SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Appendix-7: Comparison of Fundamental Principles **Verse 355** **Verse 355** Atura. Ga. 64 Further shows the firm result *Laddham aladdhapuvvaṁ jiṇavaṇaṁ subhāsiṁda amida bhūdaṁ.* *Gahiṁdo suggamiggo ṇāhaṁ maraṇassa bīhemi.* ||19|| *Laddham* - obtained. *Aladdhapuvvaṁ* - not obtained before. *Jiṇavaṇaṁ* - the words of the Jina. *Subhāsiṁda* - well-spoken, not contradictory to the scriptures. *Amida bhūdaṁ* - like nectar, because it is the cause of happiness. *Gahiṁdo* - taken. *Suggamiggo* - the path of good fortune. *ṇāhaṁ maraṇassa bīhemi* - I do not fear death. I have obtained the words of the Jina, which are well-spoken and like nectar, and I have taken the path of good fortune. Therefore, I do not fear death. ||99|| **Verse 355** Atura. Ga. 65 Therefore *Dhīreṇa vi mariḍavvaṁ ṇiddhiireṇa vi avassa mariḍavvaṁ.* *Jdi dohiṁ vi mariḍavvaṁ varaṁ hi dhīrattaṇeṇa mariḍavvaṁ.* ||100|| *Dhīreṇa vi* - even with patience, even with fortitude. *Mariḍavvaṁ* - to die, to give up life. *ṇiddhiireṇa vi* - even with impatience, even with fear. *Avassa* - certainly. *Mariḍavvaṁ* - to die. *Jdi dohiṁ vi* - if even by both. *Mariḍavvaṁ* - to die, to go to another life, because there is no difference. *Varaṁ* - better. *Hi* - certainly. *Dhīrattaṇeṇa* - with patience, with freedom from distress. *Mariḍavvaṁ* - to die. If death is certain, even with patience and impatience, then death with patience is better, because there is no difference. ||100|| **Verse 355** Atura. Ga. 66 If one who is suffering from hunger, etc., has any special benefit in the destruction of conduct, then how much more so in the case of immortality? *Sīleṇa vi mariḍavvaṁ ṇissīleṇa vi avassa mariḍavvaṁ.* *Jah dohiṁ vi mariḍavvaṁ varaṁ hu sīlattaṇeṇa mariḍavvaṁ.* ||101|| If death is certain, even with conduct and without conduct, then death with conduct is better. The protection of vows is conduct. If death is certain, even with good conduct and bad conduct, then death with good conduct is better. ||101||
Page Text
________________ परिशिष्टम्-७ मूलाचारतुलनागाथा: __ ३५५ ३५५ आतुर. गा. ६४ पुनरपि दढपरिणामं दर्शयति लद्धं अलद्धपुठे जिणवयणसुभासिंद अमिदभूदं । गहिदो सुग्गइमग्गो णाहं मरणस्स बीहेमि ।।१९।। लद्धं-लब्धं प्राप्तम् । अलद्धपुव्वं-अलब्धपूर्वम् । जिणवयणं-जिनवचनम्। सुभासिदंसुभाषितं प्रमाणनयाविरुद्धम् । अभिदभूदं-अमृतभूतं सुखहेतुत्वात् । गहिदो-गृहीतः । सुग्गदिमग्गो-सुगतिमार्गः। णाहं मरणस्स बीहेमि-नाहं मरणाद्बिभेमि । अलब्धपूर्वं जिनवचनं सुभाषितं अमृतभूतं लब्धं मया सुगतिमार्गश्च गृहीतोऽतः नाहं मरणाद् बिभेमीति ।।९९।। आतुर. गा० ६५ अतश्च धीरेण वि मरिदव्वं णिद्धीरेण वि अवस्स मरिदव्वं ।। जदि दोहिं वि मरिदव्वं वरं हि धीरत्तणेण मरिदव्वं ।।१०० ।। धीरेण वि-धीरेणापि सत्त्वाधिकेनापि । मरियव्यं-मर्तव्यं प्राणत्यागः कर्तव्यः । णिद्धीरेण विनिधैर्येणापि धैर्यरहितेनापि कातरेणापि भीतेनापि । अवस्स-अवश्यं निश्चयेन । मरिदव्वं-मर्तव्यम्। जइदोहिं वि-यदि द्वाभ्यामपि । मरिदव्यं-मर्तव्यं भवान्तरं गन्तव्यं विशेषाभावात् । वरं-श्रेष्ठम् । हि-स्फुटम् । धीरत्तणेणं-धीरत्वेन संक्लेशरहितत्वेन । मरिदव्वं-मर्तव्यम् । यदि द्वाभ्यामपि धैर्याधैर्योपेताभ्यां प्राणत्यागः कर्तव्यो निश्चयेन ततो विशेषाभावात् धीरत्वेन मरणं श्रेष्ठमिति ।।१००।। आतुर. गा० ६६ क्षुधादिपीडितस्य यदि शीलविनाशे कश्चिद्विशेषो विद्यतेऽजरामरणत्वं यावता हि सीलेणवि मरिदव्वं णिस्सीलेणवि अवस्स मरिदव्वं । जह दोहिं वि मरियव्वं वरं हु सीलत्तणेण मरियव्वं ।।१०१।। यदि द्वाभ्यामपि शीलनिःशीलाभ्यां मर्तव्यं अवश्यं वरं शीलत्वेन शीलयुक्तेन मर्तव्यमिति । व्रतपरिरक्षणं शीलं यदि सुशीलनिःशीलाभ्यां निश्चयेन मर्तव्यं शीलेनैव मर्तव्यम् ।।१०१।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy