SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter 50: The Scattering of Eager Rejection **If, due to the violation of the vows taught by the Guru, a feeling of distress arises, then one should contemplate the nature of its origin. This distress is not caused by anything external to the self, but by the self itself. Or, one may think, "How much distress is this? In the past, what was the chain of suffering I experienced? While I was wandering in the world, attached to birth, etc., did I not experience and encounter many things? But I endured them with the strength of non-attachment. The benefit of that endurance was small. Now, because of the attainment of infinite virtues, I should endure with fortitude."** **Or, if distress arises, what should one do? The answer is: "One should consider this as a friend, a companion, a disease, or a person. What kind of friend is this? One who gives distress. This friend should be observed. What is special about this? I, who am burdened by karma, have not experienced this. Or, what distress have I experienced due to karma? I have not experienced it, not perceived it. What is special about it? While wandering in the world."** **"In the wheel of the world, all beings have been consumed by me many times. I have not attained satisfaction from those who have been consumed and transformed."** **"It is not only pain that I have endured while wandering in the world, but also all those things that are the cause of pleasure, all those that have been consumed. Yet, this self of mine remains unsatisfied."** **"The word 'chakravala' (wheel of the world) refers to the totality of existence. While wandering in this totality, I have consumed all beings, all the aggregates of beings, many times. I have consumed them as food, and I have transformed them through the experience of their taste, or through their transformation into the body, mind, speech, and life force. I have wandered through countless cycles of beings. Yet, I have not attained satisfaction or contentment from all these consumptions."** **"While wandering in the cycle of existence, I have consumed all beings, all the aggregates of beings, many times. I have consumed them as food, and I have transformed them through the experience of their taste. I have not attained satisfaction or contentment."**
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ५० गुण अथ गुरुणा श्रावितव्रतविराधने क्षपकचिन्ता - यदि उत्पद्यते जायते दुःखं कष्टं ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत् प्रादुर्भावः न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुः, आत्मैव हेतुरिति विचिन्तयति । अथवा नवरं पुनः कियदुःखमेतत् । पुरापि का दुःखपरंपरा मे मया । मए त्ति मदे जात्यादौ आसक्तचेतसा संसारे संसरता भ्रमता सता न प्राप्ता नानुभूताः ? परं ता अकामनिर्जरया सोढा अल्पस्तत्सहने फलविशेषः । इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात् सम्यक् सोढव्या इत्यर्थः। अथवा यदि उत्पद्यते दुःखं ततः किं कर्तव्यमित्याह- तो तदा द्रष्टव्योऽसौ सखा मित्रं रोगादिः पुरुषादिर्वा । कथंभूतः सखा ? आपदं ददातीति आपद्दः । स सखा द्रष्टव्यः नवरमयं विशेषः । का च आपत्की मे इति मां कर्मतापन्नं न प्राप्ता । अथ का आपत् कर्मतापन्ना मया क; न प्राप्ताऽनुपलब्धा, किं विशिष्टेन ? संसरता परिभ्रमता संसारे ।।४९।। संसारचक्कवालम्मि सव्वे वि य पुग्गला मए बहुसो । आहारिया य परिणामिया य नाहं गओ तत्तिं ।।५०।। संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् ।।५।। भुव न केवलं मया संसरता वेदना एव सोढाः । अपि त्वाहारा अपि सुखहेतुका: सर्वेप्याहारिताः। परं तथाऽप्यतृप्त एवायं ममात्मेति भावयन्नाह - संसारचक्रवाले भवचक्रे भ्रमता मया सर्वेऽपि पुद्गलाः समग्रोऽपि पुद्गलास्तिकाय: । बहुशोऽनेकश: । आहारिता आहारे गृहिताः, परिणामिताश्च तद्रसवेदनेन। अथवा परिणामिताश्च तनुमनोवाक्प्राणत्वेन । अनन्तान् पुद्गलपरावर्तान् परिभ्रमता मया । तथापि तैः सर्वैराहारैरपि नाऽहं तृप्तिं गतो न संतोषमापन्न इत्यर्थः ।।५।। सोम0 अथ न केवलं मया वेदना एव सोढाः, किन्त्वाहारा अपि सुखहेतुकाः सर्वेप्याहारिताः, तथापि अतृप्त एवायं ममात्मेति भावयति - चक्रवालशब्दः समूहार्थे संसारचक्रवाले भवसमूहे भ्रमता मया सर्वेऽपि पुद्गलाः सर्वोऽपि पुद्गलास्तिकायो बहुशोऽनेकश आहारिता आहारत्वेन गृहीताः परिणामिताश्च तद्रसवेदनेन तनुमनोवाक्प्राणत्वेन वाऽनन्तपुद्गलपरावर्तान् भ्रमता मयेति योगस्तथापि तैर्नाहं तृप्तिं गतो न सन्तोषमापन्नः ।।५०।। गुण भवचक्रे भ्रमता मया सर्वेऽपि पुद्गलाः समग्रोऽपि पुद्गलास्तिकायो बहुशो अनेकश आहारत्वेन गृहीताः परिणामिताश्च तद् रसवेदनेन नाहं तृप्तिं गतो न सन्तोषमापन्न इत्यर्थः ।।५०।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy