरुं 2010_02 Page #340 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 299 छुं. मिथ्यादर्शनना परिणामने विषे, आलोकमां, परलोकमां, सचित्त पदार्थोमां, अचित्त पदार्थोमां के पांचे ईन्द्रियोना विषयोमां जे कांई दुष्कत थयुं होय तेनाथी हुं पाछो फरुं छुं. ते उपरांत अज्ञानध्यान, अनाचारध्यान, कुदर्शनध्यान, क्रोधध्यान, मानध्यान, मायाध्यान, लोभध्यान, रागध्यान, दोषध्यान, मोहध्यान, ईच्छाध्यान, मिथ्याध्यान, मुछध्यान, शंकाध्यान, कांक्षाध्यान, गृद्धिध्यान, आशाध्यान, तृष्णाध्यान, सुधाध्यान, मार्गध्यान, प्रस्थानध्यान, निद्राध्यान, निदानध्यान, स्नेहध्यान, कामध्यान, कालुष्यध्यान, कलहध्यान, युद्धध्यान, नियुद्धध्यान, संगध्यान, संग्रहध्यान, व्यवहारध्यान, विजयध्यान, अनर्थदंडध्यान, आभोगध्यान, अनाभोगध्यान, ऋणाविलध्यान, वैरध्यान, वितर्कध्यान, हिंसाध्यान, हास्यध्यान, प्रहास ध्यान, प्रद्धषध्यान, परुषध्यान, भयध्यान, रूपध्यान, आत्मप्रशंसाध्यान, परनिंदाध्यान, परगआंध्यान, परिग्रहध्यान, परपरिवादध्यान, परदूषणध्यान, आरंभध्यान, संरभध्यान, पापानुमोदनध्यान, अधिकरण ध्यान, असमाधिमरणध्यान, कर्मोदयप्रत्ययध्यान, ऋद्धिगारवध्यान, रसगारवध्यान, सातागारवध्यान, अविरमण ध्यान, अमुक्तिमरणध्यान. आ प्रमाणेना 13 दुर्गानना परिणामे जाग्रत अवस्थामां रहेला अथवा निद्राधीन अवस्थामां रहेला मारा वडे जे कांई ज्ञान-दर्शन-चारित्रनी आराधनामां अतिक्रम, व्यतिक्रम, अतिचार अने अनाचारनुं सेवन कर्युं होय ते सर्वे पापो मारा मिथ्या थाओ. (11) एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च सव्वेसि । / 12 / / हवै कोइक उद्यतविहारी साधुनई कदाचित्परीषह उपसर्ग आवी ऊपनै हुंतै साकारप्रत्याख्यान करै ते विधि कहीइ एस करेमि इत्यादि । एष कहिता एहुं समस्त संघ प्रत्यक्ष नमस्कार करुं छुण्। केहनै वर्धमानस्वामीनैं पणि केहवा छइ । वर्धमानस्वामी जिनवरवृषभ अनेरा सामान्य केवली थकी हि श्रेष्ठ छइ । तथा सेसाणं ka0 शेषथी कहता ऋषभादिक तीर्थंकर गणधर सहितनै नमस्कार करुं छु । च शब्द हुंती अतीतानागत जिन जाणवा इति प्रथम आलापक घालता 24 जाथानं पूरुं थयुं छे [2 अर्थ : अणसणने ईच्छनार आत्मा हवे साकार प्रत्याख्यान करतां सर्व प्रथम मंगळ करे छे. जिनवरोमां वृषभ समान एवा वर्धमानस्वामीने हुं प्रणाम करुं छुं. तेमज गणधरादि सर्वसंघथी परिवरेला आदिनाथ भगवान वगेरे सर्वे तीर्थकरोने प्रणाम करुं छुं. (12) 2010_02 Page #341 -------------------------------------------------------------------------- ________________ 300 आतुरप्रत्याख्यानप्रकीर्णकम सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदिन्नादाणं मेहुण्ण परिग्गहं चेव । / 13 / / बाला0 हवै नमस्कार करी व्रतोच्चार करै छइ । गाथा-सव्वपाणा. इत्यादि अर्थ समस्त प्राणारंभ जीवहिंसा पच्चर्खा छु । 'पढमे भंते महव्वए' इत्यादि आलापक उच्चरै इत्यर्थः । इम समस्त अलीकवचन मृषावाद पच्चखं छु । तथा सर्व अदित्तादान पच्चक्खं छु. अदित्तादान चिहु प्रकारि - स्वामिनी वस्तु अणदीधी लेवी, बीजू जीव अदत्त अनुज्ञापाखै शिष्यादिनै दीक्षा देवै [....] सर्व शब्द सेसाणी जोडीइ । सर्व मैथुन औदारिक वैक्रिय रूप मन-वचन-काय करी करावी अनै अनुमति भेदरूपं तथा सर्व परिग्रह पच्चखं छु । चैव शब्द थकी शेष पापस्थानक जाणवा इति गाथा । / 13 / / अर्थ : सर्व प्राणातिपात, मृषावाद, अदत्तादान, मैथुन अने परिग्रहरूप पामस्थानकनुं पच्चकखाण करुं छुं. ते पापोथी पाछो फरुं छुं. (13) सम्मं मे सव्वभूएसु, वेरं मज्झ न केणई । आसाओ वोसिरित्ताणं समाहिमणुपालए । / 14 / / बाला0 वली भणइ छइ । गाथा-समं me0 इत्यादि अर्थ:- माहारै सर्वभूत संघातै समता छइ राग-द्वेष रहितपणूं छइ । पणि कोई साथै वैरभाव नथी तथा आशा कहितां आहार उपकरणादिकनई विषै इच्छा ते पणि वोसिरावीइं समाधि पा{ छु । समाधि ka0 मननूं स्वास्थ्यपणूं अथवा विनय, श्रुत, तप, आचारनई विषै समाधिपणुं हुं पालू छु इति गाथा । / 14 / / अर्थः सर्व जीवो प्रत्ये मने समान एक सरखो भाव छे. कोईपण जीव प्रत्ये वैरभाव नथी. हवे सर्व प्रकारनी ईच्छाओ, अभिलाषाओनो त्याग करी हुं समाधिनुं पालन करुं छुं. (14) सव्वं चाऽऽहारविहिं सन्नाओ गारवे कसाए य । सव्वं चेव ममत्तं चएमि सव्वं खमावेमि । / 15 / / बाला0 जे छोडइ छइ ते हवै कहि छइ । गाथा - सव्वं चाहार0 इत्यादि अर्थ:- सर्व चतुर्विध आहारविधि छाईं छु तथा चारि संज्ञा आहार, भय, मैथुन, परिग्रह रूप छांडु छु । तथा गारव ऋद्धयादिक त्रिणि प्रकार । कषाय सोल भेद । तथा सर्व ममत्त्व कहतां प्रतिबन्ध मूर्छा रूप छांडु छु । तथा समस्त दीठा तथा बोलाव्या जे साधु-श्रावक जन तेहनैं खमार्बु छु इति गाथा । / 15 / / अर्थ : चार प्रकारनी आहारविधि, दशे प्रकारनी संज्ञाओ, त्रण प्रकारना गारवो, सोळ प्रकारना कषायो, दरेक प्रकारनां ममत्त्वनो त्याग करुं छुं. सर्व जीवोने खमावुं छुं. (15) _ 2010_02 Page #342 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादी 301 हुज्जा इमंमि समए उवक्कमो जीवियसा जै मज्झ । एयं पच्चक्खाणं विउला आराहणा हेउ । / 16 / / बाला0 हवै खमाव्यानंतर जे भणे ते कहे छइ । गाथा हुज्जा. इत्यादि अर्थ:- जौ मझनै आणई अवसरई ANI आपदाइ जीवितव्य आउखानो उपक्रम कहिता क्षय होइ तौ ए समस्त पूर्वोक्त प्रत्याख्यान विपुल आराधनायू~ हेतुं हुज्जा इति गाथा । / 16 / / अर्थ ? जो आ अवसरे मारा जीवननो अंत आवे तो आ पच्चकखाण (गाथा-13मां बतावेस.) भारी विपुल माराधना ॥ 29 ॥ बनो. (17) सव्वदुक्खप्पहीणाणं सिद्धाणं अरहओ नमो । सद्दहे जिणपन्नत्तं पच्चक्खामि य पावगं । / 17 / / बाला0 हवै सागार पच्चक्खाण करी जे भणइ ते कहै छइ । गाथा सव्व0 इत्यादि अर्थ:जेणै समस्त दुःख क्षय कर्याइ छइ जे सिद्ध ते प्रतै तथा अरिहंतनै नमस्कार करूं छु । तथा जिनप्रणीत समस्त तत्त्व हुं सद्दहुं छु । तथा समस्त पापक ka0 दुष्ट कर्त्तव्य पच्चक् छु इति गाथार्थ । ए सागरपच्चक्खाण कह्यां । / 17 / / अर्थ : आ प्रमाणे सागार प्रत्याख्यान करनार ते आराधक हवे आगळ वधता कहे छे, "सर्वदुःखथी मुक्त थयेला सिद्ध भगवंतो, अतिशयोथी शोभता अरिहंतोने नमस्कार थाओ, जिनेश्वरे प्ररूपेला तत्त्वोनी हुं श्रद्धा करुं छुं अने सर्व पापनुं पच्चखाण करुं छुं. (17) namu'tthu धुयपावाणं सिद्धाणं च महेसिणं । संथारं पडिवज्जामि जहा केवलिदेसियं । / 18 / / बाला0 हिवै निरागार भक्तप्रत्याख्यान कहीइ छइ । गाथा नमोत्थु. इत्यादि अर्थः- घुत ka0 टाल्या पाप अष्टप्रकार कर्म जेणै एहवा सिद्ध प्रतई नमस्कार हौ । तथा महर्षि प्रतई नमस्कार हौ । महर्षि शब्दई तीर्थंकर, आचार्य, उपाध्याय, साधु-जाणवा । संस्तारक ka0 अनशन पडिवग~ छु । जिम केवलीइं देखाईं छइ तिम इति गाथार्थः । / 18 / / अर्थ : आत्मा पर लागेला आठ प्रकारना कर्मोने दूर करनारा सिद्ध भगवंतो, तीर्थंकर भगवंतो अने गणधर भगवतो आदि महर्षिओने नमस्कार थाओ. हवे हुं केवली भगवंतोए बतावेली विधिपूर्वक संस्तारक-अणसणनो स्वीकार करुं छुं. (18) 2010_02 Page #343 -------------------------------------------------------------------------- ________________ 302 आतुरप्रत्याख्यानप्रकीर्णकम् जं किंचि वि दुच्चरियं तं सव्वं वोसिरामि तिविहेणं । सामाइयं च तिविहं केरमि सव्वं निरागारं । / 19 / / बाला0 हवे ते अनशन करतौ स्युं भणइ ते कहीइ छइ । गाथा जंकिंचि0 इत्यादि अर्थ:- जे काइ दुश्चरित ka0 साधुनई करवा अयोग्य कर्यु होइ ते सर्व मनैं वचनैं कायाइं करी वोसिरायू~ छु । तथा सामायिक नामैं चारित्र करुं छु । सामायिक0 चारित्र kehaq छई । त्रिविधज्ञान सम्यक्त्व सर्वविरतिरूप त्रिणि भेदै सहित छइ । अथवा त्रिविध कहता मन-वचन-कायाइं सामायिक करूं छ्ण्। तथा सर्व निराकार आगार रहित करूं छु । इति गाथार्थः । / 19 / / अर्थ : साधु जीवनमां रहेला एवा में जे कांई दुष्कतो कर्या होय तेने मन-वचन-कायाथी वोसिरावुं छुं, तेनो त्याग करुं छुं अने ज्ञान-दर्शन अने चारित्ररूप सामायिकने निरपवादपणे स्वा. . (18) बझं अभिंतरं उवहिं सरीराइ सभोयणं । मणसा वय-काएहिं सव्वं भावेण वोसिरे । / 20 / / बाला0 वली जे करै ते कहै छइ । गाथा बझं0 इत्यादि अर्थः बाह्य पात्रादि उपकरण उपधि । अभ्यंतर कषायादि लक्षण उपधि । तथा शरीर आदि भोजन सहित समस्त वस्तु । मनोवाक्कायाइ करी भावै करी वोसिरायू~ छु इति गाथार्थः । / 20 / / अर्थ : पात्र-वस्त्र वगेरे बाह्य उपधि, कषाय-विषयना भावोरूप अत्यंतर उपधि तथा भोजनयुक्त शरीर वगेरेने मन-वचन-कायारूप त्रणेय योगथी भावपूर्वक वोसिरावुं छुं.(20) सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदिन्नादाणं मेहुण्ण परिग्गहं चेव । / 21 / / सम्मं मे सव्वभूएसु वेरं मज्झ न केणई । आसाओ वोसिरित्ताणं समाहिमणुपालए । / 22 / / बाला0 सव्वं पाणा0 सम्मं मे क. इति गाथा रनो अर्थः पूर्वोक्त परै जाणवू । अहीइं शिष्य बोल्यो जे ए गाथा बिं पूर्वैं कही हती तौ वली बीजी वार किस्या भणी कही ? गुरु बोल्या प्रथम सागार प्रत्याख्याननै अधिकारी कही । हवडां निराकार भक्त प्रत्याख्याननैं अधिकारै कही । ते माटै पुनरुक्त दोष न जाणवो । वली शिष्य बोल्यो जौ ए गाथा बि कही तौ संघातै त्रीजी एस करेमि ka0 ए गाथा स्या भणी न कही ? गुरु बोल्यां ए त्रीजी गाथानो अर्थः नमोत्थु धुयपावाणं0 एणी गाथाइं कहयो ते भणी ते गाथा न कही इति गाथा । / 21-22 / / 2010_02 Page #344 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 बालवबोध - भावानुवादौ अर्थ : सर्व प्राणातिपात, मृषावाद, अदत्तादान, मैथुन अने परिग्रहरूप पापस्थानकोनुं पच्चक्खाण करुं छुं. ते पापोथी पाछो फरुं छुं. सर्व जीवो प्रत्ये मने समान एक सरखो भाव छे. कोईपण जीव प्रत्ये वैरभाव नथी. हवे दरेक प्रकारनी ईच्छाओ-अभिलाषाओनो त्याग उरी हुं समाधिनुं पावन रुं छं. (21-22) रागं बंधं पओसं च हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं रई अरैं च वोसिरे ॥ 23 ॥ बाला0 हवै अनशन पडिवज्या पूंठइ जे भणइ ते कही छ । / गाथा रागं0 इत्यादि अर्थ: बंधक0 अष्टप्रकार कर्मना बंध रूप जे राग ते छांडुं छं । वोसिरे ए पद सघले ठामि जोडवुं । तथा अतिहिं द्वेष ते प्रद्वेष । तथा अतिहिं हर्ष ते हर्ष । तथा दीणभावयं ka0 प्रत्यनीकादिकैं अपमानदीघइं दीनपणूं धरवूं । उत्सुगतं ka0 पीडादिक उपनई हुंतई हूं शीघ्र मरुं तो वारू इत्यादि उत्सुकपणूं । तथा भय उपसर्गादि थपनई भय उपजइ ते शोक । इष्टनो वियोगथी उपनो रति तथा अरति ए बिहुं शब्द प्रगटार्थ ए सर्व वोसिरावुं छं इति गाथार्थः । / 23 / / अर्थ : दुर्मबंधना अराभूत राग, द्वेष, हर्ष, हीनता, उत्सुडता, भय, शोङ, रति अने अतिना भावोने हुं वोसिरावुं छुं. (23) ममत्तं परिवज्जामि निम्ममत्तं उवट्ठिओ । आलंबणं च मे आया, अवसेसं च वोसिरे । / 24 / / - बाला0 गाथा ममत्तं इत्यादि अर्थ वली ममत्वपूर्ण वर्ज् छं पणि हुं केहवो छौं निममत्तं ka0 निर्ममत्वपणूं निःसंगपणूं आश्रौं छौं । तौ हवै आलंबन किसु ते कहै छइ - आलंबन कहितां आधार ते माहरो आत्मा जेणई कारणि आराधनानूं हेतु ते आत्मा ज छइ । अवशेष समस्त शरीर उपध्यादिक वोसिरावुं छु इति गाथा । / 24 / / 303 अर्थ : निर्ममत्वभावने पामेलो हुं दरेक वस्तु उपरना ममत्वभावनो त्याग करुं छुं. हवे मारे आलंबनभूत एक मात्र आत्मा छे. आत्मा सिवायना za2I2 वगेरे सर्वनो त्याग करुं छुं.(24) आया हु महं नाणे, आया मे दंसणे चरित्ते य । आया पच्चक्खाणे, आया मे संजमे जोगे । / 25 / / 2010_02 बाला0 हवै कीही कार्यनै विषै ए आत्मा आलंबन करवो छे कहै छइ । गाथा आया hu0 माहारो आत्मा सम्यक्त्वनई विषै, चारित्रनई विषै, प्रत्याख्यान कहतां भक्तपरिज्ञा रूप प्रत्याख्याननई विषै, संयम कहतां सर्वविरतिनई विषै योग क प्रशस्त मनोवाक्कायनई विषई Page #345 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् आलंबन हौ । जे माटै ए ज्ञानादिक आत्मा थकी अलगां न होइ ते भणी एहनो आत्मा ज आलंबन उ । यद्यपि गाथामांहि आलंबन शब्द नथी तथापि अहीइं पाछली गाथाथी आलंबन शब्द जाणवो इति गाथा । / 25 / / ए 304 अर्थ : ज्ञानने विषे, दर्शनने विषे, चारित्रने विषे, पच्चक्खाणने विषे, संयमने विषे अने त्रणयोगने विषे आत्मा ए ज मारा माटे आलंबनभूत छे. (25) एगो वच्चै जीवो, एगो चेवुववज्जए । एगस्स चेव मरणं, एगो सिज्झइ नीरओ । / 26 / / बाला0 हवै निर्ममत्वनई अर्थई एकत्व भावना भावै छइ । गाथा - एगो va0 इत्यादि अर्थः एकलो धन धान्यादिकैं रहित जीव भवांतरी जाइ । तथा एकलो ज मनुष्यादिक पणइ उपजइ । तथा मरण एकलो एजनै होइ तथा कर्मरजरहित एकलो ज सीझै । यद्यपि भवांतरगमन शब्द अनै मरण शब्दनो एकार्थ छइ तथापि एकत्व भावनानूंत्कर्षपणूं कहिवानै बिशब्द जुदा कह्यां । तथानाना देशना उपना जे शिष्य तेहनैं समझाविवान कोइक शिष्य भवांतर गमन शब्दै समझ कोइक शिष्य मरण शब्दई समझै इति गाथार्थः । / 26 / / अर्थ : H जीव एकलो ज परभवमां जाय छे, एकलो ज मनुष्यादि गति वडे उत्पन्न थाय छे, जीव एकलो ज मृत्यु पामे छे अने एकलो ज कर्मरहित थई मोक्षे जाय छे. (26) एगो मे सासओ अप्पा नाण- दंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा । / 27 / / बाला0 तथा गाथा एगो मे सासओ0 एक ज माहरो आत्मा सदाइ ज्ञान-दर्शन- चारित्र करी सहित शाश्वतो छइ । शिष्य0 बाह्य पदार्थ पुत्र - कलत्रादिक ते सर्वसंयोगलक्षणा ka0 कारिमो मेलावो मल्यो छइ पणि शाश्वतो नथी । यथा येषां संयोगास्तेषामवश्यभावी वियोग इति वचनात् ते माटै ए माहरा नहीं इति गाथार्थः । / 27 / / अर्थ : ज्ञान-दर्शनथी युक्त एवो शाश्वत आत्मा ज मारो पोतानो छे. बाकीना बधा ज भावो (पदार्थो) मने संयोगथी प्राप्त थयेला छे अर्थात् ते बधा कालान्तरे वियोगने पामवाना छे. (27) संजोगमूला जीवेणं पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्वं भावेण वोसिरे । / 28 / / बाला0 संयोग ते दुःखमै [य] करी देखाइ छइ । गाथा संयोग0 इत्यर्थः । अहींइ जीव शब्दई 2010_02 Page #346 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 305 संसारिक प्राणी जाणवो एणै जीवई संसारनई विषै दुःख परंपरा जनमजरामरणमारादि दुःखसमूह पाम्या । केहवी दुःख परंपरा ? संयोगमूला ka0 नाम संबंधै विषई पुत्रकलत्रादिकनी जे परंपरानैं एतलै यमवृक्षनी उत्पत्ति तथा वृद्धिमूलथकी होइ तिम एणै जीवै संयोग थकी ज दुःखनी उत्पत्ति । तथा वृद्धि अनुभवी इत्यर्थः । तेणइं कारणइं सर्वसंयोगनो संबंध अभिलाष त्रिविधैं मनोवाक्कायई करी वोसिरावं छु इति गाथा । / 28 / / अर्थ H आज सुधी जीवे संयोगथी सर्जाती दु:खनी परंपराओ ज प्राप्त करी छे. तेथी संयोगथी सर्जाता पदार्थोना संबंधोने मन-वचन-कायाथी वोसिरावुं छुं. (28) मूलगुण उत्तरगुणे जे मे नाऽऽराहिया पमाएणं । तमहं सव्वं निंदे पडिक्कमे आगमिस्साणं । / 29 / / बाला0 हवै प्रमाद, प्रतिक्रमण कहै छइ - गाथा - मूलगुण. इत्यादि अर्थः मूलगुण प्राणातिपात- वेरमणादिक । उत्तरगुण पिण्डविशुद्धयादिक । ए मूलोत्तर गुणमै प्रमादई करी आराध्या न हुइं सम्यक् प्रकारि पाल्या न होई तेहुं समस्त अनाराधना निंदामि ka0 आत्मासाक्षिक मिथ्यादुःकृत देउं छौं । तथा आगमिष्यत्काल अनागत कालनै विषै थ्यान्हारी विराधना ते हुं पच्चक्टुं छु। जे माटै अतीतकालनी निंदा, वर्तमानकालनूं संवर्ण [संवरण] अनागतकालनूं पच्चक्खाण शास्त्रनैं विषै बोल्युं छइ इति गाथा । / 29 / / अर्थ : मूलगुण रूप महाव्रतनी आराधनामां, उत्तरगुणरूप समिति-गुप्तिनी आराधनामां प्रमादने वश थईने में जे कांई विराधना करी होय ते सर्वनी हुं निंदा करुं छुं अने भविष्यमां तेवी विराधना न करवानुं पच्चखाण करुं छुं. (29) सत्त भए अट्ठ मए सन्ना चत्तारि गारवे तिन्नि । आसायण तेत्तीसं रागं दोसं च गरिहामि । / 30 / / बाला0 अनेझं पणि जे पडिक्कमई ते कहै छइ - गाथा सत्तभय. इत्यादि अर्थः सातभयना नाम 1-इहलोकभय, 2-परलोकभय, 3-आदानभय, 4-अकस्माद्भय, 5-जीविकाभय, 6-मरणभय, 7-ashlaaghaabhy| हवै आठ मदना नाम 1-जातिमद, 2-कुलमद, 3-बलमद, 4-रूपमद, 5-तपमद, 6-श्रुतमद, 7-लाभमद, 8-ऐश्वर्यमद । तथा च्यारि संज्ञा, त्रिणि गारव प्र्ग्त्तार्थ्। आशातना - तीर्थंकरादिकनी प्रतिक्रमण सूत्रोक्त जाणवी । अथवा गुरुनी तेत्रीस आशातना जाणवी । तथा राग-द्वेष कर्या होइ ते सर्व गरहुं छु । इति गाथा॥30॥ अर्थ : सात प्रकारना भय, आठ प्रकारना मद, चार संज्ञा, त्रण गारव, तेत्रीश आशातना, 2 / भने द्वेष. या सर्वनी DI . (30) 2010_02 Page #347 -------------------------------------------------------------------------- ________________ 306 आतुरप्रत्याख्यानप्रकीर्णकम् अस्संजममन्नाणं मिच्छत्तं सव्वमेव य ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि । / 31 / / बाला0 गाथा असंजम0 इत्यादि असंयम विराधना अज्ञानमूढपणुं । मिथ्यात्व विपर्ययबुद्धि तथा जीव पुत्रकलत्रादिकनई विषई । अजीव हिरण वस्त्रादिकनई विषई । जे ममत्वपणूं कर्यु हुइ । ए सर्व आत्मसाक्षिक निंदू छु । गुरु साक्षिक गरिहौं छु । जे विस्मृतिपणादिकै पडिक्कम्युं न होइ ते हुं निहु~ छु, गरिहुं छु । / इति गाथा । / 31 / / अर्थ : असंयम, अज्ञान, मिथ्यात्व तेमज जीव अने अजीव पदार्थोनुं ममत्व. आ दोषोनी I निं 7, 7. (31) __निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्जं । आलोएमि य सव्वं अभिंतर बाहिरं उवहिं । / 32 / / बाला0 हवै सामान्यपणइं सर्व आलोए छइ - गाथा निंदामि0 इत्यादि अर्थः जे कांइ मद निंदनीक असंयमादिक कीर्छ होइ ते हुं निंदु छु । गुरुनैं निवेदं छौं । ए सर्व निंदनिक गर्हणीक पूर्वोक्त दोष तथा उपधि कहतां माया कपट आलौं छु । अभ्यंतर माया कहता मनमांहि पाडुडं cItaviq । बाह्य माया प्राणातिपातादि रूप इति गाथार्थः । / 32 / / अर्थ : निंदा करवा योग्य असंयमादि दोषोनी निंदा करुं छुं. गह करवा योग्य दोषोनी गई करुं छुं. बाह्य अने अत्यंतर उपधिनी गुरु समक्ष आलोचना करुं छुं. (32) जह बालो जंपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामोसं पमुत्तूणं । / 33 / / बाला0 केणी विधैं आलोइं ते कहै छइ - गाथा जह बालो. इत्यादि अर्थः जिम बालक कार्याकार्य कहितो । उक्कयं ka0 सरलपणइ स्वमातानई कहै पणी मन [न] चीतवै जे लजनीक वस्तु छइ तो हु~ किम कहुं । किन्तु पच्छन्न तथा प्रगट सर्व कहै । तिम शिष्य गुरु समक्ष आलोइ । माया ka0 अकार्यनूं ढांकवु ए बिहुं वाना मूकीनै समस्त पाव आलोइ इति गाथार्थः । / 33 / / अर्थ जे प्रमाणे नानो बाळक पोते करेला कार्य अकार्य ने सरळतापूर्वक बोले छे ते प्रमाणे मायामृषावादनो त्याग करीने हुं पण तेनी आलोचना करुं छुं. (33) 2010_02 Page #348 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 307 नाणम्मि दंसणम्मि य तवे चरित्ते य चउस वि अकंपो । धीरो आगमकुसलो अपरिस्सावी रहस्साणं । / 34 / / . बाला0 हवै जै गुरुनैं समीपि आलोवू ते गुरुना गुण कहै छि । गाथा-नाणंमि0 इत्यादि अर्थः पांच प्रकार ज्ञाननैं विषैं तथा दर्शन क्षायकौपशमिकनैं विषै अकंप अक्षोभ्य देवताइं पणि चाली न सकीइ । तथा बार भेदनै विषै स्वयमेव करवा समर्थः तथा अनेरानैं कराविवानी विधिनो जाण तथा चारित्रनैं विषै आराधवानि तत्पर । चउसु वि कहता ए पूर्वोक्त ज्ञानदर्शनचारित्रतप च्यार बोलनई विषै तत्पर । पणि एकेकानै विषै नही इत्यर्थः । तथा परीषह शत्रु प्रति धीर subhtt। तथा आगम कुसले आदि शब्द अधिको कहीइ आदि शब्द थकी 1-आगम, 2-श्रुत, 3-आज्ञा, 4-जीत, 5-व्यवहार । पांच भेद प्रायश्चितनैं विषै निपुण अथवा आगम सिद्धान्तनै विषै निपुण हो। तेहना अर्थना जाण माटै । तथा अपरिश्रावी रहस्साण ka0 केणै रहस्य छानी वस्तुं आलोइं होइ ते कोइ आगलि कहै नही । समुद्रवत् गम्भीर इत्यर्थः । एवंविध गुण संयुक्त गुरुनैं समीपि आलोवू इति गाथार्थः । / 34 / / अर्थ : कोनी पासे आलोचना लेवाय ते जणावता कहे छे के जे ज्ञान, दर्शन, तप अने चारित्रनी आराधनामां सुस्थित होय, विशुद्ध बुद्धिने धरनारा होय, आगमने जाणनारा गीतार्थ होय अने जाणेली आलोचनाने सागरनी जेम पचावनारा होय तेमनी पासे सालोयना । 42वी. (34) रागेण व दोसेण व जं भे अकयन्नुया पमाएणं । जो मे किंचि वि भणिओ तमहं तिविहेण खामेमि । / 35 / / बाला0 हवै आलोनाहरो शिष्य गुरुनैं खमावै छि । गाथा - रागेण0 इत्यादि अर्थः रागई प्रेमई करी तथा द्वेषे रीसई करी । तथा अकयन्नुया eka0 पुज्य कृत उपगार वीसारवै करी तथा प्रमादई करी अणजाणतै मई काई । भेक0 तुम्ह पूज्यनो अपराध को होइ एतलूं पद अधिकू कहीइ तथा जो मे किं ci0 जे मैं कांइ पूज्यनो अकीर्तिरूप दोष भण्येउ कहयो होइ । ते हुं त्रिविधैं मनोवाक्कायाई करी खमार्बु छु इति गाथा । / 35 / / अर्थ : रागथी, द्वेषथी, अकृतज्ञताथी के प्रमादथी जे कांई में आपनाथी (गुरुथी) विपरीत कर्युं होय के विपरीत बोल्यो हौं ते सर्वेनी हुं त्रिविधे-त्रिविध माफी मांगुं छुं. (35) 2010_02 Page #349 -------------------------------------------------------------------------- ________________ 308 आतुरप्रत्याख्यानप्रकीर्णकम् तिविहं भणंति मरणं, बालाणं बालपंडियाणं च । तैयं पंडियमरणं जं केवलिणो अणुमरंति । / 36 / / बाला0 हवै अनशन कर्ता मरणनूं स्वरूप चीतवि छइ ते कहि छइ । गाथा-तिविहं. इत्यादि । त्रिहु प्रकारि तीर्थंकर मरण भणि एक बाल अज्ञानी विरतिरूप विवेक रहितनैं बालमरण । बीजू देशविरतीनई बालपंडितमरण । त्रीजू पंडित सर्वविरतीनैं पंडितमरण kehaq छई पंडितमरण जं केवल0 जे पंडितमरण केवली सरिखापणि अनुसरै करै इति गाथार्थ । / 36 / / अर्थ : नेइश्वरी में त्रे। 12n। bh29॥ 3 छ. 1- पोर्नु bha25, 2-4पंडितजीवोनुं मरण, 3-पंडितकक्षाना जीवोनुं मरण. जे मरण द्वारा केवळज्ञानीओ मृत्युने वरे छ, ते. पंडित bh29| वाय. (35) जे पुण अट्ठमईया पयलियसन्ना य वक्कभावा य । असमाहिणा मरंति उ न हु ते आराहगा भणिया । / 7 / / बाला0 एहवू मरण स्वरूप जाणीनैं डायुं समाधि मरणइ मरै । असमाधि-मरणइ मरै तौ तेहना दोष कहै छइ । गाथा-जे पुण a0 इत्यादि अर्थः जे जीव आठ मदवंत होइ । तथा पयलिय ka0 विषय कषायादिकई करी सन्मार्ग थकी भ्रष्ट थयो होइ तथा असंज्ञावंत होइ तथा वक्रभाव सहित होइ । ते प्राणी एहवा असमाधीं चित्तनैं अस्वास्थ्य पणइ मरै । अनै ते जीव उत्तमार्थना आराधक न होइ इति गाथार्थः । / 37 / / अर्थ : जे वळी आठ प्रकारना मदने आधीन होय, मोक्षमार्गथी भ्रष्ट थयेली प्रज्ञावाळा होय, वक्रताने पामेला होय ते असमाधिथी मरे छे अने ते आराधक कहेवाता नथी. 37) मरणे विराहिए देवदुग्गई दुल्लहा य किर बोही । संसारो य अणंतो होइ पुणो आगमिस्साणं । / 38 / / बाला0 तिद्वारि [?] पछी ते जीवनैं स्युं फल हुंइ ते कहै छइ । गाथा-मरणे. इत्यादि अर्थः मरणपूर्वोक्त दोषै विराधै हुंतैं । ते जीवनैं देवदुर्गति होइ । तथा दुर्लभबोधि होइ । किल इति निश्चये तथा अनागत कालनई विषई अनंत संसारभ्रमण होइ । च शब्द थकी अनंता मरण पणि होइ । इति गाथार्थः । / 38 ॥ अर्थ H मृत्युने विराधनारा भविष्यमां देवलोकनी दुर्गतिने पामे छे, दुर्लभबोधी बने छे अने तेमनो संसार अनंतकालीन bane che. (38) 2010_02. Page #350 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 309 का देवदुग्गई ? का अबोहि ? केणेव वुज्झई मरणं ? / केण अणंतमपारं संसारे हिंडई जीवो ? / / 39 / / बाला0 हवै शिष्य च्यारि प्रश्न पूछइ छइ । गाथा-कादेव0 इत्यादि अर्थः 1 - केही देवनीदुर्गति ?, तथा 2 - केही दुर्लभबोधी ?, तथा 3 - केणै प्रकारै वारंवार मरणे पामै ?, तथा 4-केणै हेतै अनंतपार संसार जीव हीडइ । इति गाथा । / 39 / / अर्थ : देवदुर्गति एटले शुं ? अबोधि कोने कहेवाय ? शेना वडे मरणने वहन करवा पडे ? जीव कया कारणे अनंता संसारमां रखडे ? कंदप्पदेव-किब्बिस-अभिओगा आसुरी य सम्मीहा । / ता देवदुग्गईओ मरणंमि विराहिए हुति । / 40 / / बाला0 प्रथम प्रश्ननो उत्तर कहि छि । गाथा-कंदप्य. इत्यादि अर्थः कंदर्पक अटट्टाहासनं करन्हार देवता थाइ । जे साधु पाछिलि भवि जेहवा होइ ते देवता मांहि तेहवा ज धाइ । जल्लेसे मरै इति व्च्नात्। तथा किब्विसिया ka0 ज्ञानवंत केवल्यादिकनी आशातनाई करी देवतामांहि ढेढपणइ उपना । एवं रूप देवदुर्गति । / 2 / / अभिओगाक0 पाछिला यतीना भवनैं विषैं मंत्र निमित्त प्रयुञ्जवै करी मरीनई वतागारी (?) देवपणइ उपना । एवं रूप देवदुर्गति । / 3 / / आसुरिया ka0 साधु-भवनैं विषई चंडक्रोध घणो करै । पछइ मरीनै पणि तेहवा ज देवता परमाधार्मिक प्रमुख मांहि उप्ना। एवंविध देवदुर्गति । / 4 / / संमोहा ka0 संयत भवनैं विषै उन्मार्ग घडवादिकै करी मोक्षमार्ग थकी जीवनैं भ्रंश पमाडइ पछइ मरीनै तथा विध देवमांहि उपना एवंविधा देवदुर्गति । / 5 / / एतली देवदुर्गति मरणने अवसरे विराध्यै हुतै होइ । पछइ तिहांथी च्यव्या हुंता अनंत संसार भमै इति गाथार्थ । / 40 / / अर्थ: कान्दपिंक जातिना देवो, किल्बिषिक देवो, आभियोगिक देवो, असुरनीकायना देवो, संमोहिक देवो. देवोनी आ पांच अवस्था दुःखरूप होवाथी दुर्गतितुल्य छे. मरणनी विराधना करवाथी आवा देवलोकमां उत्पन्न थवुं पडे छे. (40) मिच्छादसणरत्ता सनियाणा किण्हलेसमोगाढा । इह जे मरंति जीवा तेसिं दुलहा भवे बोही । / 41 / / बाला0 बीजा प्रश्ननो उत्तर कहि छइ । गाथा-मिच्छो daM0 इत्यादि - अर्थ : मिथ्यात्व दर्शननै विषै रक्त होइ तथा नियाणा सहिते मरए तथा कृष्णलेश्या सर्वलेश्या माहि अधमलेश्या _ 2010_02 Page #351 -------------------------------------------------------------------------- ________________ 310 आतुरप्रत्याख्यानप्रकीर्णकम् तेहनि विषै पोहता मरै इहलोकनैं विषै एणै प्रकारी जे जीव मरै तेहनैं दुर्लभबोधि होइ इति गाथार्थः । / 41 / / अर्थ : मिथ्यादर्शनोमां रत बनेला, देवत्वनी प्राप्ति वगेरेना नियाणा जेणे करेलो होय अने कृष्ण लेश्याने पामेला होय तेवा जीवोने जैन शासनरूप बोधी दुर्लभ होय छे. (41) सम्मैंसणरत्ता अनियाणा सुक्कलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा भवे बोही । / 42 / / बाला0 हवै अधिकार माटै सुलभ बोधिनूं लक्षण कहीइ छइ । गाथा-सम्मंदक0 सम्यग् पणूं ते सम्यक्त्व तेहनई विषै रक्त सम्यक्त्वइं करी सप्तघातु वासी हुई जेह्नी। तथा नियाणा रहित, तथा शुक्ललेश्या सर्वोत्तम लेश्या प्राप्त छइ । इह प्रवचननैं विषैं । एणै प्रकारैं जे जीव मरै तेहनैं सुलभबोधि होइ इति गाथार्थः । / 42 / / अर्थ: सम्यग्दर्शनने पामेला होय, नियाणु जेणे न कर्युं होय अने शुक्ल लश्याने पामेला होय तेवा जीवो मृत्यु पामे तो तेमने बोधी सुलभ थाय छे. (42). जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला य । असमाहिणा मरंति उ ते हंति अणंतसंसारी । / 43 / / बाला0 हवै केण अणंतपारं संसारं हिंडइ जीवो ? एहवा चौथा प्रश्ननो उत्तर कहै । गाथाजे पुण0 इत्यादि अर्थः जे जीव गुरुना अवर्णवादादि बोलवै करी प्रत्यनीक वैरी भूत हुइ । तथा बहु मोही कहतां त्रीस महा मोहनी स्थानकना करन्हारा । तथा ससबला कहतां एकवीस सबलानै विषै प्रवर्त्तै । तथा कुशील ka0 जेहनो कुत्सितर्भूडो आचार होइ । एहवा जे जीव असमाधिई रौद्रभावै वर्त्तता मरते अनंत संसारी होइ । अहीं शिष्य बोल्यो जे जीजू प्रश्नमूकीनै पहिलू चोथा प्रश्ननो उत्तर कह्यो ते स्या माटै ? गुरु बोल्या - प्राकृतनी रचना विचित्र होइ एहवो न्याय शिष्यनैं देखाडवानैं काजइ ग्रंथ कर इ चौथा प्रश्नो उत्तर प्रथम कह्यो । अथवा अनंतसंसार विना अनंत मरण न हुइ ते माटै अनंत संसारनूं प्रश्न प्रथम काउं इति गाथा । / 43 / / अर्थ: जे जीवो गुरुना प्रत्येनीक होय, गाढमोहथी मोहितमतिवाळा होय, शबलने सेवनारा, खराब आचारवाळा जीवो असमाधिपूर्वक मरे छे अने अनंत संसारी थाय छे. (43) जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेण । असबल असंकिलिट्ठा ते हंति परित्तसंसारी । / 44 / / बाला0 हवै अधिकार माटै परित्तसंसारीनुं स्वरूप कहि छि । गाथा जिनवयण0 इत्यादि 2010_02 Page #352 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 311 जे जीव जिनवचननैं विषैं रक्त होइ गुरु कहतां धर्माचार्यनो उपदेश भाव थकी ए हितकारीउ एहवु जाणीनै जे शिष्य करै तथा एकवीस सबला रहित असंक्लिष्ट विशुद्ध निर्मल अध्यवसायवंत हुइ एहवा जे जीव मरै ते परित्त संसारी स्तोक संसारी हुइ इति गाथा । / 44 / / अर्थः जिनवचनने अनुसारे जीवनारा, गुरुना वचनने भावपूर्वक पाळनारा, शबलथी रहित अने असंकलिष्ट परिणामवाळा जीवो अल्प संसारी बने छे. निकट मोक्षवर्ती थाय छे. (44) बालमरणाणि बहुसो बहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न याणंति । / 45 / / सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणयारभंडसेवी जमण-मरणाणुबंधीणि । / 46 / / बाला0 हवै त्रीजा प्रश्ननो उत्तर कहै छइ अढी गाथाई करी । गाथा0 बाल0 इत्यादि, सत्थ0 इत्यादि, उढ्महे0 इत्यादि अर्थः । जे जीव जिनवचन नथी जाणता ते बापडा वराक । घणा बालमरण शस्त्रग्रहण विषभक्षणादिक अनेकवार मरस्यै इति संबंध कहेवा छइ । बालमरण अकामुकाणि कहता वंछवा अयोग्य छइ बालमरण देखाडइ छइ । केतला एक वराक शस्त्र ग्रहण ka0 तीर्थादिकनै विषय मस्तके करवतादि मूंकावइं । विषभक्षण तालपुटादिक विष खाइ तथा ज्वलनक0 अग्निमांहि प्रवेश काष्टभक्षण पञ्चाग्नितपः करणादि जे करै तथा जल पाणी मांहि प्रवेश माघमासादिकनै विषै । च शब्द थकी एह सरीखा जे मरण अनेरां ते पणि बालमरण जाणवा एतला बालमरण कुण करै ते कहै छि । अणाचार0 अनाचारक0 शास्त्र विरुद्ध जे भांड उपगरणना सेवणहारा । एतलई स्वकल्पित नानाविधवेषवंत कुतीर्थिक । अथवा कंदर्पिकादिक साधु वेषधारी पणि जाणवा । एहवो जे जीव ते अनेक बालमरण मरस्यै केहवा छइ बाल मरण जम्मण0 जेहनै विषै जन्म अनैं मरणनूं ज आनुबंधक0 करवू छइ । / इति गाथार्थः । / 45-46 / / अर्थ जे जीवो जिनवचनने यथार्थ रीते जाणता नथी. ते जीवो घणीवार बालमरणथी मरे छे. ते महारोगादि कारणे अनेकवार अकाममरणथी मरे छे. (45) अर्थ : शस्त्र द्वारा स्वयं मृत्यु पामनारा, झेरनुं भक्षण करनारा, अग्निमां प्रवेश करनारा, जळमां प्रवेश करनारा अने शास्त्रमां बतावेला उपकरणो सिवायना पदार्थनो उपयोग करनारा जीवो जन्म-मरणनी परंपराना कारणभूत बालमरणथी mare che. (46) 2010_02 Page #353 -------------------------------------------------------------------------- ________________ 312 आतुरप्रत्याख्यानप्रकीर्णकम उड्डमहे तिरियम्मि वि मयाणि जीवेण बालमरणाणि । दसण-नाणसहगओ पंडियमरणं अणुमरिस्सं । / 47 / / बाला0 ते मरण काहै ठामि मरै ते कहै छइ । उर्द्धलोक भूतथी नवसई योजन उपरांत लोकन्त लगइ, अधोलौकिक ग्रामनै विषै भवनपतिनैं विषई सात पृथ्वीनैं विषैं । तिर्यग्लोक 1800 योजन प्रमाण ए स्थानकनई विषै । मयाणि ka0 अनुभव्यां जीवै बालमरण ते माटै हवै पंडितै सूं करवू ते कही छइ । दसणं ते अनशन कर्ता बालमरणनो विपाकनो जाण चीतवै छि हवै हुं ज्ञानदर्शनैं करी सहित छतो पंडित मरण विवेक मरण मरीस करीस इति गाथा । / 47 / / अर्थ : उपरोक्त बालमरण जीवोए ऊर्ध्वलोकमां, अधोलोकमां अने तिरछालोकमां अनेकवार मेळव्यां छे. तेथी दर्शनशानथी युक्त एवो हुं पंडित मरणने मेळवीश. (47) उव्वेयणयं जाई मरणं नरएसु वेयणाओ य । एयाणि संभरंतो पंडियमरणं मरसु इण्हिं । / 48 / / बाला0 हवै गुरु ते क्षपकनैं दुगतिनो भय देखाडवा उपदेश देइ छइ । गाथा-उव्वेव0 हे वत्स ! विराधित व्रत यतीनैं भय कारक जाति जन्म अनैं मरण होइ तथा विराधकनैं नरकनैं विषै वेदना छेदन भेदन शाल्मलीवृक्ष शिषरारोपण तप्तलोहपुत्रिकासमालिंगनादि रूप होइ । ते माटै एतलां वानां संभारतो पंडित मरण मरै हवडां इति गाथार्थः । / 48 / / अर्थः जन्म अने मरण उद्वेगने करावनारा छे, नरकमां मात्र वेदना ज प्राप्त थाय छे. आ वातने विचारतो ते पंडितमरणथी हमणां मृत्युने पाम. (48) जै उप्पज्जई दुक्खं तो दब्बो सहावओ नवरं । किं किं मे न पत्तं संसारं संसरंतेणं । / 49 / / बाला0 हवै क्षपक गुरुनो उपदेश सांभलीनै कदाचि वेदना उपनै पणि इम चीतवै ते कहै छि। गाथा- जै उपजे0 जौ उपजइ दुःख कष्ट तौ ते कष्ट स्वभाविक जाणवू । पणि आत्मा थकी अनेरौ कोइ करन्हारो नथी आत्मा ज एहनो कर्ता एहवं चींतवै । अहींइ नवर शब्द पुनशब्दनिं अर्थई जाणवो ए किस्युं दुःख स्तोक मात्र छइ । आगई मई संसारनई विषैं भमतई किस्युं किस्युं दुःख न पाम्युं अने ते दुःख अकाम निजराइं सह्या हवडा अनंतगुण निर्जरालाभनूं हेतु छइ । एहवू जाणी सम्यग् पसह इति गाथा । / 49 / / अर्थ : जो मृत्यकाले दुःख उत्पन्न थाय che to क्षपके विचारवुं के आ दुःख तो स्वभावथी ज आवे छे. मारा सिवाय बीजुं कोई आ दुःखमां कारण नथी. आ संसारमां परिभ्रमण करता में आज सुधीमां कया दुःखो प्राप्त नथी कर्या. (49). ___ 2010_02 Page #354 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 बालवबोध - भावानुवादौ संसारचक्कवालम्मि सव्वे वि य पुग्गला मए बहुसो । आहारिया य परिणामिया य नाहं गओ तत्तिं । / 50 / / बाला0 वली क्षपक वैरागी भावै छइ गाथा संसार ka0 भव तेहनां चक्रवाल कहतां समोहनै विषै भमै मई समस्त पुद्गल आहार्या आहारपणइ ग्रह्या । परिणामिया तेहना रस वेदवै परिणाम्या तोहै पणि तेणई हुं तृप्ति न पाम्यूं इति गाथार्थः । / 50 / / - अर्थ H आज सुधी भवचक्रमां भमता एवा में दरेक पुद्गलोने आहार तरीके ग्रहण कर्या छे, तेने परिणमावेला पण छे. छतां ते पुद्गलोथी तृप्तिने पाम्यो नथी. to have te आहारादिनी लालसा शा कामनी ? (50) तण - कट्ठेहि व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं काम-1 - भोगेहिं । / 51 / / बाला0 केणै दृष्टान्तई संतोष न पाम्यूं ते कहै छइ । गाथा तणक0 तृणकाष्टई यम अग्नि अतृप्त्। तथा यम नदीनैं सहस्रैं लवणसमुद्र अतृप्त । अहीइ सहस्र शब्द घणानो अर्थ बोलै छइ । पणि सहस्रशब्दई दससई 1000 न जाणवा । तिम ए जीव कामभोगई तृप्त करी न सकीइ । कामाः शब्दरूपगंध । भोगा रसास्पर्श्याः इति गाथार्थः । / 51 / / 313 - अर्थ : घास अने लाकडाओथी जेम अग्नि, हजारो नदीओथी जेम लवण समुद्र तेम काम अने भोगोथी आ जीव क्यारेय तृप्ति प्राप्त करी शकतो नथी. (51) आहारनिमित्तेणं मच्छा गच्छंति सत्तमं पुढविं । सच्चित्तो आहारो न खमो मणसा वि पत्थेउं । / 52 / / 2010_02 बाला0 हवै क्षपक आहार गृद्धनई दोष चींतवै छइ । गाथा आहार0 आहारनई निमित्तैं मच्छा तेंदुल मत्सादिक महामत्स्यनां मुखमांहि पैसता नीकलता घणा मत्स्य देखीनई जाणइ जो हुं एहवो शरीरी थाउं तौ सघलानई खाउं पणि नीकलवा न दौं । एह वह रौद्र परिणामहं सातमी पृथिव्याई जाइ। अहीइ अधिकार माटै शब्द-रूप-गंध-स्पर्शनां दृष्टान्त मृगपतंगभ्रमरहस्तीना जावा । जे माटै एहवो दोषै छइ । ते माटै सचित्त आहार क्षण मात्र साधुन पर्थिवा क्षम युक्त नहीं इति गाथा । / 52 / / - अर्थ : एक मात्र आहारनी लालसाना कारणे मत्स्यो सातमी नरकमां जाय छे. ते कारणथी मारे तो चित्त आहार मनथी पण प्रार्थनीय-ईच्छनीय नथी. (52) Page #355 -------------------------------------------------------------------------- ________________ 314 आतुरप्रत्याख्यानप्रकीर्णकम पुब्बिं कयपरिकम्मो अनियाणो ईहिऊण मै-बुद्धी । पच्छा मलियकसाओ सज्जो मरणं पडिच्छामि । / 53 / / बाला0 हवै विषयविपाक जाणतो क्षपक चीतवै छेइ । गाथा-पुब्बिं ka0 कय परिकम्मो ka0 प्रथम अनुकमई कीधी छइ परिकर्म बार वरसनी उत्कृष्ट, बार मासनी मध्यम, बार पक्षनी जघन्य संलेखना जेणै तथा नियाणा रहित उहिऊण ka0 विचारीनई मति ka0 मति ते तत्कालनी ऊप्नी। बुद्धि सूक्ष्मार्थ विचारणा रूप । पछइ विचार्या पछइ कषायटालीनई हवडा मरण शब्दैं अनशन अंगीकार करु छु । इति गाथा । / 53 / / अर्थः पूर्वमां कर्यो छे कष्ट सहन करवारूप परिकर्म जेणे, अनिदान एवो, पाछळथी नाश कर्या छे कषायो जेणे एवो हुं बुद्धि-मतिना सहारे सज्ज थईने मरणने स्वीकारुं छुं. (3) अक्कंडेऽचिरभाविय ते पुरिसा मरणेदसकालम्मि । पुवकयकम्मपरिभावणाए पच्छा परिवडंति । / 54 / / बाला0 हवै अप्रस्तावइं जे संलेखणा करै, तथा अनशन पडिवजइ तेहनै अपाय कहै छइ । गाथा0 अक्कंड ka0 अणप्रस्तावे जे आराधना कहिता अनशन करै । एतले शब्द अहीइं अथको खीइ। तथा चिर घणा काल लगइ भावित संलेखनाई करी आत्मा भाव्यो छइ । ते पणि अप्रस्तावई । हवै एहवा जे पुरुष ते मरण देश कालंमि ka0 मरणनां समयनैं विषैं पुव्वक0 पूर्वै कीधा जे कर्म तेहनां परिसमंतात् । भावना ka0 विपाकोदय थकी पूर्वकृत कर्मनां उदय थकी इत्यर्थः । पछइ परिवडंति ka0 निदानादिक करवै पडै संयम थकी भ्रष्ट थाइ इति गाथार्थः । / 54 / / अर्थ आत्माने लांबो समय भावित कर्या वगर जे आत्माओ अयोग्य समये अणसणनी आराधना करे छे ते पाछळथी पूर्वकृत कर्मना उदयथी पतनने पामे छे. निदान आदि करवाथी गतिमां य छे. (54) तम्हा चंदगविज्झं सकारणं उज्जुएण पुरिसेणं । जीवो अविरहियगुणो कायव्वो मुक्खमग्गम्मि । / 55 / / बाला0 जे माटै एहवौं तो हवै किस्युं करवू ते गुरुपदेश कहि छइ गाथा-तम्हा ca0 तेणै कारणइ चंदगवझं राधावेध ते सावध न पुरुषै स्यानै अर्थई सकारणं ka0 स्वर्गमोक्षादि सुखनैं हेतैं यम राधावेध सकारण राज्यादि लाभनै काजइ सावधान पणइं साधीइ तिम अनशनरूपीउं राधावेध सकारण मोक्षादि लाभनैं हेतैं सावधानपणइ साधवो इति भावार्थः । ते साधवानो उपाय कहीइ छइ । जीव अविराधित गुणक0 ज्ञानदर्शन चारित्र गुणै करी अमुक्त सहित करवो । 2010_02 Page #356 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 315 मोक्षमार्ग निविषई ज्ञानदर्शनचारित्रतपरूप ते मोक्षमार्ग कहै एहवो गुणवंत हुइ तो अनशनरूप राधावेध साधै इति गाथार्थः । / 55 / / अर्थ : राधावेध तुल्य अणसणने मोक्षना लक्षथी आराधनार आत्माए पोताना आत्माने मोक्षमार्गमां गुणयुक्त बनाववो जोईए. (55) बाहिरजोगविरहिओ अभितरझाणजोगमल्लीणो । जह तम्मि देसकाले अमूढसन्नो चयै देहं । / 56 / / बाला0 केणै प्रकारैं ते मोक्षमार्गनै विषै एहवो जीव थाइ ते कहै छइ । गाथा - बाहिर0 बाह्ययोग्य ka0 उपगरणादिक तेणई करी रहित ममत्त्वनो अणकर्ता तथा अभ्यंतर ध्यान योग्य तीर्थंकर साधुना गुणकीर्तनरूप तेहनै अल्लीणो ka0 आश्रओ होइ तिम करवो । यम ते देश कालनैं विषै मरणावसर निविषई अमूढसन्नो ka0 सावधान छतौ देह शरीरनैं छांडीइ इति गाथा । / 56 / / अर्थ : आ प्रमाणे मरणना अवसरे बाह्ययोगथी रहित अने अत्यंतर योगमां लीन बनेलो ते सावधान मनवाळो साधक देहनो समाधिपूर्वक त्याग करे छे. (पक) हंतूण राग-दोसं भित्तूण य अट्ठकम्मसंघायं । जम्मण-maraNa'rahaTTaM छेत्तूण भवा विमुच्चिहिसि । / 57 / / बाला0 हवे जेणै प्रकारै देह छांडइ तेहनैं किस्युं होइ ते गुरु क्षपकनै कहै छइ । गाथा - हंतूण0 हे वत्स ! तूं रागद्वेष हणीनैं तथा अष्टकर्मनो संघात समूह भेदीनैं तथा जन्मजरामरणरूपी या अरहट्टनै छेदीनै । भव संसार थकी मूकाईस । अई भाव जन्ममरणरूपीया अरहट्टनैं विषै संसारी जीव कर्म रूपणी राशि बंध्या बलीवर्दनी परैं भमै छइ तिहां पणि जे प्रमादी छता भमै ते गुणरूप माला भांजीनैं नरककुपमांहि पडै । तीव्र दुःख सहै अनै जे अप्रमत्तपणइं भमै ते गुरु देशनाइ करी वृष्टि थकी मूंकणा बंध रहि हुंता सुगति पाम । एणी परै तूंह पणि मूकायीस इति भावार्थः । इति गाथार्थः । / 57 / / अर्थः अणसणनुं वर्णन कर्या पछी गुरु परलोकमां मुकितना फळने बतावता कहे छे के, हे वत्स ! आ रीते मृत्युने वरेलो तुं राग-द्वेषने हणीने, आठ कर्मना समूहने भेदीने अने जन्ममरणनी परंपराने छेदीने संसारथी मुक्त बनीश. (57) एयं सव्वुवएसं जिणदिटुं सद्दहामि तिविहेणं । तस-थावरखेमकरं पारं निब्वाणमग्गस्स । / 58 / / बाला0 एहवं गुरुइ कह्या पूंठइ ते अनशन कर्त्ता कहै छेइ । गाथा - एवं सव्वुवए0 ए सघलो 2010_02 Page #357 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् तुम्हारो कह्यो उपदेश त्रिविधै मनोवचनकायाई करी सद्दहुं छौं । उपदेश केहवो छइ जिणदिट्ठ केवलीदृष्ट । वली केहवो छइ - त्रस स्थावर प्राणीनैं क्षेमनो करन्हारो । कल्याणकारी वली केहवो छइ- निव्वाणमार्ग मोक्षमार्गनो पार तीर छइ । मोक्षदातार गाथार्थ: / / 58 / / 316 अर्थ : गुरुना हितोपदेशने सांभळी क्षपक (श्रमण) कहे छे के, "जिनेश्वर भगवंते उपदेशेला आ सर्व हितोपदेशनी हुं श्रद्धा करुं छुं. मन-वचन-कायाथी हुं तेनो स्वीकार करुं छुं. कारण के, आ हितोपदेश त्रस अने स्थावर जीवोनुं कल्याण करनारो छे अने मोक्षमार्गनो पार पमाडनार छे. (58) न हु तम्मि देसकाले सक्को बारसविहो सुयक्खंधो । सव्वो अणुचिंतेउं धणियं पि समत्थचित्तेणं । / 59 / / बाला0 पूर्वै जे जीव गुण सहित करवोए एहवौं कहयौं । ते तौ श्रुतचिंतन थकी ज हुइ । अनै ते श्रुत केतलू एक चींतविवौं ते श्रुत चिंतनना कहै छेइ । गाथा न हुं तंमि de0 एमिवि0 युग्म ते छेहलै कालै संधि बंधन श्रथल थीतै जीहवा बल खलाशै हुंतै, बारविध श्रुतस्कंध द्वादशांगरूप सघलौ चींतवी न सकीइं । घणियं ka0 अतिहिं समर्थ चित्त हुइ गाढौ शक्तिवंत हुइ तोहि पणि इति गाथार्थः । / 59 / / अर्थ : अणसणनो स्वीकार कर्या पछी मरण उपस्थित थाय ते समये समर्थ चित्तवाळो पण साधक संपूर्ण द्वादशांगीनुं चिंतन-स्मरण-पुनरावर्तन करवा माटे समर्थ बनी शकतो नथी. (59) गम्मि वि जम्मि पए संवेगं वीयरायमग्गम्मि । गच्छइ नरो अभिक्खं तं मरणं तेण मरियव्वं । / 60 / / बाला0 ते भणी ते अवसरनई विषै जेणै एकई पदई भण्यई हुंतई जीव वीतरागमार्गनई विषै संवेग वैराग्य अभीक्ष्ण निरंतर पामै । ते मरण वैराग्य संयुक्त तेणक0 ka0 ते पद अणवीसारतै मरवुं इति गाथा । / 60 / / अर्थ : शास्त्रना एक मात्र जे पदना अभ्यास-चिंतन-परावर्तनथी आत्मा वीतराग मार्गमां आगळ वधीने संवेगने प्राप्त करे ते पद ते गाथाना चिंतन-परावर्तन करता करता मृत्युने स्वीरपुं भेजे. (50) - - ता एगं पि सिलोगं जो पुरिसो मरणदेसकालम् । आराहणोवउत्तो चिंततोऽऽराहगो होइ । / 61 / / बाला ते भी किस्युं करवुं । गाथा - ता एगंपि0 ते माटै एक पणि श्लोक पंचपरमेष्ठि 2010_02 Page #358 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 बालवबोध-भावानुवादौ 317 नमस्कारादिकरूप जे पुरुष मरण-देशकालनैं विषै आराधनाइं अनशन सहित hu~tau चीतवै स्मरै ते पुरुषई [....] आराधक हुइ इति गाथार्थः । / 61 / / अर्थ तेथी पंचपरमेष्ठीने नमस्काररूप एक श्लोकना स्मरणमां लीन बनीने जे आराधक मृत्युने प्राप्त करे छे ते आराधक बने छे. (91) आराहणोवउत्तो कालं काऊण सुविहिओ सम्मं । उक्कोसं तिनि भवे गंतूणं लहै निव्वाणं । / 2 / / बाला0 हवै ते आराधकनै किस्युं फल हुइ ते कहे छइ - गाथा - आराहणा0 आराधनाई अनशनैं करी उपयुक्त सावधान जे हुइ ते काल करीनई सुविहिउ ka0 सुसाधु । सम्मं ka0 शुद्ध भावै करी सुसाधु उत्कृष्ट आराधना आराध्या थकी त्रिणि भव पामीनई पछ निर्वाण मोक्ष पामंइ । ए गाथानो एहवो भाव जे जो परम समाधिई काल करै तौ अनुत्तरै जै भवि सीजै इति भावः । __ अहीइ गुरु प्रतैं शिष्य बोल्यो - जे ग्रंथ तेरह [?] उत्कृष्ट थकी निरंतर अष्ट भवनी आराधनाई मोक्ष जाइ एहवं कर्तुं छइ अनैं अहीइं त्रिणिं भव कह्यां ते कस्या माटै ? गुरु बोल्या - जे एक भव कह्यो ते व्रजऋषभनाराचसंहनन आश्रि जाणवो अनै अहीइं त्रिणि भव कह्यां ते सेवार्त संहनन आश्री जाणवा जे भणी सेवार्त्त संहननो घणी उत्कृष्ट आराधै ते त्रिणि भवै सीजै । ते माटै अहीइं उत्कृष्ट शब्द आराधनानैं वलगाडीइ, पणि भवनै वलगाडीइ नही, भव आश्री तो सेवात संहननी पणि आठ भव करै इति गाथार्थः । / 2 / / अर्थ: सुविहित अने आराधनामां उपयुक्त चित्तवाळो ते साधक सम्यगु प्रकारे मृत्यु पामीने उत्कृष्टथी त्राममा नि भोक्षने प्राप्त 42 छ. (72) समणो त्ति अहं पढम, बीयं सव्वत्थ संजओ मि त्ति । सव्वं च वोसिरामि, एयं भणियं समासेणं । / 3 / / बाला0 हवै ते क्षपक आराधनानूं फल जाणी किस्युं चीतवता सर्व छांडइ ते कहै छइ । गाथा-समणु0 हु प्रथम श्रमण छु, महाव्रतनो अंगीकार कर्ता । ता बीजूं संयत छु । समिति गुप्ति युक्त, ते माटै माहरै प्रतिबंधई तथा आहाराभिलाषई किस्यूं काम हुए सर्व वोसिरायू~ छु ए संक्षेपै क्षपकनी भावनानूं स्वरूप काउं इति गाथा । / 3 / / अर्थ : आ प्रमाणे आराधनाना फळने जाणनार आराधक पोताने उद्देशी विचारे छे के, "हुं सौ प्रथम श्रमण छुं, बीजा नंबरे हुं संमत छुं. to have हुं सर्व पदार्थो अने तेना प्रत्येना ममत्वने वोसिरावुं छुं. आ प्रमाणे अणसणनो स्वीकार करनारनुं स्वरूप टूंकमां कहेवायुं. (13) 2010_02 Page #359 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम लद्धं अलद्धपुव्वं जिणवयणं सुभासियं अमयभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि । / 64 / / बाला0 वली यम क्षपक भावना भावई ते कहीइ छेइ । गाथा-लद्धं0 मै संसारमांहि भवतै ए आराधना वस्तु कहीइ नथी पामी ते हवडा मै पामी पणि ते केहवी छइ जिनवचन - सिद्धांतनई विषै भली परी कही छइ वली केहवी छइ अमृतभूत अमृत सरीखा छइ जन्म-जरादि दाह ज्वर उहलवै ते माटै जेह भणी एहवी वस्तु मै पामी ते माटै सुगति मार्ग मै ग्राउ । ए कारण हुंती मरण थकी नथी बीहतौ इति गाथा । / 64 / / अर्थ आज सुधी नहि प्राप्त थयेलुं, अमृत तुल्य श्री जिनवचन रूप सुभाषित में मेळव्युं छे. तेना प्रभावे सद्गतिनो मार्ग में ग्रहण कर्यो छे. तेथी हवे हुं मरणथी डरतो नथी. (14) धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । दुण्हं पि हु मरियव्वं, वरं खु धीरत्तणे मरिउं । / 65 / / बाला0 तथा वली भावना ज कहै छइ । गाथा - धीरे0 धीर पणइ सुभटपणइ पणि मरवू, अनै कायरपणइ पणि अवश्य मरवू । बेहु प्रकारै हुं शब्दई प्रगट मरवू तो हवै धीरपणइ मरवू भलुं । खु शब्दै निश्चयै इति गाथा । / 65 / / अर्थ : धीर पुरुषोने पण मरवानुं छे. कायर पुरुषोने पण मरवानुं छे. बंनेने निश्चयथी मरवानुं che to धीरपणा वडे मरवुं श्रेष्ठ छे. (65) सीलेण वि मरियव्वं, निस्सीलेण वि अवस्स मरियव्वं । दोण्हं पि हु मरियव्वं वरं खु सीलत्तणे मरिउं । / 66 / / बाला0 सीले0 शील ka0 सदाचारपणइ पणि मरवू अनै दुशील भ्रष्टाचार पणइ पणि मरवू बेहु इं प्रकारैं मरवू तो हवै शीलपणइं जिनाज्ञा पालवै करी मरवू युक्त इति गाथार्थ । / 66 / / अर्थ शीलवान पुरुषोने पण मरवानुं छे. शील रहित पुरुषोए पण मरवानुं छे. बंनेए निश्चयथी करवानुं che. to शीलवानपणा वडे मरवुं श्रेष्ठ छे. (13) नाणस्स दंसणस्स य सम्मत्तस्स य चरित्तजुत्तस्स । जो काही उवओगं संसारा सो विमुच्चिहिसि । / 67 / / बाला0 हवै क्षपक स्थिर थयि हुतै गुरूपदेश चिहुं गाथाई करी कहै छइ । नाण0 चिर0 2010_02 Page #360 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 बालवबोध - भावानुवादौ 319 निक्क0 एवं * तत्र प्रथम गाथार्थः - विशेषोपयोग लक्षण ते ज्ञान कहीइ अनै सामान्य उपयोग ते दर्शन कही । तथा सम्यक्त्व निःशंकितादि अष्ट प्रकार । तथा चारित्र पणि समिति गुप्तिनई भेदै करी अष्टप्रकारे । एटला भेदनै विषै जे साधु उपयोग सावधान पणौं करस्यै ते साधु - संसार थकी मूकास्यै छूटस्य इति गाथार्थः । / 67 / / अर्थ : ज्ञानमां, दर्शनमां अने चारित्रथी युक्त सम्यक्त्वमां जे साधक उपयोगशील बने छे ते संसारथी मुक्त बने छे. (67) चिर उसिय बंभयारी पप्फोडेऊण सेसयं कम्मं । एग्गर्स् विसुद्ध गच्छइ सिद्धिं धुयकिलेसो । / 68 / / बाला0 द्वितीय गाथार्थः चिर घणा काल लगइ, उषित कहता सेव्यौ छइ ब्रह्मचारक0 सदाचार जेणै एहवो जे साधु होइ ते पफोडिऊण ka0 टालीनै सेसयं कम्मं पूवई क्षेपवतां जे शेष रहुं कर्म ते कर्मनई टालीनैं अनपूर्वई अनुक्रमई प्रधान प्रधानतर गुणस्थानक पडिवजह करी विशुद्ध निर्मल थतौ सिद्धि मोक्षनई विषई जाइ । केहवो छइ ते साधु ? धुय किलेसो0 क्लेश सात भय जेणै टाल्या छइ एहवो इति गाथा । / 68 / / अर्थ : आ प्रमाणे ci2काळ सुधी आत्मरमणता करनारो, कर्म कलेशनो नाश करनारो अने शेष कर्मने तोडीने क्रमे करीने विशुद्ध बनेलो ते साधक सिद्धिगतिने पामे छे. (98) निक्कसायरस दंतस्स सूरस्स ववसाइणो । संसारपरिभीयस्स पच्चक्खाणं सुहं भवे । / 69 / / बाला0 अथ तृतीय गाथार्थः कषायरहित तथा इंद्रिय नोइन्द्रियना दमन्हारनई, तथा मोहरूपीउ मल्ल जीपवानै शूर सुभट छइ जे तेहनैं । तथा ववसाइणो ka0 धर्मरूप व्यवसाय करवा udymvNtni। तथा संसार थकी बीहतानई जे प्रत्याख्यान भाजइ तेहनई बहुल संसार थाइ । एणै प्रकारै बीहतानैं जे पच्चक्खाण अनशनरूप ते शुभकारीउ शुभफलकर्त्ता हुइ इति गाथा । / 69 / / अर्थ : निष्कषाय अवस्थाने पामेलो, दान्त, शूरवीर, मोक्षमार्गमां उद्यमशील अने संसारना भयने पामेला साधकनुं पच्चक्खाण शुभफळने आपनारुं थाय छे. (69) एयं पच्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमूढसन्नो सो गच्छइ उत्तमं ठाणं । / 70 / / बाला0 अथ चतुर्थ गाथार्थः ए पूवोक्त प्रत्याख्यान यको करस्यै मरणना अवसाननै विषै ते 2010_02 Page #361 -------------------------------------------------------------------------- ________________ 320 आतुरप्रत्याख्यानप्रकीर्णकम् धीर बुद्धिवंत । अमूढसन्नो ka0 जेहनैं संज्ञा ज्ञान मूढ भ्रम सहित नथी । संपूर्णज्ञानी इत्यर्थः । एहवो ते साधु शाश्वत स्थान निश्चलस्थानक पामस्ये इति गाथार्थः । / 70 / / अर्थ: आवा अणसणना पच्चकखाणने जे साधक मरण समये करे छे ते धीर अने संपूर्ण शानवाणो sA5 उत्तम स्थान-मोक्षने 5 छ. (70) धीरो जरमरणविऊ वीरो विन्नाण-नाणसंपन्नो । __ लोगस्सुज्जोयगरो दिसौ खयं सव्वदुक्खाणं । / 71 / / बाला0 हवै अध्ययन पांतै शास्त्रकार तीर्थंकर नै आशीर्वाद वचन कहै छइ - गाथा धीरो0 घी कहता बुद्धि तेणै करी शोभइ ते धीर कहीइ तीर्थंकर इत्यर्थः । ते तीर्थकर केहवा छइ - जरा तथा मरणना क्षय करवाना उपायना जाण वली केहवा छइ - घी बुद्धि समस्त भव्यनैं आपै ते माटै धीर कहीइ । वली केहवा छइ ? विशेष ज्ञान केवलज्ञान तथा सामान्य पणइ जाणीइ ते माटै बीजा नाण शब्दनो अर्थ केवलदर्शन जाणवो । तेणै केवलज्ञान केवलदर्शनै करी shit। वली केहवा छइ - लोकमाहि जन्मादि कल्याणइं करी द्रव्यौद्योत केवलज्ञानई करी भावौद्योतना करन्हार एहवा तीर्थंकर सर्व दुःखनो क्षय दिसौ कहतां करौ । हवै ए गाथानो बीजो पाठ किंहा एक वीरो जरमरणविउ एहवौ छइ - तिहां वीर शब्दई चरम तीर्थंकर जाणवां अनै ए शास्त्रना कर्त्तानूं नाम पणि गुप्ति जाणवू । एटला भणी जे ए ग्रंथनो कर्ता वीरभद्रसाधु छइ । ते भणी ते नामनो देशमात्र वीर शब्द जाणवो इति गाथार्थः । / 71 / / अर्थ : पोताना क्षायिकभावथी शोभनारा, जन्म-मरणने जाणनारा, विशिष्ट केवलज्ञानथी युक्त अने चौद राजलोकरूप लोकनो उद्योत करनारा वीर परमात्मा सर्वदुःखोना क्षयने 42naa2| थामओ. (71) / / इति आतुरप्रत्याख्यान बालावबोध संपूर्ण । / ॥ मावानुवाइ स्माप्त्॥ * भावानुवाइ भूगाथा bhu45 स्वतंत्र छ. 240 mu45 428 नथी. - संपा. 2010_02 Page #362 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 2 श्रीउपदेशप्रासादान्तर्गतत्रिषष्टिदुर्थ्यानम् त्रिषष्टिर्थ्यानस्थानानि, उत्पन्नान्यार्त्तरौद्रतः । तत्स्वरूपं लिखामि, द्वितीयप्रकीर्णसूत्रतः ॥ 1 ॥ स्पष्टः । आउरपच्चखाणपयन्नासूत्रपाठस्तु 'अन्नाणंझाणे' इत्यादिज्ञेयः । तथाहि अज्ञानध्यानम्-अज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासाभावात् एवं मनसि चिन्तनं, पञ्चमीदृष्टान्तोक्तवसुदेवाचार्यस्येवेति न ध्येयम् । / 1 / / अनाचारो दुष्टाचारः तद्ध्यानं वल्लरदावं ध्यायतः कौंकणसाधोरिव शिष्यदेवानामनागमनादुत्प्रव्रजितुकामस्याषाढसूरेरिव वा । / 2 / / कुदर्शनं बौद्धादिरूपं तस्य ध्यानं सुराष्ट्रश्राद्धस्येव ॥ 3 ॥ क्रोधध्यानं कूलवालकगोशालकपालकनमुचिशिवभूतिप्रभृतीनामिव । / 4 / / मानध्यानं बाहुबलिसुभूमपरशुरामाभिनिवेशागतसङ्गमादीनामिव । / 5 / / परविप्रतारणरूपा माया तस्या ध्यानं मायाध्यानम् आषाढभूतिसाधोरिव ॥6॥ लोभध्यानं सिंहकेसरिसाधोरिव । / 7 / / रागोऽभिष्वङ्गमात्रं स च कामरागस्नेहरागदृष्टिरागभेदात्त्रिधा, तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव, स्नेहरागो दामन्नकश्वशुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटात्, दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति 'आसुरे रमसे' इत्यादि भणतः कपिलस्येव, तस्य ध्यानं न कार्यम् । / 8 / / अप्रीतिमात्रं परद्रोहाध्यवसायो वा द्वेषस्तस्य ध्यानं मधुपिङ्गपिप्पलादयोरिव, हरिवंशोत्पत्तौ वीरकदेवस्येव वा । / 9 / / मोहनं मोहः तस्य ध्यानं, मोहाद्विष्णुतनुं वहतो बलभद्रस्येव । / 10 / / इच्छा संभाव्यमानलाभस्यार्थस्याभिलाषातिरेकः तस्या ध्यानमिच्छाध्यानं, माषद्वयार्थिनः कोटिसुवर्णलाभेऽपि प्रवर्धमानलोभस्य कपिलस्येव । / 11 / / मिथ्या विपर्यस्तदृष्टित्वं तद्ध्यानं मिथ्याध्यानं जमालिगोविंदप्रभृतीनामिव । / 12 / / मूच्छाऽत्यर्थं पूर्वप्राप्तस्य राज्यादेरभिष्वङ्गः स्वपुत्राणां जातमात्राणां हिंसकस्य कनकध्वजस्येव । / 13 / / 2010_02 Page #363 -------------------------------------------------------------------------- ________________ 322 आतुरप्रत्याख्यानप्रकीर्णकम् शङ्कनं शङ्का संशयकरणं तस्य ध्यानं शङ्काध्यानम्, अव्यक्तवादिनामाषाढाचार्यशिष्याणामिव । / 14 / / अन्यान्यदर्शनाग्रहः काङ्क्षा तद्ध्यानं काङ्क्षाध्यानम् 'कपिला इत्थं पि इहयं पि' इतिवदतो मरिचेरिव । / 15 / / - गृद्धिः आहारादिष्वत्यन्तमाकाङ्क्षा तस्या ध्यानं गृद्धिध्यानं मथुरामङ्गुसूरेरिव कण्डरिकराजस्य मुक्तव्रतस्येव वा ॥ 16 ॥ आशा परसत्कवस्तुप्राप्त्यभिलाषरूपा तस्या ध्यानमाशाध्यानं निघृणब्राह्मणपाथेयं प्रति निःपाथेयस्य मूलदेवस्येव । / 17 / / तृषा परीषहोदयजन्यः पीडाविशेषः तया यद् ध्यानं तृषाध्यानं तृषार्तस्य मार्गे गच्छतो जनकसाधुसहितस्य क्षुल्लकस्येव । / 18 / / क्षुधया यद्ध्यानं क्षुधाध्यानं राजगृहोद्यानागतलोकान् प्रति हनना योत्थितस्य द्रमकस्येव । / 19 / / अल्पकालगम्योऽध्वा पन्थाः तस्य ध्यानं पथिध्यानं पोतनपुरमार्गं गवेषयतो वल्कलचीरिण इव । / 20 / / विषममार्गः महान् पन्थाः तस्य ध्यानं विषममार्गध्यानं सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव, ब्रह्मदत्तगवेषकस्य वा वरधनस्येव । / 21 / / निद्रापरतन्त्रस्य ध्यानं निद्राध्यानं स्त्यानद्धिनिद्रया 1-महिषमांसभक्षकः 2-हस्तिदन्तोत्पाटक 3-मोदकाभिलाषुक साधूनामिव । / 22 / / निदानं स्वर्गमादिऋद्धिप्रार्थनं भवान्तरविषयं नवप्रकारं तस्य ध्यानं निदानध्यानं नन्दिषेणसंभूतिद्रौपद्यादीनामिव । / 23 / / स्नेहो मोहोदयजः प्रीतिविशेषः पुत्रादिष्वत्यन्तानुरागः मरुदेवीसुनन्दाऽर्हनकमात्रादीनामिव । / 24 / / कामो विषयाभिलाषस्तस्य ध्यानं कामध्यानं हासाप्रहासाप्रलोभितस्य कुमारनन्दिस्वर्णकारस्येव रावणस्येव वा । / 25 / / अपमानतः परगुणप्रशंसायामी(I)आतो वा चित्तस्य कलुषभावः कालुष्यं मलीनता तस्य ध्यानं कालुष्यध्यानं बाहुसुबाहुप्रशंसामसहमानयोः पीठमहापीठयोरिव सिंहगुहावासिसाधोरिव वा । / 26 / / कलहो वाचिका राटिः तस्य ध्यानं रुक्मिणीसत्यभामयोः व्यतिकरे कमलामेलाज्ञाते नारदस्येव ॥ 27 ॥ युद्धं वैरिप्राणव्यपरोपणोऽध्यवसायस्तस्य ध्यानं बन्धुहल्लविहल्लविनाशे चेटकेन सह कोणिकस्येव । / 28 / / 2010_02 Page #364 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 त्रिषष्टिदुर्ध्यानम् 323 निर्गतं युद्धं प्राणप्रहाणरूपमधमं यस्मात्तत् नियुद्धं यष्टिमुष्टादिभिरेव जयकारकं तस्य ध्यानं नियुद्धध्यानं बाहुबलिभरतयोरिव । / 29 / / ___ सङ्गः परित्यक्तेष्वपि पुनः संयोगाभिलाषः तस्य ध्यानं सङ्गध्यानं राजीमत्यां रथनेमेरिव नागिलायां भवदेवस्येव वा । / 30 / सङ्ग्रहोऽत्यन्तमतृप्त्या धनोपार्जनं तस्य ध्यानं सङ्ग्रहध्यानं मम्मणस्येव । / 31 / / व्यवहारः स्वकार्यनिर्णयार्थं राजकुलादौ न्यायकारणं तस्य ध्यानं व्यवहारध्यानं स्वपुत्रनिर्णयार्थं द्वयोः सपत्न्योरिव । / 32 / / क्रयणं क्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं, विक्रयणं विक्रयो बहुना मूल्येनाल्पमूल्यवस्तुदानं, क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानं क्रयविक्रयध्यानं कर्पासविक्रायकवणिज इव । / 33 / / अनर्थदण्डो निःप्रयोजनं हिंसादिकरणं तस्य ध्यानमनर्थदण्डध्यानं दुर्दान्तमत्ततया द्वैपायनं स्खलीकुर्वतां शाम्बादीनामिव । / 34 / / आभोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानमाभोगध्यानं विप्रनेत्राभिप्रायेण फलान्यपि मर्दयतो ब्रह्मदत्तस्येव । / 35 / / अनाभोगोऽत्यन्तविस्मृतिस्तस्य ध्यानमनाभोगध्यानं विस्मृतचारित्रस्य प्रसन्नचन्द्रस्येव । / 36 / / अणं ऋणं तेनाविलस्तस्य ध्यानं ऋणध्यानं तैलकर्षलस्त्र्यायतिभगिन्या इव । / 37 / / वैरं मातापित्रादिवधोत्थं राज्यापहारादिभवं वा तस्य ध्यानं वैरध्यानं परशुरामसुभूमादीनामिव सुदर्शनं प्रति अभयादेव्या व्यन्तरीभूताया इव । / 38 / / वितर्क ऊहः कथं राज्यादि ग्रहीष्ये इति चिन्ता तस्य ध्यानं वितर्कध्यानं नन्दराज्यं जिघृक्षोश्चाणाक्यस्येव । / 39 ॥ हिंसा महिषादिजीवमारणं तस्य ध्यानं हिंसाध्यानं कूपक्षिप्तकालशौकरिकस्येव । / 40 / / हासो हास्यं तस्य ध्यानं हासध्यानं चण्डरुद्राचार्यशिष्यस्येव मित्रसहितस्य । / 41 / / प्रहास उपहासो निन्दास्तुतिरूपस्तस्य ध्यानं प्रहासध्यानं 'वंदामि ते नेमित्तियखवगा' इति वार्तिकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव । / 42 / / प्रकृष्टो द्वेषः प्रद्वेषस्तस्य ध्यानं प्रद्वेषध्यानं मरुभूतिं प्रति कमठस्येव श्रीवीरं प्रति कर्णयोः काष्ठशलाकाद्वयं क्षिपतो गोपालस्येव वा । / 43 / / _ 2010_02 Page #365 -------------------------------------------------------------------------- ________________ 324 आतुरप्रत्याख्यानप्रकीर्णकम् परुषमतिनिष्ठुरं कर्म तस्य ध्यानं परुषध्यानं ब्रह्मदत्तं प्रति चुलन्या इव युगबाहुं प्रति मणिरथस्येव वा । / 44 / / भयं मोहान्तर्गता नोकषायरूपा प्रकृतिः कृतगजसुकुमालोपसर्गस्य सोमिलश्वशुरस्येव । / 45 / / रूप्यते निरीक्ष्यत आदर्शादाविति रूपं तस्य ध्यानं रूपध्यानं, तञ्च द्विधा स्वरूपध्यानं पररूपध्यानं च तत्र मदीयं रूपं शोभनमिति स्वरूपध्यानं सनत्कुमारस्येव, पररूपध्यानं तु श्रेणिकचित्रलिखितफलकं वीक्षमाणयोः सुज्येष्ठाचेलणयोरिव । / 46 / / आत्मप्रशंसाध्यानं शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव स्वविज्ञानं कोशाया दर्शयतो रथकारस्येव वा । / 47 / / परनिन्दाध्यानं कूरकडुकं प्रति चतुर्णां क्षपकाणामिव ॥ 48 ॥ परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानं परगर्हाध्यानं सङ्घसमक्षं दुर्बलिकापुष्पमित्रं गर्हमाणस्य गोष्ठामाहिलस्येव । / 49 / / परिग्रहो धनधान्यादिरूपस्तस्य ध्यानं गतविभवस्य विभावार्थे वा चारुदत्तस्येव मुनिपतिमुनिरोधककुंचिकस्येव वा । / 50 ॥ परस्यासद्भूतदोषाविष्करणं परपरिवादस्तस्य ध्यानं परपरिवादध्यानं सुभद्रां प्रति श्वश्रूननान्दृणामिव । / 51 / / परस्यानपराधिनोऽपि आत्मकृतदोषचटापनं परदूषणं तस्य ध्यानं परदूषणध्यानं भद्रकवृषभं प्रति मत्पतिरनेन हत इतिस्वदोषमपलपन्त्या जिनदासभा या इव । / 52 / / आरम्भः परोपद्रवः तस्य ध्यानमारम्भध्यानं कुरुडोत्कुरुडयोरिव द्वैपायनस्येव वा । / 53 / / संरम्भो विषयादिषु तीव्राभिलाषस्तस्य ध्यानं संरम्भध्यानं जनन्युपरोधतो व्रतं पालयतोऽपि विषयाभिलाषिणः क्षुल्लककुमारस्येव । / 54 / / पापं परस्त्रीसेवादि तस्यानुमोदनं भव्यमनेन कृतमिति वदनं तस्य ध्यानं पापध्यानं धन्योऽयं भोगी भ्रमरभूप इत्याद्यनुमोदकजनानामिव । / 55 / / अधिकरणं पापोत्पत्तिहेतुस्थानं तस्य ध्यानमधिकरणध्यानं वापीध्यानतत्परस्य नन्दमणिकारस्येव । / 56 / / असमाधिना एष म्रियतामिति चिन्तनमसमाधिमरणध्यानं स्कन्दकाचार्य प्रति क्षुल्लकं प्रथमं यन्त्रे पीलयतोऽभव्यपालकस्येव । / 57 / / 2010_02 Page #366 -------------------------------------------------------------------------- ________________ 325 परिशिष्टम्-2 त्रिषष्टिदुर्ध्यानम् । कर्मोदयप्रत्ययेन कर्मोदयहेतुना ध्यानं कर्मोदयप्रत्ययध्यानं प्रथमं शुभपरिणामवतोऽपि पश्चात् कुतश्चित्कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव । / 58 / / राज्यैश्वर्यादिरूपा ऋद्धिस्तया गौरवमात्मोत्कर्षरूपं तस्य ध्यानमृद्धिगौरवध्यानं दर्शार्णभद्रस्येव । / 59 / / रसगौरवध्यानं रसनेद्रियग्राह्यरसस्तेन गौरवं यथा मम रसवतीरसास्तथा किमन्यस्यापि सन्ति ? इत्यभिमानरूपं तस्य ध्यानमुदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिमन्त्रिणोऽग्रे रसवतीरसान् प्रशंसतः । / 60 / / सायागारवंझाणे [सातागारव-ध्यानं] सातं सुखं तेन गौरवं गर्वो यथाऽहमेव सुखीत्यभिमानस्य ध्यानम् । / 61 / / ___ अवेरमणंझाणे [अविरमण-ध्यानं] न विरमणमविरमणं तस्य ध्यानं मा भूत् पुत्रयोविरमण इति बुद्धिमङ्गीकृत्य पितरौ सुतौ प्राहतुः-एते साधवो मांसाशिनो राक्षसा इत्यतस्तत्पावे न गन्तव्यमिति तनयविहित-प्रतारणयो गुपुरोहितयशयोरिव यद्वा देवेन प्रतिबोध्यमानस्यापि मुहुर्मुहुविरतिं त्यजतो मेतार्यस्येव । / 2 / / __ अमुत्तिमरणंझाणे [अमुक्तिमरण-ध्यानं] मुक्तिर्मोक्षगतिः न मुक्तिरमुक्तिः संसारसुखाभिलाष इत्यर्थः तेन मरणं तस्य ध्यानं मुक्तिविघ्नकरमेतन्निदानं मा कुरु इति पुनः पुनश्चित्रेण भ्रातृसाधुना निवार्यमाणस्यापि एतां चक्रिविभूतिमनुभूय मुक्तिमपि न स्पृहयेऽहमित्याद्यशुभभावेन निदानं कुर्वतः संभूतमुनेरिव । / 3 / / ध्यानस्वरूपाणि निशम्य मिथ्यादुष्कृत्ययोग्यानि विवेकवद्भिः । अनेककर्मप्रचयात्मकानि, हेयानि सर्वाणि विचारमार्गे । / 1 / / 2010_02 Page #367 -------------------------------------------------------------------------- ________________ परिशिष्टम्-3 लहु-आउरपञ्चक्खाणं (1) [गा. 1-5 पंचमंगलसुमरणपुव्वं पाववोसिरणं] अरहंता मंगलं मज्झ, अरहंता मज्झ देवया । अरहंते कित्तैत्ताणं वोसिरामि त्ति पावगं । / 1 / / सिद्धा य मंगलं मज्झ, सिद्धा य मज्झ देवया । सिद्धे य कित्तैत्ताणं वोसिरामि त्ति पावगं । / 2 / / आयरिया मंगलं मज्झ, आयरिया मज्झ देवया । आयरिए कित्तैत्ताणं वोसिरामि त्ति पावगं । / 3 / / उज्झाया मंगलं मज्झ, उज्झाया मज्झ देवया । उज्झाए कित्तैत्ताणं वोसिरामि त्ति पावगं । / 4 / / साहवो मंगलं मज्झ, साहवो मज्झ देवया । साहवो कित्तैत्ताणं वोसिरामि त्ति पावगं । / 5 / / [गा. 6-8 अरहंताईणं खामणा] अरहंत-सिद्ध-पवयण-आयरिए गणहरे महिड्ढीए । जं आसाइया तिविहेणं खामेमो सव्वभावेणं । / 6 / / साहूण साहुणीण य सावय-सावीण चउविहो संघो । जं मण-वय-काएहिं आसाइय तं पि खामेमि । / 7 / / खामेमि सव्वे जीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसु, वेरं ममं न केणै । / 8 / / [गा. 9 उत्तमट्ठाराहणा] नमो समणस्स भगवओ महै-महावीर-वद्धमाणसामिस्स । उत्तिमढे गयमणो पञ्चक्खामि त्ति पावगं । / 9 / / [सु. 10, अट्ठारसपावट्ठाणवोसिरणं] सव्वं पाणाइवायं 1 सव्वं मुसावायं 2 सव्वं अदिन्नादाणं 3 सव्वं मेहुणं 4 सव्वं परिग्गहं 5 सव्वं 2010_02 Page #368 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 3 लहु - आउरपच्चक्खाणं कोहं 6 सव्वं माणं 7 सव्वं मायं 8 सव्वं लोभं 9 सव्वं पेज्जं 10 दोसं 11 कलहं 12 अब्भक्खाणं 13 अरैरई 14 पेसुन्नं 15 परपरिवायं 16 मायामोसं 17 मिच्छादंसणसल्लं 18, इच्चेइयाई अट्ठारस पावट्ठाणाई जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि, अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि तं जहाअरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं सव्वसमाहिवत्तियागारेणं वोसिरामि । / 10 / / [सु. 11 गा. 12 सरीराइवोसिरणा] पिय इमं सरीरं इट्ठे कंतं मणुन्नं मणामं नामधिज्जं वेसासियं अणुमयं बहुमयं भंडकरंडगसमाणं रयणकरंडभूयं उवहि व्व सुरक्खियं मा णं सीयं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं दंसा, मा णं मसगा, मा णं चोरा, मा णं वाला, मा णं वाइयपित्तिय-सिंभिय-सन्निवाइया विविहा रोगायंका य फुसंतु, इमं पि सरीरं अपिच्छमेहिं ऊसास- नीसासेहिं जावज्जीवाए वोसिरामि त्ति कट्टु जे केइ उवसग्गा दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा ते सव्वे सम्मं सहियव्वा खमियव्वा अहियासियव्वा तितिक्खियव्वति कट्टु । / 11 / / आहारं उवहिं देहं पुव्विं दुच्चिन्नाणि य । अपच्छिमऊसास- नीसासेहिं सव्वं तिविहेण वोसिरे । / 12 / / [गा. 13 - 14. अपच्छिमसागार-निरागारपञ्चक्खाणं] इच्चेइयं निरागारं पच्चक्खाणं तु कित्तियं । कालस्स परिमाणेणं सागारं तं वियाहियं । / 13 / / भावेइ भावियप्पा अणिच्चयाईओ भावणा सव्वा । खामेइ सव्वसत्ते खमै य सो सव्वसत्ताणं । / 14 / / [गा. 15-27. सव्वजीवखामणा । संसारम्मि अणंते परिभममाणेण विविहजाईसु । पुढवित्तमुवगणं जे दूमिया ते वि खामि । / 15 / / संसारम्मि अणंते परिभममाणेण विविहजाईसु । आउत्तमुवगएणं जे दूमिया ते वि खामेमि । / 16 / / संसारम्मि अणंते परिभममाणेण विविहजाईसु । उत्तमुवगणं जे दूमिया ते वि खामि । / 17 / / 327 2010_02 Page #369 -------------------------------------------------------------------------- ________________ 328 आतुरप्रत्याख्यानप्रकीर्णकम् संसारम्मि अणंते परिभममाणेण विविहजाईसु । वाउत्तमुवगएणं जे दूमिया ते वि खामेमि । / 18 / / संसारम्मि अणंते परिभममाणेण विविहश्2आईसु । वणस्सइत्तमुवगएणं जे दूमिया ते वि खामेमि । / 19 / / संसारम्मि अणंते परिभममाणेण विविहजाईसु । विगलत्तमुवगएणं जे दूमिया ते वि खामेमि । / 20 / / संसारम्मि अणते परिभममाणेण विविहजाईसु । नरयत्तमुवगएणं जे दूमिया ते वि खामेमि । / 21 / / संसारम्मि अणंते परिभममाणेण विविहजाईसु । तिरियत्तमुवगएणं जे दूमिया ते वि खामेमि । / 22 / / संसारम्मि अणंते परिभममाणेण विविहजाईसु । / मणुयत्तमुवगएणं जे दमिया ते वि खामेमि । / 23 / / संसारम्मि अणंते परिभममाणेण विविहजाईसु । / देवत्तमुवगएणं जे दूमिया ते वि खामेमि । / 24 / / इय एग दो य तिण्णि य चौरो पंचिदियत्तजुत्तेणं । नाणाविहनारय-तिरिय-मणुय-देवत्तपत्तेणं । / 25 / / माणसा वयणा काएण दूमिया जे मएऽत्थ संसारे । खामेमि अहं सव्वे, मज्झ वि य खमंतु ते सव्वे । / 26 / / वोलीणाणागय-वट्टमाणकालेसु तिसु वि सत्ताणं । / जं मण-वै-काएहिं खामे हं तमिह दुञ्चरियं । / 27 / / [गा. 28-30 अत्ताणुसट्ठी] एको हं नत्थि मे कोइ, न याहमवि कस्सई । एवं अदीणमणसो अत्ताणमणुसासए । / 28 / / एगो मे सासओ अप्पा नाण-दंसणसंजुओ । सेसा मे बाहिराभावा सव्वे संजोगलक्खणा । / 29 / / संजोगमूला जीवेणं पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्व तिविहेण वोसिरे । / 30 / / / / लहु-आउरपञ्चक्खाणं समत्तं । / 2010_02 Page #370 -------------------------------------------------------------------------- ________________ परिशिष्टम्-4 लहु-आउरपच्चक्खाणं (2) [गा. 1 उवुग्घाओ] कुससत्थरे निसन्नो निहित्तनमियकरकमलो । आउरपच्चक्खाणं एरिसयं नवरि जंपंतो । / 1 / / [गा. 2-3. अविरैपच्चक्खाणं] सव्वं पाणारंभं अलीयवयणं अदत्तदाणं च । राईभोयण विरई (a)ब्बंभ-परिग्गहाओ य । / 2 / / सयणेसु परजणेसु य पुत्त-कलत्तेसु परजणे चेव । स-परजणम्मि ममत्तं पच्चक्खायं मए सव्वं । / 3 / / [गा. 4-5. मिच्छादुक्कडं] नरयम्मि वि नेरइया, तिरिया तिरियत्तणम्मि जे केइ । दुक्खेण मए ठविया मिच्छा मिह दुक्कडं तस्स । / 4 / / देवत्तणम्मि देवा, मणुया मणुयत्तणम्मि जे केइ । / दुक्खेण मए ठविया मिच्छा मिह दुक्कडं तस्स । / 5 / / [गा. 6-13. ममत्तच्चाओ] देवत्तणम्मि बहुसो रणंतरसणाओ गुरुनियंबाओ । मुक्काओ अच्छराओ, मा रज्जसु असुइनारीसु । / 6 / / वज्जेंदनील-मरगयसमप्पहं सासयं वरं भवणं । / मुक्कं सग्गम्मि तए, वोसिर जरकडणिकयमेयं । / 7 / / नाणामणि-मोत्तियसंकुलाओ आबद्धैंदधणुयाओ । रयणाणं रासीओ मोत्तुं मा रएज्ज विभवेसु । / 8 / / जे केइ देवदूसे मे (?) दिव्वदेवसरिसिल्ले । मुत्तूण तुमं तैया संपइ मा सुमर कंथइयं । / 9 / / वररयणनिम्मियं पिव कणयमयं कुसुमरेणुसुकुमालं । चइऊण तत्थ देहं कुण जरदेहम्मि मा मुच्छं । / 10 / / 2010_02 Page #371 -------------------------------------------------------------------------- ________________ 330 आतुरप्रत्याख्यानप्रकीर्णकम् देहं असुइ दुगंधं भरियं पुण पित्त-सुक्क-रुहिराणं । रे जीव ! इमस्स तुमं मा उवरिं कुणसु पडिबंधं । / 11 / / मा कुणसु तं नियाणं सग्गे किर एरिसीओ रिद्धीओ । मा चिंतेहिं सुपुरिस ! होइ सया नेव जं जोगं (?) / / 12 / / पुन्नं पावं च दुवे वच्चै जीवेण णवरि सह एयं । जं पुण इमं सरीरं कत्तो तं चलै ठाणाओ ? / / 13 / / गा. 14-18. देहस्स उवालंभो] मा मे छुहा भविस्सइ इमस्स देहस्स संबलं बूढं । तेणं चिय देह ! तुमं खल ! गहिओ किं न सुकएणं ? / / 14 / / मा मे तण्हा होही मरुत्थलीसुं पि पाणियं वूढं । तेणं चिय देह ! तुमं खल ! गहिओ किं न सुकएणं ? / / 15 / मा मे उणहं होही इमस्स देहस्स छत्तयं धरियं । तेणं चिय देह ! तुम खल ! गहिओ किं न सुकएणं ? / / 16 / / मा मे सीयं होही पावरियं वत्थ-कंबलसएहिं । वच्चंते पुण जीवे खलस्स कंथं पि नो चलियं । / 17 / / बहुलालियस्स बहुपालियस्स तह सुरहिगंध-मल्लस्स । खल देह ! तुज्झ जुत्तं पयं पि नो देसि गंतव्वे । / 18 / / [गा. 19-25. सुहभावणा] सारीर-माणसेहिं दुक्खेहिं अभिदुयम्मि संसारे । सुलहमिणं जं दुक्खं, दुलहा सद्धम्मपडिवत्ती । / 19 / / धन्नो हं जेण मए अणोरपारस्मि भवसमुद्दम्मि । नहू~ (? लद्धं) जिणिंदपोयं जं दुलभं भवसएहिं पि । / 20 / / तिरियत्तणम्मि बहुसो पत्ताओ तुमे अणेगवियणाओ । ता ताई संभरंतो विसहेज्जसु वेयणं एयं । / 21 / / नरयम्मि वि जीव ! तुमे नाणादुक्खाइं जाई सहियाइं । इण्हिं ताई सरेत्तुं विसहेज्जसु वेयणं एयं । / 22 / / 2010_02 Page #372 -------------------------------------------------------------------------- ________________ परिशिष्टम्-4 लहु-आउरपच्चक्खाणं 331 एसो (? एवं) सुहपरिणामो चाणक्को पयहिऊण नियदेहं । उववन्नो सुरलोए, पच्चक्खायं मए सव्वं । / 23 / / जाव न मुंचामि लहुं पाणेहिं एत्थ जाव संदेहो । ताव इमं जिणवयणं सरामि सोमं मणं काउं । / 24 / / तम्हा पुरिसेण सया अप्पहियं चेव होइ कायव्वं । मरणम्मि समावन्ने संपइ सुमरामि अरहंते । / 25 / / [गा. 26-34. अरहंताइसुमरण-पावट्ठाणपच्चक्खाण-मिच्छादुक्कडाइयं] नमो अरहंताणं, सिद्धाण नमो य सुहसमिद्धाणं । आयरिउवझायाणं नमो, नमो सव्वसाहूणं । / 26 / / हिंसा-'लिय-चोरिक्के मेहुण्ण परिग्गहे य निसिभत्ते । पच्चक्खामि य मरणे विविहं आहार-पाणाणं । / 27 / / परमत्थो तं न सरिमो संथारो नेय फासुया भूमी । हिययं जस्स विसुद्धं तस्सेव य होइ संथारो । / 28 / / एक्को जायै जीवो, मरई उप्पज्जए तहा एक्को । संसारे भमै एक्को, एक्को च्चिय पावई सिद्धिं । / 29 / / नाणम्मि दंसणम्मि य तहा चरित्तम्मि सासओ अप्पा । अवसेसा दुब्भावा वोसिरिया ते मए सव्वे । / 30 / / जे मे जाणंति जिणा अवराहा तेसु तेसु ठाणेसु । ते हं आलोएमि उवट्ठिओ सव्वभावेणं । / 31 / / छउमत्थो मूढमणो केत्तियमेतं च संभरै जीवो । जं न वि सुमरेमि अहं मिच्छा मिह दुक्कडं तस्स । / 32 / जै मे होज्ज पमाओ इमस्स देहस्सिमाए रयणीए । आहारं उवहिं देहं पुब्विं दुच्चिन्नाणि य । / 33 / / ....पुट्विं दुच्चिन्नाणि य । अपच्छिमम्मि ऊसासे सव्वं तिविहेण वोसिरामि । / 34 / / / / आउरपच्चक्खाणं समत्तं । / 3 / / 2010_02 Page #373 -------------------------------------------------------------------------- ________________ परिशिष्टम्-5 पूर्वाचार्यमहर्षिकृतं त्रिषष्टिध्यानकथानककुलकम् । नमिऊण महावीरं, वुच्छं तेवट्ठिअसुहझाणाणं । आहरणसंगहमिणं, सुमरणहेउं गुरुवएसा । / 1 / / अन्नाणंझाणंमी, दिलुतो असगडपियपुव्वभवो । अणायारझाणंमी, वल्लरझाणी य कुंकणौ । / 2 / / कुदंसणंमि सोरठ-सावयदेवो पवण्णमिच्छत्तो । कोहे पालगसासग-नालीयमाई उदाहरणा । / 3 / / माणंमी उ बाहुबली, विस्सभूई य संगमो देवो । मायाए धणसिरिया, भाउज्जायं परिक्खंती । / 4 / / लोहंमि सिंहकेसर-साहू चेडगनिहाणविह[वणिअ]मित्तो । रागंमी विक्कमजसो, विण्हुसिरीए य देवरै । / 5 / / दोसंमि पिप्पलादो-महुदेवो चेव नाविओ नंदो । मोहमि उ बलदेवो, कण्हसरीरं परिवहंतो । / 6 / / इच्छाए कविलरिसी, मिच्छंमि जमालिपमुहआहरणा । मुच्छाए कणगझओ, नियसुयदेहाणुवगयरो । / 7 / / संकाए अव्वत्ता-साढाओ एवमित्थुदाहरणा । कंखाए उ मिरीई [मरीई], कविला इत्थंपी भणंतो । / 8 / / गेहिमि महुरमंगू-आयरिया पुण हवंति आहरणं । पुरनिद्धमणे जक्खो, जे जाया जिब्भदोसेणं । / 9 / / आसाए मूलदेवो, बंभणपाहेयआससजुत्तो । तण्हाइ गालदाहो, छुहाइ दमगो सिलापाई । / 10 / / पंथोऽप्पकालगम्मो, पोयणमग्गंमि वक्कलञ्चीरी । पंथाणो य महंतो, महिंदसिंहो तहिंनेओ । / 11 / / 2010_02 Page #374 -------------------------------------------------------------------------- ________________ परिशिष्टम्-5 त्रिषष्टिध्यानकथानककुलकम् निदाए आहरणा, थीणद्धिगया उ पुत्तलाईया । नीयाणंमी उ नेया, गंगदत्ताइआहरणा । / 12 / / नेहमी उ मरुदेवी, अरहण्णगवैरसामिमाई उ । कामे कुमारनंदी, हासपहासे सुमुच्छीओ । / 13 / / मायावलेव कलुस-झाणंमी अभि महापीढपीढा य । कलहे कमलामेला-हरणे पुण नारओ नेओ । / 14 / / जुझंमि कोणिओ खलु, पज्जोओ चेव सुहुमठाणेसु । निजुज्झमी य भरहो, बाहुबली चेव दिटुंतो । / 15 / / संगमि उ भवदेवो, गहियवओ नागिलाइ अणुरत्तो । संगहझाणंमि तहा, दव्वे लुडुव्व मम्मणओ । / 16 / / ववहारंमि सवत्ती-जुयलं पुत्तत्थहेउ विवयंतं । / कयंविक्कयझाणंमी[मि], कुसगाहीलुद्धनंदो उ । / 17 / / तहणत्थदंडझाणे, वहगा दीवायणस्स संबाई । / आभोगी[गे] बंभदत्तो, बंभणाच्छी विकतो । / 18 / / अणाभोगझाणंमी[मि] पसनचंदो महारिसी नेओ । / रिणआविलझाणंमी[मि] तिल्लग्गाहा समणभगिणी । / 19 / / वेरंमि फरुसरामो, सुदाढ[ढो] तह सालसीसतावसिया । वीयके रज्जनिमीत्तं, ऊहंतो चाणको नेओ । / 20 / / हिंसाए कालसूयर, निनगवणिओ णेओ महेसरदत्तो । हासंमी चंडरुद्दस्स, भाविसीसो समित्तो य । / 21 / / पहसंमि य पज्जोओ, वारत्तरिसिं समं उवहसंतो । / पओसे कमठो गोवो, कौसिलसखवगो य वीरस्स । / 22 / / फरुसे चुलणी-मणिरह सप्पागरिसो य सावियाइ पई । / भयझाणंमि वि भद्दो, गयसुकुमालस्स उवघाई । / 23 / / अप्पपसंसाझाणे, रहकारो अंबलुबि तोडिंतो । परनिंदाए खवगो, कूरगडू पइ पडिनिविठ्ठो । / 24 / / 2010_02 Page #375 -------------------------------------------------------------------------- ________________ 334 आतुरप्रत्याख्यानप्रकीर्णकम परगरिहाए गुट्ठा-माहिलगो पूसमित्ताहिखवगो । परिगहज्झाणे कुंचग-सिट्ठी तह चारुदत्तो य । / 25 / / परपरिवाए सस्सू, सुभदंदोसं असंतयं दिती । परदूसणंमि रूद्दो, अंगंमि सदोषमाहितो । / 26 / / आरंभे उद्दवए, दीवायणग्गायकरडकरडत्ति । संरंभे संकप्पे, खुहगकुमारो उदाहरणं । / 27 / / पावाणुमोयणंमी, उवरोहावरोहिणो उवज्झस्स । धण्णत्ति संसगजणो, नायव्वो होइ आहरणं । / 28 / / आरामादहिगरणे, नंदगमणियारसिट्ठिआहरणं । असमाहि-मरणंमी, खंदगं पइ पालगो नेओ । / 29 / / कम्मोदयंमि कण्हो, पुव्वं सुभभावओ वि पज्जते । कम्मोदयपञ्चयओ, असुहंझाणं झियायंतो । / 30 / / इड्डीगारवझाणे, दसनभद्दो नरेसरो नेओ । रसगारवंमि राया, जियसत्तू उदगनाउत्तो । / 31 / / सायागारवझाणे, दिलुतो इत्थ होइ नायव्वो । 'नरयत्थो ससिराया', इव गाहुत्तो ससीराया । / 32 / / अव्वेरमणंझाणे, पुत्ताणं अविरई अहिलसंता । उसुयारुत्तभिगुजसा, मूअलगभाया यविन्नेउ । / 33 / / झाणे अमुत्तिमरणंमि, मुत्तिविग्घे नियाणकरणंमि । चित्तेण निसिद्धो वि हु, तञ्चित्तो होइ स्ण्भूओ॥ 34 / / कत्थवि रूवंझाणे, अहियपयं दीसए अ तदो तम्मि । सगरो [सरूवे] सणंकुमारो, पररूवे सगड गोवालो । / 35 / / इय तेवट्ठीझाणा, [यथा] सोदाहरणा य कित्तिया अ । केसिंचि अट्टझाणे, अवतारो केसिं रूद्दम्मि । / 36 / / सव्वत्थ बिंदुलोवं, पाइयभावाउ इत्थ काऊण । अण्णाझाणेन्ते यं, थोवं पाढो विकत्थे व । / 37 / / [ त्रिषष्टिध्यानकथानककुलकं समाप्तम् ] 2010_02 Page #376 -------------------------------------------------------------------------- ________________ परिशिष्टम्-6 मूलश्लोकाऽकारादिः अकंडेऽचिरभाविय । / 54 / / / जं च दिसावेरमणं । / 4 / / बाहिरजोगविरहिओ । / 56 / / अस्संजममन्नाणं मिच्छत्तं । / 31 / / / जिणवयणे अणुरत्ता । / 44 / / भोगणं परिसंखा । / 5 / / आया हु महं नाणे । / 25 / / | जे पुण अट्ठमईया । / 37 / / | ममत्तं परिवज्जामि । / 24 / / आराहणोवउत्तो कालं । / 62 / / | जे पुण गुरुपडिणीया । / 43 / / मरणे विराहिए देवदुग्गई । / 38 / / आलोइय निस्सल्लो । / 7 / / जो भत्तपरिन्नाए । / 8 / / मिच्छदंसणरत्ता । / 4 / / आसुक्कारे मरणे । / 6 / / तणकठेहि व अग्गी । / 5 / / मूलगुणे उत्तरगुणे । / 29 / / आहारनिमित्तेणं मच्छा । / 52 / / तम्हा चंदगविज्झं । / 55 / / रागं बंधं पओसं । / 23 / / इच्छामि भंते उत्तमढे..गद्य । / 11 / / ता एगपि सिलोगं जो । / 61 / / रागेण व दोसेण व जंभे । / 35 / / इय बालपंडियं । / 10 / / तिविहं भणंति मरणं । / 36 / / लद्धं अलद्धपुव्वं । / 64 / / उड्डमहे तिरियमिवि मयाणि । / 47 / / देसिक्कदेसविरओ । / 1 / / वेमाणिएसु क्प्पोव्गेसु॥9॥ उब्वेयणयं जाई मरणं । / 48 / / धीरेण वि मरियव्वं । / 65 / / संजोगमूला जीवेण । / 28 / / एगो मे सासओ अप्पा । / 27 / / धीरो जरमरणविउ 71 / / संसारचक्कवालंमि । / 50 / / एगो वच्चै जीवो । / 26 / / नमुत्थु धुयपावाणं । / 18 / / सत्त भए अट्ठ मए । / 30 / / एगंमिवि जम्मि पए । / 60 / / न हु तम्मि देसकाले । / 59 / / सत्यग्गहणं विसभक्खणं । / 46 / / एयं सव्वुवएसं । / 58 / / नाणस्स दंसणस्स य । / 67 / / समणोत्ति अहं पढमं । / 63 / / एयं पच्चक्खाणं जो । / 70 / / / नाणंमि दंसणंमि य तवे । / 34 / / सम्मैंसणरत्ता । / 42 / / एस करेमि पणामं । / 12 / / निक्कसायस्स दंतस्स । / 69 / / सम्मं मे सव्वभूएसु । / 22 / / कंदप्पदेवकिब्बिस । / 40 / / निंदामि निंदणिज्जं । / 32 / / सम्मं मे सव्वभूएसु । / 14 / / का देवदुग्गई का अबोहि । / 39 / / | पंच य अणुव्वयाइं । / 2 / / सव्वं पाणारंभं । / 13 / / चिरौसियबंभयारी । / 68 / / पाणवह मुसावाए । / 3 / / सव्वं चाहारविहिं । / 15 / / जै उप्पज्जइ दुक्खं । / 49 / / पुब्विं कयपरिणामे । / 53 / / / सव्वं पाणारंभं पच्च । / 21 / / जह बालो जंपंतो । / 33 / / बझं अभिंतरं उवहिं । / 20 / / / सव्वदुक्खपहीणाणं । / 17 / / जं किंचि वि दुच्चरियं । / 19 / / | बालमरणाणि बहुसो । / 45 / / 2010_02 Page #377 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 दिगम्बरीयमूलाचारग्रन्थाऽन्र्तगताः श्रीआतुरप्रत्याख्यानप्रकीर्णकगाथाः । आतुर0 gA0 17 प्रत्याख्यानसंस्तरस्तवप्रतिपत्तृभ्यां सहाभेदं कृत्वात्मनः ग्रंथकर्ता प्रत्याख्यानसंस्तरस्तवनामधेयद्वितीयाधिकारार्थमाह । अथवा षटकाला यतीनां भवन्ति तत्रात्मसंस्कारसल्लेखनोत्तमार्थकालास्त्रयः आराधनायां कथ्यते । शेषा दीक्षाशिक्षागणपोषणकाला आचारे, तत्राद्येषु त्रिषु कालेषु यद्युपस्थितं मरणं तत्रैवंभूतं परिणामं विदधेऽहमित्यत आह सव्वदुक्खप्पहीणाणं सिद्धाणं अरहदो णमो । सद्दहे जिणपण्णत्तं पच्चक्खामि य पावयं । / 37 / / __सव्वदुक्खप्पहीणाणं-सर्वाणि च तानि दुःखानि च सर्वदुःखानि समस्तद्वन्द्वानि तैः प्रहीणा र्हिताः। अथवा सर्वाणि दुःखानि प्रहीणानि येषां ते सर्वदुःखप्रहीणास्तेभ्यः । सिद्धाणं-सिद्धेभ्यः सम्यक्त्वाद्यष्टगुणैश्वर्येभ्यः । अरहदो-अर्हद्भ्यश्च नवकेवललब्धिप्राप्तेभ्यश्च चशब्दोऽनुक्तोऽपि द्रष्टव्यः । णमो-नमो नमोऽस्ति तेभ्यः । सद्दहे-श्रद्दधे रुचिं कुर्वे । जिणपण्णत्तं-कर्मारातीन् जयन्तीति जिनाः तैः प्रज्ञप्तं कथितं जिनप्रज्ञप्तं जिनकथितम् । पच्चक्खामि-प्रत्याख्यामि परिहरे । पावयं-पापकंदुःखनिमित्तम् । सर्वद्वंद्वरहितेभ्यः सिद्धेभ्योऽर्हद्भ्यो नमोस्तु । सर्वज्ञपूर्वक आगमो यतोऽस्तस्तन्नमस्कारानन्तरमागमश्रद्धानं श्रद्दधे जिनप्रज्ञप्तमित्युक्तं सम्यक्त्वपूर्वकं च, यतः आचरणमतः प्रत्याख्यामि सर्वपापकमित्युक्तम् । अथवा क्त्वान्तोऽयं नमःशब्दः प्राकृते लोपबलेन सिद्धः । सिद्धानर्हतश्च नमस्कृत्वा जिनोक्तं श्रद्दधे पापं च प्रत्याख्यामीत्यर्थः । अथवा मिङन्तोऽयं नमःशब्दः तेनैवं सम्बन्धः कर्तयः-सर्वदुःखप्रहीणान् सिद्धान् अर्हतश्च नमस्यामि जिनागमं च shrdddhe। पापं च प्रत्याख्यामीत्येकक्षणेऽनेकक्रिया एकस्य कर्तुः संभवन्ति इत्यनेकान्तद्योतनार्थमनेन न्यायेन सूत्रकारस्य कथनमिति । / आतुर. gA0 18 भक्तिप्रकर्षार्थं पुनरपि नमस्कारमाह णमोत्थु धुदपावाणं सिद्धाणं च महेसिणं । संथरं पडिवज्जामि जहा केवलिदेसियं । / 38 / / 2010_02 Page #378 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथाः 337 अथवा प्रत्याख्यानसंस्तरस्तवौ द्वावधिकारी, द्वे शास्त्रे वा गृहीत्वा एकोऽयं अधिकारः कृतः, कुतो ज्ञायते नमस्कारद्वितयकरणादिति । णमोत्थु-नमोऽस्तु । धुदपावाणं-धुतं विहतं पापं कर्म यैस्ते धुतपापस्तेभ्यः । सिद्धाणं च-सिद्धेभ्यश्च । महेसिणं-महर्षिभ्यश्च केवलद्धिप्राप्तेभ्यः । संथरं-संस्तरं सम्यग्दर्शनज्ञानचारित्रतपोमयं भूमिपाषाणफलकतृणमयं वा । पडिवज्जामि-प्रपद्ये अभ्युपगच्छामि । जहा-यथा । केवलिदेसियं-केवलिभिर्दृष्टः केवलिज्ञानिभिः प्रतिपादितमित्यर्थः । धुतपापेभ्यः सिद्धेभ्यो महर्षिभ्यश्च नमोऽस्तु । केवलिदृष्टं संस्तरं प्रतिपद्येऽहमिति पूर्ववत्सम्बन्धः कर्तव्यः । सिद्धानां नमस्कारो मङ्गलादिनिमित्तं महर्षीणां च तदनुष्ठितत्वाच्चेति । आतुर गा. 19 प्रतिज्ञानिर्वहणार्थमाह जं किंचि मे दुच्चरियं सव्वं तिविहेण वोसरे । सामाइयं च तिविहं करेमि सव्वं णिरायारं । / 36 / / जं किंचि-यत्किंचित् । मे-मम । दुच्चरियं-दुश्चरितं पापक्रियाः । सव्वं-सर्वं निरवशेषम् । तिविहेण-त्रिविधेन मनोवचनकायैः । वोसरे-व्युत्सृजामि परिहरामि । सामाइयं च-सामायिकं समन्वीभावं च । तिविहं-त्रिप्रकारं मनोवचनकायगतं कृतकारितानुमतं वा । करेमि-कुर्वेऽहम् । सव्वं-सर्वं सकलम् । णिरायारं-आकारान्निर्गतं निराकारं निर्विकल्पम् । समस्ताचरणं निर्दोषं यत्स्तोकमपि दुश्चरितं तत्सर्वं व्युत्सृजामि त्रिविधेन, सामायिकं च सर्वं निरतिचारं निर्विकल्पं च यथा भवति तथा करोमीत्यर्थः, दुश्चरित्रकारणं यत् तत्सर्वं त्रिप्रकारैः मनोवाक्कायैः परिहरामीति । आतुर. gA0 20 उत्तरसूत्रमाह बज्झब्भंतरमुवहिं सरीराइं च सभोयणं । मणसा वचि कायेण सव्वं तिविहेण वोसरे । / 4 / / बझं-बाह्यं क्षेत्रादिकम् । अब्भंतरं-अभ्यन्तरमन्तरंगं मिथ्यात्वादि । उवहिं-उपधिं परिग्रहम् । सरीराइं च-शरीरमादिर्यस्य तच्छरीरादिकम् । सभोयणं-सह भोजनेन वर्तत इति सभोजनं आहारेण सह । मणसा वचि कारण-मनोवाक्कायैः । सव्वं-सर्वम् । तिविहेण-त्रिप्रकारैः कृत्कारितानुम्तैः। वोसरे-व्युत्सृजामि । बाह्यं शरीरादि सभोजनं परिग्रह, अन्तरंगं च मिथ्यात्वादिकं सर्वं त्रिप्रकारैर्मनोवाक्कायैः परिहरामीत्यर्थः । 2010_02 Page #379 -------------------------------------------------------------------------- ________________ 338 आतुरप्रत्याख्यानप्रकीर्णकम् आतुर. gA0 21 सव्वं पाणारंभं पच्चक्खामि अलीयवयणं च । सव्वमदत्तादाणं मेहूण परिग्गहं चेव । / 41 / / सव्वं पाणारंभं-सर्वं प्राणारम्भं जीववधपरिणामम् । पच्चक्खामि-प्रत्याख्यामि दयां कुर्वेऽहम् । अलीयवयणं च-व्यलीकवचनं च । सव्वं-सर्वम् । अदत्तादाणं-अदत्तस्यादानं ग्रहणमदत्तादानम् । मेहूण-मैथुनं स्त्रीपुरुषाभिलाषम् । परिग्गहं चेव-परिग्रहं चैव बाह्याभ्यन्तरलक्षणम् । सर्वं हिसाऽस्तयस्तेयाब्रह्ममूर्छास्वरूपं परित्यजामीत्यर्थः । आतुर. gA0 22 सामायिकं करोमीत्युक्तं तत्किं स्वरूपमित्यतः प्राह सम्मं मे सव्वभूदेसु वेरं मज्झं ण केणवि । आसा वोसरित्ताणं समाहिं पडिवज्जए । / 42 / / सम्म-समता सदृशत्वम् । मे-मम । सव्वभूदेसु-सर्वाणि च तानि भूतानि च सर्वभूतानि तेषु शत्रुमित्रादिषु प्राणिषु । वेरं-वैरं शत्रुभावः । मझं-मम । ण केण वि-न केनापि । आसाआशाः तृष्णाः । वोसरित्ता-व्युत्सृज्य परित्यज्य । अणं-इमम् । समाहि-समाधिं समाधानम् । पडिवज्जामि (पडिवज्जए)-प्रतिपद्येऽहम् । वैरं मम न केनापि सह यतः समता मे सर्वभूतेषु अतः आशा व्युत्सृज्य समाधि प्रतिपद्येऽहमिति । आतुर. gA0 23 नं केवलं वैरं त्यजामि, वैरनिमित्तं च यत् तत्सर्वं त्यजामीत्यतः प्राः रायबंधं पदोसं च हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं रदिमरदिं च वोसरे । / 44 / / रायबंध-रागस्य रागेण वा बन्धो रागबन्धः स्नेहानुबन्धस्तम् । पदोसं च-प्रद्वेषमप्रीतिं च । हरिसं-हर्ष लाभादिना आनन्दम् । दीणभावयं-दीनभावं याञ्चादिना करुणाभिलाषदैन्यं च । उस्सुगत्तं-उत्सुकत्वं सरागमनसान्यचिन्तनम् । भयं-भीतिम् । सोयं-शोकं इष्टवियोगवशादनशोचनम् । रैं-रतिमभिप्रेतप्राप्तिम् । अरैं-अरतिं अभिप्रेताऽप्राप्तिम् । वोसरे-व्युत्सृजामि । रागानुबन्धद्वेषहर्षदीनभावमुत्सुकत्वभयशोकरत्यरतिं च त्यजामीत्यर्थः । JainEducation International 2010_02 Page #380 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथाः 339 आ आतुर. gA0 24 ममत्तिं परिवज्जामि णिम्ममत्तिमुवद्विदो । आलंबणं च मे आदा अवसेसाई वोसरे । / 45 / / ममत्ति-ममत्वम् । परिवज्जामि-परिवर्जामि परिहरेऽहम् । णिम्ममत्ति-निर्ममत्वमसंगत्वम् । उव्त्त्त्थिदो-उप्स्थित्ः। यदि सर्वं भवता त्यज्यते किमालम्बनं भवष्यतीत्यत आह-आलंबणं चआलम्बनं चाश्रयः । मे-मम । आदा-आत्मा । अवसेसाइं-अवशेषाणि अधिकानि । वोसरेव्युत्सृजामि । किं बहुनोक्तेनान्तज्ञानदर्शनसुखवीर्यरत्नत्रयादिकं मुक्त्वान्यत्सर्वं त्यजामीत्यर्थः । आतुर. गा. 25 आत्मा च भवता किमिति कृत्वा न परित्यज्यते इत्यत आह आदा हु मज्झ णाणे आदा मे दंसणे चरित्ते य । आदा पच्चक्खाणे आदा मे संवरे जोए । / 46 / / आदा-आत्मा । हु-स्फुटं । मज्झ-मम । णाणे-ज्ञाने । आदा-आत्मा । मे-मम । दंसणेदर्शने तत्त्वार्थश्रद्धाने आलोके वा । चरित्ते य-चारित्रे च पापक्रियानिवृत्तौ । आदा-आत्मा । पच्चक्खाणे-प्रत्याख्याने । आदा-आत्मा । मे-मम । संवरे-आस्रवनिरोधे । जोए-जोगे शुभव्यापारे । / आतुर. गा. 26 एओ य मरै जीवो एओ य उववज्जइ । एयस्स जाइमरणं एओ सिज्झइ णीरओ । / 47 / / एओ य-एकश्चासहायश्च । मरै-म्रियते शरीरत्यागं करोति । जीवो-जीवः चेतनालक्षणः । एओ य-एकश्च । उववज्जइ--उत्पद्यते । एयस्स-एकस्य । जाइ-जातिः । मरणं-मृत्युः । एओएकः । सिज्झइ-सिद्धयति मुक्तो भवति । णीरओ-नीरजाः कर्मरहितः । आतुर. गा. 27 एओ मे सस्सओ अप्पा णाणदंसणलक्खणो । सेसा मे बाहिरा भावा सब्वे संजोगलक्खणा । / 48 / / एओ-एकः । मे-मम । सस्सओ-शाश्वतो नित्यः । अप्पा-आत्मा । णाणदंसणलक्खणोज्ञानं च दर्शनं च ज्ञानदर्शने ते एव लक्षणं यस्यासौ ज्ञानदर्शनलक्षणः । सेसा मे-शेषाः शरीरादिका 2010_02 Page #381 -------------------------------------------------------------------------- ________________ 340 आतुरप्रत्याख्यानप्रकीर्णकम म्म्। बाहिरा-बाह्या अनात्मीयाः । भावा-पदार्थाः । सब्वे-सर्वे समस्ताः । स्ण्जोग्ल्क्ख्न्नास्ण्योग्ल्क्स्स्न्नाः। अनात्मनीनस्यात्मभावः संयोगः, संयोग एव लक्षणं येषां ते संयोगलक्षणा विनश्वरा इत्य्र्थ्ः। ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगेषु ममात्मैव, यतो म्रियते उत्पद्यते च एक एव, यतः एकस्य जातिमरणे, यतः एकश्च नीरजाः सन् सिद्धिं याति, यतः शेषाश्च सर्वे भावाः संयोगलक्षणा बाह्या यतः, अत एक एवात्मा ज्ञानदर्शनलक्षणः नित्यो ममेति । आतुर. gA0 28 अथ किमिति कृत्वा संयोगलक्षणो भावः परिह्रियते इति चेदत आह संजोयमूलं जीवेण पत्तं दुक्खपरंपरं । तम्हा संजोयसंबंध सव्वं तिविहेण वोसरे । / 49 / / संजोयमूलं-संयोगनिमित्तम् । जीवेण-जीवेन । पत्तं-प्राप्तं, लब्धम् । दुक्खपरंपरं-दुःखानां परम्परा दुःखपरम्परा क्लेशनैरन्तर्यम् । तम्हा-तस्मात् । संजोयसंबंध-संयोगसम्बन्धम् । सव्वंसर्वम् । तिविहेण-त्रिविधेन मनोवचनकायैः । वोसरे-व्युत्सृजामि । संयोगहेतो वेन यतो दुःखपरम्परा प्राप्ता, तस्मात् संयोगसम्बन्धं सर्वे त्रिविधेन व्युत्सृजामीत्यर्थः । आतुर gA0 29 पुनरपि दुश्चरित्रस्य परिहारार्थमाह मूलगुणउत्तरगुणे जो मे णाराहिओ पमाएण । तमहं सव्वं शिंदे पडिक्कमे आगममिस्साणं । / 50 / / मूलगुण उत्तरगुणे-मूलगुणाः प्रधानगुणाः, उत्तरगुणा अभ्रावकाशादयो मूलगुणदीपकास्तेषु म्ध्ये। जो मे-यः कश्चिन्मया । णाराहिओ-नाराधितो नानुष्ठितः । पमाएण-प्रमादेन केनचित्कारणान्तरेण सालसभावात् । तमहं-तच्छब्दःपूर्वक्रान्तपरामर्शी, तदहं मूलगुणाद्यनाराधनम् । सव्वं-सर्वम् । णिंदे-निन्दामि आत्मानं जुगुप्से । पडिक्कमे-प्रतिक्रमामि निर्हरे न केवलमतीतवर्तमानकाले आगमिस्साणं-आगमिष्यति च काले । ये गुणास्तेषां मध्ये यो नाराधितो गुणस्तमहं सर्वं निन्दयामि प्रतिक्रमामि चेति । 2010_02 Page #382 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 7 मूलाचारतुलनागाथाः आतुर गा. 30 प्रमादाः पुनः किं न परिह्रियन्त इति चेन्न तानपि परिहरामीत्यत आह सत्त भए अट्ठ मए सण्णा चत्तारि गारवे तिण्णि । तेत्तीसाच्चासणाओ रायद्दोसं च गरिहामि । / 52 / / आतुर0 gA0 31 तथा सत्तभए-सप्तभयानि 1 अट्ठमए- अष्टौ मदानि 1 सण्णा चत्तारि - संज्ञाश्चतस्रः आहारभयमैथुनपरिग्रहाभिलाषान् । गारवे-गौरवाणि ऋद्धिरससातविषयगर्वान् । तिण्णि-त्रीणि । तेत्तीसाच्चासणाओ-त्रिभिरधिका त्रिंशत् त्रयस्त्रिंशत् पदार्थैः सह सम्बन्धः । त्रयस्त्रिंशतां पदार्थानां, अच्चासणा-आसादनाः परिभवास्तास्त्रयस्त्रिंशदासादनाः, अथवा तन्निमित्तत्वात् ताच्छब्द्यन्ते । रायद्दोसं च-रागद्वेषौ च, आत्मनीनानात्मनीनवस्तुप्रीत्यप्रीति । गरिहामि गर्ह नाचरामीत्यर्थः । सप्तभयाष्टमदसंज्ञागारवाणि त्रयस्त्रिंशत्पदार्थासादनं च रागद्वेषौ च त्यजामीत्यर्थः । अस्संजममण्णाणं मिच्छत्तं सव्वमेव य ममत्तिं । जीवेसु अजीवेसु य तं शिंदे तं च गरिहामि । / 51 / / I अस्संजमं-असंयमं पापकारणम् । अण्णाणं - अज्ञानं अश्रद्धानपूर्वकवस्तुपरिच्छेदम् । मिच्छत्तं-मिथ्यात्वमतत्त्वार्थश्रद्धानम् । सव्वमेव य-सर्वमेव च । ममत्तिं - ममत्त्वमनात्मीये आत्मीयभावम् । जीवेसु अजीवेसु य-जीवाजीवविषयं च । तं णिंदे-तं निन्दामि । तं च तच्च । गरिहामि गर्हेऽहं परस्य प्रकटयामि । मूलोत्तरगुणेषु मध्ये यन्नाराधितं प्रमादतोऽतीतानागतकाले तत्सर्वं निन्दामि प्रतिक्रमामि च । असंयमाज्ञानमिथ्यात्वादि जीवाजीवविषयं ममत्वं च सर्वं ग निन्दामि चेति प्रमाददोषेण दोषास्त्यज्यन्ते । आतुर0 gA0 32 आत्मसंस्कारकालं नीत्वा संन्यासालोचनार्थमाचार्यः प्राह णिदामि णिदणिज्जं गरहामि य जं च मे गरहणीयं । आलोचेम य सव्वं सब्भंतरबाहिरं उवहिं । / 55 / / 341 णिंदामि - निन्दामि आत्मन्याविष्करोमि । णिंदणिज्जं - निन्दनीयं आत्माविष्करणयोग्यम् । गरहामि य ग च आचार्यादीनामाविष्करोमि प्रकटयामि । जंच - यच्च । मे मम । गरहणीयं 2010_02 Page #383 -------------------------------------------------------------------------- ________________ 342 आतुरप्रत्याख्यानप्रकीर्णकम् गर्हणीयं परप्रकाशयोग्यम् । आलोचेमि य-आलोचयामि चापनयामि चारित्राचारालोचनापूर्वकं गर्हणं वा करोमि । सव्वं-सर्वं निरवशेषम् । सब्भंतरवाहिरं-साभ्यन्तरबाह्यम् । उवहि-उपधिं च परिग्रहं च । यन्निदनीयं तन्निन्दामि, यद् गर्हणीयं तद् गर्हामि, सर्वं बाह्याभ्यतरं चोपधिं आलोचयामीति । आतुर. गा. 33 कथमालोचयितव्यमिति चेदत आह जह बालो जंप्पंतो कज्जमकज्जं च उज्जुयं भणदि । तह आलोचेयव्वं माया मोसं च मोत्तूण । / 56 / / जह-यथा । बालो-बालः पूर्वापरविवेकरहितः । जंप्पंतो-जल्पन् । कज्जं-कार्यं स्व्प्र्योज्ञ्म्। अकज्जं च-अकार्यं अप्रयोजनं अकर्तव्यं च । उज्जुयं-ऋजु अकुटिलम् । भ्न्नि-भ्न्न्ति। थ्त्या। आलोचेयव्वं-आलोचयितव्यम् । मायामोसं च-मायां मृषां च अपह्नवासत्यं च । मोत्तून्न्-मुक्त्वा। यथा कश्चिद्बालो जल्पन् कुत्सितानुष्ठानमकुत्सितानुष्ठानं च ऋजु भणति, तथा मायां मृषां च मुक्त्वा लोचयितव्यमिति । आतुर. गा. 34 यस्यालोचना क्रियते स किंगुणविशिष्ट आचार्य इति चेदत आह णाणम्हि दंसणम्हि य तवे चरित्ते य चउसुवि अकंपो । . धीरो आगमकुसलो अपरस्साई रहस्साणं । / 57 / / णाणम्हि-ज्ञाने । दंसणम्हि य-दर्शने च । तवे-तपसि । चरित्ते य-चरित्रे च । चउसुविचतुर्ध्वपि । अकंपो-अकंपोऽधृष्यः । धीरो-धीरो धैर्योपेतः । आगमकुसलो-आगमकुशलः स्वसमयपरसमयविचारदक्षः । अपरिस्साई-अपरिश्रावी आलोचितं न कस्यचिदपि कथयति । रहस्साणं-रहसि एकान्ते भवानि रहस्यानि गुह्यानुष्ठितानि । ज्ञानदर्शनतपश्चारित्रेषु चतुर्ध्वपि सम्यस्थितो यो रहस्यानामपरिश्रावी धीरश्चागमकुशलश्च यस्तस्य आलोचना कर्तव्या नान्यस्येति । आतुर. गा. 35 आलोचनानन्तरं क्षमणं कर्तुकामः प्राह रागेण य दोसेण य जं मे अकदण्हुयं पमादेण । जो मे किंचिवि भणिओ तमहं सव्वं खमावेमि । / 58 / / रागेण य-रागेण च मायालोभाभ्यां स्नेहेन वा । दोसेण य-द्वेषेण च क्रोधमानाभ्यां अप्रीत्या _ 2010_02 Page #384 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथा: 343 वा । जंमे-यन्मया अकदण्हुअं-अकृतज्ञत्वं युष्माकमयोग्यमनुष्ठितम् । पमादेण-प्रमादेन । जो मे-यो म्या। किंचिवि-किंचिदपि । भणिओ-भणितः । तमहं-तं जनं अहम् । सव्वं-सर्वम् । खमावेमि-क्षमयामि संतोषयामि । रागद्वेषाभ्यां मनागपि यन्मया कृतमकृतज्ञत्वं योऽपि मया किंचिदपि भणितस्तमहं सर्वं मर्षयामीति । आतुर0 gA0 36 क्षमणं कृत्वा क्षपकः संन्यासं कर्तुकामो मरणभेदान् पृच्छति कति मरणानि ? आचार्यः प्राह तिविहं भणंति मरणं बालाणं बालपंडियाणं च । तैयं पंडियमरणं जं केवलिणो अणुमरंति । / 59 / / तिविहं-त्रिविधं त्रिप्रकारम् । भणंति-कथयन्ति । मरणं-मृत्युम् । बालाणं-बालानां असंयतसम्यग्दृष्टीनाम् । बालपंडियाणं च--बालाश्च ते पंडिताश्च बालपंडिताः । संयतासंयता एकेन्द्रियाविरतेर्बालाः द्वीन्द्रियादिवविरताः पंडिताः । तैयं-तृतीयम् । पंडियमरणं-पंडितमरणं पंडितानां मरणं देहपरित्यागः देहस्यान्यथाभावो वा पंडितमरणम् । जं-यत् येन वा । केवलिणोकेवलं शुद्धं ज्ञानं विद्यते येषां केवलिनः । अणुमरंति-अनुम्रियन्ते अर्हद्भट्टारका गणधरदेवाश्च त्रिप्रकारं मरणं भणन्ति । प्रथमं बालमरणं बालजीवस्वामित्वात्, द्वितीयं बालपंडितमरणं बालपंडितस्वामित्वात्, तृतीयं पंडितमरणं येन केवलिनोऽनुम्रियन्ते । संयताश्च पंडितपंडितमरणस्यात्रैव पंडितेन्तर्भावः सामान्यसंयमस्वामित्वाभेदादिति । अन्यत्र बालबालमरणमुक्तं तदत्र किमिति कृत्वा नोक्तं तेन प्रयोजनाभावात् । ये अकुटिला ज्ञानदर्शनयुक्तास्ते एतैर्मरणैम्रियन्ते । आतुर. gA0 37 अन्यथाभूताश्च कथमित्युत्तरसूत्रमाह जे पुण पणट्टमदिया पचलियसण्णा य वक्कभावा य । असमाहिणा मरते ण हु ते आराहया भणिया । / 60 / / जे पुण-ये पुनः । पणट्ठमदिया-प्रणष्टा विनष्टा मतिर्येषां ते प्रणष्टमतिकाः अज्ञानिनः । पचलियसण्णा य-प्रचलिता उद्गता संज्ञा आहारभयमैथुनपरिग्रहाभिलाषा येषां ते प्रचलितसंज्ञकाः । वक्कभावा य-कुटिलपरिणामाश्च । असमाहिणा-असमाधिना आर्तरौद्रध्यानेन । मरते-म्रियन्ते भवान्तरं गच्छन्ति । ण हु-न खलु । आराहया-आराधकाः कर्मक्षयकारिणः । भणिया-भणिताः कथिताः । ये प्रणष्टमतिकाः प्रचलितसंज्ञा वक्रभावाश्च ते असमाधिना म्रियन्ते स्फुटं न ते आराधका भणिता इति । _ 2010_02 Page #385 -------------------------------------------------------------------------- ________________ 344 आतुरप्रत्याख्यानप्रकीर्णकम् आतुर. गा. 38 यदि मरणकाले विपरिणामः स्यात्ततः किंस्यादिति पृष्टे आचार्यः प्राह मरणे विराहिए देवदुग्गई दुल्लहा य किर बोही । संसारो य अणंतो होइ पुणो आगमे काले । / 61 / / मरणे-मृत्युकाले । विराहिए-विराधिते विनाशिते मरणकाले सम्यक्त्वे विराधित इत्यर्थः मरणकाले सम्यक्त्वस्य यद्विराधनं तन्मरणस्यैव साहचर्यादिति । अथवार्तरौद्रध्यानसहितं यन्मरणं तत्तस्य विराध्न्मित्युक्त्म्। देवदुग्गई-देवदुर्गतिः भवनवासिवानव्यन्तरज्योतिष्कादिषूत्पत्तिः । दुल्लहा य-दुर्लभा दुःखेन लभ्यते इति दुर्लभा च । किर-किल । अयं किलशब्दोऽनेकेष्वर्थेषु विद्यते, तत्र परोक्षे द्रष्टव्यः आगमे एवमुक्तमित्यर्थः । बोही-बोधिः सम्यक्त्वं रत्नत्रयं वा । संसारो य-संसारश्च चतुर्गतिलक्षणः । अणंतो-अनन्तः अर्द्धपुद्गलप्रमाणः कुतोऽस्यानन्तत्वं ? केवलज्ञानविषयत्वात् । होइ-भवति । पुणो-पुनः । आगमे काले-आगमिष्यति समये । मरणकाले सम्यक्त्वविराधने सति, दुर्गतिर्भवति, बोधिश्च दुर्लभा, आगमिष्यति काले संसारश्चानन्तो भवतीति । आतुर. gA0 39 अत्रैवाभिसम्बन्धे प्रश्नपूर्वकं सूत्रमाह का देवदुग्गईओ का बोही केण ण बुज्झए मरणं । केण व अणंतपारे संसारे हिंडए जीओ । / 62 / / का देवदुग्गईओ-का देवदुर्गतयः किंविशिष्टा देवदुर्गतयः । का बोही-का बोधिः । केण वकेन च । ण बुझए-न बुध्यते । मरणं-मृत्युः । केण व-केन च कारणेन । अणंतपारेअनन्तोऽपरिमाणः पारः समाप्तिर्यस्यासौ अनन्तपारस्तस्मिन् । संसारे-संसरणे । हिंडए-हिण्डते गच्छति । जीवो-जीवः । हे भट्टारक ! का देवदुर्गतयः का च बोधिः, केन च परिणामेन न बुध्यते मरणं, संसारे च केन कारणेन परिभ्रमति जीवः ? आतुर. gA0 40 क्षपकेण पृष्टः आचार्यः प्राह कंदप्पमाभिजोग्गं किब्बिस सम्मोहमासुरत्तं च । ता देवदुग्गईओ मरणम्मि विराहिए होंति । / 63 / / 2010_02 Page #386 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथा: 345 द्रव्यभावयोरभेदं कृत्वा चेदमुच्यते । कंदप्पं-कंदर्पस्य भावः कान्दर्पमुपप्लवशीलगुणः । आभिजोग्गं-अभियोगस्य भावः आभियोग्यं तन्त्रमन्त्रादिभीरसादिगाश्यम् । किब्बिस-किल्विषस्य भावः कैल्विष्यं प्रतिकूलाचरणम् । सम्मोहं-स्वस्य मोहः स्वमोहस्तस्य भावः स्वमोहत्वं, शुनो मोह इव मोहो वेदोदयो यस्य स श्वमोहस्तस्य भावः श्वमोहत्वं सह मोहेन वा वर्तते इति तस्य भावः समोहत्वं मिथ्यात्वभावनातात्पर्यम् । आसुरत्तं च-असुरत्वं च-असुरस्य भावः असुरत्वं रौद्रपरिणामसहिताचरणम् । ता-एताः । देवदुग्गईओ-देवदुर्गतयस्तैर्गुणैस्ताः प्राप्यन्ते इतिकृत्वा तद्व्यपदेशः, कारणे कार्योपचारात् । मरणम्मि-मरणे मृत्युकाले सम्यक्त्वे, विराहिए-विराधिते परिभूते । होंति-भवन्ति । सम्यक्त्वे विनाशिते मरणकाले एताः कन्दर्पाभियोग्यकिल्विषस्वमोहासुरदेवदुर्गतयो भवन्तीति । आतुर. गा. 41 व्यतिरेकद्वारेण बोधिं प्रतिपादयन्नाह मिच्छादसणरत्ता सणिदाणा किण्हलेसमोगाढा । इह जे मरंति जीवा तेसिं पुण दुल्लहा बोही । / 69 / / मिच्छादसणरत्ता-मिथ्यात्वदर्शनरक्ताः अतत्त्वार्थरुचयः । सणिदाणा-सह निदानेनाकांक्षया वक्त इति सनिदानाः । किण्हलेसं-कृष्णलेश्यां अनन्तानुबन्धिकषायानुरञ्जितयोगप्रवृत्तिम् । ओगाढा-आगाढा प्रविष्टा रौद्रपरिणामाः । इह-अस्मिन् । जे-ये । मरंति-म्रियन्ते प्राणांस्त्यजन्ति । जीवा-जीवाः प्राणिनः । तेसिं-तेषाम् । पुण-पुनः । दुल्लहा-दुर्लभाः । बोही-बोधिः सम्यक्त्वसहितशुभपरिणामः । इह ये जीवाः मिथ्यात्वदर्शनरक्ताः, सनिदानाः, कृष्णलेश्यां प्रविष्टाश्च म्रियन्ते तेषां पुनरपि, दुर्लभा बोधिः । उत्कृष्टतोऽर्धपुद्गलपरिवर्तनमात्रात्सम्यक्त्वाविनाभावित्वाद्बोधेरतस्तादात्म्यं ततो बोधेरेव लक्षणं व्याख्यातमिति । आतुर. gA0 42 अन्वयेनापि बोधेर्लक्षणमाह सम्मैंसणरत्ता अणियाणा सुक्कलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा हवे बोही । / 70 / / सम्मैंसणरत्ता-सम्यग्दर्शनरक्ताः तत्त्वरुचयः । अणियाणा-अनिदाना इहपरलोकानाकांक्षाः । सुक्कलेस्सं-शुक्ललेश्याम् । ओगाढा-आगाढा प्रविष्टाः । इह-अस्मिन् । जे-ये । मरंति-म्रियन्ते । जीवा-जीवाः । तेसिं-तेषाम् । सुलहा-सुलभा सुखेन लभ्या । हवे-भवेत् । 2010_02 Page #387 -------------------------------------------------------------------------- ________________ 346 आतुरप्रत्याख्यानप्रकीर्णकम् बोही-बोधिः । इह ये जीवाः सम्यग्दर्शनरक्ताः, अनिदानाः, शुक्ललेश्यां प्रविष्टाः सन्तो म्रियन्ते तेषां सुलभा बोधिरिति। यद्यपि पूर्वसूत्रेणास्यार्थस्य प्रतीतिस्तथापि द्रव्यार्थिकपर्यायार्थिकशिष्यसंग्रहार्थः पुनरारम्भः एकान्तमतनिराकरणार्थं च । आतुर. gA0 43 संसारकारणस्वरूपं प्रतिपादयन्नाह जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला य । असमाहिणा मरंते ते होंति अणंतसंसारा । / 71 / / जे पुण-ये पुनः । गुरुपडिणीया-गुरुणां प्रत्यनीकाः प्रतिकूलाः गुरुप्रत्यनीकाः । बहुमोहामोहप्रचुराः रागद्वेषाभिहताः । ससबला-सह शबलेन लेपेन वर्तन्ते इति सशबलाः कुत्सिताचरणाः । कुसीला य-कुशीलाः कुत्सितं शीलं व्रतपरिरक्षणं येषां ते कुशीलाश्च । असमाहिणा-असमाधिना मिथ्यात्वसमन्वितातरौद्रपरिणामेन । मरते-म्रियन्ते । ते-ते । होंति-भवन्ति ते एवं विशिष्टाः । अणंतसंसारा-अनन्तसंसारा अर्धपुद्गलप्रमाणसंसृतयः । ये पुनः गुरुप्रतिकूलाः, बहुमोहाः कुशीलास्तेऽसमाधिना म्रियन्ते ततश्चानन्तसंसारा भवन्तीति । आतुर. गा. 44 अथ परीतसंसाराः कथं भवन्तीति चेदतः प्राह जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेण । असबल असंकिलिट्ठा ते होंति परित्तसंसारा । / 72 / / जिणवयणे-जिनस्य वचनमागमः तस्मिन्नर्हत्प्रवचने । अणुरत्ता-अनुरक्ताः सुष्ठु भक्ताः । गुरुवयणं-गुरुवचनमादेशं, जे करंति-ये कुर्वति, भावेण-भावेन भक्त्या mNtrtNtrshaastraanaakaaNkssyaa| असबल-अशवला मिथ्यात्वरहिताः । असंकिलिट्ठा-असंक्लिष्टाः शुद्धपरिणामाः । ते होंति-ते भवन्ति । परित्तसंसारा-परीतः परित्यक्तः परिमितो वा संसारः चतुर्गतिगमनं येषां कुर्वा ते परीतसंसाराः परित्यक्तसंसृतयो वा । जिनप्रवचने येऽनुरक्ताः गुरुवचनं च भावेन कुर्वन्ति, अशबलाः, असंक्लिष्टाः सन्तस्ते परित्यक्तसंसारा भवन्तीति । 2010_02 Page #388 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथा: 347 आतुर. gA0 45 यदि जिनवचनेऽनुरागो न स्यादतः किं स्यादतः प्राह बालमरणाणि बहुसो बहुयाणि अकामयाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं ण जाणंति । / 73 / / बालमरणाणि-बालानामतत्त्वरुचीनां मरणानि शरीरत्यागा बालमरणानि । बहुसो-बहुशः बहूनि बहुप्रकाराणि वा । बहुआणि-बहुकानि प्रचुराणि । अकामयाणि-अकामकृतानि अनभिप्रेतानि । मरणाणि-मृत्युन् । मरिहंति-मरिष्यन्ति मृत्यु प्राप्स्यन्तीत्यर्थः । ते वराया-त एवंभूता वराका अनाथाः । जे जिणवयणं-ये जिनवचनं सर्वज्ञागमम् । ण जाणंति-न जानन्ति नावबुध्यन्ते । ये जिनवचनं न जानन्ति ते वराका बालमरणानि बहुप्रकाराणि अकामकृतानि च बहूनि मरणानि प्राप्स्यन्तीति । आतुर. gA0 46 अथ कानि तानि बालमरणानीत्यत आह सत्थग्गहणं विसभक्खणं च जलणं जलप्पवेसो य । अणयारभंडसेवी जम्मणमरणाणुबंधीणि । / 74 / / सत्थग्गहणं-शस्त्रेणात्मनो ग्रहणं मारणं शस्त्रग्रहणम् । शस्त्रग्रहणादुत्पन्नं मरणमपि शस्त्रग्रहणं कार्ये कारणोपचारात् । विसभक्खणं-विषस्य मारणात्मकद्रव्यस्य भक्षणमुपयुंजनं विषभक्षणं तथैव सम्बन्धः कर्तव्यः । च-समुच्चयार्थः । जलणं-ज्वलनादग्नेरुत्पन्नं ज्वलनम् । जलप्पवेसो य-जले पानीये प्रवेशो निमज्जनं निरुच्छ्वासं जलप्रवेशश्च तस्माज्जातं स एव वा मरणम् । अणयारभण्डसेवी-अनाचारभाण्डसेवी न आचारोऽनाचारः पापक्रिया स एव भाण्डं द्रव्यं तत्सेवत इत्यनाचारभाण्डसेवी मरणेन सम्बन्धः । अथवा पुरुषेण सम्बन्धः अनाचारभाण्डसेवी तस्य । जम्मणमरणाणुबंधीणि-जन्म उत्पत्तिः, मरणं मृत्युस्तयोरनुबन्धः सन्तानः स येषां विद्यते तानि जन्ममरणानुबन्धीनि संसारकारणानीत्यर्थः । एतानि मरणानि जन्ममरणानुबन्धीनि अनाचारभाण्डसेवीनि यतोऽतो बालमरणानीति । अथवा अनाचारसेवीनि एतानि मरणानि संसारकारणानीति न सदाचारस्य । 2010_02 Page #389 -------------------------------------------------------------------------- ________________ 348 आतुरप्रत्याख्यानप्रकीर्णकम आतुर. गा. 47 एवं श्रुत्वा क्षपकः संवेगनिर्वेदपरायण एवं चिन्तयति उड्ढमघो तिरियहि दु कदाणि बालमरणाणि बहुगाणि । दंसणणाणसहगदो पंडियमरणं अणुमरिस्से । / 75 / / उड्ढे-ऊर्ध्वं ऊर्ध्वलोके । अधो-अधसि अधोलोके नरकभवनव्यन्तरज्योतिष्ककल्पे । तिरियहि दु-तिर्यक्षु च एकेन्द्रियादिपंचेन्द्रियपर्यन्तजातिषु । कदाणि-कृतानि प्राप्तानि बालमरणानि । बहुगाणि-बहूनि । दंसणणाणसह-दर्शनज्ञानाभ्यां सार्धं, गदो-गतः प्राप्तः, पंडियमरणंपण्डितमरणं शुद्धपरिणामचारित्रपूर्वकप्राणत्यागम् । अणुमरिस्से-अनुमरिष्यामि संन्यासं करिष्यामि । ऊर्ध्वाधस्तिर्यक्षु च बहूनि बालमरणानि यतो मया प्राप्तानि, अतो दर्शनज्ञानाभ्यां सार्धं पण्डितमरणं गतोऽहं मरिष्यामीति । आतुर. गा. 48 एतानि चाकामकृतानि मरणानि स्मरन् पण्डितमरणमनुमरिष्यामीत्यत आह उब्वेयमरणं जादीमरणं णिरएसु वेदणाओ य । एदाणि संभरंतो पंडियमरणं अणुमरिस्से । / 76 / / उव्वेयमरणं-उद्वेगमरणं इष्टवियोगानिष्टसंयोगाभ्यां त्रासेन वा मरणम् । जादीमरणं-जातिमरणं उत्पन्नमात्रस्य मृत्युर्गर्भस्थस्य वा । णिरएसु-नरकेषु । वेदणाओ य-वेदनाश्च पीडाश्च । एदाणि-एतानि । संभरंतो-संस्मरन् । पंडिदमरणं-पण्डितमरणम् । अणुमरिस्से-अनुमरिष्यामि प्राणत्यागं करिष्यामि । एतानि उद्वेगजातिमरणानि नरकेषु वेदनाश्च संस्मरन् पण्डितमरणं प्राप्तः सन् प्राणत्यागं करिष्यामि । किमर्थं पंडितमरणं मरणेषु शुभतमं यतः एक्कं पंडिदमरणं छिंददि जादीसयाणि बहुगाणि । तं मरणं मरिदव्वं जेण मदं सुम्मदं होदि । / 77 / / एक्कं-एकं । पंडिदमरणं-पंडितमरणम् । छिंददि-छिनत्ति । जादीसयाणि-जातिशतानि । बहुगाणि-बहूनि । तं-तत् तेन वा । मरणं-शरीरेन्द्रिययोवियोगः । मरिदव्वं-मर्तव्यं मरणं प्राप्त्व्य्म्। जेण-येन । मदं-मृतम् । सुम्मदं-सुष्ठुमृतम् । होदि-भवति । एकं पण्डितमरणं जातिशतानि बहूनि छिनत्ति यतोऽतस्तेन मरणेन मर्तव्यं येन पुनरुत्पत्तिर्न भवति तद्वानुष्ठातव्यं येन न पुनर्जन्म । किमुक्तं भवति-पंडितमरणमनुष्ठेयमिति । / 77 / / 2010_02 Page #390 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथाः 349 आतुर. गा. 49 यदि संन्यासे पीडा-क्षुधादिकोत्पद्यते ततः किं कर्तव्यमित्याह जै उप्पज्जइ दुःखं तो दट्ठव्वो सभावदो णिरये । कदमं मए ण पत्तं संसारे संसरंतेण । / 78 / / जै-यदि । उप्पज्जइ-उत्पद्यते । दुक्खं-दुःखमसातम् । तो-ततः । दट्टब्वो-द्रष्टव्यो मनसालोकनीयः । सभावदो-स्वभावतः स्वरूपं "दृश्यतेऽन्यत्रापि" इति तस्, प्राकृतबलादक्षराधिक्यं वा । णिरए नरकस्य नरके वा । कदम-कियदिदं कतमत् । मए-मया । ण पत्तं-न प्राप्त्म्। अथवा, अणं ऋण कृतं मया यत्तन्मयैव प्राप्तम् । संसारे-जातिजरामरणलक्षणे । संसरंतेण-संसरता परिभ्रमता । संन्यासकाले यदुत्पद्यते क्षुधादि दुःखं ततो नरकस्य स्वभावो द्रष्टव्यो यतः संसारे संसरता मया किमिदं न प्राप्तं यावता हि प्राप्तमेवेति चिन्तनीयमिति । / 78 / / आतुर. गा. 50 यथा प्राप्तं तथैव प्रतिपादयति संसारचक्कवालम्मि मए सव्वेवि पुग्गला बहुसो । आहारिदा य परिणामिदा य ण य मे गदा तित्ती । / 79 / / संसारचक्कवालम्मि-संसारचक्रवाले चतुर्गतिजन्मजरामरणावर्ते । मए-मया । स्ब्वेविस्र्वेऽपि। पुग्गला-पुद्गला दधिखंडगुडौदननीरादिका । बहुसो-बहुशः बहुवारान् अनन्तवारान् । आहारिदा य-आहृता गृहीता भक्षिताश्च । परिणामिदा य-परिणामिताश्च जीर्णाश्च खलरसस्वरूपेण गमिता इत्यर्थः । ण य मे-न च मम । गदातित्ती-गता तृप्तिः सन्तोषो न जातः, प्रत्युत आकांक्षा जाता । संसारचक्रवाले सर्वेऽपि पुद्गला बहुशः आहृताः परिणामिताश्च मया न च मम गता तृप्तिरिति चिन्तनीयम् । आतुर. गा. 51 कथं न गता तृप्तिर्यथा तिणकट्टेण व अग्गी लवणसमुद्दो णदीसहस्सेहिं । ण इमो जीवो सक्को तिप्पेदुं कामभोगेहिं । / 8 / / तिणकट्टेण व-तृणकाष्ठैरिव । अग्गी-अग्निः । लवणसमुद्दो-लवणसमुद्रः । णदीसहस्सेहिं-नदीसहस्रैश्चतुर्दशभिःसहस्रैर्द्विगुणद्विगुणैर्नदीनां समन्विताभिर्गङ्गासिंध्वादि 2010_02 Page #391 -------------------------------------------------------------------------- ________________ 350 आतुरप्रत्याख्यानप्रकीर्णकम् चतुर्दशनदीभिः सागरो न पूर्णः । ण इमो जीवो-नायं जीवः । सक्को-शक्यः । तिप्पेउं-तृप्तुं प्रीणयितुम् । कामभोगेहिं-कामभोगैः, ईप्सितसुखागैराहारस्त्रीवस्त्रादिभिः । यथा अग्निः तृणकाष्ठः, लवणसमुद्रश्च नदीसहस्रैः प्रीणयितुं न शक्यः तथा जीवोऽपि कामभोगैरिति । / 80 / / आतुर. गा. 52 किमिच्छामात्रेणा जानस्यापि पापं भवतीत्याह आहारणिमित्तं किर मच्छा गच्छंति सत्तमि पुढविं । सच्चित्तो आहारो ण कप्पदि मणसावि पत्थेदं । / 8 / / आहारणिमित्तं-आहारकारणात् । किर-किल आगमे कथितं नारुचिवचनमेतत् nishcyvcnmev। मच्छा-मत्स्याः । गच्छंति-यान्ति प्रविशन्ति । सत्तमि-सप्तमीम् । पुढविंपृथिवीं अवधिस्थानम् । सच्चित्तो-सह चित्तेन वर्तत इति सचित्तः सावद्योऽयोग्यः प्राणिघातादुत्पन्नः । आहारो-भोजनम् । ण कप्पदि-न कल्पते न योग्यो भवति । मणसावि-मनसापि चित्तव्यापारेणापि । पत्थेदु-प्रार्थयितुं याचयितुम् । आहारनिमित्तं मत्स्याः शालिसिक्थादयो निश्चयेन सप्तमी पृथिवीं गच्छन्ति यतोऽतो मनसापि प्रार्थयितुं सावद्याहारो न कल्पते इति । / 82 / / आतुर. गा. 53 यतो मनसापि सावद्याहारो न योग्योऽतो.भवान् शुद्ध-परिणामं कुर्यादित्याचार्यः प्राह पुव्वं कदपरियम्मो अणिदाणो ईहिदूण मदिबुद्धी । पच्छा मलिदकसाओ सज्जो मरणं पडिच्छाहि । / 83 / / पुव्वं कदपरियम्मो-पूर्व प्रथमतरं कृतमनुष्ठितं परिकर्म तपोऽनुष्ठानं येनासौ पूर्वकृतपरिकर्मा आदावनुष्ठिततपश्चरणः । अणिदाणो-अनिदान इहलोकपरलोकसुखानाकांक्षः । ईहिदूणईहित्वा चेष्टित्वा उद्योगं कृत्वा । मदिबुद्धी-मतिबुद्धिभ्यां प्रत्यक्षानुमानाभ्यां परोक्षप्रत्यक्षसम्पन्नः । पच्छा-पश्चात् । मलियकसाओ-मथितकषायः क्षमासम्पन्नः । सज्जो-सद्यः तत्परः कृतकृत्यो वा । मरणं-समाधिमृत्युं स्वाध्यायमरणं वा । पडिच्छाहि-प्रतीच्छानुतिष्ठ । विपरिणामान्नरकं गम्यते यतोऽतः प्रत्यक्षपरोक्षप्रमाणाभ्यामागमे निश्चयं कृत्वा पूर्वकृतपरिकर्मानिदनश्च सन् मथितकषायश्च सन् सद्यः मरणं प्रतीच्छेति । / 83 / / 2010_02 Page #392 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथाः 351 आतुर. gA0 54 पुनरपि शिक्षां ददाति हंदि चिरभाविदा वि य जे पुरुसा मरणदेसयालम्मि । पुवकदकम्मगरुयत्तणेण पच्छा परिवडंति । / 84 / / हंदि-जानीहि-सामान्यमरणं वा । चिरभाविदावि य-चिरभाविता अपि देशोनपूर्वकोटी कृताचरणा अपि । जे-यस्त्वं वा पुरुषैः सह सम्बन्धाभावात् । पुरिसा-पुरुषा मनुष्याः । मरणदेशयालम्मि-मरणकाले मरणदेशे वा अथवा मरणकाल एवानेनाभिधीयते । पुवकदकम्मगरुयत्तणेण-पूर्वस्मिन् कृतं कर्म पूर्वकृतकर्म तेन गुरुकं तस्य भावः पूर्वकृतकर्मगुरुकत्वं तेनान्यस्मिन्नर्जितपापकर्मणा । पच्छा-पश्चात् । परिवडंति-प्रतिपतन्ति रत्नत्रयात् पृथग्भवन्ति यतः । / 84 / / आतुर. gA0 55 तह्मा चंदयवेज्झस्स कारणेण उज्जदेण पुरिसेण । जीवो अविरहिदगुणो कादव्वो मोक्खमग्गमि । / 85 ॥ तम्हा-तस्मात् । चंदयवेज्झस्स-चंद्रकवेध्यस्य । कारणेन-निमित्तेन । उज्जदेण-उद्यतेन उप्र्युक्तेन्। पुरिसेण-पुरुषेण । जीवो-जीवः आत्मा। अविरहिदगुणो-अविरहितगुणोऽविराधितपरिणामः । कादव्वो-कर्तव्यः । मोक्खमग्गम्मि-मोक्षमार्गे सम्यक्त्वज्ञानचारित्रेषु । यतश्चिरभाविता अपि पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात् प्रतिपतन्ति तस्मात् यथा चन्द्रकवेध्यनिमित्तं जीवोऽविरहितगुणः क्रियते तथोद्यतेन पुरुषेणात्मा मोक्षमार्गे कर्तव्य इत्येवं जानीहि निश्चयं कुर्विति । / 85 / / आतुर. gA0 56 कथं यत्नः क्रियते यावता हि तस्मिन् कालेऽभ्रावकाशादिकं न कर्तुं शक्यते इत्याह बाहिरजोगविरहिओ अब्भंतरजोगझाणमालीणो । जह तम्हि देसयाले अमूढसण्णो जहसु देहं । / 86 / / बाहिरजोगविरहिदो-बाह्याश्च ते योगाश्च बाह्ययोगा अभ्रावकाशादयस्तै विरहितो हीनो बाह्ययोगविरहितः । अब्भंतरजोगझाणमालीणो-अभ्यंतरयोगं अन्तरंगपरिणामं ध्यानं एकाग्रचिन्तानिरोधनं आलीनः प्रविष्टः । जह-यथा । तम्हि-तस्मिन् । देसयाले-देशकाले 2010_02 Page #393 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यानप्रकीर्णकम् स्ण्न्यास्काले। अमूढसण्णो- अमूढसंज्ञः आहारादिसंज्ञारहितः । जहसु - जहीहि त्यज । देहं - shriirm। बाह्ययोगविरहितोऽपि, अभ्यन्तरध्यानयोगप्रविष्टः सन् तस्मिन् देशकाले अमूढसंज्ञो यथा भवति तथा शरीरं जहीहि । / 86 / / 352 आतुर. gA0 57 अमूढसंज्ञके शरीरत्यागे सति किं स्यात् । इत्यतः प्राह हंतूण रागदोसे छेत्तूणय अट्ठकम्मसंखलियं । जम्मणमरणरहट्टं भेत्तूण भवाहि मुच्चिहसि । / 90 / / हंतूण-हत्वा । रागदासे - रागद्वेषौ अनुरागाप्रीती । छेत्तूण य-छित्त्वा च । अट्ठकम्मसंखलियंअष्टकर्मश्रृंखलाः । जम्मणमरणहट्टं- जन्ममरणारहट्टं जातिमृत्युघटीयंत्रम् । भेत्तू - भित्त्वा । भवाहि-भवेभ्यो भवैर्वा । मुच्चिहिसि - मोक्ष्यसे मुञ्चसि वा । रागद्वेषौ हत्वा अष्टकर्म श्रृंखलाश्च छित्वा जन्ममरणारहट्टं च भित्वा भवेभ्यो मोक्ष्यसे इत्येतत्स्यादिति । / 90 / / आतुर. gA0 58 यद्येवं सव्वमिदं उवदेसं जिणदिट्ठे सद्दहामि तिविहेण । तसथावरखेमकरं सारं णिव्वाणमग्गस्स । / 91 / / सव्वमिदं सर्वमिमम् । उवदेसं उपदेशमागमम् । जिणदिट्ठे - जिनदृष्टं कथितं वा । सद्दहामि- श्रद्दधे, तस्मिन्, रुचिं करोमीति । तिविहेण - त्रिविधेन । तसथावरखेमकरं - सन्ति उद्विजन्तीति त्रसा द्वीन्द्रियादि पंचेन्द्रियपर्यन्ताः । स्थानशीलाः स्थावराः पृथिवीकायिकादिवनस्पतिपर्यन्ताः । अथवा त्रसनामकर्मोदयात् त्रसाः स्थावरनामकर्मोदयात्स्थावराः तेषां क्षेमं दयां सुखं करोतीति त्रसस्थावरक्षेमकरस्तं सर्वजीवदयाप्रतिपादकम् । सारं - प्रधानभूतं सारस्य कारणात्सारः I णिव्वाणमग्गस्स-निर्वाणमार्गस्य मोक्षवर्त्मनः । सम्यग्ज्ञानदर्शनचारित्राणां तस्मिन् सति तेषां सद्भावान्निर्वाणमार्गस्य सारं त्रसस्थावरक्षेमकरं च सर्वमिममुपदेशं जिनदृष्टं त्रिविधेन श्रद्दधेऽहमिति । / 99 / / 2010_02 Page #394 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथा: 353 आतुर. गा. 59 तस्मिन् काले यथा द्वादशांगचतुर्दशपूर्वविषया श्रद्धा क्रियते तथा समस्तश्रुतविषया चिन्ता पाठश्च कर्तुं किं शक्यते ? इत्याह ण हि तम्हि देसयाले सक्को बारसविहो सुदक्खंधो । सव्वो अणुचिंते, बलिणावि समत्थचित्तेण । / 12 / / न-प्रतिषेधवचनं । हि-यस्मादर्थे । तम्हि-तस्मिन् । देसयाले-देशकाले । "दिश् अतिसर्जने' दिश्यते अतिसृज्यो इति देशः शरीरं तस्य कालस्तस्मिन् शरीस्परित्यागकाले । सक्को-शक्यः । बारसविहो-द्वादशविधः द्वादशप्रकारः सुदक्खंधो-श्रुतस्कंधः श्रुतवृक्ष इत्यर्थः । savvo-sarva smstm| अणुचिंतेदुं-अनुचिन्तयितुं अर्थेन भावयितुं पठितुं च । बलिणावि-बलिनापि शरीरगतबलेनापि । समत्थचित्तेण-समर्थचित्तेन एकचित्तेन यतिना । तस्मिन् देशकाले बलयुक्तेन समर्थचित्तेनापि द्वादशविधं श्रुतस्कन्धं न शक्यमनुचिन्तयितुम् । / 12 / / आतुर. gA0 60 यतस्ततः किं कर्तव्यम् ! एक्कसि बिदियहि पदे संवेगो वीयरायमग्गम्मि । वच्चदि णरो अभिक्खं तं मरणंते ण मोत्तव्यं । / 13 / / एक्कटि-एकस्मिन् नमोऽर्हद्भ्यः इत्येतस्मिन् । विदियह्मि-द्वयोः पूरणं द्वितीयं नमः सिद्धेभ्य इत्येतस्मिन् । संवेओ-संवेगः धर्मे हर्षः । पदे-अर्थपदे ग्रन्थपदे प्रमाणपदे वा पंचनमस्कारपदे c। अथवा एकम्हि बीजम्हिपदे-एकस्मिन्नपि बीजपदे यस्मिन्निति पाठान्तरम् । वीयरागमग्गम्मिवीतरागमार्गे सर्वज्ञप्रवचने । वच्चदि-व्रजति गच्छति प्रवर्तते । णरो-नरेण स्र्व्स्ण्ग्प्रित्यागिना। अभिक्खं-अभीक्ष्णं नैर्न्त्र्येन्न्। तं-तत् । मरणंते-मरणान्ते कण्ठगतप्राणेऽत्यसमये वा । ण मोत्तव्वं-न मोक्तव्यं न परित्यजनीयम् । एकपदे द्वितीयपदे वा पंचनमस्कारपदे वा वीतरागमार्गे यस्मिन् संवेगोऽभीक्ष्णं गच्छति तत्पदं मरणान्तेऽपि न मोक्तव्यं नरेण; नरो वा संवेगं यथा भवति तथा यस्मिन्पदे गच्छति प्रवर्तते तत्पदं तेन न मोक्तव्यमिति सम्बन्धः । . 2010_02 Page #395 -------------------------------------------------------------------------- ________________ 354 आतुरप्रत्याख्यानप्रकीर्णकम् आतुर0 gA0 61 किमिति कृत्वा तन्न मोक्तव्यं यतः एदह्यादो एक्कं हि सिलोगं मरणदेसयालह्मि । आराहणउवजुत्तो चिंतंतो आराधओ होदि । / 14 / / एदह्मादो-एतस्मात् श्रुतस्कन्धात् पंचनमस्काराद्वा । एक्कं हि - एकं ह्यपि एकमपि तथ्यम् । सिलोगं-श्लोकम् । मरणदेसयालम्मि-मरणदेशकाले । आराहण उवजुत्तो-आराधनया उपयुक्तः सम्यग्ज्ञानदर्शनचारित्रतपोनुष्ठानपरः । चिंतंतो-चिन्तयन् । आराधओ-आराधकः र्त्न्त्र्य्स्वामी। होइ-भवति सम्पद्यते । एतस्मात् श्रुतात् पंचनमस्काराद्वा मरणदेशकाले एकमपि श्लोकं चिन्तयन् आराधनोपयुक्तः सन् आराधको भवति यतस्ततस्त्वयेदं न मोक्तव्यमिति सम्बन्धः । / 94 / / आतुर. गा. 62 आराधनायाः किं फलं ? इत्यत आह आराहण उवजुत्तो कालं काऊण सुविहिओ सम्मं । उक्कस्सं तिण्णि भवे गंतूण य लहै निव्वाणं । / 17 / / आराहणउवजुत्तो-आराधनोपयुक्तः सम्यग्दर्शनज्ञानादिषु तात्पर्यवृत्तिः । कालं काऊण-कालं कृत्वा । सुविहिओ-सुविहितः शोभनानुष्ठानः । सम्म-सम्यक् । उक्कस्सं-उत्कृष्टेन । तिन्न्न्नित्रीन्। भवे-भवान् । गन्तूण य-गत्वा च । लहै-लभते । णिव्वाणं-निर्वाणम् । सुविहितः सम्यगाराधनोपयुक्तः कालं कृत्वा उत्कर्षेण त्रीन् भवान् प्राप्य ततो निर्वाणं लभते इति । / 97 / / आतुर. गा. 63 आचार्यानुशान्तिं श्रुत्वा शास्त्रं ज्ञात्वा क्षपकः कारणपूर्वक परिणामं कर्तुकामः प्राह समणो मेत्ति य पढमं बिदियं सव्वत्थ संजदो मेत्ति । सव्वं च वोस्सरामि य एवं भणिदं समासेण । / 98 / / समणो मेत्ति य-श्रमणः समरसीभावयुक्तः, इति च । पढम-प्रथमः । बिदियं-द्वितीयः । सव्वत्थसंजदो-सर्वत्रसंयतः । मेत्ति-मम इति । अथवा श्रमणे मम प्रथमं मैत्र्यम् । द्वितीयं च सर्वसंयतेषु । सव्वं च-सर्वं च । वोस्सरामि य-व्युत्सृजामि च । एदं-ऐतत् । भ्न्निद्ण्-भ्न्नित्म्। समासेण-समासेन संक्षेपतः । प्रथमस्तावत् समानभावोऽहं द्वितीयश्च सर्वत्र संयतोऽतः सर्वमयोग्यं व्युत्सृजामि एतद्भणितं संक्षेपतो मयेति सम्बन्धः संक्षेपालोचनमेतत् । / 98 / / _ 2010_02 Page #396 -------------------------------------------------------------------------- ________________ परिशिष्टम्-7 मूलाचारतुलनागाथा: __ 355 355 आतुर. गा. 64 पुनरपि दढपरिणामं दर्शयति लद्धं अलद्धपुठे जिणवयणसुभासिंद अमिदभूदं । गहिदो सुग्गइमग्गो णाहं मरणस्स बीहेमि । / 19 / / लद्धं-लब्धं प्राप्तम् । अलद्धपुव्वं-अलब्धपूर्वम् । jinnvynnN-jinvcnm| सुभासिदंसुभाषितं प्रमाणनयाविरुद्धम् । अभिदभूदं-अमृतभूतं सुखहेतुत्वात् । गहिदो-गृहीतः । suggdimggo-sugtimaargH| णाहं मरणस्स बीहेमि-नाहं मरणाद्बिभेमि । अलब्धपूर्वं जिनवचनं सुभाषितं अमृतभूतं लब्धं मया सुगतिमार्गश्च गृहीतोऽतः नाहं मरणाद् बिभेमीति । / 99 / / आतुर. gA0 65 अतश्च धीरेण वि मरिदव्वं णिद्धीरेण वि अवस्स मरिदव्वं । / जदि दोहिं वि मरिदव्वं वरं हि धीरत्तणेण मरिदव्वं । / 100 / / धीरेण वि-धीरेणापि सत्त्वाधिकेनापि । मरियव्यं-मर्तव्यं प्राणत्यागः कर्तव्यः । णिद्धीरेण विनिधैर्येणापि धैर्यरहितेनापि कातरेणापि भीतेनापि । अवस्स-अवश्यं निश्चयेन । म्रिद्व्व्ण्-म्र्त्व्य्म्। जइदोहिं वि-यदि द्वाभ्यामपि । मरिदव्यं-मर्तव्यं भवान्तरं गन्तव्यं विशेषाभावात् । वरं-श्रेष्ठम् । हि-स्फुटम् । धीरत्तणेणं-धीरत्वेन संक्लेशरहितत्वेन । मरिदव्वं-मर्तव्यम् । यदि द्वाभ्यामपि धैर्याधैर्योपेताभ्यां प्राणत्यागः कर्तव्यो निश्चयेन ततो विशेषाभावात् धीरत्वेन मरणं श्रेष्ठमिति । / 100 / / आतुर. gA0 66 क्षुधादिपीडितस्य यदि शीलविनाशे कश्चिद्विशेषो विद्यतेऽजरामरणत्वं यावता हि सीलेणवि मरिदव्वं णिस्सीलेणवि अवस्स मरिदव्वं । जह दोहिं वि मरियव्वं वरं हु सीलत्तणेण मरियव्वं । / 101 / / यदि द्वाभ्यामपि शीलनिःशीलाभ्यां मर्तव्यं अवश्यं वरं शीलत्वेन शीलयुक्तेन मर्तव्यमिति । व्रतपरिरक्षणं शीलं यदि सुशीलनिःशीलाभ्यां निश्चयेन मर्तव्यं शीलेनैव मर्तव्यम् । / 101 / / 2010_02 Page #397 -------------------------------------------------------------------------- ________________ 356 आतुरप्रत्याख्यानप्रकीर्णकम् आतुर. gA0 68 अत्र किं कृतो नियम ? इत्याह चिरौसिदबंभयारी पप्फोडेदूण सेसयं कम्मं । / अणुपुत्वीय विसुद्धो सुद्धो सिद्धिं गदि जादि । / 102 / / चिरौसिद-चिरं बहुकालं उषितः स्थितः । बंभयारी-ब्रह्म मैथुनानभिलाषं चरति सेवत इति ब्रह्मचारी चिरोषितश्च स ब्रह्मचारी च चिरोषितब्रह्मचारी । अथवा चिरोषितं ब्रह्म चरतीति । पप्फोडेदूण-प्रस्फोट्य निराकृत्य । सेसयं कम्म-शेषं च कर्म ज्ञानावरणादि । अणुपुवीयआनुपूर्व्या च क्रमपरिपाट्या अथवायुःक्षयाद्गुणस्थानक्रमेण वा । विसुद्धो-विशुद्धः कर्मकलंकरहितः । सुद्धो-शुद्धः केवलज्ञानादियुक्तः । सिद्धिं गर्दि जादि-सिद्धिं गतिं याति मोक्षं प्राप्नोतीत्यर्थः । अभग्नब्रह्मचारी शेषकं कर्म प्रस्फोट्य, असंख्यातगुणश्रेणिकर्मनिर्जरया च विशुद्धः संजातस्ततः शुद्धोभूत्वा सिद्धिं गतिं याति । अथवा अपूर्वापूर्वपरिणामसन्तत्या च विशुद्धः शुद्धः केवलोपेतः केवलज्ञानं प्राप्य परमस्थानं गच्छतीति । / 102 / / आतुर. gA0 69 कुत ऐतदित्याह णिक्कसायस्स दंतस्स सूरस्स ववसाइणो । संसारभयभीदस्स पच्चक्खाणं सुहं हवे । / 104 / / णिक्कसायस्स-निष्कषायस्य कषायरहितस्य । दंतस्स-दान्तस्य दान्तेन्द्रियस्य । सूरस्सशूरस्याकातरस्य । ववसाइणो-व्यवसायो विद्यतेऽस्येति व्यवसायी तस्य चारित्रानुष्ठानपरस्य । संसारभयभीदस्स-संसारभयभीतस्य संसाराभयं तस्माद्भीतस्त्रस्तः संसारभयभीतः तस्य ज्ञातचतुर्गतिदुःखस्वरूपस्य । पच्चक्खाणं-प्रत्याख्यानं आराधना । सुहं-सुखं सुखनिमित्तम् । हवेभवेत् । यतो निष्कषायस्य, दान्तस्य, शूरस्य, व्यवसायिन, संसारभयभीतस्य, प्रत्याख्यानं सुखनिमित्तं भवेत्ततः तथाभूतो म्रियमाण आराधको भवतीति सम्बन्धः । / 104 / / 2010_02 Page #398 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 7 मूलाचारतुलनागाथाः आतुर. gA0 70 उपसंहारद्वारेणाराधनाफलमाह एदं पच्चक्खाणं जो काहदि मरणदेसयालम्मि । धीरो अमूढसण्णो सो गच्छइ उत्तमं ठाणं । / 105 / / एदं - एतत् । पच्चक्खाणं- प्रत्याख्यानम् । जो काहदि- यः कुर्यात् । मरणदेसयालम्मिमरणदेशकाले । धीरो-धैर्योपेतः । अमूढसण्णो- अमूढसंज्ञः आहारादिसंज्ञास्वलब्धः । सोः - सः । गच्छदि-गच्छति । उत्तमं ठाणं उत्तमं स्थानं निर्वाणमित्यर्थः । मरणदेशकाले एतत्प्रत्याख्यानं यः कुर्यात् धीरोऽमूढसंज्ञश्च स गच्छत्युत्तमं स्थानमिति । / 105 / / आतुर0 gA0 79 अवसान मंगलार्थं क्षपकसमाध्यर्थं चाह वीरो जरमरणरिऊ वीरो विण्णाणणाणसंपण्णो । लोगस्सुज्जोययरो जिणवरचंदो दिसदु बोधिं । / 106 / / वीरो-वर्धमानभट्टारकः । जरमरणरिऊ - जरामरणरिपुः । विण्णाणणाणसंपण्णो-विज्ञानं चारित्रं, ज्ञानमवबोधस्ताभ्यां सम्पन्नो युक्तः । वीरो वीरः । लोगस्स - लोकस्य भव्यजनस्य पदार्थानां वा । उज्जोययरो - उद्योतकरः प्रकाशकरः । जिणवरचंदो - जिनवरचन्द्रः । दिसदुदिशतु ददातु । बोधि- समाधिं सम्यक्त्वपूर्वकाचरणं वा । जिनवरचन्द्रो जरामरणशत्रुः चारित्रज्ञानादिसंयुक्तो लोकस्य चोद्योतकरो वीरो मह्यं दिशतु बोधिमिति सम्बन्धः । / 106 / / / / इति श्री वट्टकेराचार्यविरचितमूलाचारग्रन्थे श्रीवसुनन्दिसूरिरचिताचारवृत्तौ च बृहत्प्रत्याख्यानसंस्तरस्तवाधिकाराऽन्तर्गताः श्रीआतुरप्रत्याख्यानप्रकीर्णकतुल्यगाथाः । / 357 2010_02 Page #399 -------------------------------------------------------------------------- ________________ 2010_02 Page #400 -------------------------------------------------------------------------- ________________ pU.A.zrI विजय रामचन्द्रसूरिस्मृति-संस्कृतप्राकृत-ग्रंथमाला क्रमाङ्क sa6मार्ग प्राशन ISBN-978-81-87163-60-2 Jan Education Hormational 2010 FC Private & Personal useilly www.jal librare