SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Appendix-7: Comparison of Fundamental Principles 343 Or. Whatever ungratefulness was done by me due to negligence, whatever was spoken by me, I forgive all of it. Because of attachment and aversion, whatever ungratefulness was done by me, whatever was spoken by me, I forgive all of it. A sick person asks, "Having taken the vow of non-violence, a person who desires to renounce the world asks about the different types of death. How many types of death are there?" The Acharya said: There are three types of death, they say, for the ignorant, the partially enlightened, and the fully enlightened. The third type of death is the death of the enlightened, which the liberated souls experience. The Arhat Bhattarakas and the Ganadharas also say that there are three types of death. The first is the death of the ignorant, because they are under the control of their ignorance. The second is the death of the partially enlightened, because they are under the control of their partial enlightenment. The third is the death of the enlightened, which the liberated souls experience. The partially enlightened also experience the death of the enlightened, because they are not different from the fully enlightened in terms of their general control over their senses. The death of the ignorant is not mentioned here because it is not relevant. Those who have a pure understanding of knowledge and perception experience these types of death. A sick person asks, "What about those who are not like this?" The next verse answers this question: Those who have lost their minds, whose consciousness is unstable, and who are crooked in their ways, die without being called "worshippers." Those who have lost their minds, whose consciousness is unstable, and who are crooked in their ways, die without being called "worshippers."
Page Text
________________ परिशिष्टम्-७ मूलाचारतुलनागाथा: ३४३ वा । जंमे-यन्मया अकदण्हुअं-अकृतज्ञत्वं युष्माकमयोग्यमनुष्ठितम् । पमादेण-प्रमादेन । जो मे-यो मया। किंचिवि-किंचिदपि । भणिओ-भणितः । तमहं-तं जनं अहम् । सव्वं-सर्वम् । खमावेमि-क्षमयामि संतोषयामि । रागद्वेषाभ्यां मनागपि यन्मया कृतमकृतज्ञत्वं योऽपि मया किंचिदपि भणितस्तमहं सर्वं मर्षयामीति । आतुर० गा० ३६ क्षमणं कृत्वा क्षपकः संन्यासं कर्तुकामो मरणभेदान् पृच्छति कति मरणानि ? आचार्यः प्राह तिविहं भणंति मरणं बालाणं बालपंडियाणं च । तइयं पंडियमरणं जं केवलिणो अणुमरंति ।।५९।। तिविहं-त्रिविधं त्रिप्रकारम् । भणंति-कथयन्ति । मरणं-मृत्युम् । बालाणं-बालानां असंयतसम्यग्दृष्टीनाम् । बालपंडियाणं च--बालाश्च ते पंडिताश्च बालपंडिताः । संयतासंयता एकेन्द्रियाविरतेर्बालाः द्वीन्द्रियादिवविरताः पंडिताः । तइयं-तृतीयम् । पंडियमरणं-पंडितमरणं पंडितानां मरणं देहपरित्यागः देहस्यान्यथाभावो वा पंडितमरणम् । जं-यत् येन वा । केवलिणोकेवलं शुद्धं ज्ञानं विद्यते येषां केवलिनः । अणुमरंति-अनुम्रियन्ते अर्हद्भट्टारका गणधरदेवाश्च त्रिप्रकारं मरणं भणन्ति । प्रथमं बालमरणं बालजीवस्वामित्वात्, द्वितीयं बालपंडितमरणं बालपंडितस्वामित्वात्, तृतीयं पंडितमरणं येन केवलिनोऽनुम्रियन्ते । संयताश्च पंडितपंडितमरणस्यात्रैव पंडितेन्तर्भावः सामान्यसंयमस्वामित्वाभेदादिति । अन्यत्र बालबालमरणमुक्तं तदत्र किमिति कृत्वा नोक्तं तेन प्रयोजनाभावात् । ये अकुटिला ज्ञानदर्शनयुक्तास्ते एतैर्मरणैम्रियन्ते । आतुर. गा० ३७ अन्यथाभूताश्च कथमित्युत्तरसूत्रमाह जे पुण पणट्टमदिया पचलियसण्णा य वक्कभावा य । असमाहिणा मरते ण हु ते आराहया भणिया ।।६०।। जे पुण-ये पुनः । पणट्ठमदिया-प्रणष्टा विनष्टा मतिर्येषां ते प्रणष्टमतिकाः अज्ञानिनः । पचलियसण्णा य-प्रचलिता उद्गता संज्ञा आहारभयमैथुनपरिग्रहाभिलाषा येषां ते प्रचलितसंज्ञकाः । वक्कभावा य-कुटिलपरिणामाश्च । असमाहिणा-असमाधिना आर्तरौद्रध्यानेन । मरते-म्रियन्ते भवान्तरं गच्छन्ति । ण हु-न खलु । आराहया-आराधकाः कर्मक्षयकारिणः । भणिया-भणिताः कथिताः । ये प्रणष्टमतिकाः प्रचलितसंज्ञा वक्रभावाश्च ते असमाधिना म्रियन्ते स्फुटं न ते आराधका भणिता इति । _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy