SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Appendix-7: Comparison of Fundamental Principles **Verse 351** Even those who have been virtuous for a long time, at the time of death, due to the weight of their past karma, fall away from the Three Jewels. **Verse 352** Therefore, just as the moon is obscured by clouds, so too, the soul, due to its inherent qualities, must be made to strive for liberation. **Verse 353** How can one strive when, at that time, one is unable to perform external practices like breath control? One who is free from external practices and has entered into the state of inner meditation, like a person who is not confused in that place, should abandon the body.
Page Text
________________ परिशिष्टम्-७ मूलाचारतुलनागाथाः ३५१ आतुर. गा० ५४ पुनरपि शिक्षां ददाति हंदि चिरभाविदा वि य जे पुरुसा मरणदेसयालम्मि । पुवकदकम्मगरुयत्तणेण पच्छा परिवडंति ।।८४ ।। हंदि-जानीहि-सामान्यमरणं वा । चिरभाविदावि य-चिरभाविता अपि देशोनपूर्वकोटी कृताचरणा अपि । जे-यस्त्वं वा पुरुषैः सह सम्बन्धाभावात् । पुरिसा-पुरुषा मनुष्याः । मरणदेशयालम्मि-मरणकाले मरणदेशे वा अथवा मरणकाल एवानेनाभिधीयते । पुवकदकम्मगरुयत्तणेण-पूर्वस्मिन् कृतं कर्म पूर्वकृतकर्म तेन गुरुकं तस्य भावः पूर्वकृतकर्मगुरुकत्वं तेनान्यस्मिन्नर्जितपापकर्मणा । पच्छा-पश्चात् । परिवडंति-प्रतिपतन्ति रत्नत्रयात् पृथग्भवन्ति यतः ।।८४।। आतुर. गा० ५५ तह्मा चंदयवेज्झस्स कारणेण उज्जदेण पुरिसेण । जीवो अविरहिदगुणो कादव्वो मोक्खमग्गमि ।।८५॥ तम्हा-तस्मात् । चंदयवेज्झस्स-चंद्रकवेध्यस्य । कारणेन-निमित्तेन । उज्जदेण-उद्यतेन उपर्युक्तेन। पुरिसेण-पुरुषेण । जीवो-जीवः आत्मा। अविरहिदगुणो-अविरहितगुणोऽविराधितपरिणामः । कादव्वो-कर्तव्यः । मोक्खमग्गम्मि-मोक्षमार्गे सम्यक्त्वज्ञानचारित्रेषु । यतश्चिरभाविता अपि पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात् प्रतिपतन्ति तस्मात् यथा चन्द्रकवेध्यनिमित्तं जीवोऽविरहितगुणः क्रियते तथोद्यतेन पुरुषेणात्मा मोक्षमार्गे कर्तव्य इत्येवं जानीहि निश्चयं कुर्विति ।।८५।। आतुर. गा० ५६ कथं यत्नः क्रियते यावता हि तस्मिन् कालेऽभ्रावकाशादिकं न कर्तुं शक्यते इत्याह बाहिरजोगविरहिओ अब्भंतरजोगझाणमालीणो । जह तम्हि देसयाले अमूढसण्णो जहसु देहं ।।८६।। बाहिरजोगविरहिदो-बाह्याश्च ते योगाश्च बाह्ययोगा अभ्रावकाशादयस्तै विरहितो हीनो बाह्ययोगविरहितः । अब्भंतरजोगझाणमालीणो-अभ्यंतरयोगं अन्तरंगपरिणामं ध्यानं एकाग्रचिन्तानिरोधनं आलीनः प्रविष्टः । जह-यथा । तम्हि-तस्मिन् । देसयाले-देशकाले Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy