SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter 2: Collection of Examples **117** In Śrāvastī, the disciples of Mahavira swore an oath to free themselves from the cycle of birth and death. They also attracted Gośāla, making proclamations and the like. ||115|| Then, Gośāla's body was cremated. His disciples, with great wealth, performed the rites of the funeral pyre. ||116|| [Triṣaṣṭhi 0, Chapter 10, Verses 354 to 469] **4. The Tradition of Śrī Skanda Ācārya, the Slayer and Protector, as Described in the Śrī Uttara Adhyayana Brhadvṛtti on the topic of Anger** In the city of Sāvatthī, there was a Jina named Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Śrī Ś
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः ११७ श्रावस्तीमालिखस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन् कुर्वन्तो घोषणादिकम् ।।११५ ।। ततो निष्क्रमयामासुस्तद्गोशालकलेवरम् । ऋद्ध्या महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् ।।११६।। त्रिषष्ठि० पर्व-१० श्लोक-३५४ तः ४६९] ४. क्रोधध्याने श्रीउत्तराध्ययनबृहद्वृत्तिकथितः श्रीस्कन्दकाचार्यहन्तृपालकसम्प्रदायः । सावत्थीए नयरीए जियसत्तूराया, धारिणी देवी, तीसे पुत्तो खंदओ णाम कुमारो, तस्स भगिणी पुरंदरजसा, सा कुंभकारकडे नयरे दंडगी नाम राया तस्स दिन्ना, तस्स य दंडकिस्स रण्णो पालगो णाम मरुतो पुरोहितो । अन्नया सावत्थीए मुणिसुव्वयसामी तित्थयरो समोसरिओ, परिसा निग्गया, खंदतोऽवि निग्गतो, धम्म सोच्चा सावगो जाओ । अन्नयां सो पालकमरुतो दूयत्ताए आगतो सावत्थिं नयरिं, अत्थाणिमझे साहूणं अवण्णं वयमाणो खंदएणं निप्पिट्ठपसिणवागरणो कतो, पतोसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गाविंतो विहरइ, ज्जाव खंदगो पंचजणसएहिं कुमारोलगएहिं सद्धिं मुणिसुव्वय सामिसगासे पव्वतितो, बहुसुतो जातो, ताणि चेव से पंच सयाणि सीसत्ताए अणुण्णायाणि । अन्नया खंदओ सामिमापुच्छइ-वञ्चामि भगिणीसगासं, सामिणा भणियं-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा ? सामिणा भणियं-सव्वे आराहगा तुमं मोत्तुं, सो भणइ-लटुं, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुएण जहिं उज्जाणे ठिओ तहिं आउहाणि णूमियाणि, राया बुग्गाहिओ-जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारित्ता रज्जं गिहिहित्ति, जदि ते विपञ्चतो उज्जाणं पलोएहि, आउहाणि ओलइयाणि दिट्ठाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेण सव्वे पुरिसजंतेण पीलिया, तेहिं सम्म अहियासियं, तेसिं केवलणाणं उप्पण्णं सिद्धा य । खंदतोऽवि पासे धरिओ, लोहियचिरिक्काहिं भरिज्जंतो सव्वतो पच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेसु उववण्णो । तंपि से रयहरणं रुहिरलित्तं पुरिसहत्थोत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावि तद्दिवसं अधितिं करेइ जहा साधू ण दीसंति, तं च णाए दिटुं, पञ्चभिन्नाओ य कंबलो, णिसिज्जातो छिण्णातो, ताए चेव दिण्णो, ताए नायं-जहा ते मारिया, ताए खिसितो राया-पाव ! विणट्ठोऽसि, ताए चिंतियं-पव्वयामि, देवेहिं मुणिसुव्वयसगासं नीया, तेणवि देवेण णगरं दटुं सजणव्वयं, अज्जवि दंडगारण्णंति भण्णइ । ४. क्रोधध्याने पुष्पमालायां नमुचिमन्त्री । कुरुजणवयमज्झगयं अस्थि पुरं हत्थिणाउरं नाम । ठाणट्ठाणनिवेसियसुवन्नरासीहिं जत्थ सया ।।१।। अवगयपरमत्थाणवि बहुकणयगिरीण जायए संका । पुणरवि सा विणियत्तइ दाणावसरम्मि तव्विगमे।।२।। JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy