Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600096/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ म..म.१ विजयन्ते सदा विश्वे गणेशाः सूत्रकारकाः ॥ समाददतु भव्या भाविभव्या पूर्वमुनीश्वरगुम्फितसेतं गुम्फमनूनधर्मसंग्रहणक्रियया यथार्थाभिधानं धर्मसंग्रहं संस्थाकार्यवाहकद्वारा श्रेष्ठ| देव चन्द्रलाल भाइनामकभाण्डागाराधिपेनोपदीक्रियमाणं करकमलेऽत्यल्पतमेन पण्येन, समादानाच्चार्वागू अवश्यमेव विचारणीयमेतत् यदुत सान्वर्थाभिधानोऽप्ययं प्रन्थो निखिलानामास्तिकदर्शनानां धर्मार्थित्वात् कतमेन धर्मेण संग्रहोऽत्र ?, जैनेन चेत् तत्रापि अनगारेतरादिभेदैरनेकथा भेदभाजि तस्मिन् केन प्रकारेणात्र संग्रहः के च कारकाः कदा च भूमण्डलं मण्डयामासुः पवित्रपत्कमलैरिति, प्रवृत्तायां चैवं विचारश्रेणौ यावन्नोन्मूलमियूयात्तद्विषया शङ्काततिर्न तावत् निःशङ्कां प्रवृत्तिमातन्यात् कृतीति विचार्यैव श्रीमद्भिर्मानविजयोपाध्यायैः प्रथमतः | सर्वेषामगायनगाराणां धर्माविर्भावनाय सामान्येनैवाभिधा चक्रे धर्मसंग्रह इति, तथाच वाचकपाठकश्रोतॄणां सुखेनावयमो भविष्यति निर्बाधं यदुताद्यावधिमुद्रिताये प्रन्था एतद्भाण्डागार कार्यवाह कैरन्याभिश्च संस्थाभिः परं तेषु सर्वेषु प्रन्थोऽयमेव मूर्धाभिषिक्तो यतोऽगारानगारोभयधर्मप्रतिपादनपरताऽस्य, अन्यच्च विधातारोऽस्य यतोऽर्वाकालीनास्ततः परःशतानां प्रन्थानां प्रन्थकाराणां च हार्दमवतारयितुमत्रालम्भूष्णव इति नायं कदाचनापि अर्वाकालीनजाततयाऽवज्ञास्पदं यायात्, प्रन्थानां ग्रन्थकाराणां च येषां हार्दमवातारि तत्तेषामभिधानावलिनिरीक्षणतः स्वयमेव समेष्यति दृष्टिपथे पटुप्रज्ञानां, अन्यच्च प्रस्तुतप्रन्थसौधसूत्रणसूत्रधारसन्निभा महोपाध्याया न केवलं स्वमनीषोज्जृम्भितमाविर्भावयामासुः किन्तु काशीविबुधविजयावाप्तयथार्थाभिधानान् श्रीयशोविजयमहोपाध्यायान् प्रति शोधनायापि समर्पयामासुर्यथा प्राकू jainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ श्रीधर्म श्रीमदभयदेवपादाः श्रीमतो द्रोणाचार्यानमि, एतदेव भवभीरतादिसद्गुणाढ्यताचिह्नं यद् मा भूद् स्वग्रन्थपाठपीनप्रज्ञानां भवभ्रमः सूत्र- संग्रहः विरोधविषमिश्रिततया बोधाभासेनेति, सूत्रसिद्धं चैतत् , यतो न निःशङ्कमिव ब्रूयात् शङ्काऽर्ह, तथाच ये केचन सूत्रविरुद्धं स्वीयमज्ञानमेव मूर्तिमद् प्रन्थद्वारा विस्तारयंति अन्यैरशोधयित्वा ते गतिं कामधिगन्तारस्तन्नर्ते सर्वज्ञादिकमवसातुं शक्यमितरैः, अलमप्रस्तुतेन, महोपा-18 प्रस्तावना ध्यायास्तु ग्रन्थमेनं पूर्वर्षिग्रन्थानुसारिणमप्यतियत्नेन शोधयित्वा अन्यान्यग्रन्थान योजयित्वा चाविर्भावयामासुः, तदेतत् प्रस्तुतग्रन्थरत्नप्रशस्तौ 'तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्रोधितादिममुनिश्रुतकेवलित्वाः । चक्रुर्यशोविजयवाचकराजिमुख्या, अन्थेऽत्र मय्युपकृतिं परिशोधनायैः [किल योजनाद्ये ] ॥२॥ दर्शनात् स्पष्टमेवोन्नीयते, तच्चास्माभिः [] चिह्नयुतं कृतं, अन्यच्च श्रीमद्विजयदेवसूरीणां श्रीमद्विजयानन्दसूरीणां चाभूद्वैमनस्यं पारम्पर्यगमिति किंवदन्त्यपि प्रन्थस्यास्य समीक्षणात् अवभासिष्यते निर्मूला, यतः मानविजयोपाध्यायाः | श्रीमदानन्दसूरिपारम्पर्यानुसारिणः श्रीमन्यायाचाास्तु श्रीमद्विजयदेवानुसारिणः, ततो विभाव्यमेतत् प्रशस्तिगतमविरोधेनासितव्यं | सुकरमेवोभयानुगानामपि । किंच संग्रहशब्दाङ्कितता सान्वर्था कुर्वतां प्रस्तुतसद्भन्थस्य महाशयानां यद्यपि न किञ्चित् स्वकीयमतिवैभवविस्पन्दितं तथापि योजकस्तत्र दुर्लभ' इति न्यायसमर्थनं यथावच्चक्रुः पूज्याः, एतद्न्थगताभिधेयपर्यालोचनयेदं स्पष्टमेवावगमपथमायास्यति शास्त्रायासवतां सहसेत्यनुमिमीमहे । विशेषेण वीक्षणीयाश्चमे पदार्थाः पटूनां पाटवस्मृतिदायकाः १ धर्मलक्षणे तावत् वचनाद्यनुष्ठानमित्यादिश्लोकं विवेचयद्भिः सार्वत्रिक संस्कृतं लक्षणं यतो न स्यात् प्रीत्यनुष्ठानादिष्वव्यात्यादि ( पृष्ठे ३) ॥१॥ २ न्यायसंपन्नविभवताप्रभृतीनां शास्त्रेषु साक्षादनवलोकनात् कथं विधेयता ? तदभावे च कथं मार्गानुसारिगुणत्वमित्याशय दोषता-8 नवलब्धशिष्टत्वानां शिष्टानामाचारविषयतया तेषामुन्नयनेन पारमर्षानुसारिता ध्वनितेषां ( पृष्ठे १२-१२) Seeeeeeeeeeeeeeeeeeeeeee नुसारिणः श्रीमन्यायाचदात्यपि प्रन्थस्यास्य समीक्षणात् अवत, अन्यच्च श्रीमद्विजयदेवमणा शोध Jain Education inte For Private & Personel Use Only ainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ ३ ऐदयुगीनाः साध्वाभासाः श्रावकामासाश्च निश्चयं व्यवहारं च व्याहृत्य यथारुचि क्रियालोपं ज्ञानलोपं च स्वप्रमादाद्यपहवाय व्यङ्गयेन ध्वनिना व्याख्यान्ति विमुग्धानां पुरतस्तेषां द्वयेषामप्यवलोकनीयं निश्चयव्यवहारधर्मस्वरूपं यथायथं श्रीधर्मसंग्रहणीश्रीउपदेशपदादिशागतैरभिप्रायैः निवेदितं प्रवचनवेदिमिः ( पृष्ठे १४-१५) ४ श्रीमजिनभद्रक्षमाश्रमणश्रीमत्सिद्धसेनदिवाकरयोः परस्परं विसंवदतोः कथमिव नाभिनिवेशः कथमिव चान्येषां स इत्युपपा|दितमुपपत्तिनिपुणैः (पृष्ठे ४०) ५ नानुमन्वते तुर्ये गुणस्थाने ये विरतिक्रियां तेषामपि मनः समाहितं युक्तिपुरस्सरं तत्र तस्याः करणीयत्वेन, क्रियाया गुणस्थानके गुणाहत्वात् (पृष्ठे ४९) ६ ये केचित् श्रावकाभासाः भूत्वोपदेशकाः आचारशून्याः अनन्तकायाद्यभक्ष्यमाहृत्य श्रद्धालूंश्चापि च्यावयन्ति धर्मात् तेषां हितायैवाख्यातं ख्यातकीर्तिभिर्यदुत प्रातिवेश्मिकगृहराद्धमचित्तमपि वर्ण्यमेवानन्तकायिकमिति पूज्यपक्षः ___ ७ सामायिकस्य विधानं प्रतिपादयद्भिरावश्यकपञ्चाशकप्रभृत्यनेकग्रन्थानुगतमेवानूदितं, दृष्ट्वा च तत् केचित् पूर्वापरालोचनाहीनाः | मिथ्यापोषं पुष्णन्ति स्वमतं तैः परं विचारणीयमेतत् यदुतालोचनाद्यनुगमे तत् सामायिकविधानं तेन पश्चान्निर्दिश्यमानेर्यापथिकी न सामायिकप्रतिबद्धा किन्तु वन्दनादिप्रतिबद्धा, सामायिकं तु विधायैवेर्या विधे, यतः श्रीमदुत्तराध्ययनेषु एकोनत्रिंशत्तमेऽध्ययने “सामायिक च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्यास्ते च तत्त्वतस्तीर्थकृत एवे”यादि, अत्र स्पष्टमेवाविर्भावितं श्रीशान्तिसूरिभिः सामायिक प्रतिपद्य-| Jain Education Intel For Private & Personel Use Only N ainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ श्रीधर्म ॥२॥ मानस्यादौ चतुर्विंशतिस्तवकथनमाख्यातृभिः प्रागीर्यापथिकीप्रविक्रमणं, सामायिकचतुर्विशतिस्तववन्दनप्रतिक्रमणकायोत्सर्गप्रत्याख्यानवर्ण संग्रहः नाञ्च न श्रावकाणां विधिर्नवा न तत्रावधारिता, किं च परःशतानामपि हस्तानां दूरतः समागतानां श्राद्धानामपि या नेरिर्याप्रतिक्रान्तिरावश्यकादौ तत् ज्ञापयति यदुत न संबद्धेर्योदितिरत्र, अत एव च प्रतिक्रमणकालग्रह्णविध्यादौ चावश्यके नेर्याभणितिः, अत एव पश्चाशक- प्रस्तावना चूर्णो संघाचारभाष्यवृत्त्यादौ च सामायिकादागेवेर्यायाः करणं कथितं करुणापरीतैः, कथं च साधुक्रियामनुकृत्य त्रिः सामायिकोच्चारं कारयितृभिर्न साधुवत् प्राग ईया प्रतिक्राम्यते सामायिकात् ! ए तदपि ईर्याप्रतिक्रान्तिमन्तरा निखिलक्रियानिषेधकश्रीमहानिशीथदशवैकालिकबृहद्वृत्तिवाक्यपर्यालोचनेन विचार्य, यतः समेष्यति प्रतिभागोचरं प्रतिक्रियमादावीर्यायाः करणं, अत एवात्रैव स्पष्टमुदितं पृष्ठे || १४१ तमे यदन्या अपि प्रतिक्रमणादिकाः क्रिया ईर्याप्रतिक्रमणपूर्विकाः शुध्यन्ति, तथाच श्रद्धेयमेतदेव ( पृष्ठे ८४ ) S9092529298 ८ यत् सावधप्रत्याख्यानप्रवणानपि अपर्वणि निषेधयन्ति ये श्रावकान् भवन्ति च स्वकीयां त्रिविधं त्रिविधेन सर्व सावा प्रत्याख्यामीति. प्रतिज्ञा तैः पौषधोपवासेन सहगतमेवातिथिसंविभागः किमिति नापर्वणि निषिध्यते, किं च प्रकरणज्ञानहीनत्वं तेषां स्पष्टमेव, यता 18 आवश्यकादौ मर्यादादर्शकता पाठस्यानालोच्य प्रकरणानुगतां कुतस्त्येयं विधिकालतोररीकृता ?, अत एवात्र पूज्यैरुपाध्यायैः पौषधस्य सर्वतिथिविधेयता स्पष्टं निष्टङ्किता, विशेषस्त्वनान्यत्र च ग्रन्थार्थयोरवेक्षणात् पर्यालोचनीयः ( पृष्ठे ९४) | ९ भत्र श्रीजिनेश्वराणां सीमिरष्ठभेदादिकां पूजां बिद्धानामिरवश्यं वखत्रयं रक्ष्यमिति प्रतिपादयितुभिः अर्थलुम्पकानां सीपूजामपलपत्नं || 1 निरस्त्रं मतं, न च सम्यग्दर्शनक्रियारूपायाः पूजाया विषेधं स्त्रीयां विहाय जिनदत्तीयान् कोऽप्यपरो गच्छानुगोऽप्युररीकुर्यात , शतशः || Jain Education intreal For Private & Personel Use Only Mjainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ Jain Education In शास्त्रोक्तिसिद्धत्वात्, आशातनाकरणं तु पुरुषैरपि वर्जनीयमेव, परमाशावनाविरहकाले न कार्य धर्मकार्य धर्मार्थनिरित्यूचानस्मः कैवानूचानातेति समीक्ष्यं समीक्षकैः इत्यादयोऽवेकेऽत्र प्रेक्षणीयाः यवतां विषयाः, यतो ज्ञानदर्शनचारित्राणामनविचारता प्रकर्षप्रकर्षतरशुद्ध्यविगमश्च स्यातां ग्रन्थे चात्राधिकारचतुष्टयमातेने, तत्राद्योऽधिकारः सामान्यगृहस्थधर्मवर्णनचणः द्वितीयः सम्यक्त्वमूलकद्वादशत्रता दिवर्णनेन विशेषश्रावकधर्मवर्णकः तृतीयः सापेक्षनिरपेक्षयतिधर्मस्वरूपनिवेदक : तुर्यस्तु निरपेक्षयतिधर्मविवेचनचतुरः, अत्र चाद्ययोराविर्भावमाधायोपरतं यत् तत्र कारणं श्रीमदागमानां तत्समितिद्वारा यन्मुद्रणं प्रारेभे तत्सभासद्भिस्तत्र यावद्वाचनं मुद्रणस्याशक्यत्वेऽपि किश्वित् साहाय्यं विधातुमेतत्संस्थाधिकारिभिः अन्यन्मुद्रणं गौणीकृत्यागमानामेोन्मुद्रणमिव मुद्रणं व्यधायि, वाचकेभ्यः समर्पणमप्यागमानां समितावुपविष्टभ्यः कृतमत एव उभयतोऽपि कार्यमाणे मुद्रणे यदा यावद्वाचनं मुद्रयितुं नापारि तदा सार्द्धवर्षद्वयं वाचयित्वा साधुसमित्या सार्धवर्षद्वयस्य गृहीतो विराम आगमवाचनायां भविष्यति चोदयः षट्सप्तत्यधिकैकान्नविंशती शतेषु श्रीसिद्धाद्यधित्यकायां वैशाखशुकुषष्ठयां अधिनिवेशनेनेति च निर्णीतं साधुसमित्या, तत एव शेषाधिकारद्वयमयमुत्तरार्द्धमिदमाविर्भावितं चिरकालेन तत् क्षन्तव्यमेतत्पूर्वभागग्राहकैः, अत्र चोद्धारे श्रीमतां सिद्धिविजयाभिधानां प्रज्ञांशवर्याणां पुस्तकं शुद्धप्रायं श्रीमद्भिर्यशोविजयोपाध्यायैः स्वयं टिप्पित टिप्पणयुतं प्राप्यानायासेनैव मुद्रणमेतत् जातं, द्वितीयं तु जैनानन्दकोशगं प्रायः शुद्धं नूतनं च लब्धाभ्यामाभ्यां कृतेऽपि स्वमत्यनुसारेण शोधनकर्मणि स्खलनाप्रचुरत्वात् छद्मस्थताया विशेषतोऽस्मादृशां प्रमादमग्नानामिति ज्ञापनीया अस्मभ्यं स्खलना यतो द्वितीयावृत्तावुन्मार्जयिष्यामस्ताः । श्रीमहोपाध्यायाः श्रीमद्धीरसुरित: v.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ श्रीधर्म श्रीहीरसूरयः संग्रहः ॥३॥ विजयसेनः प्रस्तावना विजयतिलकः विजयानन्दः विजयराजः | एवं पट्टानुक्रमेण जातेषु श्रीविजयराजसूरिषुतेषां राज्ये चक्रुर्मन्थमेनं, श्रीमन्तश्च श्रीविजयानन्दसूर्यन्तेवासिनां श्रीमतां शान्तिविजयामि||धानां पण्डितोत्तमानामन्तिषद उपाध्यायपदालकरिष्णवः, सत्ता च श्रीमतां प्रशस्तिनिर्दिष्टया 'वर्षे पृथ्वीगुणमुनिचन्द्र [१७३१ ] प्रमिते च माधवे मासे। शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट ॥२॥ इत्यार्यया स्पष्टतम एवाष्टादशशतकस्याद्या भागे, श्रीमतां च विहारः प्राचुर्येण गौरत्रायामेव जातोऽवसीयते, ग्रन्थश्चायमहम्मदावादामिजनश्रीशांतिदासश्रेष्ठिप्रार्थनया व्यधायीत्यपि प्रशस्तितः स्पष्टतममेव, ग्रन्थस्यास्य मानं तु द्वयधिकषट्शत्या युतानि चतुर्दश सहस्राणीत्यपि 'प्रत्यक्षरं गणनया, प्रन्थेऽत्र स्युरनुष्टुभाम् । चतुर्दश सहस्राणि, षट्शती |च द्विकोत्तरा ॥ २॥ इति श्लोकेन स्पष्टमेव, शेष ग्रन्थावलोकनविचारणावेद्यमित्यर्थयन्ते उदन्वदन्तानन्दाःश्रमणसमनघरङ्गम् । श्रीसुरतद्गे फाल्गुनशुकृपंचम्यां वेदमुन्यकेन्दुमिते वैक्रमेऽब्दे eeseseeseseseseeeeeeeea Jan Education For Private Personel Use Only Delibrary.org Page #7 -------------------------------------------------------------------------- ________________ Jain Education धर्मसंग्रहे साक्षितया धृता ग्रन्थाः १ धर्मबिन्दुः २-८ - १७ वृत्तिः १०७-११९-२५९ ( २ ) ॥ (उत्तरभागे ) ८-९-१२-१४० २ उपदेशपदं २-११-१३-१४-३९-४१।१५-१४१-१४४ ३ षोडशकं ३-१६-१२८-१२९-२५२ (३) २५३-२५४-२५६॥ ४ द्वात्रिंशिका ३ ५ योगदृष्टिसमुच्चयः १२-१६॥ ६ योगबिन्दुः १३ ७ ललितविस्तरा १३ ८ आचाराङ्गसूत्रं १९-३६-३९- ( चूर्णि: १५३ ) १४६ ९ योगशास्त्रं [वृत्तिः] ३२-३७-४१-७२-७३-७४ (२) ७५-७६ ७७-८२ (२) ८५-८८-११०-११३-११९-१२२-१२३ (३) १२६-१८३-२०३-२०८।१२१-१२५-१३१-१३५१५५ १० कल्पभाष्यं - ३३-७७-१९४ २०९ वृ० १९० ११ शतकबृहचूर्णिः ३३ - चूर्णिः ९७ १२ पंचसंग्रहः ३५ ॥ १३ संमतितर्कः ३६ ॥ १५८ १४ पश्ववस्तुकं ३६-१९०॥३-६-७-८ (३) १०-११-१८ (२)२२२३-२४-२७ (२) २८-२९-३०-३७ (२) ५२ (३) ५७-५८६२-७३ - ११३-११७-११९-१३८-१४२-१४३-१४७१५१-१५६-१५८(२) १६३-१६९ (२) १७२ १५ उत्तराध्ययननिर्युक्तिः ३६-४० jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ संग्रह साक्षि. ॥ ४ ॥ श्रीधर्म-18 १६ किंशिका ३७॥ ८ १५ सूत्रकृमङ्गं ३५-९४॥ १८ पञ्चाशकं ३८-४१-५२-१०९-११३-११९-१२५-१२६ (२) १२७-१२८-१३२-१४१-२०५-२४५-२४६-२४७ २५१ (२), २५४-२५९. चूर्णिः ८४॥८-१६(२)१११ ११२-१५८ १९ उपदेशमाला ३८॥ १४४ (२) २० स्थानांगवृत्तिः ३८ (२) ४७-२००३१७ (२) १३९ २१ उत्तराध्ययनवृत्तिः ३५-२५१॥ १७(२) २२ अध्यात्ममतपरीक्षा ३९ २३. दर्शनशुद्धिप्रकरणं ३९-१६६ २४ व्यवहारभाष्यं ४१-१२४-१९५-२०९-२४५॥१६०-१६१ १६४-१६५ (२) १६२ २५ आवश्यकनियुक्ति: ४१-५४-१३१-२४६॥१३-१४ २.६ आवश्यक [वृत्तिः]४७-६०-७१-८३-८४-८७-१०९-१८३॥ २७ श्राविधिकृत्तिः४९-७६-७९-१२४-१२५(१) १३०-२५७॥ २८ उपदेशरत्नाकरः ५१॥ २९ सामाचारी ५२॥१३ ३० आवश्यकचूर्णिः ५९-६०-६८-७१-८४-८६.८४४९-१४ ९९-१४२-१७१-२०९-२३४-२५९ ३१ व्याश्रयवृत्तिः ६८ ३२ योगशास्त्रवृत्तिगतान्तरश्लोकाः ७०-१९८॥ ३३ पञ्चमाझं ७३-७८-८३.९५-२०६-२२२॥ ३४ निशीथचूर्णिः ७३-९१-१३१(२) १३३-२५१-१६-२२-२६ ३५ निशीथभाष्यम् ७४-९१-१३१॥४ ३६ स्कन्दपुराणम् ७४॥ ३७ आयुर्वेदः ७४॥ ३.८ दशवकालिकवृत्ति; (हा०) ७६॥ Jain Education For Private & Personel Use Only w.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ Jain Education In ३९ संसक्तनिर्युक्तिः ७६ ॥ ४-० कल्पवृहद्वाष्यम् ७९-१३२-१४० ।। ३२-३५-५१-५७-७१११३-१३९ मा १४५-१४८ (२) १६८-१७५ ४१. पिंडनिर्युक्तिः ४९॥ ४२ प्रवचनसारोद्धारः १९-१२५-१८५-२१३ ॥ ११५ ४३ ओघनिर्युक्तिवृत्तिः ८० २३ ( २ ) २९-३४-४२-४९-५३-५२५.३-५२-५५-५७-५८-६०६१-६२ (२) ७१-७२ (२) १०५३०७ (२) १०८ (२) १०९ - १४२-१४८ ४४ प्रतिक्रमणसूत्रचूर्णिः ९१ - [ वृत्ति: ] १११ ४५ दिनकृत्यम् ८७-१२३-१२४-१२६-१२८-१२४-१३७ १४१-१६६-१६७-१४३ (२) १४९-१९५-२०३-२०४ २०६-२०७ (२) २३६. (२) २३७ ४६ समवायांगवृत्तिः ८७ ॥ ४५ श्रावकप्रज्ञप्तिवृत्तिः ८८-१६९।। ४८ विपाकश्रुतम् ९४म ४९ उमास्वातिवाचकविरचितश्रावकप्रज्ञप्तिः ९५ ।। ५० उपासकदृशाः ९६ ॥ ५१ अनेकार्थसंग्रहः ११६-११७॥ ५२ यतिदिनचर्या १२३-१८४-२१२-२१६।२१-२२- (३) २७ (३) २९-३०-३१-३३ (३) ३८-४६-४९-५२- (२) ५४-५६(२) ५७-६०-६१-६२-७२-७३ (२) १०४ (२) १०५ ५३ प्रतिष्ठापद्धति: १२३॥ ५४ ध्यानशतकम् १२३ ॥ ५५ महानिशीथम् १२४-१४१ (२) २३८॥ १६-१६३-१६६ ५६ व्यवहारशास्त्रम् १२६ ॥ ५७ विवेकविलासः १२६ ॥ ५८ नीतिशास्त्रम् १२७-२०७॥ ५९ अष्टकम् १२७॥ v.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ संग्रहः साक्षिग्रं. श्रीधर्म- ६० बृहद्भाष्यम् १२९-१३०-१३१-१३४-१४५-१६५-२५४॥ |७४ समरादित्यचरित्रम् १४०॥ ६१ महानिशीथम् १३१-१६६-२०९॥ १७ (२) ७५ सम्यक्त्वप्रकरणम् १४०॥ ॥५॥ 18 ६२ वसुदेवहिण्डी १३१॥ ७६ विवाहचूलिका १४२॥ ६३ (चैत्यवंदन) भाष्यं १३१-१३३-१३४-२११॥५४ ७७ वीतरागस्तवः १५७॥ 18 ६४ वन्दनकचूर्णिः १३२॥ ७८ तत्त्वार्थः १५८॥ | ६५ जीवामिगमः १३३॥ ७९ सिद्धप्राभृतं १६१॥ ६६ ललितविस्तरा १३४॥ ८० यापनीयतनं १६२॥ |६७ विचारामृतसंग्रहः १३४॥ ८१ सम्यक्त्ववृत्तिः १६७॥ ६८ उमास्वातिवाचककृतं प्रकरणं १३५॥ ८२ श्राद्धजीतकल्पः १६८-२४६ (२) २५॥ ६९ संघाचारवृत्तिः १३६-१४६-१५३-१९६॥ ८३ गुरुवंदनभाष्यम् १६९॥ ७० हैमिवीरचरित्रम् १३९॥ ८४ प्रत्याख्यानभाष्यं १८५।। ७१ पद्मचरित्रम् १३९-१४०-१९२॥ ८५ हितोपदेशमाला १९९-२००॥ ७२ बृहच्छांतिस्तवः १३९॥ ८६ पाक्षिकचूर्णिः २०९॥ ७३ त्रिषष्टीयादिचरितं १३९।। ८७ प्रतिक्रमणगर्भः २०९॥ eeeeeeeeeeeeeeeese ।॥ ५ ॥ TROHainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ 1९८८ व्यवहारसूत्रं २०९ (चूर्णिः २०९) २४८॥ ९६ गणिविद्या ११ ८९ व्यवहारचूलिका २०९॥ ९७ धर्मरत्नं १६ (२) ९० विशेषावश्यकं २०९॥ ९८ गच्छाचारप्रकीर्णके १६ ९१ चतुःशरणप्रकीर्णकं २१०॥ ९९ योगविधिः १७ ९२ अनुयोगद्वाराणि २२२॥१७ १०० कल्पचूर्णिः २२ ९३ हैमपरिशिष्टपर्व २४३॥ १०१ पिण्डनियुक्तिः ४१ ९४ वास्तुशास्त्रम् २५४॥ १०१ पिण्डविशुद्धिः ४२ ९५ प्रतिष्ठाकल्पः २५४-२५५॥ १०३ पञ्चकल्पबृहद्भाष्यं ४९-१४४ धर्मसंग्रहे धृता आचार्याभिधानावलीः १ धर्मदासक्षमाश्रमणाः २ ५ पतञ्जलिः १५ २ महोपाध्याययशोविजयाः ३-३९ ६ भदन्तभास्करः १५ ३ वाचकचक्रवर्ती ७-९५-१९९-३८-४०-५०-२५३ ७ सांख्यः २४ ४ श्रीहरिभद्रसूरिः (२) १५-३६-३७-१४० ८ सौगतः २४॥१५८ Jain Education inta INI For Private Personal Use Only ainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ संग्रहः विषयानु. श्रीधर्म- ९ श्रीसिमोनदिवाकरः ३६-४० १८ श्रीपादलिप्तसूरिः १२३ १० श्रीमद्रयाः ३६-१५६ ।। १९ वादिवैतालशान्तिसूरिः १३९ ११: गोष्यमाहिला ४० २० जिनप्रभः १४० ४|१२: जिनभद्रक्षमाझमणः ४०.४३ २१. अवश्यकचूर्णिकत् १६०-१७५ 18 १३ नमिराजर्षिः ६९ २२ आवश्यकवृत्तिकारः १७५ १४ श्रीहेमसूरिः ७५-८१-९५-११६-१२०-१५७ २३ मनुः २०१ १५ ममोनिग्रहभावनाकृत् ८३ २४ कालिकाचार्यः २०९ . १६ भाष्यकारः ८५ २५ चूर्णिकारः १९ १५. अभयदेवसूरिः ८७ २६ भाष्यकृत् २३ (२) २४ (२) ३१ धर्मसंग्रहे विषयानुक्रमः ॥ १ अधिकारे ३. सामान्यतो गृहिधर्मः ५-११ १ मङ्गलं १ ५.निश्चयव्यवहाराभ्यां धर्मस्वरूपं १८ २ धर्मलक्षणं.२ ५ बीजारोहः १२ Jain Education in For Private & Personel Use Only M ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ ६ आदिधार्मिकलक्षणानि १३ ७ योगदृष्टयः १४-१६ ८ देशनाविधिः १६-२८ ९ ग्रहणयोग्यतायां २१ गुणाः २८ २ अधिकारे १ सम्यक्त्वलक्षणं ३१ २ सम्यक्त्वभेदाः ३२-३८ ३ मिथ्यात्वभेदाः ३९-४१ ४ सम्यक्त्वलक्षणानि ४१-४२ ५६७ भेदाः सम्यक्त्वस्य ४३-४७ ६ भावश्रावकलक्षणानि ४७-४९ ७ सम्यग्दृष्टिकार्याणि ५० ८ अभ्यासार्थ विरतिः ५१ ९ अणुव्रतग्रहणविधिः ५२-५३ १० अणुव्रतस्वरूपं सामान्येन ५४ ११ श्रावकवतभङ्गाः ५५-५७ १२ प्रथमाद्यणुव्रतस्वरूपं ५८-५९ १३ व्रतभङ्गकोष्ठकानि ६०-६६ १४ गुणव्रतस्वरूपं ७०-८३ १५ द्वाविंशतिरभक्ष्याणि ७२ १६ द्वात्रिंशदनन्तकायाः ७५-७७ १७ सचित्ताचित्तव्यक्तिः ७७-७९ १८ चतुर्दश नियमाः ८०-८१ १९ शिक्षाव्रतानि ८४-९५ २० सम्यक्त्वव्रताद्यतिचाराः ९६-११७ २१ ३६३ पाखण्डिनः ९८ २२ कर्मादानानि १०८-११२ २३ सप्तक्षेत्री ११८-१२२ J ध.सं.स.२ For Private Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ श्रीधर्म ॥७॥ Jain Education Inte २४ श्रावक दिनचर्या १२३-२३८ नमस्कारपरावृत्तिः प्रत्याख्यानं स्नानं त्रितीर्थ्यादिक्रिया पूजाविधिः स्नात्रविधिः चैत्यवंदनं [सविवरणं] १६३ २५ देवाशातनाः देवद्रव्यरक्षा प्रत्याख्यानं वन्दनके १९८ स्थानानि ३३ आशातनाः आलोचनासूत्रं प्रत्याख्यानानि विकृतिगतानि १६४-१९२ २६ व्यवहारशुद्धिः देशादिविरुद्धत्यागः उचिताचरणं नवधा १९६-२०६ २७ भोजनं दानं च २०४-२०७ २८ सान्थ्यो विधि ः २०७ २९ चतुर्दश्यां पाक्षिकसिद्धिः २०९ ३० स्थापनाचार्यसिद्धिः २१० ३१ देववंदनं प्रतिक्रमणं पञ्चधा आवश्यकषटूसिद्धिः २११ ३२ श्रावकप्रतिक्रमणसूत्रव्याख्या २२३-२३६ ३३ रात्रिकृत्यं निद्राछेदे भावना २३६ ३४ पर्वकृत्यानि चातुर्मासिककृत्यानि वार्षिककृत्यानि यात्रात्रिकं आलोचनास्वरूपं २३८ ३५ जन्मकृत्यानि चैत्यविधिः बिम्बविधिः प्रतिष्ठाविधिः २५१ ३६ दीक्षादापनं पदप्रतिष्ठापनं पुस्तकलेखनं २५७ ३७ प्रतिमाः २५७ १३ अधिकारे १ प्रव्रज्यार्हगुणाः (१६) १ २ प्रव्रज्याया अनर्हाः ३ ३ प्रवाजकगुणाः (१५) ७ ४ प्रव्रज्याविधिः ११ ५ व्यवहारप्रव्रज्याया गुणाः १२ ६ यतिधर्मः ( लिङ्गानि ७ ) १४ ७ ग्रहणशिक्षा १७ संग्रहः विषयानु. ॥ ७ ॥ Jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ ८ आसेवनायामोघसामाचारी २० प्रतिलेखनाः स्वाध्यायः पात्र- । २१ स्वयंबुद्धप्रत्येकबुद्धस्वरूपं ६८ प्रतिलेखना अर्थव्याख्या भिक्षाटनं २२ औपगहिक उपधिः ६८ ९ गवेषणायां मानादीनि (८) ३४ २३ स्थण्डिलप्रतिलेखना ७२ १० अभिग्रहाः ३७ २४ आवश्यकक्रियासूत्र व्याख्या युता ७३ ११ भिक्षादोषाः ४२ २५ कालग्रहणं १०४ | १२ ग्रहणैषणायां स्थानादीनि ( ११) ४२ २६ संस्तारकविधिः १३ पानपिण्डैषणासप्तकं ४६ २७ दशधा सामाचारी ११० १४ शय्यातरखरूपं ४७ २८ उपस्थापनाधिकारः ११५ |१५ शय्यावस्त्रपात्रविशुद्धिलेपपरिकर्मालोचनाः ४७ व्रताधिकारः १६ आलोचनाविधिः ५२ व्रतातिचारा |१७ भोजनविधिः मण्डल्यादीनि ७ २९ सत्यादिभाषाभेदाः १२१ |१८ स्थण्डिलविधिः ५८ ३० महावतभावनाः १२५ ४|१९ सान्ध्यप्रतिलेखना ६० ३१ चरणसप्ततिः १२७ २० गणनाप्रमाणस्वरूपप्रयोजनान्युपधेः ६२ ३२ करणसप्ततिः १३० Jain Education in For Private & Personel Use Only jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ श्रीधर्म ॥ ८ ॥ Jain Education ३३ द्वादश भावनाः १३१ | ३४ भिक्षुप्रतिमाः १३६ ३५ व्रतातिचाराः १३८ ३६ तपोवीर्याचाराः १४० ३७ गच्छवासः १४२ ३८ कुसंसर्गत्यागः १४४ ३९ विहारसामाचारी १४७ ४० पञ्च निर्मन्थाः १५२ ४१ प्रायश्चित्तानि १५३ ४२ उपसर्गाः १५५ ४३ अनुयोगानुज्ञा १५७ ४४ गणानुज्ञा १६१ ४५ जातकल्पादि १६८ ४६ संलेखना १७१ ४७ अशुद्धा भावनाः १७८ ४ अधिकारे ४८ निरपेक्षयतिधर्मः १८३ संग्रहः विषयानु. 112 11 w.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्र- लालभाई-जैनपुस्तकोद्धार ग्रन्थाङ्केश्रीमन्मानविजयमहोपाध्यायप्रणीतः। ॥धर्मसङ्ग्रहः॥ न्यायविशारदन्यायाचार्यश्रीमद्यशोविजयप्रणीतान्तर्गतटिप्पणीसमेतः ॥ (अथ द्वितीये विभागे तृतीयोऽधिकारः) ऐं नमः। Cac अथ यतिधर्मव्याख्यानावसरस्ततो विशेषतो गृहिधर्मफलोपवर्णनमुखेन तमेव प्रस्तौति एनं धर्मं च निखिलं, पालयन् भावशुद्धितः । योग्यः स्याद्यतिधर्मस्य, मोचनात्पापकर्मणः ॥७२॥ । 'एनं' अनन्तरोदितं 'धर्म विशेषतो गृहिधर्म, 'चः' समुच्चये, कीदृशं तम् ?-'निखिलं' समस्तं सम्यक्त्वप्रभृकादशप्रतिमापर्यन्तमित्यर्थः, 'पालयन्' अनुचरन् , पालनं च द्रव्यतोऽपि स्यादित्यत आह-'भावशुद्धितः इति tới Jain Education Inter __ww.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ धर्मसंग्रह अधिकारः १६ भावः तदावरणक्षयोपशमसमुत्य आत्मपरिणामविशेषस्तस्य विशुद्धिः-खच्छता प्रकर्षरूपा तस्याः सकाशादि- प्रव्रज्यात्यर्थः, स कीइंग भवतीत्याह-'यतिधर्मस्य योग्य' इति, यतिः-अोऽहंसमीपे विधिप्रवजित इति वक्ष्यमाण- हीडणाः लक्षणस्तस्य धर्म:-मूलोत्तरगुणाचारस्तस्य योग्यः-तदभ्युपगमपरिपालनसमर्थः 'स्याद् भवेत्, कस्माद्धेतोः?'पापकर्मणः' चारित्रप्रतिबन्धकमोहनीयप्रकृतिरूपस्य 'मोचनात्' पृथग्भावात्, क्षायोपशमिकादिपरिणामेनोदितावस्थत्वपरित्यागादित्यर्थः, अत एव श्रेयोदानाशिवक्षपणाभ्यां दीक्षायोग्यताऽस्य घटते, तदुक्तं षोडशके"श्रेयोदानादशिवक्षपणाच सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥१॥" ज्ञानित्वं च गुरुचरणसेवारतानां दृढसम्यग्दर्शनानां परिपालितनिखिलश्राद्धसामाचारीसमुल्लसितसंवेगपरिणामानां सुव्यक्तमेव ॥७२॥ यतिधर्मयोग्यता च कतिपयगुणसमूहरूपा अतस्तानेव गुणानामग्राहं गुणिमुखेन षडिः श्लोकः प्रदर्शयति, तथाहिआर्यदेशसमुत्पन्नः १, शुद्धजातिकुलान्वितःशक्षीणप्रायाशुभकर्मा ३, तत एव विशुद्धधीः ४ ॥७३॥६॥ दुर्लभं मानुषं जन्म, निमित्तं मरणस्य च । सम्पदश्चपला दुःखहेतवो विषयास्तथा ॥ ७४॥ संयोगे विप्रयोगश्च, मरणं च प्रतिक्षणम् । दारुणश्च विपाकोऽस्य, सर्वचेष्टानिवर्त्तनात् ॥ ७५ ॥ Doeseeeeeeeeeeeeeeeeeee in Eduent an intem For Private & Personel Use Only IANdjainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ इति विज्ञातसंसारनैण्यः खत एव हि ५। तद्विरक्तस्तत एव ६, तथा मन्दकषायभाक् ७॥ ७६ ॥ अल्पहास्यादिविकृतिः८, कृतज्ञो९ विनयान्वितः १०।सम्मतश्च नृपादीनामद्रोही११-१२ सुन्दराङ्गभृत् १३ ।। श्राद्धः १४ स्थिरश्च १५समुपसंपन्नश्चेति १६ सद्गुणः। भवेद्योग्यः प्रवज्याया, भव्यसत्त्वोऽत्र शासने ॥७॥ षद्भिः कुलकम्तथाहीति उक्तस्योपदर्शने निपातसमुदाय:, 'इति' अमुना प्रकारेण सन्तो-विद्यमाना गुणा यस्यासौ सद्गुणो 'भव्यसत्त्वो' भव्यप्राणी प्रव्रज्या-प्रव्रजनं पापेभ्यः प्रकर्षेण शुद्धचरणयोगेषु गमनमित्यर्थः तस्याः प्रव्रज्यायाः, 'योग्यः' अ) "भवेत् जायतेत्यन्ते(ने)न सम्बन्धः, सा च द्रव्यतः चरकादीनामपि भवतीत्यत उक्तम्-'अत्र। इति अस्मिन् 'शासने प्रवचने जिनशासन इत्यर्थः, यतः-"नामाइचउन्भेआ एसा दव्वमि चरगमाईणं । भावेण जिणमयंमि उ आरंभपरिग्गहचाओ॥१॥” इति।सच यथा 'आर्यदेशसमुत्पन्नः' आर्यदेशा-जिनचयर्द्धचत्र्याद्युत्तमपुरुषजन्मभूमयस्ते च सङ्ख्यया मगधाद्याः सा पञ्चविंशत्यो(तिः) यथा-रायगिह मगह १ चंपा अंगा २तह। तामलित्ति वंगा य३ । कंचणपुरं कलिंगा ४ वाराणसि चेव कासी अ५॥१॥ साकेअ कोसला ६ गयपुरं च कुल ७ सोरिअंकुसत्ता य ८॥ कंपिल्लं पंचाला ९ अहिछत्ता जंगला चेव १०॥२॥ बारावई सुरहा ११ मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भद्दिलपुरमेव मलया य १५ ॥३॥ बहराड वच्छ १६ वरणाला Jain Education Inte and.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ २ ॥ Jain Education Intel | १८ तह मत्तिआवइ दसण्णा १८ । सोत्तिअवई अ चेदी १९ वीअभयं सिंधुसोवीरा २० ॥ ४ ॥ महुरा य सूरसेणो २१ पावा भङ्गी अ २२ मासपुरि वट्टा २३ । सावत्थी अ कुणाला २४ कोडीवरिसं च लाडा य २५ ॥ ५ ॥ | सेअंबिआ य नगरी के अइअद्धं च २५३ आरिअं भणिअं । एत्युप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥ ६ ॥ तेषु समुत्पन्नो- लब्धजन्मा, अनार्यदेशेषु मरौ कल्पतरोरिव धर्मस्य प्राप्तेर्दुर्लभत्वात् १ | तथा 'शुद्धजातिकुलान्वितः शुद्धा-विशुद्धवैवाह्यचतुर्वर्णान्तर्गता जातिः - मातृपक्षः कुलं पितृपक्षस्ताभ्यां समन्वितः सम्पन्नः, |[ जातिकुलसम्पन्नस्य दुष्कर्मवशात् कदाचिद्विश्रोतसिकासम्भवेऽपि जातिकुलमाहात्म्योपबृंहणेन रथनेम्यादेरिव सुनिवर्त्तनीयत्वात् ] २, तथा 'क्षीणप्रायाशुभकर्मा' क्षीणप्रायाणि बाहुल्येन क्षीणानि अशुभकर्माणि चारित्रप्रतिबन्धकानि क्लिष्टकर्माणि यस्य स तथा, अक्षीणकर्ममलस्य केनचिद्धेतुना प्रव्रज्याग्रहेऽपि सहस्रमल्लादेरिव प्रत्युतानर्थस्यैव सम्भवात् ३, यत एव क्षीणप्रायाशुभकर्मा तत एव हेतोर्विशुद्धा-निर्मला धीः- बुद्धिर्यस्य स विशुद्धधीः, 'बुद्धिः कर्मानुसारिणी ति वचनात् ४ ॥ ७३ ॥ तथा 'दुर्लभं मानुष' मित्यादिरिति, विज्ञातसंसारनैर्गुण्य इत्यत्र संबन्धः, तत्र 'मानुषं' मनुष्यत्वं 'दुर्लभ' दुष्प्रापं 'चः' पुनः 'जन्म' जननं 'मरणस्य' मृत्योः 'निमित्तं' कारणं जन्मिनोऽवश्यं मरणसम्भवात् तथा 'सम्पदः' प्रतीताः 'चपलाः चञ्चलाः, तथा 'विषयाः' शब्दरूपरसगन्धस्पर्शाः 'दुःखहेतवः' सङ्क्लेशोत्पादकाः, 'च' पुनः 'संयोगे विप्रयोगः' नियमात् संयुक्तस्य विघटनात् 'च' पुनः 'प्रतिक्षणं' प्रतिसमयं 'मरणं' मृत्युरिदं च समयप्रसिद्धावीचिमरणापेक्षयेति, पठ्यते च - "यामेव रात्रिं प्रथमा- प्रव्रज्याsur १६ ॥२॥ w.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ मुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततःप्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥१॥".नरवीर इति व्यासेन युधिष्ठिरसंबोधनमिति । 'चः' पुनः 'अस्य' मरणस्य 'दारुणो विपाकः' अतिरौद्रः परिभवः, कस्माखेतोः ?-'सर्वचेष्टानिवर्तनात् सर्वासां चेष्टानां-हिताहितप्राप्तिपरिहारार्थानां क्रियाणां निवर्त्तनात्-उपरमात्, 'इति' 'अमुना दुर्लभं मानुषं जन्मेत्यादि 'दारुणश्च विपाकोऽस्येति पर्यन्तप्रकारेण 'खत एवं' स्वभावेनैव 'हि' निश्चये 'विज्ञातसंसारनैर्गुण्यः' विज्ञात-अवबुद्धं संसारस्य-प्रसिद्धस्य नैर्गुण्यं-निःसारता येन स तथा [संसारसारताभावितचित्तस्य विषयतृष्णाऽनुपरमात् ] ५। 'तत एव' संसारनैगुण्यज्ञानादेव 'तद्विरक्तः' संसारनिविष्णः, अनिर्विण्णस्य मधुबिन्दुकाखादकादेरिव दुस्त्यजत्वात् संसारस्य ६। तथा 'मन्दकषायभाक अल्पकषायवान्, तथाविधो हि खस्य परस्य च क्रोधानुबन्धमपनयन्नासादयत्येव योग्यतां ७ । ७६। तथा 'अल्पः' प्रतनुः 'हास्यादिविकृतिः' हास्यादिनोकषायविकारो यस्य स तथा, बहुहास्यादेरनर्थदण्डरूपत्वात्, तस्य च गृहिणामपि निषिद्धत्वात् ८॥ तथा कृतं जानातीति कृतज्ञः, [अकृतज्ञस्य लोकेऽप्यतिगहणीयत्वात् ]९। तथा 'विनयान्वितो' विनयवान् धर्मस्य विनयमूलत्वात् १० । 'च' पुनः 'नृपादीनां राजामात्यप्रभृतीनां 'सम्मतो' बहुमतः, राजादिविरोधिनो हि प्रवाजने प्रत्युतानर्थसम्भवात् ११। तथा 'अद्रोही' कस्याप्यवञ्चकः १२। तथा 'सुन्दराङ्गभृत्' रुचिरशरीरधारकः, अविनष्टदेहावयव इत्यर्थः, विनष्टावयवस्य दीक्षानहत्वाद्यतः-हत्थे पाए कन्ने नासा उढे विवजिआ चेव । वामण वडंभ खुज्जा पङ्गुल कुंटा य काणा य ॥१॥” वामना हीनहस्तपादाद्यवयवा Jan Education inte For Private Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥३॥ वडम्भाः पृष्ठतोऽग्रतो निर्गतशरीराः, एकपार्श्वहीनाश्च कुब्जाः। १३ तथा 'श्राद्धः' श्रद्धावान्, दीक्षितस्यापि प्रव्रज्याश्रद्धारहितस्य अङ्गारमर्दकादेरिव त्याज्यत्वात् १४ । 'चः' पुनः 'स्थिरः' प्रारब्धकार्यस्थापान्तराल एव न परि- या अनः त्यागकारी, [अस्थिरस्य प्रतिज्ञाततपोऽभिग्रहादिधर्मकृत्यानिर्वहणात्] १५। तथा 'समुपसंपन्नः' समिति-सम्य ४८ ग्वृत्त्या सर्वथाऽऽत्मसमर्पणरूपया उपसंपन्नः-सामीप्यमागतः पूर्वोक्तसकलगुणगणभावेऽपि असमुपसंपन्नस्य || प्रव्रज्याऽसिद्धेरिति १६ । अत्र च प्रव्रज्याईगुणप्रतिपादनेन तत्प्रतिपक्षभूताः तदयोग्यतारूपा दोषा अपि परमार्थत उक्ता एव, ते चामी समययाऽष्टचत्वारिंशत्-"वाले वुड्ढे नपुंसे अ, कीवे जड्डे अ वाहिए। तेणे रायावगारी अ. उम्मत्ते अ अदंसणे ॥१॥ दासे दुढे अ मूढे अ, ऋणत्ते जंगिए इअ । ओबद्धए अ भयए, सेहनिप्फेडिआइ अ॥२॥ इअ अट्ठारसभेआ, पुरिसस्स तहित्थिआइ एचेव । गुव्विणि सबालवच्छा दुन्नि इमे हुंति अन्नेवि ॥॥" व्याख्या-जन्मत आरभ्याष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते, स च न दीक्षां प्रतिपद्यते, वर्षाष्टकादधो वर्त-12 मानस्य सर्वस्यापि तथास्वाभाव्यादेशतः सर्वतो वा विरतिप्रतिपत्तेरभावात्, उक्तं च-"एएसि वयपमाणं अट्ठसमाउत्ति वीअरागेहिं । भणि जहन्नयं खलु उक्कोसो अणवगल्लोत्ति ॥१॥” उत्कृष्टं वयाप्रमाणं अनवकल्प इत्यनत्यन्तवृद्ध इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते, यदुक्तं निशीथचूर्णी-"आदेसेण वा गन्भट्ठ-18 मस्स दिक्खत्ति" ननु भगवद्वज्रवामिना व्यभिचारः ?, 'छम्मासि छसु जयं, माऊऍ समनिअं वंदे' इति सूत्रप्रामाण्याद्, इति चेत्सत्यं, तस्य कादाचित्कतयाऽदोषत्वात्, उक्तं च पञ्चवस्तुके-"तदधो परिभवखेत्तं न JainEducation inteal For Private Personal use only Page #23 -------------------------------------------------------------------------- ________________ Jain Education Inte | चरणभावोऽवि पायमेएसिं । आहच्चभावकहगं सुतं पुण होइ नायव्वं ॥ १ ॥” इति व्याख्या - तेषामष्टवर्षाणामधो वर्त्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति, येन तेन वा शिशुत्वात्परिभूयन्ते तथा चरणभावोऽपि प्राय एतेषां न भवति, यत्पुनः 'छम्मासिअ ' मित्यादिसूत्रं तत्कादाचित्कभावकथकं, ततो वर्षाष्टकादधः परिभवक्षेत्रत्वात् चरणपरिणामाभावाच्च न दीक्ष्यन्त इति ॥ अन्यच्च - बालदीक्षणे संयमविराधनादयो दोषाः, स ह्ययोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षट्कायवधो भवति, तथा निरनुकम्पाः श्रमणा यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिन्दन्तीति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायां | क्रियमाणायां स्वाध्यायपलिमन्थः स्यादिति १ । तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अन्ये त्वाहुः - अर्वा - गपीन्द्रियहानिदर्शनात्षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते, तस्यापि च समाधानादिकं दुःशक्यं, यदुक्तम्"उच्चासणं समीहइ विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खिअव्वो जह जाओ वासुदेवेणं ॥ १ ॥” इत्यादि, इदं च वर्षशतायुष्कं प्रति द्रष्टव्यम्, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुः तद्दशधा विभज्याष्टम| नवमदशमभागेषु वर्त्तमानस्य वृद्धत्वमवसेयम् २। तथा स्त्रीपुंसो भयाभिलाषी पुरुषाकृतिः पुरुषो नपुंसकः, सोऽपि बहुदोषकारित्वात् दीक्षानहो, 'बाले बुड्ढे अ थेरे अ' इति पाठस्तु निशीथादावदर्शनादुपेक्षितः ३ । तथा स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रिया अङ्गोपाङ्गानि दृष्ट्वा शब्द वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति, (तादृशो यः) पुरुषाकृतिः पुरुषः क्लीयः सोऽपि उत्कटवेदतया पुरुषवेदोदयात् बला Page #24 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ४ ॥ Jain Education Inter sesesed त्कारेणाङ्गनालिङ्गनादि कुर्यात् तत उड्डाहादिकारित्वाद्दीक्षाऽयोग्य एव ४ । तथा जडस्त्रिधा - भाषया शरीरेण करणेन च, भाषाजड्डुः पुनस्त्रिधा - जलमूको मन्मनमूक एलकमूकश्च तत्र जलमग्न इव बुडबुडायमानो यो | वक्ति स जलमूकः, यस्य तु वदतः खयमानमिव वचनं स्खलति स मन्मनमूकः, यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, तथा यः पथि भिक्षाटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजडः, करणं क्रिया तस्यां जडुः करणजडुः समितिगुप्तिप्रत्युपेक्षणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडतया यो गृहीतुं न शक्नोति स करणजड्ड इत्यर्थः, तत्र भाषाजस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यः, शरीरजस्तु मार्गगमन भक्तपानानयनादिष्वशक्तो भवति, तथाऽतिजस्य प्रखेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनेषु क्रियमाणेषु कीटिकादिप्लावना सम्भवति, ततः संयमविराधना, तथा लोको तिनिन्दां करोति बहुभक्षीति, तथोर्ध्वश्वासो भवति, ततोऽसौ न दीक्षणीयः ५ । तथा 'वाहिअ ' त्ति महारोगैर्व्याधितः, सोऽपि दीक्षाऽनहः, तच्चिकित्सने षट्कायविराधना स्वाध्यायहानिश्च ६ । तथा स्तेनः - चौरः, सोऽपि गच्छस्य नानाविधानर्थनिबन्धनतया दीक्षानर्ह एव ७ । तथा राजापकारी - राजसम्बन्धिद्रव्यपरिवारादिद्रोही, तद्दीक्षणे रुष्टराजकृता मारणदेशनिःसारणादयो दोषाः स्फुटा एव ८ । तथा यक्षादिभिः प्रबलमोहोदयेन वा परवश उन्मत्तः सोऽपि दीक्षाऽयोग्यः, यक्षादिभ्यः प्रत्यवायसम्भवात्, स्वाध्यायध्यानादिहानिप्रसङ्गाच्च ९ । तथा न विद्यते दर्शनं-दृष्टिरस्येत्यदर्शनः - अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यो, न विद्यते दर्शनं-समक्त्व प्रव्रज्यायाः अनर्शः ४८ ॥ ४ ॥ w.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ मस्येति व्युत्पत्तेः, एतयोरप्यनर्थ एव १० । तथा गृहदास्याः संजातो दुर्भिक्षादिष्वर्थादिना वा क्रीतो दासस्त-181 दीक्षणे तत्वामिकृतोपद्रवः स्फुट एव ११ । तथा दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्राद्य उत्कटकोपवान्,81 द्वितीयोऽतीव परयोषिदादिषु गृद्धः, सोऽप्ययोग्योऽतिसंक्लिष्टाध्यवसायत्वात् १२॥ तथा लेहाज्ञानादिपरतत्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः, सोऽपि ज्ञानविवेकमूलायामहदीक्षायां नाधिक्रियते १३ । तथा ऋणातः प्रसिद्धः, तद्दीक्षणेऽप्युत्तमर्णकृतः पराभवो व्यक्त एव १४ । तथा जातिकर्मशरीरादिभिदूषितो जुङ्गितः, तत्र मातङ्गकोलिकगरुडसूचकच्छिम्पिकादयोऽस्पृश्या जातिजगिताः, स्पृश्या अपि सौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिता, पङ्गुकुब्जवामनाऽकर्णादयः शरीरजुङ्गिताः, तेऽप्यनहर्हाः, लोकेऽवर्णवादसम्भवात् १५ । तथाऽर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा विवक्षितकालं यः परायत्तः सोऽवबद्धः, सोऽप्यनहः, कलहादिसम्भवात् १६ । भृतका रूपकादिवृत्त्या धनिनां गृहे स्थितः, सोऽपि दीक्ष्यमाणो धनिनामप्रीतिकर इत्यनह एव १७॥ तथा शैक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका-अपहरणं शैक्षनिःस्फेटिका तद्योगान्मातापित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिःस्फेटिका, सोऽप्यदीक्ष्यः, खजनादीनां कर्मबन्धसम्भ-10 वात् , अदत्तादानादिदोषप्रसङ्गाच १८ । इत्येतेऽष्टादश पुरुषस्य-पुरुषाकारवतो दीक्षानहभेदा इति । तथा तेन-10 पुरुषेषूक्तप्रकारेण स्त्रीष्वपि अष्टादशभेदा भवन्ति, अयं भावः-येऽष्टादश बतायोग्या बालादयो भेदाः पुस्सू. तास्ते स्त्रीष्वपि ज्ञेयाः, अन्यावपिदाविमौ भवतो, यथा गुर्विणी-सगर्भा १, सह बालेन-स्तन(न्य)पायिना वत्सन18 Jain Education int041 w.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ Seeeeee स्य लक्षणम् गाणि ॥१॥ धर्मसंग्रहे| वर्त्तते सबालवत्सा २, एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः। दोषा अप्यत्र पूर्ववद्वाच्याः। नपुंसकेषु दश प्रव्रज्याअधिकारःदीक्षाऽयोग्याः, यथा-"पंडए १ वाइए २ कीबे ३, कुंभी ४ ईसालुए ५ त्ति अ। सउणी ६ तक्कम्मसेवी अ७, याःअनर्शः पक्खिआपक्खिए इअ ८॥१॥सोगंधिए अ९ आसत्ते १०, दस एए नपुंसगा । संकिलिट्ठि(ह)त्ति काऊणं, पवावेउं अकप्पिआ॥२॥” पण्डकादयो दश नपुंसकाः, संक्लिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्याः ।।४ संक्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरदाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्रीपुरुषसेवामाश्रित्य विज्ञेयम्, उभयासेविनो ह्येते, तत्र पण्डकस्य लक्षणम्-"महिलासहावो सरवण्णभेओ, मिंद महन्तं मउआ य वाणी। ससद्दयं मुत्तमफेणयं च, एआणि छप्पंडगलक्खणाणि ॥१॥” पुरुषाकारधारिणोऽपि महिलाखभावत्वं पण्डकस्यैकं लक्षणं, तथाहि-गतिस्त्रस्तपदाकुला मन्दा च भवति सशकं च पृष्ठतो विलोकमानो गच्छति शरीरं च शीतलं मृदु च भवति योषिदिवानवरतं हत्थोलकान् प्रयच्छति उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्योपरिष्टाद्दक्षिणकरकूपरं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहं च विक्षिपन् भाषते अभीक्ष्णं च कव्यां हस्तकं |ददाति प्रावरणाभावे स्त्रीववाहुभ्यां हृदयमाच्छादयति भाषमाणश्च पुनः पुनः साचिभूयुग्ममुत्क्षिपति केशबन्धप्रावरणादिकं स्त्रीवत्करोति योषिभूषणादिपरिधानं च बहु मन्यते स्नानादिकं प्रच्छन्ने समाचरति पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति स्त्रीसभायां तु निःशङ्कः रन्धनपेषणादि च स्त्रीकर्म करोति इत्यादिमहिलाखभावत्वं, तथा खरः-शब्दो वर्णश्च-शरीरसम्बन्धी, उपलक्षणत्वाद्गन्धादयश्च, स्त्रीपुरुषापेक्षया विलक्षणास्तस्य च पृष्टता For Private & Personel Use Only M w .jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ ताव्य वीजनिसर्गे सति शुक्लपक्षेऽतीव मोहाना स सौगन्धिका भवन्तीत्यर्थः, मेन्द्रं-लिङ्गं महद्भवति, मृद्वी च वाणी, स्त्रिया इव सशब्दं मूत्रं फेनरहितं च, एतानि षट् पण्डक-18 लक्षणानि १ । तथा वातोऽस्यास्तीति वातिको, यः स्वनिमित्ततोऽन्यथा वास्तब्धे मेहने सति स्त्रीसेवनायामकृतायां 8 वेदं धारयितुमसमर्थः २। क्लीबोऽसमर्थः, स च दृष्टिशब्दाश्लिष्टनिमन्त्रणक्लीबभेदाचतुर्दा-तत्र विवस्त्रां स्त्रीं || दृष्ट्वा क्षुभ्यति स आधः, स्त्रीशब्दं श्रुत्वा क्षुभ्यन् द्वितीयः, स्त्रियाऽलिङ्गितो निमन्त्रितश्च क्षुभ्यन् क्रमेण तृती-18 यस्तुर्यश्च ३ । यस्य तु मोहोदयात्सागारिकं वृषणौ वा कुम्भवत्स्तब्धौ भवतःस कुम्भी ४। यस्य प्रतिसेव्यमानां | वनितां वीक्ष्यातीव ईर्ष्या जायते स ईर्ष्यालु: ५। तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः । तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो Sमन्यते (स)तत्कर्मसेवी ७। तथा यस्य पक्षे-शुक्लपक्षेऽतीव मोहोदयः स्यात् अपक्षे च-कृष्णपक्षे खल्पः स पा-19 |क्षिकापाक्षिकः ८। तथा यः शुभगन्धं मन्वानः स्वकीयं लिङ्ग जिघ्रति स सौगन्धिकः ९ तथा यो वीर्यपातेऽपि कामिनीमालिङ्गय तदङ्गेषु कक्षोपस्थादिषु प्रविश्य तिष्ठति स आसक्तः १० । पण्डकादीनां च परिज्ञानं तेभ्यस्तन्मित्रादेवा कथनादिति । ननु पुरुषमध्ये नपुंसका उक्ता इहापि चेति को विशेषः ?, उच्यते, तत्पुरत्र पुरुषा-10 कृतीनां ग्रहणं, इह तु नपुंसकाकृतीनामिति, उक्तं च निशीथचूर्णी-“एआणि नपुंसया दस, ते पुरिसेसु चेव8 वुत्ता नपुंसदारे जइ जे पुरिसेसु वुत्ता ते चेव इहपि किंकओ भेदो ?, भन्नइ, तहिं पुरिसागिइगहणं, सेसया ण भवंति" एवं स्त्रीष्वपि वाच्यं,न चैवमपि नपुंसकाः श्रुते षोडशविधाः श्रूयन्ते तत्कथमत्र दशैवोक्ताः, सत्यं, H Jain Education Intel For Private & Personel Use Only Wilw.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥६॥ दशैव भेदाः प्रव्रज्यानर्हास्ततस्त एवोक्ताः, शेषाः षट् तु दीक्षायोग्याः, तथा चोक्तम्- “वड्डिए चिप्पिए चेव, मंतओसहिउवहए । इसिसत्ते देवसत्ते अ, पव्वावेज्ज नपुंसए ॥ १ ॥” अस्यार्थः - यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ स वर्द्धितकः १ । यस्य तु जातमात्रस्याङ्गुष्ठाङ्गुलीभिर्मर्द्दयित्वा तौ द्राव्येते स चिप्पितः । एतयो स्वकृते नपुंसकवेदोदयः सम्पद्यते २ । मनौषधिसामर्थ्यात् पुंवेदे स्त्रीवेदे वा समुपहते नपुंसकवेदः समुदेति ४। ऋषिदेवयोः शापात् तदुदयो जायते । ६ । एतान् षट् नपुंसकान् प्रब्राजयेदिति प्रव्रज्याई उक्तः । अत्राहननु पूर्व यतिधर्मार्हत्वं प्रस्तूय अत्र प्रव्रज्यार्हत्वस्य समापने कथं न पूर्वापरविरोधः ? इति चेत्, मैवं, परमार्थानभिज्ञानात्, यतिधर्मो ह्यत्राचाररूपः प्रक्रान्तः, तस्य प्रव्रज्यायाश्चैकार्थत्वात्, यत उक्तं पञ्चवस्तुके- "पव्वज्जा निक्खमणं, समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खाएगट्टिआई तु ॥ १ ॥” इति । ७८ । अथात्र यतिधर्मप्रस्तावनायां अवयवार्थबोधं विना समुदायार्थस्य दुर्बोधात् प्रथमं यतिपदवाच्यमाहव्यतिरेवंविधो भव्यो, गुरोर्योग्यस्य सन्निधौ । विधिप्रव्रजितः शुद्धव्यवहाराजिनैर्मतः ॥ ७९ ॥ 'एवंविध' उक्तखरूपः प्रव्रज्यार्ह इत्यर्थः यो 'भव्यो' मुक्तिगमनार्हःप्राणी स ' योग्यस्य गुरोः' वक्ष्यमाणलक्षणस्य 'सन्निधौ' समीपे 'विधिना' वक्ष्यमाणेनैव 'प्रव्रजितो' गृहीतदीक्षः 'शुद्धव्यवहारतः (रात्)' शुद्धव्यवहारनयापेक्षया 'जिनैः' अर्हद्भिः यतिर्मतः - प्रज्ञसः । इत्थं च अर्होऽर्हसमीपे विधिप्रब्रजितो यतिरिति पर्यवसन्नम्, अवाठप्रव्रज्यत्वं ॥ ६॥ Page #29 -------------------------------------------------------------------------- ________________ तत्र प्रव्रज्याहस्तूक्त एव । अथ पञ्चभिः श्लोकैर्योग्यगुरुमाहयोग्यो गुरुस्तु पूर्वोक्तगुणैः सङ्गत एव हि । विधिप्रपन्नप्रव्रज्य १ आसेवितगुरुक्रमः २ ॥ ८॥ अखण्डितव्रतो नित्यं ३, विधिना पठितागमः ४ । तत एवातिविमलबोधयोगाच्च तत्त्ववित् ५ ॥८१|| उपशान्तश्च ६ वात्सल्ययुक्तः प्रवचनेऽखिले७। सर्वसत्त्वहितान्वेषी ८, आदेय ९ श्चानुवर्तकः १० ॥८॥ गम्भीर ११ श्वाविषादी चोपसर्गादिपराभवे १२। तथोपशमलब्ध्यादियुक्तः १३ सूत्रार्थभाषकः १४ ॥३॥ खगुर्वनुज्ञातगुरुपद १५ श्चेति जिनैर्मतः । पादार्द्धगुणहीनौ च, योग्यौ तौ मध्यमावरौ ॥ ८४ ॥ पञ्चभिः कुलकम् 'योग्यो' 'गुरु' प्रव्राजकपदयोग्यः, तुशब्दः पूर्वस्माद्विशेषणार्थः, 'इति' अमुना दर्यमानप्रकारेण, जिन-19 मतः । स च यथा 'पूर्वोक्तगुणैः' प्रव्रज्याहगुणैः 'सङ्गतः' संयुक्त एव सन्, न पुनरन्यादृशोऽपि, तस्य स्वयं निगुणत्वेन प्रव्राज्यबीजनिक्षेपकरणायोगात्, किमित्याह-विधिप्रपन्नप्रव्रज्यः' विधिना वक्ष्यमाणक्रमेणाधिगतदीक्षः १। तथा आसेवितगुरुक्रमः' समुपासितगुरुचरणः, गुरुकुलवाससेवीत्यर्थः । तथा 'नित्यं प्रव्रज्याप्रतिपत्ति-18 प्रभृत्येवाखण्डितव्रतः-अविराधितचारित्रः३। तथा विधिना' यथोक्तयोगविधानेन 'पठितागमः' अधीतसूत्रः, Jan Education Interne For Private Personal Use Only sainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ धर्मसंग्रह | सूत्रार्थोभयज्ञानक्रियागुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः, यतः पठ्यते-"तित्थे सुत्तत्थाणं| प्रव्राजकअधिकारः15 गहणं विहिणा उ तत्थ तित्थमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो॥१॥ उभयनवि अकिरि गुणा:१५ आपरो दढं पवयणाणुरागी अ। ससमयपन्नवओ परिणओ अ पन्नो अ अच्चत्थं ॥२॥” इति।४। 'तत एवं' विधिपठितागमत्वादेव हेतोः 'अतिविमल' शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरो यो 'बोधः' प्रज्ञोन्मीलस्तस्य ७॥ यः सम्बन्धस्तस्मात् तत्त्वं वेत्तीति तत्त्वविद्-जीवाजीवादिवस्तुविज्ञाता।५। तथोपशान्तो-मनोवाकायविकारविकलः ६ तथा 'अखिले' समस्ते 'प्रवचने' साधुसाध्वीश्रावकश्राविकारूपचतुर्वणेश्रमणसङ्घ (वात्सल्ययुक्तः) यथानुरूपवत्सलः वात्सल्यविधायी ७। तथा 'सर्वसत्त्वेषु' सर्वप्राणिषु हितमन्वेषत इत्येवंशीलो हितान्वेषी, तत्तचिन्तोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः ८ तथा 'आदेयः परेषां ग्राह्यवचनचेष्टः ९।'च' || पुनः 'अनुवर्तकः' चित्रखभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिकरणशीलः अनुपालक इत्यर्थः, शिष्या-16 णामनुवर्त्तनयैव गुरूणां गुरुत्वं, शिष्याणामननुपालनेन शासनप्रत्यनीकत्वादिदोषा एव, यतः पञ्चवस्तुप्रकरणे-10 "इत्थं पमायखलिआ पुब्वन्भासेण कस्स व ण होति । जो तेऽवणेइ सम्मं गुरुत्तणं तस्स सफलंति ॥१॥को णाम सारहीणं स होज जो भद्दवाइणो दमए ? । दुहेवि अजे आसे दमेइ तं आसि बिंति ॥२॥ जो आय- ॥७॥ रेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओत्ति ॥३॥ अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंताजं पाविति अणत्थं सोखलु तप्पचओ सव्वो॥४॥” इति १० तथा 'गम्भीरो' Jain Education Interne For Private & Personel Use Only new.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ रोषतोषाद्यवस्थायामप्यलब्धमध्यः ११ । तथा 'अविषादी' न विषादवान् , कुत्र ?-'उपसर्गादिपराभवे' उपसर्गपरिषहाद्यभिद्रुतः कायसंरक्षणादौन दैन्यमुपयातीत्यर्थः १२। तथा 'उपशमलब्ध्यादियुक्तः' उपशमलब्धिःपरमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते । ततस्ताभिः [संयुक्तःसंपन्नः १३ । तथा सूत्रार्थ-प्रवचनार्थं भाषते-वक्तीति सूत्रार्थभाषकः, यथावस्थितागमार्थप्रज्ञापकः १४ । तथा| 'खगुर्वनुज्ञातगुरुपदः' खगुरुणा-गच्छनायकेनानुज्ञातगुरुपदः-समारोपिताचार्यपदवीक इति धर्मबिन्दुवृत्ती व्या| ख्यातं । पञ्चवस्तुविवरणे तु-"खगुर्वनुज्ञातगुरुपदश्चैव, असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः"। चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः। ईदृशेन गुरुणा घिनेयानुग्रहार्थं प्रव्रज्या दातव्येति भावार्थः, यतः पश्चवस्तुके-"एआरिसेण गुरुणा सम्मं परिसाइकजरहिएणं । पव्वजा दायव्वा तयणुग्गहणि-18 जराहेऊ ॥१॥” इति १५। अत्र षोडश प्रव्रज्याईगुणाः पञ्चदश पुनर्गुरूणां गुणा निरूपिता इति, उत्सर्गपक्षश्चायं, अथात्रैवापवादमाह-पादा'त्यादि पादेन-चतुर्थभागेन अर्द्धन-प्रतीतरूपेण प्रस्तुतगुणानां हीनौ-न्यूनौ तौप्रव्राज्यप्रव्राजको मध्यमावरौ-मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति । पञ्चवस्तुके त्वेवम्-कालपरिहाणिदोसा एत्तो एक्काइगुणविहीणोवि । जे बहुगुणसंपन्ना ते जोग्गा हुंति णायव्वा ॥१॥” इति द्वितीयपदे प्रव-IS ज्याहत्वमुक्तम् , अत एव देशविरतानामिव यथाभद्रकानामपि कतिपयगुणवतां संयमनिर्वाहयोग्यतां परिज्ञाय प्रव्रज्यादानं कुर्वते गीतार्थाः, तच्च तत्तद्गुणवतामुत्तरोत्तरगुणहेतुतया परिणमति अव्युत्पन्नदशायां च Jain Education Intel For Private Personel Use Only How.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ प्रव्राजकगुणा:१५ सम्यग्दृष्ट्यादितदुत्तरातह नाणुबंधत्ति ॥॥ साकायाम्-‘पढमकरण धर्मसंग्रहे सदनुष्ठानरागमात्रेण धर्ममात्रहेतुतया पर्यवस्थति, तदुक्तं पूजामधिकृत्य विशिकायाम्-'पढमकरणभेएणं गंथाअधिकारः सन्नस्स धम्ममित्तफला । सा हुजगाइभावो जायइ तह नाणुबंधत्ति ॥१॥'साहुजुगाइभावोत्ति सद्योगावञ्चका दिभावः। 'नानुबन्ध' इति सम्यग्दृष्ट्यादितदुत्तरोत्तरभावाविच्छेदः।तपोविशेषमाश्रित्य पश्चाशके प्रोक्तम्-"एवं |पडिवत्तीए इत्तो मग्गाणुसारिभावाओ। चरणं विहिअं बहवे पत्ता जीवा महाभागा ॥१॥” इति, प्रव्रज्यामाश्रित्य तत्रैवोक्तम्-"दिक्खाविहाणमेयं भाविजंतं तु तंतणीईए । सइअपुणबंधगाणं कुग्गहविरहं लहुं कुणइ ॥१॥” इति, वृत्तिर्यथा-दीक्षाविधानं, एतद्-अनन्तरोक्तं, 'भाविजंतं तु'त्ति भाव्यमानमपि पर्यालोच्यमाKानमपि, आस्तामासेव्यमानं, सकृद्वन्धकापुनर्बन्धकाभ्यामिति गम्यं, अथवा भाव्यमानमेव नाभाव्यमानमपि, तुशब्दोऽपिशब्दार्थः एवकारार्थो वा, तंत्रनीत्या-आगमनयेन, कयोरित्याह-सकृद्-एकदा न पुनरपि (रपुनः) बन्धो -मोहकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धको तयोः, सकृद्वन्धकस्यापुनर्बन्धकस्य चेत्यर्थः। तथा (हि)-यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतोभिन्नग्रन्थिःसकृदेवोत्कृष्टांसागरोपमकोटाकोटिसप्ततिलक्षणां स्थितिभंत्स्यत्यसौ [स] सकृद्वन्धक उच्यते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न तां भन्स्त्यति भेत्स्यति च ग्रन्थि सोऽपुनर्बन्धक उच्यते । “पावं ण तिव्वभावा कुणई' इति वचनात् । एतयोश्चाभिन्नग्रन्धित्वेन कुग्रहः सम्भशिवति, न पुनरविरतसम्यग्दृष्ट्यादीनां, मार्गाभिमुखमार्गपतितयोस्तु कुग्रहसम्भवेऽपि तत्याग एव तद्भावनामात्र साध्य इत्यत उक्तं-सकृद्वन्धकापुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावादीक्षायां द्रव्यसम्यक्त्वमेवा-1 Jain Education interdi For Private & Personel Use Only jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ रोप्यत इति । कुग्रहविरह-असदभिनिवेशवियोग, लघु-शीघ्र, करोतीत्यलं विस्तरेण । तथा “कालपरिहाणिदोसा इत्तो इक्काइगुणविहीणेणं । अन्नेणवि पव्वजा दायब्वा सीलवंतेणं॥१॥ गीअत्थो कडजोगी चारित्ती तय गाहणाकुसलो । अणुवत्तगोविसाई बीओ पव्वायणायरिओ॥२॥” इति । प्रव्राजकाईत्वमुक्तम्, अत्र च धर्मबिन्दौ दशपरतीर्थिकमतान्युपन्यस्तानि, तानि (च) विशेषज्ञानार्थिना तत एवावगन्तव्यानि ॥८४॥ इत्युक्ती प्रव्राज्यप्रव्राजको । अथ पूर्वमुक्तं 'विधिप्रवजित' इति अतः श्लोकद्वयन प्रव्रज्यादानविध्यभिधित्सया प्रथमश्लो18 केन प्रव्राज्यगतं द्वितीयश्लोकेन च प्रव्राजकगतं तमाह गुर्वनुज्ञोपधायोगो, वृत्त्युपायसमर्थनम् । ग्लानौषधादिदृष्टान्तात् , त्यागो गुरुनिवेदनम् ॥ ८५॥ प्रश्नः साधुक्रियाख्यानं, परीक्षा कण्ठतोऽर्पणम्।सामायिकादिसूत्रस्य, चैत्यनुत्यादि तद्विधिः।हायुग्मम्।। all गुर्वनुज्ञादिस्तद्विधिः-तस्याः प्रव्रज्याया (विधिः) इतिकर्तव्यार्थोपदेशो भवतीत्यन्तेन सम्बन्धः, तत्र गुरवो-18 मातापित्रादयस्तस्या(स्तेषाम)नुज्ञा-प्रव्रज त्वमित्यनुमतिरूपा गुर्वनुज्ञा, यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि नमुश्चति तदा यद्विधेयं, तदाह-'उपधायोग' इति उपधा-माया तस्या योग:-प्रयोजनं, सा च तत्तत्प्रकारैः सर्वथा परैरनुपलक्ष्यमाणैः प्रयोज्या, ते च प्रकारा इत्थं धर्मबिन्दौ प्रोक्ताः, तद्यथा-'दुःखमादिकथन मिति दुःस्वप्नस्यखरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्य, आदिशब्दात् मातृमण्डलादिविपरीतालोकनादिग्रहः, तस्य कथनं-गुवा Jain Education Inter For Private & Personel Use Only Page #34 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ९ ॥ excseseo Jain Education Interna I दिनिवेदनमिति । तथा 'विपर्ययलिङ्गसेवे' ति विपर्ययः - प्रकृतिविपरीत भावः स एव मरणसूचकत्वाल्लिङ्गं तस्य सेवा-निषेवणं कार्यं, येन गुर्वादिर्जनः सन्निहितमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीते इति । विपर्ययलिङ्गानि तेषु स्वयमेवाऽबुध्यमानेषु किं कृत्यमित्याह -“दैवज्ञैस्तथा तथा निवेदनमिति” देवज्ञैः - निमित्तशास्त्रपाठकैस्तथा तथा| तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं - गुर्वादिज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति । नन्वेवं प्रव्रज्याप्रतिपत्तावपि को गुणः स्यादित्याशङ्कयाह-'न धर्मे माये'ति न-नैव धर्मे साध्ये माया क्रियमाणा माया - वञ्चना भवति, परमार्थतोऽमायात्वात् तस्याः । एतदपि कुत इत्याह-'उभयहितमेतदिति उभयस्य - खस्य गुरुजनस्य च हितं श्रेयोरूपं एतत्-एवं प्रव्रज्याविधौ मायाकरणं, एतत्फलभूतायाः प्रव्रज्यायाः खपरोपकार (रि) त्वात्, पठ्यते च "अमायोऽपि हि भावेन, माय्येव तु भवेत्क्वचित्। पश्येत् खपरयोर्यत्र, सानुबन्धं हितोदयम् | १|" इत्यलं प्रसङ्गेन । प्रकृतमनुसरामः । अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याह- 'वृत्त्युपजीवन' मिति वृत्तिः तस्य जीविका निर्वाह इतियावत् तस्या उपायः - शतसहस्रादिद्रव्या दिसमर्पणं तस्य समर्थनं विधानं येन प्रत्रजितेऽपि तस्मिन्नसौ न सीदति, एवं च कृते कृतज्ञता (करुणा) भवति, करुणा च मार्गप्रभावनावीजं, ततस्तेनानुज्ञातः प्रव्रजेदिति । अथैवमपि न तं मोमसावुत्सहते तदा यत्कर्त्तव्यं | तदाह-'ग्लानावि' त्यादि ग्लानस्य - तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य ओषधादेर्दृष्टान्तादौषधस्य, आदिशब्दात्खनिर्वाहस्य च ग्रहस्तस्य गवेषणमपि ओषधादीत्युच्यते, ततो ग्लानौषधाद्येव दृष्टान्तस्त प्रत्रजनो पाया:प्रव्रज्यावि धिश्च ॥ ९ ॥ Page #35 -------------------------------------------------------------------------- ________________ स्मात्त्यागः कार्यो गुर्वादेरिति, इदमुक्तं भवति-यथा कश्चित्कुलपुत्रकः कश्चिदपारं कान्तारं गतो मातापित्रादिसमेतस्तत्प्रतिबद्धश्च तत्र व्रजेत्, तस्य च गुर्वादेस्तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यस्तथाविधौषधादिप्रयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्प्रतिबन्धादेवमालोचयति-यथा न भवति नियमादेष गुरुजनो नीरुग् औषधादिमन्तरेण, औषधादिभावे च संशयः-कदाचित् स्यात् कदाचिन्नेति, कालसहचायं, ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदोषधादिनिमित्तं खवृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधान, वीराश्चैतद्दर्शिन एव भवंति, तत औषधसम्पादनेन तं जीवयेदपीतिसम्भवात्, सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसङ्गतो धर्मप्रतिबद्धो विहरेत् , तेषां च तत्रा(त्र)नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः सम्भवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कःस्यात् , तत्र च शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवंसमालोचयति, यदुत-विनश्यन्ति(न्त्ये) तान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्सम्पादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यथावद्हवासनिर्वाहचिन्तया तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्तं स्वचारित्रलाभनिमित्तं च खकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्धौ साधुरेव एष त्यागः तत्त्वभावनातोऽत्याग एव त्यागो मिथ्याभावनातः तत्र, फलमत्र प्रधानं बुधानां, यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसम्पादनेन जीवयेदात्यन्तिकं Jain Education in For Private & Personel Use Only IONaw.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे || अपुनर्मरणे, मरणावन्ध्यबीजयोगेन सम्भवात् , सुपुरुषोचितमेतत् , यतो दुष्पतिकारौ नियमात् मातापितरौ,81 प्रव्रजनोअधिकारः शेषश्च यथोचितं वजनलोकः, एष धर्मः सज्जनानां, भगवानत्र ज्ञातं, परिहरन्नकुशलानुबन्धिमातापित्रादिशोक- पायाःप्र३ मिति । ततः किं कर्त्तव्यमित्याह-गुर्विति' 'गुरुनिवेदनं' सर्वात्मना गुरोः-प्रव्राजकस्यात्मसमर्पणं कार्यमिति | व्रज्यावि ॥८॥ इत्थं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतं तमाह-प्रश्न' इत्यादि, 'प्रश्नः' पृच्छा प्रक्रमादुक्तरीत्योपस्थि- धिश्च तस्य, 'साधुक्रियाख्यानं' यत्याचारकथनं 'परीक्षा' परीक्षणं 'कण्ठतः' पाठतः 'सामायिकादिसूत्रस्यार्पणं दानं 'चैत्यनुत्यादि' चैत्यवन्दनाद्यनुष्ठानं, चकारो गम्यस्तद्विधिर्भवतीति प्राग्वद्योज्यं । इदमुक्तं भवति-सद्धर्मकथाक्षिसतया प्रव्रज्याऽऽदानाभिमुख्यमागतो भव्यजन्तुःप्रच्छनीयो यथा-को वत्स ! त्वं ? किंनिमित्तं वा प्रव्रजसि ?, ततो यद्यसौ कुलपुत्रकस्तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यत इत्युत्तरं कुरुते तदाऽसौ प्रश्नशुद्धः, स च दीक्ष्योऽन्यस्तु भजनीय इति प्रसङ्गतो ज्ञेयं, यतः पञ्चवस्तुके-"कुलपुत्तो तगराए असुहभवक्खयणिमित्तमेवेह । पब्वामि अहं भंते ! इह गिझो भयण सेसेसु ॥१॥"त्ति ततो(देया)ऽस्य प्रव्रज्या दुरनुचरा कापुरुषाणां, आरम्भनिवृत्तानां पुनरिह परभवे च परमकल्याणला-18 भः, तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी, तथा (यथा) ॥१०॥ कुष्ठादिव्याधिमान् क्रियां-चिकित्सा प्रतिपद्याऽपथ्यमासेवमानोऽप्रपन्नादधिकं शीघ्रं च विनाशमानोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयतीति, एवं Jain Education Inter For Private Personal use only Page #37 -------------------------------------------------------------------------- ________________ तस्य साध्वाचारः कथनीय इति । एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीयः, यतः-"असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसन्निभाः। दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥१॥ अतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः ॥२॥” परीक्षा च सम्यक्त्वज्ञानचारित्रपरिणतिविषया तैस्तैरुपायैर्विधेया । परीक्षाकालश्च प्रायतः षण्मासाः, तथाविधपात्रापेक्षया तु अल्पो बहुश्च स्थात्, यतः-अब्भुवगर्यपि संतं पुणो परिक्खेज पव्वयणविहीए। छम्मासं जा सज्ज व पत्तं अद्धाए अप्पबहुं ॥१॥ इति, तथा सामायिकसूत्रं अकृतोपधानस्यापि कण्ठतो, नतु प्रथममेव पट्टिकालिखितेन वितरणीयम् , अन्य-11 दपि सूत्रमीर्यापथिक्यादि पात्रं ज्ञात्वा अध्यापयितव्यं, तथा चैत्यनुतिर्देववन्दनं, आदिशब्दाद्वासक्षेपरजोहर-14 णसमर्पणकायोत्सर्गकरणादिसकलानुष्ठानग्रहः, तचानुष्ठानं सामाचारीतो ज्ञेयं, तत्पाठश्चानुपदमेव वक्ष्यते, अत्र च पूर्व समुपस्थितस्य शिष्यस्यानुग्रहबुद्ध्या गुरुणाऽभ्युपगमः कार्यः, ततः शुभशकुनादीनां निश्चयनं कार्य, निमिदत्तशुद्धेः प्रधानविधित्वात् , ततोऽपि क्षेत्रकालदिशां शुद्धिराश्रयणीया, तत्र क्षेत्रशुद्धिरिक्षुवनादिरूपा, यथो-16 क्तम्-"उच्छुवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणहरे वा ॥१॥"| कालशुद्धिश्च विशिष्टतिथिनक्षत्रादियोगरूपा गणिविद्यानामप्रकीर्णकनिरूपिता, यतस्तत्र पठ्यते-"चाउद्दर्सि पन्नरसिं वजेजा अहमि च नवमिं च । छद्धिं च चउत्थिं बारसिं च दोहंपि पक्खाणं ॥१॥ तिहिं उत्तराहिं% तह रोहिणीहि कुजा उ सेहनिक्खमणं । गणिवायए अणुण्णा महब्बयाणं च आहरणा ॥२॥” इत्यादि। दिक Jan Education in For Private 3 Personal Use Only aw.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ प्रव्रजनोपाया:प्रव्रज्याविधिश्च धर्मसंग्रह शुद्धिश्च प्रशस्तदिगादिरूपा, यथा-"पुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छेजा। जाए जिणादओ वा अधिकारः |दिसाइ जिणचेइआई वा ॥१॥” इति, दद्यात् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, | जिना-मनःपर्यायज्ञान्यादिका जिनचैत्यानि वा यस्यां दिशीत्यस्या अर्थलेशः। क्षेत्रादिशुद्ध्या च सामायिका द्यारोपणे प्रागसन्नपि जायते तत्परिणामः, संश्च स्थिरीभवति, अन्यथा तु आज्ञाभङ्गादयो दोषा एव, यतः ॥११॥ पञ्चवस्तुप्रकरणे-"एसा जिणाणमाणा खेत्ताईआ य कंमुणो हुंति । उदयाइकारणं जं तम्हा एएसु जइअव्वं ॥१॥” इति । ततः प्रविव्रजिषुर्जिनानां पूजां साधूनामपि वस्त्रादिना करोति, ततो गुरुरनुष्ठानविधिं करोति, यतस्तत्रैवोक्तम्-"तत्तो अ जहाविहवं पूअं स करेज वीअरागाणं । साहूण य उवउत्तो एरं च विहिं गुरू कुणइ ॥१॥” इति । स च विधिः सामाचारीपाठेन प्रदर्यते, तथाहि-प्रशस्तदिवसे कृतविशिष्टनेपथ्यः समृझ्या गृहादागत्य जिनभवनप्रवेशसमयेऽक्षतभृताञ्जलिः प्रदक्षिणात्रिकं जिनभवनस्य समवसरणस्य च ददाति, ततो गुरुः शिरोमुखहन्नाभिअधोगात्राणि आरोहावरोहारोहक्रमेण 'क्षिप ओखाहा हावाओं पक्षिक्षिपओं खाहा' इत्येतैरक्षरैदक्षिणकरानामिकया स्पृशन् प्रथमं खस्यात्मरक्षां कृत्वा ततः शिष्यस्यापि करोति, तत आचार्योपा ध्यायौ वमन्त्रेण तदन्यस्तु वर्द्धमानविद्यया कृतोत्तरासङ्गमुखकोशजानुस्थभव्यश्राद्धकरयुगविधृतगन्धभाजनस्था18न् गन्धानभिमन्यते, तथाऽनामिकाङ्गुल्या प्रथम मध्ये न्यसन दक्षिणावर्त तदुपरि स्वस्तिकं तन्मध्ये प्रणवं तत ऐन्द्या वारुण्यन्तम् कौबेर्या याम्यन्तं ऐशान्या नैर्ऋत्यन्तं आग्नेय्या वायव्यन्तं च यावद्रेखाचतुष्टयेनाष्टारं ॥११॥ Jan Educh an international For Private & Personal use only Homww.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ चक्रं कृत्वा मध्ये मूले बीजं त्रिवेष्टितं क्रौंकारान्तं लिखेत्, ऐन्द्यां दिशि मूलात् बीजाक्षराभिमुखं मन्त्राक्षराणि चिन्तयेत् , आँ ह्रीं नमो अरिहंताणमिति प्रथमपरमेष्टिपदं तत्र स्थापयेत् , एवं यावत् पश्चिमायां हाँ नमो लोए-181 सव्वसाहणमिति, वायव्यां औँ ह्रीँ नमो नाणस्स, कौबेर्या ऑ ही नमो दंसणस्स, ऐशान्यां औँ ह्रीं नमो चारित्तस्स एवं मनसैव स्थापयेत्, ततः खमत्रं स्मरन् सप्तभिर्मुद्राभिर्वासान् स्पृशेत् यथा-"पंचपरमेट्ठिमुद्दा १ सुरहि|य २ सोहग्ग ३ गरुड ४ पउमा य ५ । मुग्गर ६ करायसित्ता ७ कायव्वा गंधदाणमि ॥१॥” इति, वासानभि| मध्य क्षमाश्रमणदापनपूर्वकं सम्यक्त्वसामायिकश्रुतसामायिकसर्वविरतिसामायिकआरोपावणि नंदिकरावणियं वासनिक्खेवं करेहित्तिभाणयन् शिष्यस्य शिरसि वासान् क्षिपति, यस्तु पूर्वप्रतिपन्नसम्यक्त्वादिस्तं सर्वविरतिसामायिकआरोपावणियमित्याद्येव भाणयति।तओ पुव्वं व देवे वंदेइ, जाव जयवीरायेत्यादि । तओ नियनियमंतेण वासे अभिमंतिय दत्तखमासमणं सीसं भणावेइ 'ममं पव्वावेह' 'ममं वेसं समप्पेह' तओ सूरी उट्ठाय नमुक्कारपुव्वं 'सुगृहीतं करेहित्ति भणंतो सीसदक्खिणबाहासंमुहं रओहरणदसिआओ करेंतो पुव्वाभिमुहो (उत्तरमुहो) वा सीसस्स वेसं समप्पेइ, सीसो इच्छंति भणिय ईसाणदिसिं गंतुं आभरणाइअलंकारं ओमुयइ, वेसं परिहइ, पुणो सूरिसमीवमागम्म वंदित्ता भणइ-'इच्छकारि भगवन् ! मम मुंडावेह' 'सव्वविरइसामाइयं मम आरोवेह' तओ सीसो बारसावत्तं वंदणं देइ, तओ दोवि सव्वविरइसामाइयारोवणत्थं सत्तावीसुस्सासं काउस्सग्गं करिन्ति, पारित्ता चउवीसत्थयं भणंति, तओ पत्ताए लग्गवेलाए अन्भितरपविसमाणसासं नमुक्कारति Jain Education into For Private Personal use only Law.jainelibrary.org 01 Page #40 -------------------------------------------------------------------------- ________________ धर्म संग्रहे अधिकारः ३ ॥ १२ ॥ Jain Education Intera गमुच्चरित्तु सूरी उद्घट्ठिय (स्स) तस्स तिन्नि अहओलिआओ गिण्हइ, गिण्हित्ता सनमुक्कारं तिन्नि वारं सामाइयं भाइ, सेहोवि उद्घट्ठिओ चेव भाविअप्पा अप्पाणं कयत्थं मन्नमाणो अणुकड्डइ, तओ जइ पुव्वं संखेवेणं वासा अभिमंतिआ तओ इत्थ वित्थारेण वासाभिमंतणं, संघवासदाणं, तओ खमासमणपुर्व इच्छकारि तुम्हे | अम्ह सम्यक्त्व सामायिकश्रुतसामायिकसर्वविरतिसामायिक आरोपड, इच्चाइखमासमणाइ दाउँ पुव्वं व समव| सरणं गुरुं च पयक्खिणेइ, संघोवि तस्सोवरि वासे खिवइ, एवं जाव तिन्नि वारा, तओ खमासमणं दाउं भणइ - 'तुम्हाणं पवेइअं, साहूणं पवेइअं, संदिसह काउस्सग्गं करेमि पुणो वंदित्ता भणइ - 'सर्वविरतिसामायिकथिरीकरणार्थं करेमि काउस्सगं' सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं च, तओ खमासमणपुव्वं सीसो भणइ - 'इच्छकारि भगवन् ! मम नामट्टवणं करेह' तओ सूरी नियनामवग्गाइदोसरहिअं गंधे खिवंतो नामं ठवेइ, तओ सीसो जहारायणिआए साहुणो वंदइ, सावया साहुणीओ अ तं वंदंति, तओ गुरू 'माणुस्सखित्तजाइ• 'चत्तारि परमंगाणि ० ' 'देवो यत्र जिनो गुरुः शमनिधिर्धर्मः कृपावारिधिः, शुद्धैर्वर्त्तनमन्नपानवसनैर्विद्यामनः| प्रीतये । रक्षायै वपुषः क्षमागुणमणिश्रेणी परं भूषणं, श्रामण्यं तदवाप्य माद्यति न कः ? कल्पद्रुमाप्तौ यथा | ॥१॥" इत्यादिकां देशनां विधत्ते, आयंबिलाइ जहासत्तीए तवो कायव्वो । एवं च गृहीतप्रव्रज्यो यतिरुच्यत इति पर्यवसन्नं, तथा च धर्मबिन्दुः- “एवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यतिः परिकीर्त्तितः ॥ १ ॥” इति । ननु विरतिपरिणामो भावतः प्रव्रज्येति जिनोपदेशस्तत्रैव निर्भर : ( प्रयत्नः) कर्त्तव्यः, प्रव्रज्यासामाचारी ॥ १२ ॥ jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ Jain Education Inter किमनेन चैत्यवन्दनादिक्रियाकलापेन ?, श्रूयते तमन्तरेणापि भरतादीनां विरतिपरिणामः, अन्यथा केवलानुत्पत्तिप्रसङ्गात्, न च सम्पादितेऽपि तस्मिन् तत्परिणामो भवति, अभव्यानामप्यनेन विधिना प्रव्रज्याग्रहणश्रवणात्, इत्यन्वयव्यतिरेकव्यभिचाराभ्यां न युक्तं चैत्यवन्दनादि इति चेन्मैवं, प्रायो विरतिपरिणामहेतुत्वेन तदुपादानात्, न ह्येतावद्विधिसम्पत्तिमानकार्य प्रायः सेवमानो दृश्यते तेन कार्येण कारणमनुमीयते इति । न चोक्तव्यभिचारो दोषाय, तस्य कादाचित्कत्वात्, तथा च कदाचिद्दण्डं विनापि हस्तादिनैव चक्रभ्रमणाद् घटोत्पादेऽपि घटं प्रति दण्डस्येव व्यवहारं विनापि पूर्वाभ्यस्तकरणानां तथा भव्यत्वपरिपाकवतां भरतादीनां कदाचिद्विरतिपरिणामोत्पादेऽपि तं प्रति व्यवहारस्य न हेतुताक्षतिः, द्वारस्यान्यत एव सिद्धेः खप्रयोज्यद्वारसंवन्धेनैव च हेतुत्वाद्, अभव्यानां च बाह्यव्यवहारसत्त्वेऽपि विरतिपरिणामानुत्पादो न दोषाय, अन्तरकरणासत्वात्, सामग्र्या एव कार्यजनकत्वाद्, अविवेकमूलव्यभिचारदर्शनस्य विवेकिनामविश्वासाजनकत्वात्, तादृशाविश्वासस्य महानर्थनिमित्तत्वादिति भावः, यत उक्तमावश्यके - " पत्ते अबुद्धकर (ह)णे चरणं णासंति जिणवरिंदाणं । आहच्चभावकहणे पंचहिं ठाणेहिं पासत्था ॥१॥” 'पञ्चहिं'ति प्राणातिपातादिभिरिति । तस्माद् व्यवहारनया| देशाचैत्यवंदनादि (विधि) रूपवर्ण्यमानो युक्त एव, व्यवहारनिश्चययोर्द्वयोरेव तुल्यताया एव सूत्रे भणनात्, तदुक्त| म् - "जह जिणमयं पवज्जह ता मा ववहारणिच्छए (णयमयं) मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १॥” व्यवहारप्रवृत्त्या हि चैत्यवन्दनादिविधिना प्रब्रजितोऽहमित्यादिलक्षणया शुभपरिणामो भवति, ततः कर्मक्षयो ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे || पशमादिः, ततश्च निश्चयनयसम्मतो विरतिपरिणाम इति द्वयोरपि तुल्यत्वं । न च निश्चयव्यवहारकार्ययोमु-यतिस्वरूपं अधिकारः क्तिलक्षणं कार्य प्रति साक्षात्परम्पराकारणतयाऽभ्यर्हितत्वानभ्यर्हितत्वाभ्यां विशेषः, निश्चयकार्यस्य व्यापा रतया व्यवहारकार्यस्य साक्षाद्धेतुताया अविरोधाभ्यर्हितत्वाक्षितेः, वदन्ति हि तात्रिका:-'नहि व्यापारेण व्यापारिणोऽन्यथासिद्धिरिति। न चासति विरतिपरिणामे चैत्यवन्दनादिविधिसम्पादने मृषावादोऽपि गुरोः, भगवदाज्ञासम्पादनेन त्वं प्रव्रजितोऽसीत्यादिव्यवहारसत्यवचनस्याक्षतत्वात्, एतदकरणे तीर्थोच्छेदादयो दोषाः, परिणामस्य सिद्ध्यसिद्धिभ्यां व्याघातात्, आहत्यभरतादिभावकथनं चाशास्त्रार्थ, अन्ये त्वगारवासं पापात्परित्यजन्तीति वदन्ति, यतः 'शीतोदकादिभोगमदत्तदाना इति न कुर्वते, बहुदुःखप्राप्तोऽप्यर्थोऽभव्यानामिव पुण्यप्राप्तोऽपि गृहवास: पापानां नश्यतीति त्यक्तगृहवासाः, अवकाशविवर्जिताः, क्षुत्तृट्परिवर्जिताः, कथं न पापाक्रान्तास्ते?, कथं च तादृशानां सर्वविहीनानां शुभध्यानं?, तद्विना च कथं धर्म इति? तस्मागृहाश्रमरत एव सन्तुष्टमनाः परहितकरणैकरतिद्धर्म साधयति मध्यस्थः' इति, ते प्रष्टव्याः, किं 'पापस्य स्खलक्षणं' ? सक्लिष्टवेदनमिति चेदर्थोपार्जनादौ गृहिणामेव तत्प्राप्त, वदन्ति च-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःख व्यये दुःखं, धिगर्थोऽनर्थभाजनम् ॥१॥' इति । मुनीनां तु गृहादिहीनानामपि सर्वथा निरभिष्वङ्गाणामातध्यानविकल्पाभावात्कुत्र दुःखं ?, कुत्र च संक्लिष्टवेदनं नाम?, न च दुःखहेतोः क्रियाकष्टस्य सद्भावाद्दुःखोत्पत्ति| धौव्यं, गुरुतरप्रापकत्वेन शुभाध्यवसायेनारतिलेशस्याप्ययोगात्, तस्य दुःखहेतूनां सुखहेतुतया परिणमनात्, Jan Education Intematonal For Private Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Jain Education Intern गृहिणामेव हि कदा विषममिदं कार्यं सेत्स्यति ? को वाऽयं समयः १ कथं वा राजादिभ्यो गोपयामि ? इत्यादिचिन्ताभारग्रस्तानां दुःखं, न तु विषयविरक्तानां मुनीनाम्, अनुभवसिद्धमुखस्यैव तैः संवेदनात्, मनः परितोषे | बाह्यसम्पत्तेरकिश्चित्करत्वाद्, आह च - "वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परितोषे निर्विशेषो विशेषः । स हि भवति दरिद्रो यस्य तृष्णा विशाला, मनसि च परितुष्टे कोऽर्थवान् ? को दरिद्रः १ ॥१॥" न च काङ्क्षितार्थसम्पत्त्यभावादुःखं, इच्छाविनिवृत्तेरि (रे) व प्रकर्षप्राप्तफलत्वात्, यदनिच्छाः केवलिनो भणिताः, न चैवं प्रव्रज्याग्रहणकालेऽपि मुक्तिविषयेच्छा न स्यादिति वाच्यं तस्याः प्रशस्तत्वेनाप्रतिकुष्टत्वात् सैव हि सामायिकसंयतानुष्ठानरूपेणाभ्यस्यमाना हेतुर्जायतेऽनिच्छभावस्य, प्राथमिकं हि वैराग्यं विषयवैतृष्ण्यरूपं मुक्तीच्छां न विरुणद्धि, द्वितीयं त्वनिच्छभाव एव, अध्यात्मशुद्धिपरिपाकादिति, तदाहुर्योगाचार्या :- "तत्परं पुरुषख्यातेगुणवैतृष्ण्यमिति ( पा० १-२० ) प्रणीतं च भगवता गौतमपृष्टेन मासादिवर्षान्तपर्यायक्रमे व्यन्तरादीनां तेजोलेश्यायतिक्रमः ततश्च शुक्लशुक्लाभिजात्यभावभजनेन सर्वोत्तमस्थानलाभः तेजोलेश्या सुखासिका शुक्लः कर्मणा शुक्लाभिजात्य आशयेनेति । ततश्च प्रवर्द्धमानशुक्ललेश्यत्वान्निरभिष्वङ्गत्वात्साधूनामेव पारमार्थिकं सुखमिति, गृहादित्यागस्तेषां पुण्यविपाकमेवानुमापयति नतु पापमिति स्थितम् । आलापकश्चायम्- 'जे | इमे अत्ताए समणा निग्गंथा विहरंति ते णं कस्स तेउलेसं वीइवयंति ?, मासपरिआए समणे निग्गंथे वाण|मंतराणं देवाणं तेउलेस्सं वीइवयंति, एवं दुमासपरिआप असुरिंदवज्जिआणं भवणवासिदेवाणं, तिमास परि jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे 18 आए असुरकुमाराणं, चउमासपरिआए गहणक्खत्तताराणं जोइसिअदेवाणं, पंचमासपरिआए चंदिमसूरि यतिधर्मः अधिकारः आणं जोइसिआणं जोईसराणं, छम्मासपरिआए सोहम्मीसाणदेवाणं, सत्तमासपरिआए सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरिआए बंभलंतगाणं देवाणं, णवमासपरिआए महामुक्कसहस्साराणं देवाणं, दसमासपरि आए आणयपाणयआरणअचुआणं देवाणं, इगारसमासपरिआए गेविजाणं देवाणं, बारसमासपरिआए अणु-IS ॥१४॥ ३त्तरोववाइआणं देवाणं तेउल्लेस्सं वीइवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ परिणि व्वा[इ सव्वदुक्खाणमंतं करेइ” ॥ ८६ ॥ इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयन्नाहसापेक्षो निरपेक्षश्च, यतिधर्मो द्विधा मतः । सापेक्षस्तत्र शिक्षायै, गुर्वन्तेवासिताऽन्वहम् ॥ ८७॥ । 'यतिधर्म' उक्तलक्षणमुनिसम्बध्यनुष्ठानविशेषो 'द्विधा' द्वाभ्यां प्रकाराभ्यां, 'मतः' प्ररूपितो, जिनैरिति-18 |शेषः। द्वैविध्यमेवाह-सापक्षो निरपेक्षश्च' इति, तत्र गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति स सापेक्षः, इतरस्तु निरपेक्षो यतिर्गच्छाद्यपेक्षारहित इत्यर्थः, तयोर्धर्मोऽपि क्रमेण गच्छवासलक्षणो जीतकल्पादिलक्षणश्च सापेक्षो निरपेक्षश्चोच्यते, धर्मधर्मिणोरभेदोपचारात् 'तत्र तयोः सापेक्षनिरपेक्षयतिधर्मयोर्मध्यात् अयं सापेक्षयतिधर्मो भवतीति क्रियासम्बन्धः, एवमग्रेऽपि योज्यं, स च यथा 'शिक्षायै' इत्यादि, शिक्षा-अभ्यासः सा द्विधा-ग्रहणाशिक्षा आसेवनाशिक्षा च, तत्र ग्रहणाशिक्षा-प्रतिदिनसूत्रार्थग्रहणाभ्यासः, आसेवना Jain Education in a ICHw.jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ शिक्षा प्रतिदिनक्रियाभ्यासः तस्यै तदर्थं नतूदरपूर्वाद्यर्थमिति भावः । गुरोः - प्रव्राजकाचार्यस्य अन्तेवासिता - शिष्यभावः, सा च कादाचित्की अपि स्यादित्यत आह- 'अन्वहं' प्रतिदिनं यावज्जीवमित्यर्थः । अत्र (अन्तेवासिता) जन्ते समीपे वसतीतियोगाश्रयणेन सहवाससह भोजन सहशयनसहप्रतिक्रमणसहग्रामान्तरगमनादिरूपा महाभाष्योक्ता द्रष्टव्या, पारमर्षेऽप्युक्तम्- " [तद्दिट्ठीए तम्मोत्तीए तप्पुरक्कारे] तस्सण्णी तण्णिवेसणे जयंविहारी चित्तणिवाई पंथणिज्झाई पलिबाहिरे पासिय पाणे गच्छेज्जा" इत्यादि । [ व्याख्या - तस्य - गुरोर्दृष्टिस्तया वर्त्तितव्यं हेयोपादेयेषु, तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यं, तस्याचार्यस्य पुरस्कारः - सर्वकार्येष्वग्रतः स्थापनं तद्विषये यतितव्यं, तथा तस्याचार्यस्य संज्ञा-ज्ञानं तद्वान् सर्वकार्येषु स्यात्, न स्वमतिविरचितया कार्य कुर्यात्, तस्य गुरोः निवेशनं स्थानं यस्यासौ तन्निवेशनः सदा गुरुकुलवासी स्यात्, तत्र च गुरुकुले वसन् किंभूतः स्यादित्याह - यतनाविहरणशील इति । तथा चित्तम् - आचार्याभिप्रायस्तेन निपतितुं क्रियायां प्रवर्त्तितुं शीलमस्येति चित्तनिपाती, पन्थानं गुरोः क्वचिद्गतस्य निर्ध्यातुं प्रलोकितुं शीलमस्येति पन्थनिर्ध्यायी, उपलक्षणं चैतत् - शिशयिषोः संस्तारकप्रलोकी, बुभुक्षोराहारान्वेषी, इत्यादिना गुरोराराधकः स्यात्, किंच परि:- समन्ताद्गुरोरवग्रहात् पुरतः पृष्ठतोऽवस्थानं कार्यमृते बाह्यः स्यात्, तथा कचित्कार्यादौ गुरुणा प्रेषितो दृष्ट्वा प्राणिनो गच्छेदिति] तथा "ओसाणमिच्छे मणुए समाहिं, अणोसिएऽणंतकरेति णचा । ओभासए ता दविअस्स वित्तं, ण णिकसे बहिआ आसुपने ॥ १ ॥ " 'अवसानं' गुरोरन्तिकं स्थितः, 'समाधिं' सन्मार्गानुष्ठानरूपाम् 'इच्छेत्' Jain Education Internal Page #46 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे IS'मनुजः' साधुः, यावज्जीवं गुरुकुलवासी स्यादित्यर्थः । गुरोरन्तिकेऽनुषितः-अव्यवस्थितः खच्छन्दचारी कर्मणो-18 भावयतिगरः|ऽनन्तकरः-अन्तकारी न स्यात् इति ज्ञात्वा, गुरुं सेवते, तद्रहितस्य विज्ञानमुपहास्यं भवेदितः 'द्रव्यस्य' मुक्तियो- लिङ्गानि ग्यस्य साधोः 'वृत्तं अनुष्ठानम् 'उद्भासयन्' (प्रकाशयन् अनुष्ठानेन) न निष्कसेत् गच्छाहहिर्न निर्गच्छेत् ,आशु-18 प्रज्ञः-पण्डितः।” एतेन वाद्यवृत्त्या नाम्ना गुरुकुलवासं वदन्तः सम्यग्गुरुकुलवासमसेवमानाः प्रत्युक्ता द्रष्टव्याः, यावजीवं तच्छिष्यभावस्यैव महाफलत्वात्, पठ्यते च-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ।धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥१॥” अत एव सकलाचारस्य मूलभूतो गुरुकुलवासः सुधर्मखामिना जम्बूखामिनमुद्दिश्य “सुअं मे आउसंतेणं भगवया एवमक्खाय” इत्यादिना प्रज्ञप्तः । भावयतेश्च परमं लिङ्गमिदमेव, यत उपदेशपदे-“ए अ (तु) अस्थि लक्खणमिसिस्स नीसेसमेव धम्मस्स । तह गुरुआणासंपाडणं च गमगं इहं लिंगं ॥१॥” इति ।[ एतद्गुणयोगादेव माषतुषादीनां चारित्रं पञ्चाशके उपदिष्टं, तथा च तद्गाथा"गुरुपारतंतनाणं सद्दहणं एअसंगयं चेव । इत्तो उ चरित्तीणं मासतुसाईण णिद्दिढें ॥१॥” इति ] अत्र प्रसङ्गतो धर्मरत्नप्रकरणोक्तानि भावयतिलिङ्गानि प्रदर्यन्ते, तथाहि-"एअस्स उ लिगाई सयला मग्गाणुसारिणी किरिआ १। सद्धा पवरा धम्मे २ पन्नवणिज्जत्तमुजुभावा ३॥१॥ किरिआसु अप्पमाओ ४ आरंभो स-15 कणिजणुठाणे ५। गुरुओ गुणाणुरागो ६ गुरुआणाराहणं परमं ७॥२॥” इति मार्गानुसारिणी क्रियेति-आगमनीत्या बहुसंविग्नाचरणया वाऽऽचरणं, यतः-"मग्गो आगमणीई अहवा संविग्गबहुजणाइण्णो । उभयाणु ersesercedeseekeesesesercededesese १५ Jain Education in For Private Personel Use Only Page #47 -------------------------------------------------------------------------- ________________ सारिणी जा सा मग्गणुसारिणी किरिआ॥१॥" शेषं सुगमं । प्रवरश्रद्धालक्षणानि चत्वारि, यथा-"सद्धा तिव्वभिलासो धम्मे पवरतणं इमं तीसे । विहिसेवणा १ अतित्ती २ सुदेसणा ३ खलिअपरिसुद्धी४॥१॥" अतृप्तिानचारित्रतपोविनयकर्मसु, सुदेशना शुद्धप्ररूपणेति, गुरुकुलवासस्य च भावयतिपरमलिङ्गत्वादेव तं विमुच्य दुष्करक्रियाकारिणामपि पञ्चाशके प्रायोऽभिन्नग्रन्थित्वमुक्तं, तथा च तत्पाठ:-"जे उ तहविवज्जत्था सम्मं गुरुलाघवं अयाणंता । साभिग्गहकिरिअरया पवयणखिंसावहा खुद्दा ॥१॥ पायं अभिन्नगंठीतमा उ8 तह दुक्करंपि कुव्वंता । बज्झव्व ते उ साहू धंखाहरणेण णेअब्वा ॥२॥” अत एवानन्तज्ञानवतापि गुरुकुल-18 वासो न त्यज्यते, तथा च पारमार्षम्-"जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिठ्ठइज्जा, अणंतनाणोवगओवि संतो॥१॥"गुरुहेलायां च महान्तो दोषा उक्ताः, तदुक्तम्-"जे आवि मंदित्ति गुरुं विइज्जा, (त्ता)डहर इमे अप्पसुअत्तिनचा। हीलंति मिच्छं पडिवजमाणा, कुणंति आसायण ते गुरूणं॥ ॥१॥ पगईइ मंदावि हवंति एगे, डहरावि जे सुअबुद्धोववेआ। आयारमंता गुणसुट्टिअप्पा, जे हीलिआ अग्गिरिव भासकुज्जा ॥२॥जे आवि नागं डहरंति णचा, आसायए से अहिआय होइ । एवायरिअंपि हु हीलयंतो,IS| निअच्छई जाइपहं खु मंदे ॥३॥" न चैकादिगुणहीनोऽपि मूलगुणसम्पन्नो गुरुस्त्याज्यः, तदुक्तं पञ्चाशके “गुरुगुणरहिओ अ इहं, दहब्बो मूलगुणविउत्तो जो । णउ गुणमेत्तविहीणोत्ति चंडरुद्दो उदाहरणं ॥१॥" थि[ मूलगुणवियुक्त इति, महाव्रतरहितः सम्यग्ज्ञानक्रियारहितो वेति तद्वृत्तिः ] कतिपयगुणहीनस्यापि गुरोर्वर्ज-18 सतो॥१॥"मागी जलणं नमसे २॥"अता पायं अभिन्ना Jain Education in Hor For Private Personal use only ( O w .jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे | नीयत्वेवकुशकुशीलैरेव तीर्थप्रवृत्तेः कस्याप्यवर्जनीयत्वानापत्तेः, तदुक्तं धर्मरत्नप्रकरणे-"बकुलकुसीलेहिं तित्थं, भावयतिअधिकारः दोसलवा तेसु निअमसंभविणो । जइ तेहिं वजणिजो अवजणिजो तओ णत्थि ॥१॥"अत एव गाढप्रमा- लिङ्गानि दवतोऽपि पन्थकेन शैलकस्य परिचर्या न त्यक्ता, तदुक्तं तत्रैव-मूलगुणसंपउत्तो, न दोसलवजोगओ इमो होइ । महुरोवक्कमओ पुण, पवत्तिअव्बो जहुत्तंमि ॥१॥ पत्तो सुसीससद्दो, एव कुणंतेण पंथगेणावि । गाढप्पमाइणोवि हु, सेलगसूरिस्स सीसेणं ॥२॥” मूलगुणवत्त्वं च तस्याक्षतमेव, सूत्रे शय्यातरपिण्डभोजित्वादिनैव पार्श्वस्थत्वादिव्यपदेशाच्छिथिलत्वपरित्यागे चाभ्युद्यतविहारस्यैवोपवर्णनात्, छेदमूलादिप्रायश्चित्तानुपदेशात्, अभ्युद्यतविहारिभिरकोनपश्चशतश्रमणैः पन्थकस्य तद्वैयावृत्त्यकरत्वेन स्थापितत्वाच, कथमन्यथाऽसाधुवैयावृत्ये साधुभिर्नियुज्यतेत्यादिसूक्ष्मवुद्ध्या चिन्तनीयम् । इत्थमपि च गुरुकुलवासो न नाममात्रगुरुसेवनया सत्यापितो भवति, निक्षेपचतुष्टये भावनिक्षेपस्यैव स्वातन्त्र्येण सूत्रे ग्रहणात्, अन्यथा खाभिप्रायाभिमतगुरुनामकारिणां सर्वेषामपि गुरुकुलवासप्रसक्तेः, न चैतदिष्टं, धर्माधर्मसङ्करप्रसङ्गात्, अत्र चेदं सूत्रं महानिशीथे| "से भयवं! तित्थयरसंति आणं नाइक्कमिज्जा उदाहु आयरियसंतिअं? गोयमा?, चउब्विहा आयरिया पन्नत्ता, तंजहा-नामायरिया ठवणायरिया व्वायरिया भावायरिया, तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव ॥ दहव्वा, तेसिं संति आणं नाइकमिज्जा, सेसा निब्रूहिअव्वा" ॥ तथा गच्छाचारप्रकीर्णकेऽपि-"तित्थयरसमो सूरी सम्मं जो जिणमयं पयासेइ । आणं च अइकंतो सो कापुरिसोण सप्पुरिसो॥१॥" अयं भावः-शु Jain Education in For Private Personel Use Only N w.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ भावगुरूणां नामादीनि त्रीण्यपि पापहराणि, शुद्धभावगुरुनामादीनां शुद्धभावगुरूपस्थापनाद्वारा शुद्धभावगुरुसम्बन्धित्वेन ज्ञातानां तेषां स्वातन्त्र्येणैव वा शुद्धभावजनकत्वात् , “महाफलं खलु तहारूवाणं थेराणं भगवं-12 ताणं णामगोत्तस्सवि सवणयाए" इत्याद्यागमात्, अशुद्धभावगुरोश्च नामादीनि त्रीण्यपि पापकराणि, अशुद्धभावजनकत्वात् तेषां, अत एवेदं महानिशीथे प्रसिद्धं “तीआणागयकाले केई होहिंति गोअमा! सूरी । जेसिं णामग्गहणे हुज्जा णिअमेण पच्छित्तं ॥१॥” इति, तस्माद्भावगुरुकुलवास एव मुख्यो यतिधर्म इत्यलं विस्तरेण ॥1 ॥८७॥ अत्र च गुर्वन्तेवासितायाः शिक्षा प्रयोजनमुक्तम्, अथ तां द्विविधामपि प्रतिपिपादयिषुः प्रथमंग्रहणा1 शिक्षा सूत्रदानविधिमुखेन प्रतिपादयन्नाह विशुद्धमुपधानेन, प्राप्त कालक्रमेण च । योग्याय गुरुणा सूत्रं, सम्यग्देयं महात्मना ॥ ८८ ॥ अपंधानम्-आचाम्लादितपो यद्यस्याध्ययनादेः सूत्रे प्रतिपादितं तेन, 'विशुद्धं निर्दोष 'चः'समुच्चये 'कालक्रमेण' सूत्रोक्तपर्यायपरिपाट्या 'प्राप्त' औचित्यमायातं न तुक्रमेण, 'सूत्रं' आवश्यकादि 'महात्मना' अस्खलितशीलेनेत्यर्थः 'गुरुणा' प्रव्राजकेन 'योग्याय' सूत्रदानं प्रति योग्यशिष्याय 'सम्यम्' आज्ञामाश्रित्य 'देयं' इति सा-18 पेक्षयतिधर्मो भवतीति सम्बन्धः । अत्र चोपधानविशुद्धमित्यनेन उपधानवहनं विना श्राद्धस्य योगोद्बहनं विना चि साधोः खस्खोचितश्रुताध्ययनवाचनादिकमधर्म इतिस्थितं । योगाक्षराणि चैतानि-"तिहिं ठाणेहिं संपन्ने अण Jain Education inte na For Private & Personel Use Only Page #50 -------------------------------------------------------------------------- ________________ शिक्षा धर्मसंग्रहे णारे अणाइअं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितिवएज्जा, तंजहा-"अणिदाणयाए, दिद्विसंपन्नयाए, ग्रहणाअधिकारःजोगवाहित्ताए” इति स्थानाङ्गतृतीयस्थाने । तथा “दसहिं ठाणेहिं जीवा आगमेसिभ६गत्ताए कम्मं पकरेंति, तंजहा-अणिदाणयाए, दिट्ठीसंपन्नयाए, जोगवाहित्ताए, खंतिखमणयाए, जिइंदिअत्ताए, अमाइल्लयाए, अ-10 पासत्थयाए, सुसामन्नत्ताए, पवयणवच्छल्लयाए, पवयणउम्भावणयाएं" इति स्थानाङ्गदशमस्थाने । तथा-णी१७॥ यावित्ती अचवले, अमाई अकुऊहले । विणीअविणए दंते, जोगवं उवहाणवं ॥१॥” इति चतुस्त्रिंशोत्तराध्य-18 यने, तथा “पयणुकोहमाणे अ, मायालोभपयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥१॥” इत्येकादशोत्तराध्ययने तथा 'अणिस्सिओवहाणे'त्ति समवायाने द्वात्रिंशद्योगसंग्रहाधिकारे तथा 'नाणं पंचविहं पन्नत्तं, तंजहा-आभिणियोहिअनाणं जाव केवलनाणं, तत्थ चत्तारि नाणाई ठप्पाई ठवणिज्जाई णो उद्दिस्संति णो समुहिस्संति णो अणुण्णविजंति, सुअनाणस्स उद्देसो १ समुद्देसो २ अणुण्णा ३ अणुओगो४ पवत्तई" इत्याद्यनुयोगद्वारे । उद्देशादिकरणं च योगस्यैवेतिकर्तव्यता, एवं कालग्रहणादिविधिरप्युत्तराध्ययनादिगतो द्रष्टव्यः । उपधानं च यद्यस्मिन्ननादौ भणितं तत्तद्विधिश्च योगविधिप्रतिपादकग्रन्थतो ज्ञेयः। कालक्रमश्च आचाराङ्गादेस्त्रिवर्षादिपर्यायः सूत्रोक्तस्तदुल्लङ्घनेन ददतस्तु आज्ञाभङ्गादयो दोषा एव । स च कालो यथा-"तिवरिसपरिआगस्स उ आयारपकप्पणाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगंति ॥१॥ दसकप्पव्ववहारा, संवच्छरप|णगदिक्खिअस्सेव । ठाणं समवाओत्ति अ, अंगेए अट्ठवासस्स ॥२॥ दसवासस्स विवाहा, एक्कारसवासयस्स Jan Education inte For Private Personel Use Only Page #51 -------------------------------------------------------------------------- ________________ अझयणा पंच णायचा ॥ बउठसवासस्स्स अ एकुत्तरवतिषण । संपुण्ण य इमाओ । खुड्डिअविमाणमाई, अज्झयणा पंच णायव्वा ॥३॥ बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइआ चउरो॥४॥ चउदसवासस्स तहा आसीविसभावणं जिणा | बिंति । पण्णरसवासगस्स य दिट्ठीविसभावणं तह य ॥५॥ सोलसवासाईसु अ एकुत्तरवडिएसु जहसंखं । |2||चारणभावणमहसुविणभावणातेअगनिसग्गा ॥६॥ एगूणवासगस्स उ, दिट्ठीवाओ दुवालसममंगं । संपुण्ण-18| वीसवरिसो, अणुवाई सव्वसुत्तस्स ॥७॥” इति । आवश्यकादेस्तु योगोद्बहनोत्तरकाल एव इत्यवसेयम् । अत्र च प्रव्रज्यायोग्यस्य सूत्रदानयोग्यतासिद्धनिर्विवादत्वेऽपि योग्यायेति पुनग्रहणं योग्यतायाः प्राधान्यदर्शISनार्थम्, ओधेन गुणाधिकतरस्य वा प्रव्रजितस्य देयमिति ख्यापनार्थ, प्रव्रज्याकाले छलितेन गुरुणा पश्चादपि सं-12 |वासेन प्रबजितस्यायोग्यत्वे ज्ञाते सूत्रमर्थश्च न देय इति ज्ञापनार्थ वा तदिति स्थितम् । यतः पञ्चवस्तुके-"सु-15 त्तस्स हुंति जोग्गा, जे पवजाए णवरमिह गहणं । पाहण्णदंसणत्थं, गुणाहिगयरस्स वा देयं ॥१॥छलिएण वा पवनाकाले पच्छावि जाणिउमजोग्गं । तस्सवि न होइ देयं, सुत्ताइ इमं च सूचेह ॥२॥” इदं योग्यताग्रहणं सूचयतीत्यर्थः। एतदेवाह-"पव्वाविअस्सवि तहा, इत्थ मुंडावणाइवि णिसिद्धं । जिणमयपडिकुवस्स, (उ)पुवायरिआ तहा चाह ॥१॥" अयोग्यस्य हि प्रव्राजने प्रवाजितस्य वा मुण्डने मुण्डितस्य वा तथा शिक्षणे शिक्षितस्य वा तथोपस्थाने उपस्थापितस्य वा तथा सम्भोजने सम्भोजितस्य वा तथा खसमीपे संवासने गुरोश्चरणस्थितस्यापि स्वकीयचारित्रघातकत्वं सूत्रे प्रसिद्धमेव । तथा चोक्तं पञ्चवस्तुके-"जिणवयणे पडिकुटुं, जो Jain Education Inte For Private Personel Use Only W w.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे | पवावेइ लोभदोसेणं । चरणढिओ तवस्सी लोवेइ तमेव उ चरित्तं ॥१॥ पव्वाविओ सित्ति अ, मुंडावे महणा अधिकारः अणायरणजोग्गो । जो तं मुंडावेई, दोसा अणिवारिआ पुरिमा ॥२॥ मुंडाविओ सिअत्ति अ, सिक्खावेडं शिक्षा अणायरणजोग्गो। अहवा सिक्खावेंते, पुरिमा अणिवारिआ दोसा ॥ ३ ॥ सिक्खाविओ सिअत्ति अ, उट्ठावे अणायरणजोग्गो। अहवा उवट्ठविंति, पुरिमपयणिवारिआ दोसा ॥४॥ उट्ठाविओ सिअत्ति अ. संभुजेतुं ॥१८॥ अणायरणजोग्गो। अहवा संभुंजते, पुरिमपयणिवारिआ दोसा ॥५॥ संमँजिओ सिअत्ति अ, संवासेउं अणायरणजोग्गो । अहवा संवासंते, दोसा अनिवारिआ पुरिमा॥६॥ एमाई पडिसिद्धं, सव्वं चिअ जिणवरेहजोगस्स । पच्छा विनायस्सवि, गुणठाणं विजणाएणं ॥८॥” एतदर्थोऽयम्-एवमादि प्रतिषिद्धं सर्वमेतजिनवरैरयोग्यस्य शिष्यस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया गुणस्थानं-संवासानुयोगदानादि, वैद्यज्ञातेन, स हि यो(द)-15 वासाध्यं दोषं जानाति तदैव क्रियातो विरमतीति सिद्धं अयोग्यस्य सूत्रं ददतोऽधर्म एवेति । एवमुपधानाशुद्ध अकालपासमपि च ददतः प्रतीच्छतश्चाप्यधर्म एवेति ज्ञेयमिति ग्रहणाशिक्षाविधिः ॥८८॥ अथासेवनाशिक्षा विधेयतया प्रतिपादयन्नाहऔधिकी दशधाख्या च, तथा पदविभागयुक्। सामाचारी विधेत्युक्ता, तस्याः सम्यक् प्रपालनम् ॥८९॥ 'इति' अमुना वाच्यमानप्रकारेण 'सामाचारी' 'त्रिधा' त्रिभिर्भेदैः 'प्रज्ञप्ता' उक्ता प्ररूपिता, जिनैरिति । HainEducation ints For Private Personel Use Only Page #53 -------------------------------------------------------------------------- ________________ | शेषः । तत्र सामाचारीति कः शब्दार्थः ?, उच्यते, समाचरणं समाचारः शिष्टाचरितक्रियाकलापस्तस्य भावो 'गुणवचनब्राह्मणादिभ्यः कर्मणि ष्यञ्' (पा-५ - १ - १२४ ) सामाचर्य्यं पुनः स्त्रीत्वविवक्षायां 'षिङ्गौरादिभ्यश्च (पा-४-१-४१) इति ङीषू 'यस्ये' ति च (पा० ६-४-१४८) इत्यकारलोपः यस्य हलः (पा ६-४-४१) इति तद्धि| तयलोपः परगमने सामाचारीति सिद्धं । [ इयं च नयविभागेन विविच्यमाना सप्तधा भिद्यते, तथाहि -सङ्ग्रहमते | आत्मा सामाचारी, न त्वनात्मा, आत्मनि विशेष्ये सकलसामाचारीविशेषणात् । व्यवहारमते च तां समाचर| न्नात्मा सामाचारी, नत्वसमाचरन्, असमाचारवत्यात्मन्यतिप्रसक्तेः । ऋजुमते च समाचरन्नप्युपयुक्तः सामाचारी न त्वनुपयुक्तः, व्यवहारसमाचरणशालिनि द्रव्यलिङ्गिन्यतिप्रसक्तेः, उपयुक्तो नाम ज्ञेयप्रत्याख्येयपरिज्ञापर इत्य| र्थः । शब्दमते च उपयुक्तोऽपि षट्सुसंयतः न त्वसुसंयतः, सामाचारीपरिणामप्राप्तानामविरत सम्यग्दृष्ट्यादीनामपि तथाप्रायत्वेन तत्रातिप्रसक्तेः । समभिरूढमते च सुसंयतोऽपि पञ्चसमितस्त्रिगुप्तः सामाचारी, न तु तद्वि| लक्षणः, प्रमत्तसंयतादिष्वप्यतिप्रसक्तेः । एवंभूतमते च प्रागुक्तसकल विशेषणविशिष्टो सावद्ययोगविरतः सामाचारी, तत्र 'सावज्जो कम्मबंधोत्ति चूर्णिकारवचनात् सावद्यः - कर्मबन्धस्तेन सह योगो - वीर्यं ततो विरतः | परिज्ञाततत्क इत्यर्थः, नत्वनीदृक्, तथाभावं प्राप्तानामप्रमत्तादीनामपि तत्फलासिद्धेः अस्य च कुर्वद्रूपस्यैव कारणस्याभ्युपगमात् । नैगमस्य मते पुनः शुद्धाशुद्धरूपत्वात्सकलविशिष्टो द्विकत्रिकादिसंयोगविशिष्टो वाऽऽत्मा । तथेति ज्ञेयं । निश्चयव्यवहारविचारणायां तु सामाचारीसमाचरणरूपलिङ्गेनानुमेयो विचित्रचारित्रावरणकर्मक्ष Jain Education Interbatio ww.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ धर्मसंग्रह अधिकारः ॥१९॥ योपशमादिसमुत्थः परिणामविशेषो निश्चयतः सामाचारी, एवं च तदाचरणं विमापि तदनुत्प(दुपप)त्तिः, लिङ्गं सामाचारी विनापि लिङ्गिनो दर्शनात्। व्यवहारतस्तु समाचरणविशेष एव तथा, तत्रापि भावपूर्वकमाचरणं शुद्धव्यवहारेण, भेदः अशुद्धेन तु तेन आचरणमात्रमिति विशेषः । कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः] त्रैविध्यमेव दर्शयति-'ओघिकी १ दशधाख्या २ तथा पदविभागयुगिति ३' यतः "सामाचारी तिविहा, ओहे दसहा पयविभागे"त्ति तत्र ओघ:सामान्यं, तद्विषया सामाचारी सामान्यतः सङ्केपाभिधानरूपौघनियुक्तिप्रतिपादितक्रियाकलापः, कचिद्वाच्यवा-1 चकयोरभेदादोघनियुक्तिरप्योघसामाचारीत्युच्यते।एवमग्रेऽपि ज्ञेयं । दशधेत्याख्या-अभिधानं यस्याःसा इच्छाकारादिदशप्रकारलक्षणा दशधाख्या २, पदयोरुत्सर्गापवादयोर्विभागो-यथास्थानं निवेशस्तेन युक्-युक्ता सामाचारी छेदसूत्ररूपा पदविभागसामाचारीति । तत्र 'कारणापोह्यो विधिरुत्सर्गः' 'कारणिको विधिरपवादः' इति। 'तस्याः' त्रिविधायाः सामाचार्याः 'सम्यग् विधिना तत्तत्सूत्रोक्तेन 'प्रपालनं' प्रकर्षेण योगत्रयोत्कर्षेणाचरणं, || सापेक्षो यतिधर्मो भवतीति पूर्ववदन्वयः । इह च तत्कालप्रव्रजितानां तावत्श्रुतपरिज्ञानशक्तिविकलानामायुष्कहासमपेक्ष्यौघसामाचारी नवमात्पूर्वात् तृतीयवस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् ॥१९॥ तत्राप्योघप्राभृतमाभृतान्निव्यूढा । इयं च प्रथमदिवस एव दीयते, प्रतिदिवसक्रियोपयोगिनीत्वादिति प्रथममुक्ता? । दशधा पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितानां परिज्ञानार्थं नियूढेति ततोऽस्या उपयोग इति तथोक्ता २ । दृष्टिवादगता पविभागसामाचारी तु प्रभूतदिवसलभ्या तदुद्धृतकल्पव्यवहाराख्या Jain Education in For Private & Personel Use Only Page #55 -------------------------------------------------------------------------- ________________ Jain Education Inte ऽपि विशिष्टश्रुताध्ययनक्रमलभ्येति प्रान्त उक्ता ३ ॥ ८९ ॥ इत्थं त्रिविधां सामाचारीं नामतोऽभिधाय विशेषतस्ता अभिधित्सुः प्रथममोघसामाचारीस्वरूपं द्वारनिर्देशेन दर्शयति प्रतिलेखनिका १ पिण्डो २ पध्य ३ नायतनानि ४ च । प्रतिसेवा ५ ऽऽलोचने ६ च, शुद्धि ७त्यधिक मता ॥ ९० ॥ 'प्रतिलेखने'ति प्रतिपूर्वक (स्य) लिख-अक्षरविन्यासे इत्यस्य भावे ल्युडन्तस्य प्रयोगः, 'उपसर्गेण धात्वर्थ' इति न्यायादागमानुसारेण क्षेत्रादेर्निरूपणेत्यर्थः । सर्वक्रियाणामेतत्पूर्वकत्वादियमेव निरूपणीयेति प्रथमं द्वारम् । अस्याश्च प्रतिलेखकप्रतिलेख्यनान्तरीयकत्वात्तद्वयमप्यत्रैव निरूपणीयं १ । पिण्डः - सङ्घातः दोषविशुद्धाहार इत्यर्थः, प्रतिलेखनोत्तरं तग्रहणं भवतीति तदनन्तरं स निरूपणीय इति द्वितीयं द्वारं २ । उप-सामीप्येन सँयमं दधाति - धारयति पोषयति वेत्युपधिः, स च वस्त्रपात्रादिरूपः पिण्डो हि न पात्रपात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यत इति तन्निरूपणानन्तरं गणनाप्रमाणप्रमाणप्रमाणद्वारेण निरूपणीयमिति तृतीयं द्वारम् ३ । न आयतनमनायतनं-स्त्रीपशुपण्डकादिसंसक्तं, गृहीत उपधिः पिण्डश्च न वसतिमन्तरेणोपभोक्तुं शक्यत इति तन्निरूपणानन्तरं ( अनायतन) वर्जनप्रतिपक्षायतनसेवनमुखेन तद्वाच्यमिति चतुर्थं द्वारं ४ । प्रतिसेवा - प्रतिसेवना | संयमानुष्ठानविरुद्धाचरणमित्यर्थः, प्रतिलेखनाद्यनायतनान्तमाचारं कुर्वतः कदाचित् कचित् कश्चिदतिचारो jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ सप्तधौघिकी धर्मसंग्रहे भवतीति तदनन्तरं सा निरूपणीयेति पञ्चमं द्वारं ५।आ-अपराधमर्यादया लोचनं-दर्शनं आचार्यादेः पुरत अधिकारः इत्यालोचना प्रतिसेवायां सत्यां साऽवश्यं मुमुक्षुणा कर्त्तव्येति तदनन्तरं सा निरूपणीयेति षष्ठं द्वारं शोधन शुद्धिः-शिष्येणालोचितेऽपराधे तदुचितं गुरोः प्रायश्चित्तप्रदानमित्यर्थः, आलोचनोत्तरकालं योग्यं प्रायश्चित्तं प्रदीयत इति तदनन्तरं तदुपन्यास इति सप्तमं द्वारं ७॥ इति अमुना प्रकारेण औधिकी-ओघनिष्पन्ना सामाचारी ॥२०॥ ओघनियुक्तिप्रतिपादितक्रियासमुदाय इत्यर्थः, 'मता' प्रतिपादिता द्वारनिर्देशेनेति गम्यं । ओघनियुक्तिरुपौघसामाचार्या इमानि सप्त द्वाराणीति तात्पर्यम् १ । अत्र च प्रतिलेखनाप्रतिलेखकप्रतिलेख्यवक्तव्यताऽतिगहना क्षेत्रादिविषयौघनिर्युक्तौ बहुविधोक्ता, सा च बहुविस्तरत्वान्नेह प्रतन्यते, विस्तरार्थिना तु तत एवावधार्या । इह तु दिनचर्याया एवं प्रतिदिनोपयोगित्वादुपकरणविषया सोच्यते, पश्चवस्तुकेऽपीत्थमेवाभिहिता, यतः-"उवगरणगोअरा पुण, इत्थं पडिलेहणा मुणेअव्वा । अप्पडिलेहिअदोसा, विण्णेआ पाणिघायाई ॥१॥” इति, 'इत्थं |ति प्रतिदिनक्रियायां, तत्र ग्रंथे दशभिरैः प्रतिदिनक्रियाया एव प्रक्रान्तत्वात् । तथाहि-“पडिलेहणा १ पमजण २, भिक्खा ३ ऽऽयरि ४ ऽऽलोअ५ भुंजणा ६ चेव । पत्तगधुवण ७ विआरा ८, थंडिल९ आवस्सयाईआ १०॥१॥” इत्यलं प्रसङ्गेन । ९० । साम्प्रतं उपकरणविषया प्रतिलेखनाद्योघसामाचारी येन क्रमेण कर्त्तव्या तं क्रममपि दिनचर्यानुरोधेनैव प्रतिपादयन्नाह ॥२०॥ Jain Education into For Private Personel Use Only Naw.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ निशान्त्ययामे जागर्या, गुरोश्चावश्यकक्षणे । उत्सर्गो देवगुर्वादिनतिः खाध्यायनिष्ठता ॥ ९१ ॥ निशाया-रात्रेरन्त्ययामे-चतुर्थप्रहरे 'जागर्या' जागरणं निद्रात्याग इत्यर्थः । सापेक्षयतिधर्मो भवतीति योज-18 ना, अग्रेऽपि सर्वत्रावसेया । जागरणविधिश्च-"जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई । परमिट्टिपरम-181 मंतं, भणंति सत्तठ्ठवारा उ ॥१॥” इत्यादिविशेषगृहस्थधर्माधिकारे प्रदर्शित एव । निशान्त्ययामे जागरणं किमविशेषेण सर्वेषामेव ? उत केषांचिदेवेति जिज्ञासायामाह-'गुरोः' प्रव्राजकस्य दिगाचार्यादेर्वा, चकारात् ग्लानादेः 'आवश्यकक्षणे' प्रतिक्रमणकरणावसरे जागा, तत्र गुरोस्तृतीयपहरेऽस्खापस्य वक्ष्यमाणत्वात् ग्लानादेस्तु शरीरमान्द्यात् प्रतिक्रमणवेलायामुचितमेव जागरणं, उक्तमपि-"सब्वेवि पढमयामे, दुन्नि अ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउथे सव्वे गुरू सुअइ ॥१॥” इति, प्रक्रमणवेला च तत्परिसमाप्तिदशोपकरणप्रत्युपेक्षणासमनन्तरभाविसूर्योदयपरिमेया, यतः-"आवस्सयस्स समए, णिद्दामुई चयंति आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं सूरो ॥१॥” इति । जागरणानन्तरं कर्त्तव्यमाह-'उत्सर्गः' इति कायोत्सर्गः, स चेर्यापथिकीप्रतिक्रमणपूर्वकः कुखप्नदुःखमनिवारणनिमित्तः, प्राणिवधादिकुखमभावे शतोच्छ्वासमानो मैथुनकुस्खमभावे तु चतुरुद्योतकरोपर्येकनमस्कारचिन्तनादष्टशतोच्छ्वासमानोऽवसेयः, यतो दिनचर्यायाम्"इरि पडिकमंतो, कुसुमिणदुसुमिणनिवारणुस्सग्गं । सम्मं कुणंति निजिअपमायणिद्दा महामुणिणो ॥१॥ For Private & Personel Use Only Page #58 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥२१॥ Jain Education Int पाणिवहप्पमुहाणं, कुसुमिणभावे भवंति उज्जोआ । चत्तारि चिंतणिज्जा, सनमुक्कारा चउत्थस्स ॥ २ ॥” इति । ततश्च 'देवगुर्वादिनति' रिति, देवनतिश्चैत्यवन्दनं, गुर्वादिनतिः - चतुर्भिः क्षमाश्रमणैर्गुर्वादिनमस्त्रिया, ततोऽनन्तरं च 'स्वाध्यायनिष्ठता' खाध्यायो - वाचनादिस्तस्मिन् यथासम्भवं निष्ठता - एकाग्रता, उपलक्षणत्वात् पूर्वगृहीततपोनियमाभिग्रहचिन्तनधर्मजागरिकाकरणादि, यतः - "जिणनमणमुणिणमंसणपुव्वं तत्तो कुणंति सज्झायं । चिंतति पुव्वगहिअं, तवणियमाभिग्गहप्पमुहं ॥ १ ॥ किं सक्कणिज्जकज्जं, न करेमि ? अभिग्गहो अ को उचि ओ ? । किं मह खलियं जायं ? कह दिअहा मज्झ वच्च॑ति ? ॥ २ ॥ कह नहु पमायपके, खुप्पिस्सं! किं परो व अप्पो वा । मह पिच्छइ अइआरं ?, इअ कुज्जा धम्मजागरिअं ॥ ३ ॥ " ब्राह्म्ये च मुहूर्ते निर्मलबुद्ध्युदयाद्भवति धर्मकर्मोपायचिन्तनं सफलमिति धर्ममयमनोरथान् चिन्तयेदिति भावार्थः । यतस्तत्रैव "जामिणिविरामसमए, सरए सलिलं व निम्मलं नाणं । इअ तत्थ धम्मकम्मे, आयमुवायं विचिंतेजा ॥ १ ॥ ९१ ॥ साम्प्रतं तत आरभ्योद्घाटपौरुषीं यावद्यद्यत्कर्त्तव्यं तदाह | काले च कालग्रहणं, ततश्चावश्यक क्रिया । द्राक् प्रत्युपेक्षणा सम्यग्, स्वाध्यायश्चाद्यपौरुषीम् ॥ ९२ ॥ 'काले' यथोक्तवेलायां 'कालस्य' प्रस्तावात् प्राभातिकलक्षणस्य 'ग्रहण' निरूपणं सापेक्षयतिधर्मो भवतीति | क्रियासमन्वयः । प्राभातिककालस्य च ग्रहणकालो रात्रिचतुर्थप्रहरावशिष्टतुर्य भागरूपः, यतः आर्षम् - "पोर प्रभातेजागर्या ॥ २१ ॥ w.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ सीए चउभाए, सेसे वंदित्तु तो गुरूं। पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥१॥” इति । कालग्रहणविधिश्च योगविधितो ज्ञेयः, इयांस्तु विशेष:-"ताहे एगो साह उवज्झायस्स अण्णस्स वा संदिसावित्ता पाभाइअकालं गिण्हइ, तओ गुरु उद्वेइत्ति" । अथ चेर्यापथिकीपाठादिसकलमनुष्टानं शनैः शनैः कार्यमित्यादिः कायोत्सर्गादिविधिविशेषश्च प्राग्निरूपित एव । आचार्यादिभिश्च प्रतिक्रमणकरणसमये जाग्रद्भिरेष सर्वोऽपि इयोपथिकीप्रतिक्रमणादिविधिस्तदैव कार्यः, यतः-"आयरियगिलाणाई, जे नवि जग्गंति पच्छिमे जामे । आवस्सयस्स समए, कजं इरिआइ तेहिंतु ॥१॥” ततस्तदनन्तरं 'आवश्यकक्रिया' प्रतिक्रमणकरणमित्यर्थः । एतद्विधिरपि प्रागुक्त एव, कियान् विशेषस्तु दैवसिकप्रतिक्रमणविशेषसम्बद्ध एव दर्शयिष्यते, अत्र च प्रतिक्रमणक्रियान्ते बहुवेलं संदिशाप्य बहुवेलं कुर्वन्ति, तत्र बहुवेलशब्देन बहुवेलाभावीनि अक्षिभूचालनादीनि सूक्ष्मकार्याणि प्रोच्यन्ते, तान्यपि गुरुणाऽननुज्ञातानां सतां यतीनां न कल्पन्त इति युगपदेव कृत्यसूक्ष्मयोगानुज्ञापनाय बहुवेलकरणमुचितमेव । यतः पञ्चवस्तुके-"गुरुणाणुण्णायाणं, सव्वं चिय कप्पई उ समणाणं । कि| चंपि जओ काउं, बहुवेलं ते करंति तओ॥१॥” इति। ततः किं कर्त्तव्यमित्याह-'द्रागि'त्यादि 'दाग' समंतात् | न त्वेकपार्थादौ 'सम्यक् च' शास्त्रोक्तविधिना 'प्रत्युपेक्षणा' प्रतिलेखनाकरर्ण सापेक्षयतिधर्मों भवतीति सम्बन्धः। प्रतिलेखना चात्रोपकरणविषया ज्ञेयेति प्रागुक्तमेव । तत्रापीयं वस्त्रविषया वाच्या, पात्रविषयाया अग्रे वक्ष्यमाणत्वात्, इत्थमेव चोक्तं यतिदिनचर्यायामपि-"पहिज्ज दिणारंभे, दसगं उग्घाडपोरिसीसमए । पत्ताणं 8 Jain Education For Private Personel Use Only O w.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे निजोगं, सव्वं पुण पच्छिमे जामे ॥१॥” इति । अत्र मुखपोतिका १ रजोहरण २ निषद्याद्वय ४ चोलपट्ट५ प्रत्युपेक्षअधिकारः कल्पत्रिक ८ संस्तारको ९त्तरपट्ट १० लक्षणानां दशानां स्थानानां प्रतिलेखना सूर्येऽनुद्गते एव कर्त्तव्या, यतः३ R"मुहपत्ती रयहरणं, दुन्नि निसज्जा य चोल कप्पतिगं । संथारुत्तरपट्टो, दसपेहाणुग्गए सूरे ॥१॥” निशीथचूर्णों र ॥२२॥ कल्पचूर्णी चैकादशोदण्डोऽप्युक्तः, तत्र प्रतिलेखनाक्रमश्चैवम्-क्षमाश्रमणपूर्व पडिलेहणं करेमित्तिभणित्वा प्रतिलिख्य च मुखपोतिकामुत्कुटुकासनस्थ एव प्रकाशदेशस्थो रजोहरणं प्रतिलिखति, तत्रापि प्रभाते प्रथममान्तरी|| सूत्रमयीं निषद्यामपराहे च बाह्यामूर्णामयी प्रतिलिखेद् यदुक्तं यतिदिनचर्यायाम्-"दाऊण खमासमणं, पुब्धि |पडिलेहिऊण उक्कुडुओ। पडिलेहइ रयहरणं, पयासदेसहिओ सम्मं ॥१॥ पडिलेहिज्जइ पढम, पभायपडिलेहणाइ रयहरणं । अब्भंतरा निसज्जा, मज्झण्हे बाहिरा पढमं ॥२॥” इति, ततः चोलप प्रतिलेख्य क्षमाश्रमणपूर्व इच्छकारि भगवन् पसाउगरि पडिलेहणा पडिलेहावओत्ति भणित्वा त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्य प्रतिलिख्य स्थापयित्वा च स्थाने क्षमाश्रमणपूर्व उवहिमुहपुत्तिं पडिलेहेमित्ति भणित्वा च मुखवस्त्रिकां प्रतिलिखेत्, ततश्चैकेन क्षमाश्रमणेनोपधिं संदिशाप्य द्वितीयेन तेनोपधिं प्रतिलिखेत्, तत्र पूर्वमौर्ण कल्पं, ततः सौत्रं कल्पद्वयं, ततः संस्तारकं, ततश्चोत्तरपट्टमिति सूर्योदयात् पूर्व प्रतिलेखनाक्रमः, तदुक्तं यतिदिन-12 ॥२२॥ चर्यायां रजोहरणप्रतिलेखनानन्तरप्रस्तावे-"अह लहुअवंदणजुयं, काउं निम्मवइ अंगपडिलेहं । ठवणायरिअं तत्तो, पडिलेहइ ठवह ठाणंमि ॥१॥ मुहणंतगपडिलेहा, पुर्वि दो चेव छोभवंदणए । काऊण संदिसावइ, in Education in anilw.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ उवहिं पडिलेहए तत्तो॥२॥” इति । उपधिप्रतिलेखनायां च प्रथममुपकरणादेग्रहणनिक्षेपणसंक्रमणस्थानानि निरीक्षणीयानि प्रमार्जनीयानि च, तदुक्तमोघनिर्युक्तौ-"उवगरणाईआणं, गहणे निक्खेवणे य संकमणे । ठाण|निरिक्खपमजण, काउं पडिलेहए उवहिं॥१॥" "संकमणं ति स्थानात् स्थानान्तरसङ्कमणमिति । अत्र च सम्यक्पदेन सकलोऽपि वस्त्रप्रतिलेखनाविधिः सूचितः। स चायं ओघनियुक्तिपञ्चवस्तुकादिगतः-"उडुं१थिरं २ अतुरियं ३, सव्वं ता वत्थ ४ पुवपडिलेहे ५। तो बीयं पप्फोडे, तइअंच पुणो पमजेजा॥१॥" व्याख्या-15 तत्र वस्त्रोद्ध कायोर्द्ध चाचार्यमतेन भविष्यति, नोदकमतेन च वक्ष्यमाणं, तत्र वस्त्रोद्ध यथा भवति तथा प्रत्युपेक्षेतेति । 'थिति स्थिरं सुगृहीतं कृत्वा प्रत्युपेक्षेत 'अतुरिति अत्वरितं स्तिमितं प्रत्युपेक्षेत 'सव्वं ति सर्वं कृत्स्नं वस्त्रं तावत्पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, एवं तावदागभागः, परभागोऽपि परावृत्य एवमेव चक्षुषा निरीक्षेत, 'तो बीअं पप्फोडे त्ति ततो द्वितीयायां वारायांप्रस्फोटयेद्वस्त्रं, षट् पुरिमाः कर्त्तव्याः इत्यर्थः । |'तइअं च पुणो पमजिज'त्ति तृतीयायां वारायां हस्तगतान प्राणिनः प्रमार्जयेदिति । इदानीमेनां गाथां भाष्य-18 कृद्ध्याख्यानयन्नाह-"वत्थे काउ«मि अ, परवयणठिओ गहाय दसिअंते । तं न भवइ उक्कुडुओ तिरिअं पेहे || जह विलित्तो॥२॥” ऊर्द्ध द्विधा-वस्त्रोद्ध कायोर्द्ध चेति, इत्येतस्मिन्नुक्ते 'परवयणं'त्ति परः-चोदकस्तस्य वचनं, तत्किमित्याह-'ठिओ गहाय दसितेत्ति स्थितस्य ऊर्द्धस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्द्ध वस्त्रोद्धा |च भवति । एवमुक्ते सत्याचार्य आह-तन्न भवति यन्नोदकेनाभिहितं , कुतो?-यस्मात् 'उक्कुडुओ तिरिअं पेहे' Jain Education in For Private & Personel Use Only Mw.jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥२३॥ उत्कुटुकस्थितस्तिर्यक् प्रसार्य वस्त्र प्रत्युपेक्षेत, एतदेव च नः कायोद्धं वस्त्रोद्ध च, नान्यत्, यथा चन्दनादिना | प्रत्युपेक्षविलिप्साङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपक्षेत, ततश्चैवमुत्कुटुकस्य कायोर्द्ध भवति, तिर्यप्रसा- णा रितवस्त्रस्य च वस्त्रोद्ध भवति, उर्दुति भणि। इदानीं स्थिरादीनि पदानि भाष्यकृदाह-"घित्तुं थिरं अतु|रिअं, तिभागबुद्धीई चक्खुणा पेहे । तो बिइअं पप्फोडे, तइअंच पुणो पमजेजा ॥२॥” गृहीत्वा स्थिरं-18 निविडं दृढं वस्त्रं ततः प्रत्युपेक्षेत, अत्वरित-स्तिमितं प्रत्युपेक्षेत, 'तिभागबुद्धीए' भागत्रयबुद्ध्येत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवारा प्रस्फोटयेत्, तृतीयवारांप्रमार्जयेदिति पूर्ववत् । अन्यत्र त्वेवं पाठः-अंगुट्ठअंगुली-12 हिं, घेत्तुं वत्थं तिभागवुद्धीए । तत्तो अ असंभंतो, थिरंति थिरचक्खुणा पेहे ॥१॥ इति । सुगमा । तथा "परिवत्तइउं सम्मं, अतुरिअमिति अदु पयत्तेणं । वाउजयणानिमित्तं, इहरा तक्खोभमाईआ ॥४॥" |परावर्त्तयितुं सम्यग द्वितीयपार्थेन, अत्वरित-अद्रुतं, प्रयत्नेन वायुसंरक्षणार्थ, इतरथा वायुक्षोभादयो दोषाः। तथा "इय दोसुवि पासेसु, दंसणओ सव्वगहणभावेणं । सव्वंति निरवसेसं, ता पढमं चक्खुणा पेहे ॥१॥” एवं द्वयोरपि पार्श्वयोर्वस्त्रस्य दर्शनात्, सर्वग्रहणभावेन सर्वमिति-निरवशेष तावत्प्रथमं चक्षुषा प्रत्युपेक्षेत, अप्रत्युपे-1 क्षणे दोषमाह-"अहंसणंमि अ तहा, मुइंगईआइआण जीवाणं । तो बीअं पप्फोडे, इहरा संकामणे विहिणा ॥२३॥ ॥६॥” अदर्शने सति मुइंग पिपीलिकादीनां जीवानां, ततो द्वितीयं प्रस्फोटयेत्, दर्शने सति तेषां विधिना सङ्कामणं कुर्यात् । अथ कथं प्रस्फोटयेदित्याह-"अणच्चाविअं अचलिअं, अणाणुबंधि अमोसलिं चेव । छप्पुरिम Jain Education inANJ For Private & Personel Use Only % w.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ Jain Education Int 23 नवखोडं, पाणिपाणमजणं ॥ ७ ॥ ' तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्त्तयितव्यः, तथा अचलितं च वस्त्रं शरीरं च कर्त्तव्यं, 'अणाणुबंधि'त्ति न अनुबन्धः सोऽस्मिन्नस्तीति अननुबन्धि प्रत्युपेक्षणं, न निरन्तरमाखोटकादि कर्त्तव्यं, किं तर्हि ? - सान्तरं सविच्छेदमित्यर्थः । 'अमोसलि त्ति म मौशली क्रिया यस्मिन् प्रत्युपेक्षणे तदमौलि प्रत्युपेक्षणं, यथा मुशलं झटिति ऊर्ध्वं लगति, अधस्तिर्यक्च, न एवं प्रत्युपेक्षणा कर्त्तव्या, | किन्तु यथा प्रत्युपेक्षमाणस्य ऊर्द्ध पीठेषु न लगति न च तिर्यग कुड्ये न भूमौ तथा कर्त्तव्यं । 'छप्पुरिमं' तत्र वस्त्रं चक्षुषा निरूप्यार्वाग्भागं त्रयः पुरिमाः कर्त्तव्याः, तया परावर्त्त्याऽपरभागं निरूप्य पुनरपरे त्रयः पुरिमाः कर्त्तव्याः, एवमेते षट् पुरिमाः षट् वाराः प्रस्फोटनमित्यर्थः । 'नवखोडं 'ति नव चाखोटकाः कर्त्तव्याः, पाणेरुपरि | 'पाणीपाणिपमज्जणं' ति प्राणिनां कुन्थ्वादीनां पाणी हस्ते प्रमार्जनं नवैव वाराः कर्त्तव्यं । इयं द्वारगाथा । | इदानीं भाष्यकृयाख्यानयन्नाह - "वत्थे अप्पाणमि अ, चउह अणच्चाविअं अचलिअं च । अणुबंध निरंतरया | तिरिउगृहघट्टणा मुसली ॥ ८ ॥” वस्त्रे आत्मनि चेति पदद्वयेन भङ्गकचतुष्टयं सूचितं भवति, ततश्चानेन प्रकारेणानर्त्तापितं चतुर्द्धा भवति इत्थं वस्त्रम तपितं आत्मापि चेत्याद्यः, वस्त्रमनर्त्तापितमात्मा च नर्त्तापित इति द्वितीयः, वस्त्रं नर्त्तापितमात्मा चानर्त्तापित इति तृतीयः, उभयं नतपितमिति तुर्य:, अत्राद्यः शुद्धः, एवमचलितेऽपि चत्वारो भूङ्गाः । अनुबन्धश्च निरन्तरतोच्यते, ततश्चानुबन्धेन- मैरन्तर्येण प्रत्युपेक्षणा न कर्त्तव्या, तथा त्रिविधा मुशली - तिर्यग्घटना ऊर्द्धघहना अघोघना चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यग कुड्यादि w.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ प्रत्युपेक्ष धर्मसंग्रहे घट्यति-स्पृशति, ऊर्द्ध कुहिकादिपटलानि घट्यति, अधोभुवं घट्टयति, एवं नमुशली किं त्वमुशली, न किंचित्प- अधिकारःत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति। 'छप्पुरिमति व्याख्यानयति-"छप्पुरिमा तिरिअकए,नव अक्खोडा तिनि ति णि अंतरिआ। ते उण विआणिअब्वा, हत्थंमि पमजणतिएणं ॥९॥" षट् पूर्वा इतिप्रथमाः, तिर्यकृते वस्त्रे उभ यतो निरीक्षते, नव अस्फोटाः त्रयस्त्रयोऽन्तरिताः व्यवहिताः, क पुनस्ते विभावितव्याः?-हस्ते, केनान्तरिताः?॥२४॥ प्रमार्जननिकेणेति । प्रमार्जनं व्याख्यानयति-"तइ पमजणमिणं, तब्वण्णऽद्दिस्ससत्तरक्खट्ठा । तक्खणपमजिआए, तभूमीए अभोगाओ॥१०॥"तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्ण० हस्तवर्णादृश्यसत्वरक्षार्थ इति फलसम्भवमाश्रित्य, अत्र समययुक्तिः, तत्क्षणप्रमार्जिताया एव पूर्व(तद्भूमेः-प्रत्युपेक्षणपृथिव्या अभोगाद् भूयः-प्रत्युपेक्षणादिविरहेणेति । “विहिपाहण्णेणेवं, भणि पडिलेहणं अओ उडे । एअंचेवाह गुरू, पडिसेहपहाणओ णवरं ॥११॥” विधिप्राधान्येन प्रतिलेखना भणिता, एतां चैव प्रत्युपेक्षणां प्रक्रान्तां, अत ऊर्द्ध आह गुरुः प्रतिषेधप्राधान्येन प्रकारान्तरेण, नवरं विधिनिषेधविषयत्वाद्धर्मस्येति। किंतदित्याह-"आरभडा संमद्दा, वजेअव्वा य मोसली तइआ। पप्फोडणा चउत्थी, विक्खित्ता वेइआबद्धा ॥१२॥” आरभटा प्रत्यु|पेक्षणा न कार्या, संमर्दा न कार्या, तृतीया मुशली, चतुर्थी प्रस्फोटना, पञ्चमी विक्षिप्ता, षष्ठी वेदिकाबद्धा चेति वर्जनीया । पञ्चवस्तुके तु मुसलीस्थाने “वजेअव्वा अ ठाणठावणया' इति पाठस्तस्याऽस्थानस्थापनेत्यर्थः। द्वारगाथेयं प्रतिपदं भाष्यकृयाख्यानयति-"वितहकरणे च तुरिअं, अण्णं अण्णं च गिण्ह आरभडा १। अंतो तु Jain Education in For Private Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ हुन्ज कोणो, निसिअण तत्थेव सम्मदा ॥ २३ ॥ वितथं-विपरीतं यत्करणं तदारभटाशब्देनोच्यते, सा' चारभद्वाप्रत्युपेक्षणा न कार्या, विपरीतप्रत्युपेक्षणा न कार्येत्यर्थः, वा विकल्पेनेयं चारभट्टोच्यते, यदुत त्वरितमाकुलं यदन्यान्यवस्त्रग्रहणं तदारभद्दाशब्देनोच्यते । तथाऽन्तर्मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा| सम्मर्दोच्यते, सा च न कार्या, अथवा तत्रैवोपधिकायां उपविश्य यत् प्रत्युपेक्षणाकरणं सा संमर्दोच्यते । "मोसलि पुत्वणिदिट्ठा, पप्फोडण रेणुगुंडिए चेव । विक्खेवं तुक्खेवो, वेइअपणगं च छद्दोसा ॥१४॥” मुशली पूर्वमेवोद्दिष्टा, पञ्चवस्तुके तु 'गुरुवग्गहायठाणं ति पाठः, गुर्ववग्रहाद्यस्थानं, प्रत्युपेक्षितोपधेनिक्षेप इति च तस्यार्थः । तथा प्रकर्षेण स्फोटनं-प्रस्फोटनं तद्रेणुगुण्डितवस्त्रस्यैवायतनया करोति, ईदृशी क्रिया न कर्त्तव्ययेत्यर्थः ४ तथा विक्षेपणं वस्त्रस्यान्यत्र क्षेपणं, इदमुक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति, अथवा |विक्षेपो वस्त्राञ्चलानामूर्द्धक्षेपणं, स च न कार्य इत्यर्थः ५। तथा वेदिकापञ्चक-ऊर्द्धवेदिकादि ६॥ एते षट् दोषाः प्रत्युपेक्षणे । वेदिकापञ्चकं यथा-"उड्डमहो एगत्तो, दुहओ अंतो अ वेइआपणगं । जाणूणमुवरि हेहा, एगयरे दुण्ह बीअंतु ॥१५॥” उढेवेइआ-उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १, अहोवेइआ-अहो जाणुआणं । हत्थे काऊण पडिलेहेइ २, एगतोवेइआ-एगजाणुगं बाहाणं अंतरं काऊण पडिलेहेइ ३, दुहओवेइआ बाहाणं| अंतरा दोवि जाणुआ काऊण पडिलेहेइ ४, अंतोवेइआ-अंतोजाणुआणं हत्थे काऊण पडिलेहेइ ५। इदं वेदि| कापंचकं प्रत्युपेक्षणां कुर्वता न कार्य । प्रत्युपेक्षणादोषानेवाह-"पसिढिलपलंबलोला, एगामोसा अणेगरूवधुणा।। Jain Education ingenipal For Private & Personel Use Only I Mw.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥२५॥ कुणइ पमाणिपमायं, संकिअगणणोवगं कुजा ॥१५॥"प्रशिथिलं वस्त्रं दृढं न गृहीतं अतडितं वा १, प्रलम्बा प्रतिलेखविषमग्रहणे सति लम्बकोणं एकान्तग्रहणेन प्रलम्बन इत्यर्थः २, लोलनं भूमौ हस्ते वाऽवज्ञया लोलयति ३, एका- नाविधिः मर्षो वस्त्रं मध्ये गृहीत्वा तावदाकर्षणं करोति यावत्रिभागावशेषे ग्रहणं जातम् , एका(कर्षणमित्यर्थः, अथवा त्रिभिरङ्गुलीभिग्राह्यमेकया गृह्णतः, अथवाऽनेकामा आकर्षणे ग्रहणे चानेके आमाः -स्पर्शा भवन्ति तद्वस्त्रमनेकधा स्पृशतीत्यर्थः। अनेकरूपधूनानमिति-अनेकप्रकारं त्रयाणां पुरिमाणामुपरिष्टात् धूननं-कम्पनं, अथ-| वाऽनेकवस्त्राण्येकत्र गृहीत्वा युगपद्भूनाति । तथा पमाणिपमादं-अखोटकेषु नवसु वस्त्रप्रमार्जनासु च नवसु प्रमादं करोति, तान्यूनाधिकान् करोतीत्यर्थः । तथा शङ्किता चासौ गणना च शङ्कितगणना तामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तां न कुर्यात्, अयं भावः-पुरिमादयः कियन्तो जाता इति शङ्कायां तद्गणनां करोति, यः प्रमादी भवति पूर्व, इत्थम्भूता प्रत्युपेक्षणा न कर्त्तव्येति स्थितं । किंविशिष्टा पुनः कर्त्तव्येत्यत आह-"अणूणाइरित्तपडिलेहा, अविवचासा तहेव य । पढम पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥१॥ अन्यूना प्रस्फोटनादिभिः, अनतिरिक्ता एभिरेव, प्रत्युपेक्षणा निरीक्षादिक्रिया, बिण्टिकाबन्धावसाना अविद्य G ॥२५॥ मानपुरुषादिविपर्यासा वेति । त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति, तेषां स्थापना चेयम्-तत्र sssss प्रथमं न न्यूना नातिरिक्ता नाप्यविपर्यासेतिरूपं प्रशस्तं, मुत्त्यविरोधि । शेषाणि तु सप्त पदानि विप SIss सादिदोषवन्ति अप्रशस्तानि यैन्यूनत्वमधिकत्वं वा तानाह-"खोडणपमजवेलासु, चेव ऊणाहिआ ।।।। in Education in m ana For Private & Personel Use Only S w.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Education Intel मुणेअक्वा । कुकुडअरुणपगासं, परोप्परं पाणिपडिलेहा ॥ १८ ॥ प्रस्फोटनप्रमार्जनवेलाखेव न्यूनाधिका मन्तव्या, नवभ्यो न्यूना अधिका वा प्रस्फोटा: प्रमार्जनाश्च न कार्याः । वेलायां च न्यूनायामधिकार्यां वा प्रत्युपेक्षणा न कार्येति भावः । कालं त्वङ्गीकृत्य कुक्कुडेत्यादिना गाथार्द्धमाह । अत्र वृद्धसम्प्रदायः - कालेण ऊणा जो पडि| लेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भणइ को पडिलेहणाकालो ?, ताहे एगो भणइ - जाहे कुक्कुडो वासइ | पडिक्कमित्ता ताहे पडिलेहावउ, तो पट्टवित्ता पडिलेहड, अण्णो भणइ - अरुणं सरीरं भवइ, अण्णो-जाहे | पगासंति- पहाफट्टणवेला, अवरो भणइ-परोप्परं-अण्णोष्णं मुहाणि दीसंति, अण्णो भणइ - जत्थ हत्थरेहाओ दीसंतित्ति । एतेषां विभ्रमे निमित्तमाह - "देवसिआ पडिलेहा, जं चरिमाएत्तिविभमो एसो । कुक्कुडगादेसिस्सा, तधियारंति तो सेसा ॥ १९ ॥” दैवसिकी प्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायां तदनु एव स्वाध्याय इति एषा भ्रान्तिः । कस्य ? - कुर्कुटादेशिनश्चोदकस्य, तत्रान्धकारमितिकृत्वा । ततः शेषा आ ( अना) देशाः, सिद्धान्तवा - याह - "एए उ अणाएसा, अंधारे उग्गएवि हुण दीसे । मुहरयणे सज्जचोले, कप्पतिअ दुपट्टथुइसरो ॥ २० ॥" एवं आयरिआ भांति - सवेवि अणादेसा सच्छंदा, अंधयारे पडिस्सए हत्थे रेहाओ उग्गएवि सूरे ण दीसंति, इमो पडिलेहणाकालो आवस्सए कए तिहिं थुईहिं दिन्निहिं तहा पडिलेहणाकालो जहा एएहिं दसहिं पडिलेहिएहिं [जहा ] सरो उह, मुहपोत्तीरयहरणं० । फलितमाह - "जीवदयट्ठा पेहा, एसो कालो इमीइ तो णेओ । आवस्सगाइ अंते, दसपेहा उट्ठई सूरो ॥ २१ ॥” सुगमा । अथ प्रत्युपेक्षणायां पुरुषोपधिक्रममाह - "गुरुपच्चक्खा eeeeeeeeee ww.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ २६ ॥ Jain Education Int णिगिलाणसेहमाण पेहणं पुत्रिं । तो अप्पणी अ पुत्रिं, महाकडा इअर दुवि पच्छा ॥ २२ ॥" अयं किल पुरुषाविपर्यासः, प्रथमं गुरोः सम्बन्ध्युपधिः तदनु प्रत्याख्यानिनः क्षपकस्य, तदनु ग्लानस्य, तदनु नवप्रब्रजितस्य, | आदिशब्दाद्व्यापृतवैयावृत्य (कर) परिग्रहः, तत आत्मनः पूर्वं यथाकृतानि वस्त्रादीनि, तंत्र बहुमानत्वात्, इतरे द्वे उपकरणे - अल्पपरिकर्मबहुपरिकर्मरूपे पश्चात्प्रत्युपेक्षेतेति उत्सर्गतोऽभिहितं । निशीथचूर्णावप्युक्तम्- “उवहिंमि पच्चूसे पुधिं मुहपोत्ती, तओ रयहरणं, तओ अंतोनिसिज्जा, तओ बाहिरी निसिज्जा, चोलपट्टो, कप्पो, उत्तरपट्ट, संथारगपट्ट, दंडगो य, एस कमो, अन्नहा उक्कमो, पुरिसेसु पुछिं आयरिअस्स, पच्छा परिन्ती(ण), तओ गिलाणसेहाइआण, अण्णहा उक्कमो "त्ति । 'परित्तित्ति अनशनिन इति । अत्रापवादमाह - "पुरिसुवहिविवज्जासे, | सागारिए करेज्ज उवहिवच्चासं । आपुच्छित्ताण गुरुं, पहुचमाणेअरे वितहूं ॥ २३ ॥” विपर्यासः पुरुषोपधिविषयो द्विविधः, तत्रोपधिविपर्यास इत्थं - सागारिके स्तेनादिके सत्यागते विपर्यासः क्रियते प्रत्युपेक्षणायाः, प्रथमं पात्रकाणि प्रत्युपेक्षते पञ्चाद्वस्त्राणि, एवमयं प्रत्युषसि विपर्यासः, एवं विकालेऽपि सागारिकानागन्तुकान् ज्ञात्वा, पुरुषविपर्यासश्चेत्थं- आपृच्छ्रय गुरुमात्मीयोपधिं ग्लानसत्कं वा प्रत्युपेक्षते, कदा ? अत आह— 'पहुचमाणे ' यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः पहुचंति - पर्याप्यते तदैवं करोति, 'इतरे वितह'ति इतरे आभिग्राहिका यदा न संति तदा प्रथममात्मीयमुपधिं प्रत्युपेक्षमाणस्य वितथम् - अनाचारो भवतीत्यर्थः । तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविषयं कुर्वतो वितथम् - अनाचारो भवत्येवं च वितथं भवति - " पडिलेहणं करेंतो, मिहो कह प्रतिलेखनाविधिः ॥ २६ ॥ ww.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ गाइपलोडणया, महिप्रत्यपक्षणां कुर्वन्ननभियुक्त वायुरप्यवश्यंभावी, वाध्यात्मक सङ्घटयेत्-चा कुणइ जणवयकहं वा । देइ व पचक्खाणं, वाएइ सयं पडिच्छइ वा ॥१॥ पुढवीआउक्काए, तेउवाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होइ॥२॥” सुगमे । कथं षट्कायविराधना ? अत आह"घडगाइपलोहणया, महिअअगणी अ बीअकुंथाई। उद्गगया व तसेअर, उम्मुअसंघदृझावणया ॥१॥"स हि साधुः कुम्भकारशालादौ प्रत्युपेक्षणां कुर्वन्ननभियुक्तः संस्तोयघटादि प्रलोठयेत्, स च मृदग्निबीजकुन्थ्वादीनामुपरि प्रलुठितः, ततश्चैतान व्यापादयेत्, यत्राग्निस्तत्र वायुरप्यवश्यंभावी, वाऽथवा योऽसौ उदकघटः प्रलोठितस्तद्गता एवं प्रसाः पूतरकादयो भवन्ति, इतरे-वनस्पत्यादयश्च, तथा वस्त्राश्चलेन चोल्मुकं सङ्घयत्-चालयेत्, तेन चालितेन सता प्रदीपनकं सञ्जातं, ततः संयमात्मविराधना जातेति । इदं तु सम्भवमाश्रित्योक्तं, वस्तुतस्तु चारित्रिणः प्रमादतो यत्किंचित्कायवधे षट्कायवधः संभवत्येव, परिणामाविशुद्धेः, 'जेवि ण वावजंति, णिअमा तेसिपि हिंसगो होइ'त्ति 'वावजंति'त्ति व्यापाद्यन्ते इति । उपयुक्तश्च प्रत्युपेक्षमाणः षण्णामाराधको भवतीत्याह-"पुढवीआउकाए, तेऊवाऊवणस्सइतसाणं । पडिलेहणमाउत्तो, छण्हं आराहओ होइ॥१॥" इति । अतः प्रतिलेखना सम्यकार्या, अकरणे च दोषाः, यतः-'अप्पडिलहिअदोसा, आणाई अविहिणावि ते चेव । तम्हा उ सिक्खिअवा, पडिलेहा सेविअव्वा य॥१॥” इति, एवं सूर्योदये जाते शेषमप्युपछि प्रतिलिख्य वसतिं प्रमार्जयेत्, यदुक्तं पञ्चवस्तुके-"पडिलेहिऊण वसहिं, गोसंमि पमजणा उ वसहीए । अवरण्हे पुण पढमं, पमज्जणा पच्छ पडिलेहा ॥१॥” यतिदिनचर्यायामपि-"सिज्जा पमजिअवा पभायसमयंमि सवओ पच्छा ।। काए, तेऊवादोषाः, यत एवं सूर्योद - lain Education Instit For Private Personel Use Only Shrainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ धर्मसंग्रह अधिकारः ॥२७॥ पुत्तीतणपडिलेहा, समणंतरमेव मज्झण्हे ॥१॥” इत्थं च जीवसंसक्तिरहितायामपि वसतौ ऋतुबद्ध वारद्वयं || प्रतिलेखवर्षासु च वारत्रयं जीवसंसक्तौ च बहुशोऽपि वसतिं प्रमार्जयेदित्यवसेयं, तथापि बहुजीवोपमर्दे त्यजेदपि, नाविधिः तदुक्तं दिनचर्यायाम-"दुन्नि पडिलेहणाओ, उउम्मि वासासु तइअ मज्झण्हे । वसहिं बहुसो पमजइ, अइसंघद्दे त(अन्न)हिं गच्छे ॥१॥" वसतिप्रमार्जनं च यतनानिमित्तं, सा चान्धकारे न स्यादित्युपधिप्रतिलेखनानन्तरमेव प्रातस्तच्छ्रेयः, तदुक्तं तत्रैव-"को हेऊ? जिणआणा, एसा जयणानिमित्तमहवावि । रविकरहयंधयारे, वसहीइ पमजणं से॥१॥” इति । तच्चाव्याक्षिप्तेनोपयुक्तेन च गीतार्थेन विधेयं, नतु विपरीतेन, अविध्यादिदोषात्, यदुक्तं पञ्चवस्तुके-“वसही पमजिअवा, विक्खेवविवज्जिएण गीएणं। उवउत्तेण विवक्खे, णायवो होइ अविही उ8 ॥१॥” इति । तेनापि सदा पक्ष्मलेन-मृदुना प्रमाणोपेतेनाविद्धदण्डकेन च दण्डकप्रमार्जनेन प्रमार्जनीया वसति, न तु कचवरशोधनादिना, यतस्तत्रैव-"सइ पम्हलेण मिउणा, चोप्पडमाइरहिएण जुत्तेणं । आविद्धदंडगेणं, दंडगपुच्छेण णपणेणं ॥१॥” इति, यतना च वसतिं प्रमाय पिण्डीभूतरेणुपुञ्जमुद्धरेत्, तत्र चैवं विधिर्यतिदि-15 नचर्यायाम्-"अह उग्गयंमि सूरे, वसहिं सुपमजिऊण जयणाए। ऊद्धरिअ रेणुपुंज, छायाए विक्खिरेऊणं ॥१॥" संगहि छप्पयाओ, मआण कीडाण लहइ तो संखं । पुत्वं च लेइ भूई, वोसिरिअ नवं च गिण्हति ॥ २॥ जो॥ ॥२७॥ तं पुजं छंडइ, इरिआवहिआ हवेइ निअमेणं । संसत्तगवसहीए, तह हवइ पमन्जमाणस्स ॥ ३ ॥” अत्र च। आभिग्रहिकोऽनाभिग्रहिको वा साधुदण्डान् प्रमार्जयेत्, ततस्तदुपरितनभूमिं च, यत:-"आभिग्गहिओ अण Jain Education Intemational For Private Personel Use Only 1100w.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ शोधयित्वा तत्रास्थिप्रमुख भिगहिओ व दंडे पमन्जए साहू । पडिलेहिजइ कमसो, दंडो कुड्डोवरिं भूमि ॥१॥"प्रतिलेखनं चक्षुषा निरीक्षणं, प्रमार्जनं च रजोहरणादिभिरिति विवेकः, यतस्तत्रैव-"चक्खूहि णिरिक्खिनइ, जं किर पडिलेहणा भवे एसा । रयहरणमाइएहिं, पमजणं बिंति गीअत्था ॥१॥” इति प्रातः प्रतिलेखनाविधिः। अथ तदनन्तरकर्त्तव्यमाह-खाध्यायः' इति, अन्वयस्तूक्त एव, स्वाध्यायश्च कियत्कालं कार्य इत्याह-'आद्यपौरुषी मिति प्रथमपौरुषीं पादोनप्रहरं यावदित्यर्थः । अत्र विधिश्चैवं-वसतेहस्तशतावधि क्षेत्रं शोधयित्वा तत्रास्थिप्रमुखं पतितं विधिना परिष्ठाप्य वसतिं प्रवेदयन्ति गुरवे साधवः । यः पुनः कालग्राही स मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनके दत्त्वा वसतिं शुद्धं च कालं प्रवेदयति, ततश्चोपयुक्तः पूर्व वाचनाचार्यस्तदनु तदनुज्ञाताश्चेतरेऽपि सूत्रोक्तविधिना स्वाध्यायं प्रस्थापयन्ति, यदुक्तं सर्वमेतद्यतिदिनचर्यायाम्-"हत्थसयं सोहित्ता, जाणित्ता पसवमिथिआईणं । परिठविअ अहिपमुहं, विहिणा वसहिं पवेइंति ॥१॥ जे उण कालग्गाही, ते पुत्तिं पहिऊण किइकम्मं । काउं वसहिं तत्तो, कालं सुद्धं पवेति ॥२॥ सिद्धंतसिट्टविहिणा, उवउत्तो पट्टवेइ सज्झायं । पढम वाणायरिओ, तयणुण्णाया तहा इअरे ॥३॥" इयं च मण्डली सूत्रविषयेति सूत्रमण्डलीत्युच्यते । सा चाद्य-18 पौरुषीप्रमाणेति आद्या पौरुष्यपि सूत्रपौरुषीत्युच्यते । इदानीं तूपयोगकरणकाले स्वाध्यायं कुर्वन्तो गीतार्था एनां सत्यापयन्ति, यतस्तत्रैव-"उवओगकरणकाले, गीअत्था जं करेंति सज्झायं । सो सुत्तपोरसीए, आयारो दसिओ तेहिं ॥१॥” इति । द्वितीया पौरुषी त्वर्थविषयेति ज्ञेयमित्युत्सर्गः, अपवादस्तु अगृहीतसूत्राणां वन्दनके दत्त्वा वसति शान्त गुरवे साधवः । यः पुनः Jain Education in For Private Personel Use Only HOMw.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥२८॥ ओ, सीसा विगत तसिं । सीसावि तह गावकथा हास्यमधीयन गुरुसता, पुच्छिन्ना पंजा विअरइ वयरुब वाणा पादप्रसारणम् । वज़याशाइवि। आगम्मुफुड़ओ संतामओ अ मुट्ठ पिहिअमुहो । बालानां द्वे अपि पौरुष्यौ सूत्रस्यैव, गृहीतसूत्राणां तु द्वे अप्यर्थस्येति, तदुक्तं तत्रैव-"उस्सग्गेणं पढमा, छग्घ-12 स्वाध्याडिआ सुत्तपोरिसी भणिआ। बिइआ य अत्थविसया, निद्दिहा दिवसमएहिं ॥१॥ बिइअपयं बालाणं, अग-1 यविधिः हिअसुत्ताण दोवि सुत्तस्स । जे गहिअसुत्तसारा, तेसिं दो चेव अत्थस्स ॥२॥” इति । स च स्वाध्यायोवाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मकथारूपः पञ्चविधः, तत्र वाचनादानग्रहणविधिरेवम्-'उवविसइ उवज्झा-1 ओ, सीसा विअरंति वंदणं तस्स । सो तेसि सबसमयं, वायइ सामाइअप्पमुहं ॥१॥ सो गाहणाइकुसुलो, विअरइ वयरुब वायणं तेसिं। सीसावि तह सुणंति अ, जह सीसा सीहगिरिगुरुणो॥२॥' तथाऽन्यत्रापि | "पर्यस्तिकामवष्टम्भं, तथा पादप्रसारणम् । वर्जयेद्विकथां हास्यमधीयन् गुरुसंनिधौ ॥१॥” इति । प्रच्छनावि-10 धिस्त्वेवम्-"आसणगओन पुच्छिज्जा, सिज्जागओ कयाइवि । आगम्मुक्कडओ संतो, पुच्छिज्जा पंजलिउडो॥१॥'| परावर्त्तना चैवं श्राद्धानधिकृत्योक्ता साधूनामपि ज्ञेया-'इरिअं सुपडिक्कतो, कडसामइओ अ सुटु पिहिअमुहो। सुत्तं दोसविमुत्तं, सपयच्छे गुणइ सड्डो॥१॥' अनुप्रेक्षा चार्थचिन्तनं, साऽप्येवम्-जिणवरपवयणपायडणपउणे गुरुवयणओ सुणिअपुवे । एगग्गमणो धणिअं, चित्ते चिंतेइ सुविआरं ॥१॥ इति, धर्मकथा त्वेवं खरू-18 पतः-'सु धम्मुवएसं, गुरुप्पसाएण सम्ममववुद्धं । सपरोवयारजणगं, जोग्गस्स कहिज धम्मत्थी ॥१॥ इति । एवं च क्रियमाणः खाध्यायो बहुगुणाय, यतः पञ्चवस्तुके-आयहिअपरिन्ना भावसंवरो णवणवो असंवेगो। निकंपया तवो णिज्जरा य परदेसिअत्तं च ॥१॥" आत्महितपरिज्ञा खाध्यायाद्भवति, आत्महित Jain Education indiahal (OBw.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ मजानानो हि मुह्यति, मूढः सन् ज्ञानावरणीयादि कर्म समादत्ते, कर्मणा च जन्तुरनन्तसंसारं पर्यटति, जानानश्चात्महितं प्राणातिपाताद्यकरणरूपायां परमार्थतोऽहितनिवृत्तौ परार्थकरणादिरूपायां च हितप्रवृत्तौ भवतीत्यात्महितं ज्ञातव्यं, तच्च स्वाध्यायादेव । तथा भावतः-परमार्थतः संवरः, ज्ञानेन हि हिता अहिताश्च भावा यथास्थानमुपयोगिनो ज्ञायन्ते, तत्ज्ञानतश्च भावेन संवरो भवत्येव । नवनवसंवेगश्च स्वाध्यायाद्भवति, यतो हि यथा यथाऽतिशयरससमन्वितं प्रत्यहमपूर्व श्रुतमवगाहते तथा तथा शुभभावशैत्येन मुनिर्नवनवसंवेगश्रद्धावान् जायत इति । तथा निष्कम्पता मार्गे स्वाध्यायाद्भवति, अयं चोत्कृष्टं तपः, यतः-"बारसविहंमिवि तवे, सन्भिन्तरबाहिरे कुसलदिढे। णवि अस्थि णविय होहिहि, सज्झायसमं तवोकम्मं ॥१॥” इति । अत एव खाध्यायादुत्कृष्टा निर्जरापि भवति, यत:-"जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥१॥” इति । तथा परदेशकत्वं च आत्मपरसमुत्तारस्तदपि खाध्यायाद्भवति, तथा चाज्ञाया वात्सल्यं दीपना भक्तिस्तीर्थाऽविच्छित्तिश्च परदेशकत्वे सति भवतीति विधिना खाध्यायो |विधेयः, अकरणे चोन्मादायो दोषाः स्युः, यतः "उम्मायं च लभेज्जा रोगायंकं च पाउणे दीहं । केवलिपण्णत्ताओ धम्माओ वावि भंसेज्जा ॥१॥” इति । ये च सूत्रार्थग्रहणे निर्मिताः शिष्येभ्यो दत्तसूत्रार्थाश्च अथवा मन्दबुद्धयस्ते आतापनादि विदधति, यतो दिनचर्यायाम्-"जे समयसारगहणे, निम्माया सीसदिन्नसुत्तत्था । अहवावि मंदमइणो, तेसि इमो उजमो भणिओ॥१॥"-"आयावयंति गिम्हेसुं, हेमंतेसु अवाउडा । वासासु Jain Education in arw.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे पडिलीणा, संजया सुसमाहिआ ॥१॥" तथा वाचनाकाले व्याख्यानकाले च धीराः कायोत्सर्गमपि कुर्वते, पात्रप्रतिअधिकारः यदुक्तं तत्रैव-“वायंति जत्थ सीसे, उज्झाया जत्थ सूरिणो अत्थं । साहंति तत्थ धीरा, कुणंति उस्सग्गमेगते लेखना 18॥१॥” तथा “तम्हा उ निम्ममेणं, मुणिणा उवलद्धमुत्तसारेणं । काउस्सग्गो उग्गो, कम्मखयट्ठाय कायवो 8 विधिः ॥१॥” इति ॥ ८१॥ साम्प्रतं द्वितीयपौरुष्यामुपस्थितायां पूर्णायां च यत्कर्त्तव्यं तदाह॥२९॥ प्रतिलिख्य ततः पात्राण्यर्थस्य श्रवणं गुरोः। एवं द्वितीयपौरुष्यां, पूर्णायां चैत्यवन्दनम् ॥ ९२ ॥ 2. ततश्चरम(प्रथम)पौरुषी यावत्वाध्यायकरणानन्तरं 'पात्राणि' भाजनानि 'प्रतिलिख्य' प्रत्युपेक्ष्य पात्रप्रति लेखनां कृत्वेत्यर्थः, 'गुरोः' आचार्यसकाशात् 'अर्थस्य' सूत्रव्याख्यानस्य 'श्रवणं' आकर्णनं सापेक्षयतिधर्मो भवतीति समुदायार्थः। अवयवार्थस्त्वयं प्राप्तायां चरम(प्रथम)पौरुष्यां भाजनानि यतिना प्रतिलेख्यानि, यदुक्तं पञ्चवस्तुके-“चरमाए(पढ़माए) पोरसीए, पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा, पण्णत्ता वीअरागेहिं ॥१॥" तत्र च विधौ यत् प्राकरणीयं तद्यतिदिनचर्यागाथाभिरेव प्रदर्श्यते-"सुत्तत्थनिवहसंगहकाउस्सग्गाइध18म्मकम्मेहिं । उग्घाडपोरसीए, जईण पत्तो इमो समओ॥१॥” पौरुषीप्रमाणन्तु पूर्व प्रत्याख्यानाधिकारे उक्तमेव, हा ॥२९॥ अतिक्रान्ते च प्रत्युपेक्षणाकाले एककल्याणकं प्रायश्चित्तं भवति, यतः-"पडिलेहणिआकाले, फिडिए कल्लाणगं तु पच्छित्तं" इति । नाऊण इमं संमं, तत्तो नमिऊण भणइ गीअत्थो । भयवं! बहुपडिपुन्ना, संजाया पोरिसी Jain Education For Private & Personel Use Only Nww.jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ पढमा ॥२॥ तत्तो उहित्तु गुरू, काऊणं लहुअवंदणं पुत्तिं । पेहंति तओ पत्ते, सीसाण विहिं पयासंता ॥३॥ वंदित्तु तओ समणा, गिहिअ सबंपि पत्तनिजोगं । पाउंछणगनिविट्ठा, पुत्तिं पत्ताणि पेहंति ॥४॥ पाउंछMणमुउबद्ध, वासासमयंमि पीढपट्टाई। आसणमिणं जईणं, भूमिफलिआणि सयणंमी ॥१॥पत्तं १ पत्ताबंधो २ पायठवणं च ३ पायकेसरिआ ४ । पडलाइँ ५ रयत्ताणं ६ गुच्छओ७ पायणिज्जोगो ॥१॥” एतयाख्या चोपकरणाधिकारे वक्ष्यते, पात्रप्रत्युपेक्षणाविधिस्त्वेवम्-भाजनस्य पार्बोपविष्टः सन् प्रथमं पूर्वोक्तरीत्या मुखवस्त्रिका प्रतिलिख्य श्रोत्रादिभिरिन्द्रियरुपयोगं च कृत्वा पात्राणि प्रतिलिखयेदिति, तदुक्तं पञ्चवस्तुके-"भाणस्स पास बेटो, पढमं सोआइएहिं काऊण । उवओगं तल्लेसो, पच्छा पडिलेहए पायं ॥१॥” इति, ओघनियुक्तावपि-"उवउंजिऊण पुच्विं, तल्लेसो जइ करेइ उवओगं । सोएण चक्खुणा घाणओ अ जीहाऍ फासेणं ॥१॥" व्याख्या-उपयुज्य-उपयोगं दत्त्वा, पूर्वमेव यदुत मयाऽस्यां वेलायां पात्रकाणि प्रत्युपेक्षणीयानीति, पुनस्तल्लेश्य एव-प्रत्युपेक्षणाभिमुख एव यतिः पात्रकसमीपे उपविश्योपयोगं करोति-मतिं व्यापारयति, कथं ?-श्रोत्रेन्द्रियेण पात्रे उपयोगं करोति, कदाचित्तत्र भ्रमरादिकं शृणोति ततस्तं यतनयाऽपनीय तत्पात्रकं प्रत्युपेक्षते, तथा चक्षुषोपयोगं दत्ते, कदाचित्तत्र मुषिकोत्केरादिरजो भवति ततस्तद्यतनयाऽपनयति, तथा घ्राणेन्द्रियेण चोपयोगं दत्ते, कदाचित्तत्र सुरभकादिमर्दितो भवति, ततश्च तद्यतनयाऽपनयति, जिह्वया च रसं ज्ञात्वा यदा गन्धपुद्गलैरोष्ठो यदा व्याप्तो भवति तदा जिह्वया रसं जानातीति, स्पर्शनेन्द्रियेण चोपयोगं ददाति, कदाचि Jain Education Inc a For Private & Personel Use Only w ww.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ३० ॥ तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोगं दत्त्वा पात्रकाणि प्रत्युपेक्षत इति । कथं ? पुनस्तां करोतीत्याह - "मुहणंतएण गुच्छं गोच्छं गहिअङ्गुलिहिं पडलाई । उक्कुहुअ भाणवत्थे पलिमथाईमु तं न भवे ॥ २ ॥" "मुहणंतरणं'ति रजोहरणमुखवस्त्रिकया गोच्छं वक्ष्यमाणलक्षणं प्रमार्जयति, पुनस्तमेव गोच्छमङ्गुलीभिर्गृहीत्वा पटलानि प्रमार्जयति, अत्राह परः - उत्कुटुकः सन् भाजनवस्त्राणि गोच्छकादीनि प्रत्युपेक्षयेत्, यतो वस्त्रप्रत्युपेक्षणोत्कुटुकेनैव कार्या, आचार्य आह-तदेतन्न भवति यच्चोदकेनोक्तं, यतः पलिमन्थः सूत्रार्थयोर्भवति, कथं ?, प्रथममसौ पादप्रोञ्छने निषीदति, पश्चात् पात्रकवस्त्रप्रत्युपेक्षणायामुत्कुटुको भवति, पुनः पात्रप्रत्युपेक्षणायां पादप्रोञ्छने निषीदति, एवं तस्य साधोश्चिरयतः सूत्रार्थयोः पलिमन्धो भवति यतः | अतः पादप्रोञ्छने निषण्णेनैव पात्रवस्त्रप्रत्युपेक्षणा कर्त्तव्येति । ताश्च प्रत्येकं पञ्चविंशतिज्ञेयाः, यतो दिनचर्या - याम् - " मुहवत्थे तह देहे, गुच्छे पडलाइएस पत्तेअं । पणवीसा पणवीसा, ठाणा भणिआ जिणिदेहिं ॥ १ ॥” इति । ततः किं करोतीत्याह - चउकोणभाणकण्णं पमज्ज पाएसरिय तिगुणं तु । भाणस्स पुप्फयं तो, इमेहिं कज्जेहिं पडिले ॥ १ ॥ पटलानि प्रत्युपेक्ष्य पुनर्गोच्छकं वामहस्तानामिकाङ्गुल्या गृह्णाति, ततः पात्रकेसरिकां| पात्रमुखवस्त्रिकां पात्रकस्थामेव गृह्णाति, तया चतुरः पात्रबन्धकोणान् संवत्योपरि स्थापितान् प्रमार्जयति, तद्नु पात्रकेसरिकया भाजनस्य कर्ण प्रमार्जयति, ततः तिगुणंति- तिस्रो वारा बाह्यतोऽभ्यन्तरतश्च प्रमार्जयति, ततो भाजनस्य पुष्पं-बुधं नाभिप्रदेशमित्यर्थः, 'तो' तत एतानि वक्षमाणलक्षणानि कार्याणि भवन्ति ततः पात्रप्रति - लेखनाविधिः ॥ ३० ॥ Page #77 -------------------------------------------------------------------------- ________________ बुघ्नं पात्रकस्य प्रन्युपेक्षत इति । तान्येव कारणान्याह-"मृसगरयउकेरे, घणसंताणए इअ । उदए महिआ चेव, एमेआ पडिवत्तिओ॥१॥" कदाचित्तत्र मूषिकोत्केररजो लग्नं भवति, ततस्तद्यतनयाऽपनीयते, तथा घनसन्तानको वा-कोलिकतन्तुको लग्नो भवति, तद्यतनयाऽपनीयते, तथा कदाचिदुदकं लग्नं भवति, मृत्तिका वा सााया भूमेरुन्मृद्य लग्ना भवति, तत्र यतनां वक्ष्यति । एवमेताः प्रतिपत्तयः-प्रकारा भेदा यदि न भवन्ति ततो बुघ्नं प्रत्युपेक्षते । उत्केरादिसम्भवे हेतूनाह-"णवगनिवेसे दूरा उक्केरो मूसएहिं उक्किण्णो । निद्धमहिहरतणू वा, ठाणं भेत्तूण पविसेज्जा ॥१॥” [ग्रं १००००] 'नवकनिवेसे' यत्र ग्रामादौ ते साधव आवासिताः स नव:अभिनवनिवेशः कदाचिद्भवति, तत्र च पात्रसमीपे मूषकैरुत्केर उत्कीर्णः दूरात्-गम्भीरात् तेन रजसा पात्रकं गुण्ड्यते, तथा लिग्धायां-साायां सलिलबिन्दव उन्मृद्य लगन्ति ततो भुव उन्मृद्य पात्रस्थापनकं भित्त्वा प्रवि| शेत्-स लग्नो भवेत्, ऊर्द्धगामी उदकबिन्दुहरतनुरुच्यते, तद्यतनां वक्ष्यति, अत्र च घनसन्तानद्वारमुल्लङ्घयके|न्द्रियसाम्यादुदकद्वारमुक्तं । “कोत्थलगारिअ घरगं, घणसंताणाइआ व लग्गेज्जा । उक्करं सट्टाणे, हरतणु संचिट्ठ जा सुक्को ॥१॥” कोत्थलकारिका गृहकं मृन्मयं करोति, तत्र यतनां वक्ष्यति, घनसन्तानादिका वा कदाचिल्लगन्ति, आदिशब्दादण्डकादिः। अथैषां सर्वेषां यतनामाह-उत्केरः स्वस्थाने मुच्यते, यतनया मूषिकोत्केरमध्य एव स्थाप्यते, हरतनवश्च यावत् शुष्यन्ति तावत्प्रतीक्षते, ततः पश्चात् पात्रं प्रत्युपेक्षते । “इतरेसु पोरिसितिगं, संचिक्खावितु तत्तिअंछिंदे । सर्व वावि विगिंचे, पोराणगमहि ताहे ॥१॥” इतरेषु-कोत्थलकारिकाधन-1 या सलिलबिन्दव अन्यत, तद्यतनां वक्ष्यक्तिगजा। उक्करं सटाणा वा कदाचिल्ल Jain Education Inter For Private & Personel Use Only Page #78 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ३१ ॥ | सन्तानादिषु पौरुषीत्रयं यावत् पात्रकं 'संचिक्खावेत्तु' संस्थाप्य यदि तावत्या अपि वेलया नापैति ततः पात्र| स्थापनादेस्तावन्मात्रं छित्त्वा परित्यज्यते अन्याभावे सति कार्ये च, अथान्यपात्रस्थापनादीनां सद्भावे सर्वमेत| त्पात्रकस्थापनादि विगिञ्चेत् परित्यजति, 'पोराणगमहिअंति अथ कोत्थलकारिकागृहं न सचेतनया मृत्तिकया कृतं, किंतु पुराणया, ततस्तां पुराणमृत्तिकां 'ताहे ति तस्मिन्नेव प्रतिलेखनाकाले ऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति । "पत्तं पमजिऊणं, अंतो बाहिं सयं तु पप्फोडे । केइ पुण तिन्नि वारा, चउरंगल भूमि | पडणभया ॥ १ ॥” तत्पात्रं पात्रकेसरिकया तिस्रो वाराः प्रमृज्य सम्पूर्णास्ततो हस्ते स्थापयित्वाऽभ्यन्तरतस्त्रयो वाराः पुनः समस्तं प्रसृज्य ततः 'सयं' ति सकृत् अधोमुखं कृत्वा बुभं प्रस्फोटयेत् । केचित्पुनरेवमाहुः - तिस्रो वाराः प्रस्फोटनीयं, प्रतिप्रमार्जनान्ते इत्यर्थः । तत्पात्रकं भुव उपरि कियद्दूरे प्रत्युपेक्षणीयमित्याह - चतुरङ्गुलैर्भुव उपरि धारयित्वा प्रत्युपेक्षणीयं, भूमिपतन भयान्नाधिकमिति । अत्र च पात्रप्रत्युपेक्षणा अपि पञ्चविंशतिरुक्ता भवन्तीति हार्द, यतिदिनचर्यायामप्युक्तम् - "बारस बाहिं ठाणा, बारस ठाणा य हुंति मज्झमि । पत्तपडिलेहणाए, | पणवीसइमो करप्फासो ॥ १ ॥” इति । एवं तावत् प्रत्यूषसि वस्त्रपात्रप्रत्युपेक्षणोक्ता, इदानीमुपधिं पात्रकं च प्रत्युपेक्ष्य किमुपधेः कर्त्तव्यं ?, क वा पात्रकं स्थापनीयमित्याह - “विंटिअबंधण धरणे, अगणी तेणे य दंडिअ - क्खोभे । उउबद्धधरणबंधण, वासासु अबंधणा ठवणा ॥ १ ॥” उपधेर्विण्टिकाबन्धनं कर्त्तव्यं, 'धरणे'न्ति रजस्त्राणस्य पात्रकस्य चात्मसमीपे धरणं कार्यम्, अनिक्षिप्तमित्यर्थः । किमर्थं पुनरेतदेवं क्रियते ? यदुपधिका पात्रप्रतिलेखनावि धिः ॥ ३१ ॥ Page #79 -------------------------------------------------------------------------- ________________ - कर्तव्यं, वर्षासु पुनरुपधेब वासासु । अगणीतेणभएण पदकान्त, अधरणे | secesesesedeseseseaeseseserce वध्यते पात्रकमनिक्षिप्तं क्रियत इति ?, उच्यते, 'अगणी'त्ति अग्निभयात् स्तेनभयात् दण्डिकक्षोभाचैतदेवं क्रिय-15 ते, दण्डिकाश्च राजानः, कस्मिन् पुनः काले एतदेवं क्रियत इत्याह-ऋतुबद्धे' शीतोष्णकालयोः, तत्र पात्रकध-18 रणमुपधेश्च बन्धनं कर्त्तव्यं, वर्षासु पुनरुपधेरबन्धनं 'ठवणत्ति पात्रकस्थापनं एकदेशे स्थाप्यत इत्यर्थः । व्याख्या भाष्यकृदेवाह-रयताण भाणधरणा, उउबद्ध निक्खिवेज वासासु । अगणीतेणभएण व, रायक्खोभे विराहणया ॥१॥" रजस्त्राणस्य भाजनस्य च धरणं-अनिक्षेपणं ऋतुबद्ध कार्यम् , वर्षासु पुनर्निक्षिपेदेकान्ते, अधरणे दोषानाह-अग्निस्तेनभयेन राजक्षोभे वा मा भूदाकुलस्य गृह्णतः पलिमन्थेन सँयमात्मविराधना । “परिगलमाणो हीरिज डहणं भेओ तहेव छक्काया। गुत्तो (मूढो) व सयं डज्झे, हीरिज व जं च तेण विणा ॥१॥" अग्न्यादिक्षोभे निर्गच्छत आकुलस्य उपधिरबद्धो हि परिगलति, परिगलमानश्च केनचिदपहियते दह्येत वाऽबद्धः सन् ? यावद्गृह्यते, भेदो विनाशो वा आकुलस्य निर्गच्छतोऽनासन्नं पात्रं गृह्णतो भवेत् , ततश्च षट्कायविराधना भवति, पात्रकस्यापि, 'गुत्तो (मूढो) वसयं डझे'त्ति मूढोवा उपधिपात्रग्रहणे खयं दह्येत, स्तेनकसंक्षोभे च तद्ग्रहणे चाक्षेपेण स्तेनकैरपि हियते, यच्च तेन विना-उपधिपात्रकादिना विना भवति संयमात्मविराधनं तत्तदवस्थमे-1| वेति । वर्षासु पुनरुपधिन बध्यते, पात्रकाणि निक्षिप्यन्ते, तत्र कारणमाह-"वासासु नत्थि अग्गी, णेव य तेणा उ दंडिआ सत्था । तेण अबंधणठवणा, एवं पडिलेहणा पाए ॥१॥" वर्षासु नास्त्यग्निर्जलबाहुल्येन, नैव स्तेना अपि, निःसरणोपायाभावात्, दण्डिकाः स्वस्थाः चलनसामग्र्यभावेन, येन कारणेनैवं तेनाबन्धनमुपधेः Jain Education inte For Private & Personel Use Only IOw.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥३२॥ स्थापना पात्रस्येति, 'पात्रे' पात्रविषया प्रत्युपेक्षणा प्रतिपादिता [ बृहत्कल्पे च प्रतिलेखना पञ्चभिःनिरूपिता, पात्रप्रतितानि चामूनि-“पडिलेहणा उ कालेऽपडिलेहणदोस छसुवि काएसु । पडिगहनिक्खेवणया, पडिलेहणिआ लेखनाविसपडिवक्खा ॥१॥” काले प्रतिलेखना कर्त्तव्याऽप्रतिलेखने प्रायश्चित्तं, 'दोस'त्ति आरभडादिदोषदुष्टां च तां | कुर्वतः प्रायश्चित्तं, षट्सु कायेषु खयमुपधिर्वा प्रतिष्ठितः, अत्र चतुर्भङ्गी, प्रतिग्रहस्य निक्षेपणं वर्षासु विधेयं, प्रतिलेखना सापवादा वक्तव्येति उत्सर्गतो द्वाराणि भावितान्येव । अथापवादो-यथाऽशिवादिकारणैरकालेऽपि क्रियते, उक्तं च तत्रैव-"असिवे ओमोअरिए, सागारभए अराय गेलन्ने । जो जंमि जया जुबइ, पडिवक्खे तं जहाजोए ॥१॥” अशिवगृहीतः सन्न शक्नोति प्रत्युपेक्षितुम् , अवमौदर्ये तु प्रत्यूषे एव भिक्षां हिण्डितुं प्रार-17 ब्धवन्तः अतो नास्ति तस्याः कालः, सागारिको वा प्रेक्षमाणो मा तं सारमुपधि द्राक्षीदितिकृत्वा, भये वा स्तेनादिसम्बन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षते, ग्लानत्वे वा वर्तमानः एकाकी तिष्ठन्न प्रत्युपेक्षते, एतैः कारणैर्न प्रत्युपेक्षते । अनागते वा काले प्रत्युपेक्षेत, त्वरमाणोवाऽऽरभदादिदोषैर्दुष्टां तां कुर्वीत, असमर्थो वा |गुर्वादीनामप्युपधिं न प्रत्युपेक्षेत, एवं यो यत्र-अशिवादी यदा-यस्मिन्नवसरे प्रतिपक्ष:-अप्रत्युपेक्षणाकालप्रत्युपे-12 क्षणादिको युज्यते तं तथा योजयेदिति । अथ षट्सु कायेषु प्रत्युपेक्षणा न कर्त्तव्येत्यत्रापवादो यथाऽस्थिरसंहननिरक्षार्थ दृढसंहननिषु सा कार्या, न च प्रायश्चित्तं, अस्थिरसंहननिन:-त्रसा बीजानि च, दृढसंहननिनः पृथिव्यादयस्तदुक्तं-"तसबीयरक्खणट्ठा, काएसुवि होअकारणे पेहा" इति] अथ पात्रप्रतिलेखनानन्तरं द्वितीयायां Jain Education Intel S w.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Education In पौरुष्यामाचार्याः सूत्रार्थं प्रज्ञापयन्ति, शिष्याश्च शृण्वन्ति, अत एवेयमर्थमण्डली तत्प्रतिबद्धा पौरुषी चार्थपौरुषीत्युच्यते । व्याख्यानान्तरा च प्रत्याख्यानमात्रमपि न देयं, अनुयोगविच्छेदात्, यदुक्तं यतिदिनचर्यायाम्"आरंभिअ अणुओगं, पच्चक्खाणं न दिज्जए जत्थ । अन्नस्स तत्थ वत्तामित्तस्सवि नाम का बत्ता ? ॥ १ ॥” | शीतलविहारिणोऽपि व्याख्यानकर्त्तुः शुद्धप्ररूपणया महती निर्जरा, किं पुनरुद्यतविहारिणो ?, यतः - "ओसन्नो बावारे, कम्मं सोहेइ सुलहबोही अ । चरणकरणं विसुद्धं उवहंतो परूवंतो ॥ १ ॥” श्रोतुश्च गृहस्थसाधुधर्मान्यतरधर्मप्रतिपत्तौ धर्मदेशनाश्रवणसाफल्यं भवति, अगृहीतान्यतरधर्मस्यापि तावत्कालं षट्कायरक्षणरूपं फलं स्पष्टमेव यदुक्तं दिनचर्यायाम् - " जे अगहिअधम्माविहु, जत्तिअकालं सुणंति वक्खाणं । नियमा छज्जीवदया, तेहि कया तत्तिअं कालं ॥ १ ॥ जे उण संमत्तं वा, गिहत्थधम्मं व समणधम्मं वा । गिण्हंति देसणाए, परमत्थो तेहि पडिवन्नो ॥ २ ॥” इति व्याख्यानफलं । साम्प्रतं तदनन्तरकृत्यमाह - 'एव' मित्यादि ' एवं ' अमुना सूत्रार्थव्याख्यानतच्छ्रवणप्रकारेण 'द्वितीयपौरुष्यां' अर्थपौरुष्यां 'पूर्णायां' समाप्तायां सत्यां 'चैत्यवन्दनं' चैत्यनमस्त्रिया तत् सापेक्ष यतिधर्मो भवतीत्यन्वयः, अत्रायं विवेकः- भिक्षाकालेऽपर्याप्ते चैत्यवन्दनं विशेषतो विधेयं, यथा भिक्षाकाल: पर्याप्यते, (अन्यथा) तदनु पौरुषीयुगलं च लवमात्रं हाप्यत इति, तदुक्तं दिनचर्यायाम् - "बिइआए पोरिसीए, पुण्णाए चेइआई वंदिज्जा । खित्तंमि पहुप्पंते, भिक्खायरिआइ कालंमि ॥१॥ अह न पहुप्पह 'कालो, भिक्खाए तयणु पोरिसीजुअलं । हाविज्जसु लवमित्तं, चेइअजिणनाहनमणत्थं ॥ २ ॥ एतेन यस्मिन् क्षेत्रे यो Page #82 -------------------------------------------------------------------------- ________________ विणमि मासकप्पस्स। विनिशेषदिनेषु वेकमेव, यतस्तत्रैव । तदास्तद्विधिश्च प्रागुक्त ए धर्मसंग्रहे | भिक्षाकालस्तदनुसारेण पौरुषीयुगलं नेयमिति पर्यवसन्नं, तथा चोक्तं तत्रैव-"खित्तमि जत्थ जो खलु, गोअर-18| अर्थपौरुअधिकारःचरिआइ वट्टए कालो । तं साहिजसु पोरिसीजुअलं पुण तयणुसारेणं ॥३॥” इति, भिक्षाकालश्चोत्सर्गत-1||षी। कृत उ स्तृतीयपौरुषी, मासकल्पपर्यन्तदिने विहारकालोऽप्युत्सर्गतः सैव, यदुक्तं तत्रैव-"तइआइ पोरिसीए, पज्जत्त-1||पयोगे भिदिणमि मासकप्पस्स । विहिणा कुणसु विहारं, दूरंमि उ बिइअपढमासु ॥१॥” इति । चैत्यानि चाष्टमीचतु क्षाटनं दश्योः सर्वाणि वन्दनीयानि, शेषदिनेषु वेकमेव, यतस्तत्रैव-"अहमिचउद्दसीसुं, सवाणिवि चेइआइ वंदिजा। सवेवि तहा मुणिणो, सेसदिणे चेइअं इकं ॥१॥” इति । तद्भेदास्तद्विधिश्च प्रागुक्त एवेति नात्र प्रपश्चितः ॥ ८१॥ इदानीं तृतीयपौरुषीविषयं यत्कर्त्तव्यं तदाह कृत्वोपयोगं निर्दोषभिक्षार्थमटनं तदा । आगत्यालोचनं चैत्यवन्दनादिविधिस्ततः ॥ २२ ॥ 'तदा' तस्मिन् काले भिक्षाकाले इत्यर्थः ‘उपयोग कालोचितप्रशस्तव्यापारं कृत्वा' विधाय निर्दोषा-गवेषणैषणादिदोषरहिता, सर्वसम्पत्करीत्यर्थः या भिक्षा-भिक्षणं तदर्थ-तत्प्रयोजनाय अटनं-गमनं सापेक्षयतिधर्मो भवतीति क्रियान्वयः। अत्रायं भावः-भिक्षा त्रिधा-सर्वसंपत्करी पौरुषनी वृत्तिकरी चेति, तल्लक्षणं । चेदम्-“यतिानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥१॥ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेतिशुभाशयात् ॥२॥ प्रव्रज्याप्रतिपन्नो यस्तद्वि-18 । इदानीं तृतीया सेसदिणे चेहरा , यतस्तत्रैव-"अहमिचा INHI For Private & Personel Use Only Page #83 -------------------------------------------------------------------------- ________________ Jain Education Inter रोधेन वर्त्तते । असदारम्भिणस्तस्य पौरुषघ्नी प्रकीर्त्तिता ॥ ३ ॥ निःखान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ॥ ४ ॥” इति । ततोऽत्र निर्दोषेतिविशेषणात् सर्वसम्पत्करी भिक्षा ग्राह्या । तदर्थाटने क्रमश्चैवं भिक्षासमये प्राप्ते कृतकायिकादिव्यापारः साधुः क्षमाश्रमणपूर्व मुखवस्त्रिकां प्रतिलिख्य पुनः क्षमाश्रमणपूर्वं भगवन् ! पात्राणि स्थाने स्थापयामीत्युक्त्वा तानि च प्रतिलिख्य प्रमार्ज्य च पटलयुक्तान्युद्धाय च वामकरधृतदण्डको गुरुपुरतश्च स्थित्वोपयोगं करोति, सांप्रतीनसामाचार्यां तु बालाद्यनुग्रहार्थं प्रभातसमय एवोपयोगः क्रियते, यदुक्तं दिनचर्यायाम् - "पत्ते भिक्खासमए, पणमिअ पडिलेहिऊण मुहपुत्तिं । नमिऊण भणइ भयवं !, ठाणे ठावेमि पत्ताणि ॥ १ ॥ पडिलेहिअ सुपमज्जिअ, तत्तो पत्ताणि पडलजुताणि । उग्गाहिअ गुरुपुरओ, उवओगं कुणइ उवउत्तो ॥ २ ॥ संपइ सामायारी, दीसइ एसा पभायसमयमि । जं किज्जइ उवओगो, बालाइ अणुग्गहट्ठाए ॥ ३ ॥” पंचवस्तुकेऽपि - "काइ अमाइअजोगं, काउं घेत्तूण पत्तए ताहे । दंडं च संजयं तो, गुरुपुरओ ठवित्तु (गति) उवउत्तो ॥ १ ॥” उपयोगकरणविधिस्त्वेवं तत्रैव - "संदिसह भणति गुरुं, उवओग करेमु तेणऽणुण्णाया । उवओगकरावणिअं, करेमु उस्सग्गमिच्चाइ ॥१॥” व्याख्या -संदिश| तेति गुरुं भणति, किमित्याह - 'उपयोग करेमि त्ति " इच्छाकारेण संदिसह भगवन् ! उपयोग करूं" इति भणतीत्यर्थः । तत " उपयोगकरावणिअं करेमि काउस्सग्गं अण्णत्थ" इत्यादि भणति, "अह कड्डिऊण सुत्तं, अक्खलि| आइगुणसंअं पच्छा । चिट्ठन्ति काउसग्गे, चिंर्तिति अ लथ मंगलयं ॥ २ ॥” सुगमा, परं 'मङ्गलयं'ति पञ्च jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः कृत उपयोगे मिक्षाटनं मङ्गलं नमस्कार कायोत्सर्गे चिंतयन्ति । अत्र पक्षद्वयमाह-"तप्पुवयं जयत्थं, अन्ने उ भणंति धम्मजोगमिणं । गुरुबालबुहसिक्खग एसेमि ण अप्पणो चेव ॥३॥” तत्पूर्वकं-नमस्कारपूर्वकं यदर्थं तच्च चिन्तयन्ति सम्यगनालोचितस्य ग्रहणप्रतिषेधात् यस्माद्यावन्नालोचितं हृदि तावन्न किंचिद्वाचं, अन्ये आचार्या इत्थं भणन्ति-धर्मयोगमेनं चिन्तयन्तीति। किंविशिष्टम् ?-गुरुबालवृद्धशैक्षकैरेषे एतदर्थं न आत्मन एवार्थ, ॥३॥ ततः किम् ? इत्याह"चिन्तेउ तओ पच्छा, मंगलपुर भणंति विणयणया । संदिसहत्ति गुरूविअ, लाभोत्ति भणइ उवउत्तो॥४॥" चिन्तयित्वा च पश्चात् 'मङ्गलपुवंति 'नमो अरिहंताणं'ति भणनपूर्व विनयनता भणन्ति, किमित्याह-संदिशतेति, यूयमनुजानीतेत्यर्थः । गुरुरपि भणति-'लाभो त्ति कालोचितानुकूलानपायित्वात्, उपयुक्तो-निमित्तेष्वसंभ्रान्तः । ततः किमित्याह-"कह घेत्थमोत्ति पच्छा, सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्ति, जह गहि पुवसाहहिं ॥५॥” ततः कथं गृहीष्यामः ? एवं पश्चात् सविशेषनतास्ते साधवः सम्यग् भणन्ति, ततो गुरुरप्याह-यथागृहीतं पूर्वसाधुभिरित्यनेन गुरोरसाधुपायोग्यभणनप्रतिषेधमाह । “आवस्सिआएँ जस्स य, जोगुत्ति भणित्तु ते उणिग्गंति । णिक्कारणे ण कप्पइ, साहूणं वसहिणिग्गमणं ॥५॥" आवश्यिक्या-साधुक्रियाभिधायिन्या हेतुभूतया 'जस्स य जोगुत्ति' भणित्वा निर्गच्छन्ति वसतेः, तस्यार्थस्त्वेवम्-यस्य वस्तुनो वस्त्रपात्रशैक्षादेर्योगः-संयमोपकारकः संबन्धो भविष्यति, तं गृहिष्यामीत्यर्थः, किमेतदित्याह-निष्कारणे न कल्पते साधूनां वसतिनिर्गमनं, तत्र दोषसम्भवादिति । यस्य योग इत्यस्याकरणे च दोषः, यदुक्तमोघनियुक्ती ॥३४॥ in Education For Private Personel Use Only Irww.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education Inte | "जस्स य जोगमकाऊण निग्गओ न लभेज्ज सच्चित्तं । न य वत्थपायमाई, तेणं गहणे कुणसु तम्हा ॥१॥" यस्य योगमित्येवमकृत्वा -अभणित्वा निर्गतः सन्न लभते - नाभाव्यतया प्राप्नोति, सचित्तं प्रव्रज्यार्थमुपस्थितं गृहस्थं | नाप्यचित्तं - वस्त्रपात्रादि । अथ यदि गृहाति ततः स्तैन्यं भवति, तस्मात् कुरु यस्य योगमिति । एवं चोपयोगकरणे चत्वारि स्थानानि, तदुक्तम्- " आपुच्छणत्ति पढमा, बिइआ पडिपुच्छणा य कायद्वा । आवस्सिआ य तइआ, जस्स य जोगो चउत्थो उ ॥ १ ॥" अत्र चेदमवधेयम् - एषणा त्रिविधा - गवेषणैषणा १ ग्रहणैषणा २ ग्रासैषणा ३ भेदात्, तत्र गवेषणा - भक्तादेर्ग्रहणार्थं विलोकना, तत्काले तद्विषया वा एषणा- उद्गमादिदोषविचारणा गवेषणैषणा १, ग्रहणं - भक्तादेरादानं, तत्काले तद्विषया वा एषणा ग्रहणैषणा २, ग्रासो-भोजनं, तत्काले तद्विषया वा एषणा ग्रासैषणा ३, तत्रायं कायिकीकरणादिः सकलोऽपि विधिर्गवैषणैषणासंबन्धी ज्ञेयः । सा | योघनिर्युक्तावष्टभिर्द्वारैर्विचारिता, तानि चामूनि - "माणे १ काले २ आवस्सए अ ३ संघाडए ४ अ उवगरणे ५ । मत्तय ६ काउस्सग्गो ७, जस्स य जोगो ८ सपडिवक्खो ॥ १ ॥” 'माणं'ति प्रमाणं कतिवारा भिक्षार्थं प्रवेष्टव्यमिति कथनलक्षणं, उत्तरं तु वारद्वयं प्रवेष्टव्यम् । एकमकालसंज्ञायाः पानकनिमित्तं द्वितीयं भिक्षार्थं गमनमिति तद्भाष्यगतो निर्णयो द्वारगाथासंबन्ध एव लिखितः, एवमग्रेऽपि नेयं १ । 'काले' त्ति कस्मिन् काले भिक्षा गवेषणीया ?, तत्र भिक्षाकाले प्रथमपौरुष्यद्धे चेति २, [ कल्पवृत्तौ त्वेवमुक्तम्- क्षपको बालको वृद्धो वा पर्युषितेन प्रथमालिकां कर्त्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति, अथ तावतीं वेलां न प्रतिपालयितुं क्षमस्त ww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे तो पौरुष्यां निर्गच्छति, यद्यतिप्रभाते पर्यटति तदा मासलघु भद्रकमान्तकृताश्च दोषा भवन्तीति ] 'आवस्स-1 कृतउपअधिकारः एत्ति आवश्यक:-कायिकादिव्युत्सर्गरूपस्तं कृत्वा भिक्षार्थ याति, अन्यथा मार्गे कुर्वत उड्डाहः ३, 'संघाडग'- योगे भि त्ति-ससंघाटकेन हिण्डनीयं, न त्वेकाकिना, तथा सति ख्यादिकृता दोषाः स्पष्टा एव । [ एकाकित्त्वभवनकार- क्षाटना एणानि तु बृहत्कल्पे एवमुक्तानि, तथाहि-"गारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे । दुल्लह अत्ताहिहिअ,18 काकित्वे | अमणुन्ने या असंघाडो॥१॥” व्याख्या-गारविको-लब्धिसंपन्नोऽहमित्येवंगर्वोपेतः, अत्र चेयं भावना-संघाटके हेतवः रत्नाधिकोऽलब्धिमान् अवमरत्नाधिकस्तु लब्धिसम्पन्नस्ततोऽसौ अग्रणीभूय भिक्षामुत्पादयति,प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-ज्येष्ठार्य ! मुश्च प्रतिग्रह, ततोऽवमरत्नाधिकः खलब्धिगर्वितश्चिन्तयतियन्मया खलब्धिसामर्थ्येनेदं भक्तादिकमुत्पादितम्, इदानीमस्य रत्नाधिकः प्रभुरभूत् , येनास्य पार्श्वे प्रतिग्रहो याच्यते इति कषायितः सन्नेकाकीभवति । काथिक:-कथाकथनैकनिष्ठः, स च द्वितीयेन वार्यमाण एकाकीभवति । मायावान् भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकी स्यात् । अलसश्चिरगोचरचर्याभ्रमणभग्नः । लुब्धस्तु दध्यादिविकृतीरवभाषमाणः पृथगेवाटति । निर्धर्मा पुनरनेषयन् जिघृक्षुः। 'दुल्लह'त्ति दुर्लभभिक्षे काले एकाकित्वमुपसम्पद्यते । आत्मार्थिकः-आत्मलब्धिकः, खखलब्धिसामर्थ्येनैवोत्पादितमहं गृह्णामीत्येकाकीभवति । ॥३५॥ अमनोज्ञः-सर्वेषामप्यनिष्टः कलहकारकत्वात् असावप्येकाकी पर्यटतीति, एषां च सर्वेषामेकाकित्त्वप्रत्ययं प्रायश्चित्तिमिति ] ४ । 'उवगरण'त्ति० भिक्षामटता किं सर्वमुपकरणं ग्राह्यमाहोखित् खल्पमिति ?, तत्रोत्सर्गतः सर्वमु INI in Education International For Private Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ षणं कर्तव्यं, तथा शामित्तयत्ति भिारणमनुज्ञातम्, यत्त घृतादि दुर्लभ पकरणमादाय भिक्षागवेषणं कर्त्तव्यं, तथाऽशक्तेन तु आचारभाण्डकं, तच्च पात्रं पटलानि रजोहरणं दण्डकः और्णः क्षौमिकश्चेति कल्पद्वयं मात्रकं चेति ५। 'मत्तय'त्ति भिक्षार्थमटता मात्रकग्रहणं कर्त्तव्यं, न च संसक्तादिकार्यमन्तरा तत्परिभोगः, तथाविधे कार्यजात एव हि मात्रग्रहणमनुज्ञातम्, यतः-"आयरिअंमि गिलाणे, पाहुणए दुल्लहे सहसलामे । संसत्तभत्तपाणे, मत्तगगहणं अणुण्णायं ॥१॥” 'दुल्लहत्ति घृतादि दुर्लभं किञ्चिल्ल-12 भ्यते तदर्थ, 'सहसलाभे'त्ति सहसा-अकस्मात् किश्चित् प्रचुरं लभ्यते ततोऽसंस्तरतांप्रव्रजितानामात्मानं कृच्छ्रेण यापयतामनुग्रहः स्यादित्येतदर्थ ६। काउस्सग्गत्ति-उपयोगकायोत्सर्गः ७। यस्य योग इत्यस्य च भिक्षार्थ गच्छता कथनं 'सपडिवक्खो'त्ति स एवायं द्वारकलापः सप्रतिपक्षः-सापवादो वक्तव्यः। तत्राद्येऽपवाद आचार्यग्लानक्षपकमाघूर्णकादीनामर्थाय बहुशोऽपि प्रविशतीतिरूपः१,तथा ग्लानक्षपकपारणार्थं अतिप्रत्युषसि अतिक्रान्तायामपि भिक्षावेलायां च प्रविशति बहुश इति द्वितीये यतना २, तथाऽनाभोगेन कायिकादिव्युत्सर्गमकृत्वा गतः आसन्ने जाततच्छङ्कः प्रत्यावर्त्तते दूरे गतस्तु भाजनान्यन्यस्मै दत्त्वा कायिकादि व्युत्सृजति । असहिष्णुस्तु आसन्नायामेकसामाचारीकवसतौ तदभावे भिन्नसामाचारीकवसतो तदभावेऽवमग्नवसतौ तद-18 भावे च श्राद्धगृहे तस्याप्यभावे शल्यनिरूपणेन दत्तानुज्ञानस्य वैद्यस्य गृहपृष्ठौ तस्याप्यभावे राजपथे गृहद्व-18 यान्तरालरथ्यायां वा गृहिसकावग्रहेऽपि वा, तत्र च कायिकां न व्युसृजति, किन्तु पुरीष, राजकुले व्यवहारे जायमाने तदुद्धरणेन समाधानस्य कर्तुं शक्यत्वादिति तृतीये यतना ३, तथाऽवमरानिको लब्ध्या गर्वितः सन्ने Jain Education Inte do For Private & Personel Use Only O w .jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ O धर्मसंग्रह || काकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति यदुत तवैवानुग्रहोऽयं यत् त्वदीयलब्धेरुपष्टम्भेन यतयः18|| कृतउपअधिकारपदा खाध्यायादि कुर्वन्ति, इत्येवं कायिकमायाव्यलसलुब्धनिर्धर्माणां प्रज्ञापना कर्त्तव्या। यत्र च पर्यटतां एकैव || योगे भि भिक्षा द्वयोरपि लभ्यते न च कालः पयोप्यते इति भिक्षादौलभ्ये एकाकिन एव हिण्डन्ते । अथ च सर्व एव क्षाटनाएखग्गूडा आत्मलब्धिका भवितुमिच्छन्ति तदाऽऽचार्यस्तानिषिध्य प्रियधर्मा आत्मलब्धिको भवति तस्यानुजा- काकित्वे नाति, ततश्चैवमेकाकी भवति । [यः पुनरमनोज्ञः स मनोज्ञैरन्यैः साधुभिः समं संयोज्य प्रेष्यते । यदि सर्वेऽपि हेतवः नेच्छन्ति ततः परित्यजनीयः, अथ स एवैकः कलहकरणलक्षणस्तस्य दोषः, अपरे निर्लोभत्वादयो बहवो गुणाः एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्यः ] तत्र च स्त्रिया उपद्रवे धर्मकथया प्रबोध्य मायया वा| वश्चयित्वापि प्रणश्यति, तथापि प्रनंष्टुमशक्तो म्रियत एवेति । एवं श्वाद्युपद्रवेष्वपि यथासम्भवं भाव्यमिति तुर्ये यतना ४, उपकरणे यतना तूक्तैव ५, तथा ग्लानाद्यर्थ त्वरितं गतोऽनाभोगेन वा तदा मात्रकाग्रहणम् , अथवा तल्लिप्तं भवति तदेति षष्ठे यतना ६, एवमुपयोगकायोत्सर्गेऽनाभोगादिना यतना ७, यस्य योग इति तु कर्त्तव्य एवान्यथा स्तन्यमेवेति ८ । अथैनं प्रागुक्तविधिं सत्यापयित्वा श्रीगौतमनामस्मरणपूर्व प्रवहनाडिपादं प्रथममुत्पाव्य दण्डाग्रं भूमावलगयन् भिक्षार्थ खग्रामे हिण्डते, यदुक्तं दिनचर्यायाम्-"आवस्सि भणित्ता, गुरुणा भणिमि भवह उवउत्ता । सिरिगोअमं सरित्ता, सणि उक्खिविअ तो दंडं ॥१॥ वायवहनाडिवा पायं, पढम उप्पाडिऊण वञ्चिज्जा । धरणिअलग्गं दंडं, धरिज जा लब्भए भिक्खा ॥२॥" अथवा समीपस्थ-18 Jain Education inten For Private Personal use only R.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ हिण्डते, तत्रायं विधिः-ग्रामबहिः स्थित्वा भिक्षावेलां कञ्चन पृच्छति, ततः पूर्णवेलायां सत्यां तदैव पादप्रमार्जनपात्रद्वयप्रत्युपेक्षणप्रमार्जनपूर्व ग्रामे प्रविशति, अपूर्णायां तु तस्यां तां प्रतीक्ष्य प्रविशति, प्रविशंश्च श्रमणाद्यन्यतरपृच्छया तत्र श्रमणान् ज्ञात्वा गत्वा च पूर्व तदुपाश्रये ते चेदेकसामाचारीकास्तदा तान् गुरुवन्दनेन वन्दते, भिन्नसामाचारीकांस्तु बहिरुपकरणं स्थापयित्वा मध्ये प्रविश्य वन्दते, संविग्नपाक्षिकांश्च बहिर्व्यवस्थित एव वन्दित्वाऽवाधां पृच्छति, खरगूडप्रायांस्तांस्तु छोभवन्दनं करोति, ततस्तेषु ग्लानाद्यबाधां पृष्ट्वा उक्त्वा च स्त्रीयागमनहेतुं स्थापनाकुलानि यतनया पृच्छति, तेऽपि तथा वदन्ति, पृच्छायां यतना चाङ्गुल्या अदर्शनादिरूपा, ततः स्थापनाकुलानि प्रतिकुष्टानि च न प्रविशेत् , यतः-"ठवणा मिलक्खु निंदु, अचिअत्तघरं तहेव पडिकुटुं । एअंगणधरमेरं, अइक्कमंतो विराहेजा ॥१॥” इति, प्रतिकुष्टमिति-छिम्पकादिकुलं, तत्र प्रवि-18 शतश्च महादोषः, यतः-"छक्कायदयावंतोऽवि संजओ कुणइ दुल्लहं बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे अ| ॥१॥” इति । एवं च भिक्षार्थमटतो मोक्षमेव फलं, विहितानुष्ठानत्वाद्भिक्षाटनस्य, यदुक्तं पञ्चवस्तुके-"हिंडंति तओ पच्छा, अमुच्छिआ एसणाएँ उवउत्ता। दवाइअभिग्गहजुआ मोक्खट्टा सवभावेणं ॥१॥” अभिग्रहः साध्वाचारविशेषः, स च द्रव्यादिविषयभेदाच्चतुर्विधः, तत्रामुकं द्रव्यममुकेन वा द्रव्यण दीयमानं ग्रहीष्यामीIS त्यादिरूपो द्रव्याभिग्रहः १, अष्टौ गोचरभूमयो गृहादिसङ्ख्याकरणं वा क्षेत्राभिग्रहः २, अतिक्रान्तादौ भिक्षा कालेऽटनं कालाभिग्रहः ३, उत्क्षिप्तचरादयश्च भावाभिग्रहाः ४, तदुक्तं पञ्चवस्तुके-“लेवडमलेवडं वा, अमुग For Private Personel Use Only Page #90 -------------------------------------------------------------------------- ________________ तथा ख धर्मसंग्रह पदवं च अज्ज घेच्छामि । अमुगेण व दवेणं, अह दवाभिग्गहो णाम ॥१॥” लेपकृत् जगर्यादि तन्मिभं वज्रलेपवद्वा ही द्रव्यक्षेत्रअधिकाI(च अलेपकृद्वा) तद्विपरीतम् , अमुकं द्रव्यं वा मण्डकादि, अमुकेन द्रव्यण दादिनेति । “अट्ठ य गोअरभूमी, कालभा एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे, एवइअघरा य खेत्तंमी ॥२॥” गोचरभूमयो-भिक्षाचर्यावी- वाभिग्रहाः थयो भिक्षाचर्याविषया मार्गविशेषा इत्यर्थस्ता अष्टौ वक्ष्यमाणलक्षणाः, तथा एलुगविष्कम्भमात्रग्रहणं च, ॥३७॥ यथोक्तं-"एलुगं विक्खंभइत्ता" तथा स्वग्रामपरग्रामयोरेतावन्ति गृहाणि 'क्षेत्रे'क्षेत्रविषयः, गोचरभूमयश्चेमा: 'उज्जुग गंतुंपच्छा(चा)गई अ गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा, अभितरबाहिसंबुक्का ॥१॥ ऋज्वी १गत्वाप्रत्यागतिः २ गोमूत्रिका ३ पतङ्गवीथिः ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहिःशम्बूका ८ चेति, तत्र ऋज्वी-खवसते ऋजुमार्गेण समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षाग्रहणेन पनिसमापने ततो द्वितीयपकाव-९ पर्याप्तेऽपि भिक्षाऽग्रहणेन ऋजुगत्यैव निवर्त्तने च भवति १, गत्वाप्रत्यागतिस्तु एकपड़ी गच्छतो द्वितीयपको। |च प्रत्यावर्त्तमानस्य भिक्षणे २, गोमूत्रिका च परस्पराभिमुखगृहपङ्कयोमपयेकगृहे गत्वा दक्षिणपधेकगृहे | यातीत्येवं क्रमेण श्रेणिद्वयसमाप्तिकरणे भवति ३, पतङ्गवीथिश्चानियतकमा ४ पेटा च पेटाकारं चतुरस्र क्षेत्रं विभज्य मध्यवर्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षणे भवति ५ अर्द्धपेटा च-दिगद्यसम्बन्धिगृहश्रेण्योर्भिक्षणे ६ अन्तःशम्बूका च-मध्यभागात् शङ्खावर्तगत्या भिक्षमाणस्य बहिनिःसरणे भवति ७ बहिःशम्बूका तु बहिर्भागात्तथैव भिक्षामटतो मध्यभागागमने भवतीति । कालाभिग्रहो यथा-"काले अभिग्ग तलवामत्यागतिचागई Jan Education Intematon For Private Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ Jain Education Inter हो पुण, आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले, आईबितिमज्झतइअंते || १||” अप्राप्ते भिक्षाकाले सति। अटतः आदिः, मध्ये भिक्षाकालेऽटतो द्वितीयः, अन्त इति भिक्षाकाले ( लस्य) अवसानेऽटतस्तृतीयः ३ । भावाभिग्रहमाह - "उक्खित्तमाइचरगा, भावजुआ खलु अभिग्गहा हुंति । गायंतो अ रुअंतो, जं देह निसन्नमाई वा ॥ १ ॥ उत्क्षिप्ते भाजनात् पिण्डे चरति गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनात्, त एते भावयुक्ताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इत्यर्थः, अथवा गायन् रुदन् निषण्णादिर्वा यदा दत्ते तदा ग्रही| ष्यामीत्यादिरूपः । “उस्सक्कण अहिसक्कण, परंमुहोऽलंकिएअरो वावि । भावन्नयरेण जुओ, अह भावाभिग्गहो नाम ||१||" अवसर्पन् उत्सर्पन् पराङ्मुखोऽलङ्कृतः कटकादिना इतरो वा - अनलङ्कृतो वा भावेनाभ्यन्त (नान्य) रेण युक्तः अथायं भावाभिग्रहः ४ । अभिग्रहविषयोपदर्शनायाह - " पुरिसे पडुच्च एए, अभिग्गहा णवरि एत्थ विष्णेआ । सत्ता विचित्तचित्ता, केई सिज्झति एमेव ॥ १ ॥” पुरुषान् प्रतीत्य एवंविधक्रियान्वितविनेयानेते | अभिग्रहा अत्र - शासने नवरं ज्ञेयाः, किमेतदाह-सत्त्वा विचित्रचित्ताः केचन सिद्ध्यन्ति कर्ममलापेक्षया एव| मेव-अभिग्रहसेवनेनेति । अनेन च विधिना पिण्डैषणादिकुशलो यतिर्ज्ञानादित्रयोपघातभूतं पिण्डादि परित्यज्य (यत्) संयमोपकारि तद्वेषयेत् । अधीतपिण्डेषणादिनैव ह्यानीतानि पिण्डादीनि साधूनां कल्पन्ते, न चेतराणि, तदुक्तं दिनचर्यायाम् - "अणहीआ खलु जेणं, पिंडेसणवत्थसिज्जपाएसा । तेणाणिआणि जइणो, कप्पंति न पिंडमाईणि ॥ १ ॥” पिंडादीनीत्यत्रादिशब्दात् शय्यावस्त्रपात्रग्रहः, तथाचार्षम् - "पिंडं सिज्जं च वत्थं च, jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ धर्मसंग्रह चिउत्थं पायमेव य । अकप्पिन इच्छिज्जा, पडिगाहिज कप्पिअं॥१॥” इति । ज्ञानाद्युपघाति च पिण्डादिक गवेषणाअधिकारः मुद्गमादिसप्तचत्वारिंशद्दोषदुष्टं सद्भवति, ते च दोषा अमी-"सोलस उग्गमदोसा, सोलस उप्पायणाइ दोसा ग्रहणैष राय । दस एसणाइ दोसा, गासे पण हुंति सगयाला ॥१॥” व्याख्या-उद्गम-उत्पत्तिस्तद्विषया दोषा गृह-राणायासैष स्थप्रभवा इत्यर्थः षोडश । तथोत्पादना-सम्पादनं तद्विषया दोषा मूलतः शुद्धस्यापि पिण्डस्य धात्र्यादिप्रकारैःणादोषाः ॥ ३८॥ साधुभिरुपार्जनं साधुप्रभवा इत्यर्थस्तेऽपि षोडश । तथैषणा-ग्रहणकालेऽशनादेः शङ्कितादिप्रकारैरन्वेषणं, तद्विषया दोषा गृहिसाधूभयप्रभवा इत्यर्थस्ते दश । तथा ग्रासो-भोजनं, तद्विषयाः पञ्च तद्द्वार एव वक्ष्यमाणाः। सर्वे च मिलिताः सप्तचत्वारिंशद्भवन्ति । तेषु च उद्गमादिद्वात्रिंशदोषा गवेषणैषणायां १, दश दोषा ग्रहणैष णायां २, पञ्च च ग्रासैषणायामिति विवेकः, उक्तं च-"भणिआ गवेसणाए, गहणे गासे अ एसणा तिविहा। बित्तीसदसगपंचगदोसविमुक्का इमा कमसो ॥१॥” इति । तत्रोद्गमदोषा एवं-"आहाकम्मु १ देसिअ२ पूइकम्मे अ३ मीसजाए अ४। ठवणा ५ पाहुडिआए ६, पाओअर ७कीय ८ पामिचे ९॥१॥ परिअहिए। |१० अभिहड ११ न्भिन्ने १२ मालोहडे अ १३ अच्छिज्जे १४ । अणिसिढे १५ अज्झोअर १६, सोलस पिंडु ग्गमे दोसा ॥२॥” साधुं चेतसि आधाय-प्रणिधाय साधुनिमित्तमित्यर्थः कर्म-सचित्तस्याचित्तीकरणमचि-18 इत्तस्य वा पाको निरुक्तादाधाकर्म १, यतः-"सच्चित्तं जमचित्तं साहणऽवाएँ कीरए जं च । अच्चित्तमेव पच्चइ, आहाकम्मं तयं भणिअं॥१॥” इति । तथोद्देशो-यावदर्थिकादिप्रणिधानं तत्प्रयोजनमस्यौद्देशिकं, तत् ओघ Jain Education in a View.jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ विभागभेदाद द्विविधं, तत्रौघेन-सामान्येन खपरविभागकरणाभावरूपेण स्वार्थ एव पाकादौ कियद्भागभिक्षादानबुद्ध्या कतिपयतण्डुलाधिकप्रक्षेपेण निवृत्तमोघौद्देशिकं, एतच्च प्रायो दुर्भिक्षापगमे कस्यचिनिन एवं विकल्प उत्पद्यते-यदस्मिन् दुर्भिक्षे कथमपि जीविताः स्मः तहीदानीं नित्यं कियन्मानं दीयते इति पुण्योपार्जनबुद्ध्या यावदर्थिकानामर्थमधिकतरपाकारम्भे भवति, तत्रैतावत्वार्थमेतावच दानार्थमिति विभागकरणाभावात्, कल्पितदिनादूर्द्ध चैतच्छुद्धं । विभागौद्देशिकं तु वीवाहादौ यदुद्धरितं तत्पृथकृत्वा दानाय कल्पितं सद्भवति, तत्र खसत्ताया उत्तार्य दानार्थ पृथक्करणात्, तच्च विधा-उद्दिष्ट १ कृत २ कर्म ३ भेदात्, तत्र स्वार्थनिष्पन्नौदनादेः संखण्ड्यादावुद्धरितस्य भिक्षणां दानाय पृथक्कल्पितमुद्दिष्टौदेशिकं १, यत्पुनरुद्धरितमोदनादि भिक्षादानाय दध्यादिना मिश्रीकृतं तत् कृतौद्देशिकं २, यच्च वीवाहादावुद्धरितं मोदकचूर्णादि भिक्षाचराणां दानाय गुडपा-18 कादिना पुनर्मोदकतया बद्धं तत् कमौद्देशिकं ३ । एकैकं पुनश्चतुर्दा-उद्देश १ समुद्देशा २ ऽऽदेश ३ समादेशभेदात् , तत्र समस्तार्थिनां कृते कल्पितमुद्देशः १, चरकादिपाखण्डिकानामर्थं समुद्देशः २, निर्ग्रन्थशाक्यतापसगैरिकाऽऽजीविकानां श्रमणानां कृते चादेशाख्यं ३, निर्ग्रन्थानां साधूनां कृते तु समादेशाख्य ४ मिति, यतः-"जावंतिअमुद्देसं, पासंडीणं भवे समुद्देसं । समणाणं आएसं, णिग्गंथाणं समाएसं ॥१॥” इति । सर्व-| सङ्ख्यया विभागौद्देशिकं द्वादशविधं एक चौघौद्देशिकमिति त्रयोदशविधमेतद्भवति १, अत्रायं विवेकः-यत्प्रथमत एव साध्वर्थ निष्पादितं तदाधाकर्म, यत्पुनः प्रथम स्वार्थ निष्पादितं तस्य साध्वर्थं पुनः संस्कार औद्दे-12 Jain Education In HALL For Private & Personel Use Only laww.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः शिकं २। तथा आधार्मिकावयवसम्मिश्रं शुद्धमपि यत्तत्पूतिकर्म, अशुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्र, तेन || गवेषणा आधार्मिकाद्यवयवलेशेनापि संमिश्राः स्थालीचझुककरोटिकादयोऽपि हेयाः ३ । तथा मिश्रेण-खनिमित्तसा- | ग्रहणैष| ध्वादिनिमित्तरूपेण जातं पाकादि मिश्रजातं, स्वार्थ साध्वाद्यर्थ चादित एव निष्पादितमित्यर्थः, तच्च यावद- णाग्रासैपर्थिकमिदं १ पाखण्डिमिनं २ साधुमिश्रं चेति ३ त्रिधा, श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिदं | णादोषाः पृथक नोक्तं ४। तथा स्थाप्यते-साधुनिमित्तं कियन्तं कालं निधीयते इति स्थापना, यद्वा स्थापनं-साधुभ्यो दयेमिदमिति बुद्ध्या देयवस्तुनः कियत्कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना, सा च स्वस्थाने परस्थाने चेति द्विविधा, तत्र भक्तस्य स्वस्थानं चुल्यादि, परस्थानं छब्बकादि, एकैकापि द्विधा-अनन्तरा परम्परा चेति, तत्राद्या घृतादिसम्बन्धिनी पर्यायान्तरासम्भवात् , इयं चोत्कर्षतो देशोनपूर्वकोटिं यावद्भवतीति चिराख्यापि, द्रव्यस्थितिं यावदवस्थानात्, परम्परा च क्षीरदधिम्रक्षणादीनां, विकारसम्भवात्तेषां, क्षीरस्य तद्दिने त्वायैव, तथा गृहत्रयात् परतो साधुनिमित्तं हस्तगतापि भिक्षा स्थापनैव, पङ्किस्थितगृहत्रयमध्ये तु एकस्मिन् विहरतो द्वयोस्तु द्वितीयसाधोरुपयोगसंभवादित्वरी, इयं कल्प्या ५ तथा कालान्तरभाविनो विवाहादेरिदानी संनि-IS हिताः साधवः सन्ति तेषामप्युपयोगो भवत्विति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्नि-19 कृष्टस्य विवाहादेः कालान्तरे साधुसमागमं संचिन्त्योत्कर्षणं वा, इयं च बादरा, सूक्ष्मा तु कर्त्तनादिव्यग्रा काचित् मण्डकादिप्रार्थनया रुदन्तं बालं आश्वासयति यदुत मा रौदीः, समीपगृहागतो मुनिरस्मद्गृहे आयास्यति ॥ ३९॥ For Private & Personel Use Only Page #95 -------------------------------------------------------------------------- ________________ तदा तदर्थमुत्थिताऽहं तवापि दास्यामीति, ततश्च साधावागते तस्य भिक्षादानायोत्थिता बालस्यापि ददातीति उत्ष्वष्कणं, एवं बालस्य पुम्भिकादिकर्त्तनं यावद्विलम्बयन्त्यपि साधुसमागमे तद्दानायोत्थिता बालकमपि ददातीति अवष्वष्कणमिति, तत्र च खयोगप्रवृत्तिकालावधेरुत्-ऊर्द्ध पुरतः प्वष्कणं-आरम्भकरणं उत्ष्वकणं, तथा स्खयोगप्रवृत्तिकालावधेरव-अर्वाक वष्कणं अवष्वष्कणमिति शब्दार्थः ६ । यदन्धकारव्यवस्थितस्य चक्षुरविषयतया साधूनामकल्प्यतां परिभाव्य वहिप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिष्काश्य द्रव्यधारणेन वा प्रकटकरणं तत्प्रादुष्करणम् , इदं च द्विधा-देयवस्तुनः प्रकाशनेन, गृहान्तर्वर्त्तिन्यास्तु या (वस्तूनां) बहिकरणेन च । यत्साध्वर्थ मूल्येन क्रीयते तक्रीतं, तच्चतुर्दा-वद्रव्य १ खभाव २ परद्रव्य ३ परभावक्रीत ४ भेदात्, तत्र गृहिणोऽर्पितेन चूर्णगुटिकादिना साधुर्यल्लभते तत् स्वद्रव्यक्रीतं १, भक्ताद्यर्थं धर्मकथाख्यानं तेन यदवास तत्वभावक्रीतं २, गृहस्थः सचित्ताचित्तमिश्रभेदद्रव्येण साध्वर्थ क्रीत्वा दत्ते तत्परद्रव्यक्रीतं ३, साधुभक्तो मङ्खगायनादिः खविज्ञानेन रञ्जिताजनाद्याचित्वा यदत्ते तत्परभावक्रीतं ४, ८ । यत्साध्वर्थमन्नादि वस्तु उच्छिनमानीयते तत्प्रामित्यकं, तच्च लौकिकलोकोत्तरभेदाद् द्विविधं, तत्र गृहस्थेनोच्छिन्नमानीय साधुभ्यो दत्तं लौकिकं, साधुभिर्मिथ एवान्यार्पणबुद्ध्या वस्त्रादिकमुद्धारे गृह्यमाणं लोकोत्तरं । खद्रव्यं घृतादि दुर्गन्धं दत्त्वा परद्रव्यं सुगन्धिघृतायेव गृहीत्वा यद्दीयते तत्परिवर्तितम् , इदमपि प्राग्वद् द्विविधं १०। गृहग्रामादेः साध्वर्थं यत्स|म्मुखमानीतं तदभ्याहृतं, तच्च प्रकटं पातं, छन्नं च परैरलक्ष्यं, तथाऽऽचीर्णानाचीर्णादि बहुविधं, आचीर्ण पुन Jain Education Intel For Private & Personel Use Only Shjainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ ॥४०॥ धर्मसंग्रहे रुत्कृष्टं क्षेत्रतो हस्तशताभ्यन्तरादानीतं, गृहतस्तु गृहत्रयात्, तत्रैकस्मिन् भिक्षाग्राहिण इतरयोईयोस्तु द्विती गवेषणाअधिकारः यसाधोयकाश्रितशुद्ध्यवलोकने उपयोगसंभवात् , इत्वरस्थापनायां कालस्य विवक्षा अत्र तु क्षेत्रस्येति भेदः18 ग्रहणैष10॥११ । कुतपादिस्थस्य घृतादेर्दानार्थ यन्मृत्तिकाद्यपनयनं तदुद्भिन्नं १२, यन्मालातः शिककादेरपहृतं साध्वर्थमा-1 णाग्रासैपनीतं तन्मालापहृतं, तचोर्ध्वाधउभयतिर्यग्मालापहृतभेदाच्चतुद्धों तत्रोपरिस्थितं चन्द्रशालासिककादिस्थं राणादोषाः अधःस्थितं भूमिगृहादिस्थं २ उभयस्थितं कुम्भीकोष्ठिकादिस्थं पार्युत्पाटनाबाहुप्रसारणाच ३ तिर्यकस्थित पृथिवीगतकष्टप्राप्याधारस्थं ४, १३ । यदाच्छिद्य परकीयं हठाद्गृहीत्वा दत्ते तदाछेद्यं, तत्स्वामिप्रभुचौरलक्षणा-II च्छेदकभेदैस्त्रिविधं, तत्र खामी राजा, प्रभुहपतिः १४ । यद्गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चिसाधुभ्यो दत्ते तदनिसृष्टं, तच्च साधारणचोल्लगजडानिसृष्टभेदात्रिविधं, तत्र साधारणं बहुखामिकं १, चोल्लका खाम्यादिना सेवकादीनामेकत्र क्षेत्रादौ प्रसादीकृतं भक्तादि तद्विषयं २, जडो हस्ती ३, १५॥ स्वार्थमधिश्रयणे दत्ते सति साध्वादिसमागमश्रवणात्तदर्थ पुनर्यो धान्यावापः सोऽध्यवपूरकः, स च यावदर्थिक १ पाखण्डि२ साधु ३ निमित्तभेदात्रिधेति १६ । षोडशाप्युद्गमदोषा उक्ताः, एतेषु च आधाकर्म १ औद्देशिके चरमत्रिक पाखण्डश्रमणनिर्ग्रन्थविषयं समुद्देशादेशसमादेशलक्षणं कर्मभेदत्रयं ४, तथा मिश्रजाताध्यवपूरकयोरन्तिमद्विकं पाखण्डियतिविषयलक्षणं (द्वयोरपि पाखण्डियतिविषयौ द्वौ द्वौ भेदौ इति प्रत्यन्तरे) ८ आहार- ॥४०॥ पूतिः ९ बादरप्राभृतिका चेति १० दोषदशकमविशोधिकोटि, न विशुद्ध्यति शेषं शुद्धं भक्तं यस्मिन्नु Jain Education Inter For Private & Personel Use Only jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ द्धते सति साऽविशोधिः सा चासौ कोटि:-भेदश्चेति समासः, उक्तं च-"इअ कम्मं उद्देसिअतिअमीसज्झोयरंतिमदुगं च। आहारपूइ बायरपाहुडि अविसोहिकोडित्ति ॥१॥” अस्याश्चावयवेन-शुष्कसिक्थादिना तथा तक्रादिना लेपेन वल्लादिनाऽलेपेन च संसृष्टं यच्छुद्धं भक्तं तस्मिन्नुज्झितेऽपि अकृतकल्पत्रये पात्रे शुद्धमपि भक्तं परिगृह्यमाणं न शुद्धं भवति, यतः-"तीइ जु पत्तंपिहु, करीसनिच्छोडिअंकयतिकप्पं । कप्पड़ जं तदवयवो, सहस्सघाई विसलवुव ॥१॥” इति । शेषास्तु विशोधिकोटिरूपाः, उक्तं च-"उद्देसिअंमि नवगं, उवगरणे जं च पूइ होइ । जावंतिअमीसगयं, अज्झोअरए अ पढमपयं ॥१॥ परिअहिए अभिहडे, उम्भि(मि)ने मालोहडे इअ । अच्छिज्जे अणिसिट्टे, पाओअरकीअपामिचे ॥२॥ सुहमा पाहुडिआवि अ, ठविअगपिंडो अ जो भवे दुविहो। सबोवि एस रासी, विसोहिकोडी मुणेअवो॥३॥" एषामविशुद्धकोट्यंशे उद्धृते शेषभक्तस्य शुद्धता भवति, यतः-"सेसा विसोहिकोडी, तदवयवं जं जहिं जहापडिअं। असढो पासइ तं चिअ, तओ तया उद्धरे । सम्मं ॥१॥” इति । अविशोधिकोट्यंशत्यजनं चासंस्तरणे, संस्तरणे तु शुद्धमशुद्धं च सर्वमपि त्यजन्ति, घृतादौ दुर्लभद्रव्ये तु अविशुद्धमात्रमेव त्यजन्ति न तु सर्वमिति विवेकः, तदुक्तं पिण्डनियुक्तौ-"तं चेव असंथरणे, संथरणे सवमवि विगिंचिंति । दुल्लहदवे असढा, तत्तिअमित्तं चिअ चयंति ॥१॥” इति । उत्पादना-18 |दोषा अपि षोडश, यथा-"धाई १ दूई २ निमित्ते ३, आजीव ४ वणीमगे ५ तिगिच्छा य ६। कोहे ७ माणे ८ माया ९, लोहे १० अ हवंति दस एए ॥१॥ पुदिपच्छा [व] संथव ११ विजा १२ मते अ १३ चुन्न १४ जोगे Jain Education Intel For Private & Personel Use Only Ohw.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ न दृतीत्वं, तत्कु MUS२। जातिकुलगणकर्मशिल्पावतमानकालेषु लाभादिकथनं निमित धर्मसंग्रहे अ १५ । उप्पायणाइ दोसा, सोलसमे मूलकम्मे अ१६॥२॥" बालस्य क्षीरमजनमण्डनक्रीडनाङ्कारोपणक-15 गवेषणाअधिकारःमकारिण्यः पञ्च धान्यः, एतासां कर्म भिक्षार्थ कुर्वतो मुनेर्धात्रीपिण्डः १ । मिथः संदेशकथनं दूतीत्वं, तत्कु वतो भिक्षार्थं दूतीपिण्डः २। अतीतानागतवर्तमानकालेषु लाभादिकथनं निमित्तं, तद्भिक्षार्थं कुर्वतो निमित्त- णाग्रासैषपिण्डः ३ । जातिकुलगणकर्मशिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ४ । श्रमण- लणादोषाः ब्राह्मणक्षपणातिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनीपकपिण्डः ५। वमनविरेचनबस्तिकर्मादि कारयतो वैद्यभैषज्यादि सूचयतो वा पिण्डा) चिकित्सापिण्डः ६ । विद्यातपःप्रभावज्ञापन राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थ कुर्वतः क्रोधपिण्डः ७ । लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ८। नानावेषभाषापरिवर्तनं भिक्षार्थ कुर्वतो मायापिण्डः । अतिलोभात् भिक्षार्थ बहु पर्यटतो लोभपिण्डः १० । पूर्वसंस्तवं जननीजनकादिद्वारेण, पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणात्मपरिचयानुरूपं सम्बन्ध भिक्षार्थ घटयतः पूर्वपश्चात्संस्तवपिण्डः ११। विद्यां मनं चूर्ण योगं च भिक्षार्थे प्रयुञानस्य चत्वारोऽपि विद्यादिपिण्डाः, मन्त्रजापहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या १२ । पाठमात्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः १३ । चूर्णानि नयनाञ्जनादीनि अन्तर्दानादिफलानि १४ । पादप्रलेपा- ॥४१॥ दयः सौभाग्यदौर्भाग्यकराः योगाः १५ । गर्भस्तम्भनगर्भाधानप्रसवलपनकमूलरक्षाबन्धनादि भिक्षार्थं कुर्वतो मूलकर्मपिण्डः १६ । इत्युक्ता उत्पादनादोषाः षोडश । एतैश्चोद्गमोत्पादनादोषैरदूषितं पिण्डं गवेषयतीति For Private & Personel Use Only aw.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ लगवेषणैषणा । अथ ग्रहणैषणा तदोषाश्च दश, तदुक्तं पिण्डविशुद्धौ-"इअ वुत्ता सुत्ताओ, बत्तीस गवेसणे सणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते अ इमे ॥१॥ संकिअ१ मक्खिअ २निक्खित्त ३, पि-18 हिअ ४ साहरिअ५ दायगु ६ म्मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिअ १०, एसणदोसा दस हवंति ॥२॥" आधाकर्मादिशङ्काकलुषितो यदक्षायादत्ते तच्छङ्कितं, अत्र शङ्कितो ग्रहणे भोजने चेत्यादिका चतुर्भङ्गी, तत्राद्यो ग्रहणकाले लज्जावशादपृच्छायां, भोजनकालेऽपि शङ्कानपगमे भवति । ग्रहणे शङ्कितः कथञ्चित्तदवगमानिःशङ्कितश्च भोजने इति द्वितीयः २। निःशङ्कितो ग्रहणे कुतोऽपि हेतोर्दोषाशङ्कायाः शङ्कितो भोजने चेति तृतीयः ३ । निःशङ्कितो ग्रहणे भोजने चेति तुर्यः ४, तेषु द्वितीयतुयौं शुद्धौ निःशङ्कितभोजनात्, तत्र चोद्गमदोषषोडशकं म्रक्षणाद्येषणानवकं चेति पञ्चविंशतीनां मध्ये येन दोषेण शङ्कितं भवति तं दोषमानोति १ पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गर्हितैराश्लिष्टं यदन्नादि तन्नक्षितं, अत्र च गर्हितद्रव्यैर्मक्षितं सर्वथाऽकल्प्यं, घृतादिना म्रक्षितं तु लग्नकीटिकादियतनायां कल्प्यमपि, अत्र हस्तपात्रखरण्टनविषया चतुर्भङ्गी, तुर्यो भङ्गः शुद्धः, शेषेषु पुरःकर्मादिदोषसंभवादशुद्धता, तत्र पुरःकर्म भक्तदानात् प्राक् यति| निमित्तं हस्तादिधावनं, पश्चाद्धावनं च पश्चात्कर्मेति २। पृथव्युदकतेजोवायुवनस्पतित्रसेषु यदन्नाद्यचित्तमपि स्थापितं तन्निक्षिप्तं, तच्चानन्तरम [व्यवधानेन परम्परं वस्त्वन्तर ] व्यवधानेनेति षट्स्वपि खयमभ्यूह्यं, तत्र |परम्परनिक्षिप्तं सचित्तसङ्घपरिहारेण यतनया ग्राह्य, तेजस्काये परम्परनिक्षिप्तस्य ग्रहणेऽयं विशेषः प्रवचन For Private Jain Education INTww.jainelibrary.org Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ४२ ॥ Jain Education Inter सारोद्धारवृत्तायुक्तः - बुल्युपरि विशालमुखे सर्वतो मृत्तिकया लिप्तावकाशे च कटाहेऽचिरप्रक्षिप्त इक्षुरसोऽनत्युष्णो दीयमानः कल्प्यः, मृदा लिसत्वाद्दीयमानेक्षुरसस्य बिन्दुर्न चुलीस्थवहाँ पतति, विशालमुखत्वा चोदञ्चनपिठरस्य तत्कर्णेऽलगनान्न भङ्गः, अचिरक्षिप्तत्वाच्च नात्युष्ण इति दातुर्ग्रहीतुश्चादहनमिति ३ । सच्चित्तेन फलादिना स्थगितं- पिहितं इदमप्यनन्तरं परम्परं च तत्र परम्परं यतनया ग्राह्यं ४ । दानानुचितं सचित्तेषु पृथिव्यादिषु अचित्तेषु वा केषुचित्पात्रेषु निक्षिप्य तेन रिक्तीकृतपात्रकेणैव भक्तं ददतः संहृतम्, अत्र सचित्ते सचित्तं संहृतमित्यादि चतुर्भङ्गयां तुर्यः शुद्धः ४ । 'दायगन्ति बालवृद्धपण्डकवेपमानज्वरितान्धमत्तोन्मत्तकरचरण| निगडितपादुकारूढकण्डकपेषक भर्जककर्त्तकलोढकवीङ्खकपिञ्ज कहलकच्यालोडक भोजकषङ्कायविराधका दातृत्वेन प्रतिषिद्धाः, या च स्त्री वेलामासवती गृहीतबाला बालवत्सा वा एभ्योऽन्नादि ग्रहीतुं साधोर्न कल्पते, अत्रोत्सर्गापवादावनुपदमेव स्फुटी भविष्यतः ६ । देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रं ७ । देयद्रव्यं मिश्रमचित्तत्वेनापरिणमनाद परिणतं, तत्सामान्यतो द्रव्यभावाभ्यां द्विधा, एकैकं पुनर्द्विधा, दातृविषयं गृहीतृविषयं चेति, तत्र द्रव्यरूपमपरिणतं अप्रासुकमेव, तच्च दातुः सत्तायां वर्त्तमानं दातृविषयं ग्रहीतुः सत्तायां च ग्रहीतृविषयं, भावापरिणतं तु द्वयोर्देयस्वामिनोर्मध्यादेकस्य दानाध्यवसायाभावात् यतेर्वा साधुसङ्घाटकमध्यादेकस्य मनसि शुद्धं परिणतं नान्यस्येति ग्रहीतृविषयं भावतोऽपरिणतं एतच्च साधूनामकल्प्यं शङ्कितत्वात् कलहादिदोषसंभवाच्च । इह दातृभावापरिणतस्य साधारणानिसृष्टस्य च दातृसमक्षासमक्षकृतो गवेषणाग्रहणैषणाग्रासैषणादोषाः ॥ ४२ ॥ Page #101 -------------------------------------------------------------------------- ________________ गृह्यते भक्तशेषदेयद्रव्यैश्चात्तौ तु वसादितगतः साधुभिर्न या विशेषः । दधिक्षीरतक्रतीमनादिलिप्तं हस्तपात्रादिलेपकारित्वादुत्सर्गतः साधुभिर्न ग्राह्यं, अलेपकृदल्लचनकायेव । ग्राह्यं, पुष्टकारणे तु लेपकृदपि कल्पते, योगशास्त्रवृत्तौ तु वसादिना लिप्तमित्युक्तं । अत्र च संसृष्टासंसृष्टहस्तसंसृष्टासंसृष्टमात्रकसावशेषनिरवशेषदेयद्रव्यैश्च त्रिभिः पदैरष्टौ भङ्गाः । स्थापना यथा सं० ह० सं० मा० साद्र १ तत्र विषमभङ्गेषु गृह्यते भक्तादि, न समेषु, अयं भावः-संसृष्टयोरसंसृष्टयोर्वापि [सं० ह० सं० मा० निद्र २ |संह० सं०मा० सा०द्र३|| हस्तमात्रयोन पश्चात्कर्मसम्भवः, किं तर्हि ? द्रव्यनिरवशेषताप्रतिनियतः, सावशेषे | सं० ० सं० मा० निद्रा द्रव्ये तु पुनः परिवेषणसंभवान्न पश्चात्कर्मसंभव इति विषमेषु कल्पते ९। घृतादि सं०मा० सा० ह० सं०मा०नि०द्र छईयन् यद्ददाति तच्छर्दितं, छर्यमाने च घृतादौ तत्रस्थस्यागन्तुकस्य वा जन्तोमेधु-सं० सं० मा साद्र बिन्दूदाहरणेन विराधनासंभवात् १० । इत्युक्ता दश ग्रहणषणादोषाः। संमिलि-सं० ह० सं० मा० नि० द्र ताश्च द्विचत्वारिंशद्भवन्ति इति । पिण्डविशुद्धिश्च सङ्केपेण भण्यमाना नवसु कोटीषु अन्तर्भवति, ताश्चेत्थम्न खयं हन्ति न च क्रीणाति न च पचति इति त्रयं एवं कारणानुमतिभ्यामपीति नवभिर्विभागैः सवोपि पिण्डविशुद्धिः संगृह्यते, यदुक्तम्-"पिंडेसणा य सवा, संखित्ता अवतरइ नवसु कोडीसुं। न हणइ न किणइ पयई कारावणअणुमईहिं वा ॥१॥” एवं च सकलदोषरहितं पिण्डं गृह्णातीति ग्रहणैषणा, इयं चैकादशभिद्वारैरनुगन्तव्या, तथा चोक्तमोघनियुक्तौ-"ठाणे अ १ दायए चेव २, गमणे ३ गहणा ४ऽऽगमे ५। पत्ते ६ परिअत्त ७ पडिए अ८ गुरुअं९तिहा १० भावे ॥१॥" व्याख्या-पिण्डग्रहणं कुर्वता स्थानत्रयं परिहरणीय, Jain Education in For Private & Personel Use Only Chiw.jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥४३॥ तद्यथा-आत्मोपघाति १ संयमोपघाति २ प्रवचनोपघाति चेति ३, तत्राद्यं गवादिस्थानं, तत्र स्थितेन भिक्षा पिण्डग्रहन ग्राह्या, गवादिकृतोपद्रवसंभवादेवमग्रेऽपि दोषा ऊह्याः, संयमोपघाति च सचित्तपृथिव्यादि, अथवा भिक्षा- णे स्थानादात्री यत्र स्थिताऽध उपरि च फलादि सङ्घटयति तादृग् स्थानं, प्रवचनोपघाति च निर्द्धमनाद्यशुचिस्थान | दीन्येका|मिति १ तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः योऽव्यक्तादिरूपो न भवति, अव्यक्तादयस्त्विमे-अवत्त दश द्वा१ अपहु २ थेरे ३ पंडे ४ मत्ते अ५ खित्तचित्ते अ६ दित्ते ७जक्खाइढे ८ कर ९ चरणछिन्नं १. ध ११॥ राणि |णिअले अ१२॥१॥ तद्दोस १३ गुविणी १४ बालवच्छ १५ कंडंति १६ पीसयजंती १७। कन्तती १८ पिंजंती १९॥ भइआ दगमाइणो दोसा ॥१॥” अव्यक्तोऽष्टानां वर्षाणामधो बालः, स यद्यपि भिक्षां ददाति तथापि न गृह्यते, तद्धस्ताद्हणे मात्रादेः सर्वं मुषितमित्यादिप्रद्वेषापत्तेः, एवमग्रेऽपि भाव्यम् १। अप्रभु तकादिः, तस्मादपि ग्रहणे पूर्वोक्तो दोषः २। स्थविरः सप्ततिवर्षाणां मतान्तरे च षष्टिवर्षाणामुपरि वर्ती तस्य ददतः कम्पनेन पतनं स्यादित्यादिदोषः ३। पण्डको नपुंसकः, तस्माद्भिक्षाग्रहणे कामित्वात् क्षोभणादिदोषः ४॥ मत्तः सुरादिपानी तस्माद्धहणे तदालिङ्गनपात्रादिभञ्जनादिदोषाः ५ । क्षिप्तचित्तः चित्तविभ्रमी ६, दिप्तो महाकार्यकरणेनोत्कर्षवान् ७, यक्षाविष्टः प्रतीतः ८, एतेभ्योऽपि आलिङ्गनादयो दोषाः। छिन्नकराहणेऽशुचित्वदेयपतनादयो दोषाः ९। छिन्नचरणादपि पतनादिः१०। अन्धात् षटायवधः ११। निगडितात्तत्पतनादिः। १२। तथा 'तद्दोस'त्ति त्वग्दोषी कुष्ठी तस्मादशुचित्वं कुष्ठसङ्कमश्च १३ । गुर्विण्या ग्रहणे तदुत्थानोपवेशनाभ्यां For Private & Personel Use Only Page #103 -------------------------------------------------------------------------- ________________ गर्भबाधा १४ । बालवत्साया भूमौ बालस्य मोचने माजा(जोर्यादिकृतोपद्रवादिदोषाः १५ । कण्डयन्त्या ग्रहणे बीजसङ्कटादिदोषाः १६ । पेषयन्ती च शिलायां गोधूमादीन् तस्याश्चोत्तिष्ठन्त्या हस्तधावनादयो दोषाः १७॥ कर्तयन्त्या निष्ठीवनलिप्सौ हस्तौ तत्प्रक्षालने च पुरःकर्मादिदोषाः।१८। एवं पिञ्जयन्त्याः १९। एतेभ्योऽव्यक्तादिपिञ्जयन्तीपर्यन्तेभ्यो भिक्षा न ग्राह्या । अत्रापवादमाह-'भइत्ति एतेभ्यो ग्रहणे विकल्पना कर्तव्या, नत्वेकान्तेन निषेधः, 'दगमाइणो दोस'त्ति एतेषु दातृषु आचमनोदकप्रोज्झनादिदोषाः स्युस्ते च भाविता एव, अथ भजना यथा बालेन भिक्षामानं दीयमानं गृहपतिसंदिष्टेन वा तत्प्रत्यक्षं प्रभूतमपि गृह्यते इत्यव्यक्ते यतना १ अप्रभावप्येवं २ स्थविरेण च परेण धृतेन दीयमानं गृह्यते ३ अप्रतिसेविनश्च पण्डकाद्गृह्यते ४ मत्तश्च | यदि श्राद्धो भवति अल्पसागारिकश्च तदा तद्धस्ताद्गृह्यते ५ क्षिप्तचित्तदीप्तयक्षाविष्टा अपि यदि साधुवासनावन्तस्तदा तेभ्योऽपि ग्राह्यं ८ करच्छिन्नादल्पसागारिकाद्ह्यते ९ चरणच्छिन्नात्तूपविष्टादल्पसागारिकाच गृह्यते १० अन्येनाकृष्टाचान्धाद्गृह्यते ११ परिष्वष्कितुं शक्यान्निगडिताद्गृह्यते १२ अगलत्कायाच कुष्ठिनोऽपि गृह्यते १३ गुर्विण्याश्च मासाष्टकं यावत्स्थविरकल्पिका गृह्णन्ति, न तु वेलामासादूर्द्ध, जिनकल्पिकादयस्तु निरपवादा गर्भोत्पत्तेरेवारभ्य न गृह्णन्ति १४ तथा स्थविरकल्पिकाः स्तनोपजीविबा-1 लयुक्तबालवत्साया हस्तान्न गृह्णन्ति, जिनकल्पिकादयस्तु यावद्वालस्तावहालवत्सां परिहरन्ति १५ कण्डयन्त्याश्च हस्ते मुशलमुत्क्षिप्तं भवति, अत्रान्तरे साधुरागतोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा ददत्या गृह्यते Jain Education inte For Private & Personel Use Only wि .jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे १६ अचेतनं पेषयन्त्याश्चापि गृह्यते, यदि सचित्तं पूर्व प्रक्षिप्तं तपिष्टम् , अन्यदद्यापि न प्रक्षिप्यते, साधुश्च | पिण्डग्रहअधिकारः तत्रावसरे प्राप्तस्ततस्तस्या गृह्यते इत्यर्थः एवं भर्जयन्त्यामपि यतना भुञ्जानाया अपि हस्ताद्गृह्यते यद्यद्यापि णे स्थाना न विद्यालयति भाजनगृहीतं भक्तमिति १७ स्थूलं कर्त्तयन्त्याश्च हस्ताद्गृह्यते तत्कर्त्तने निष्ठीवनलेपाभा- दीन्येका वात् १८ लोटयन्त्याश्चापि पेषयन्तीव यतना १९ पिञ्जयन्त्या अपि हस्ताद्गृह्यते, यद्यसौ अशौचवादिनी। दश द्वा॥४४॥ भवति, तस्या हस्तप्रक्षालनाभावात् २० । इत्युक्तो दातृविषयोऽपवादः। अथ मूलद्वारगाथोक्तं गमनद्वार, तत्र राणि गमनं भिक्षाग्रहणार्थ दातुरभ्यन्तरप्रवेशः, तच्च साधुना निरीक्षणीयं, यतोऽयतनया गमनं कुर्वन् दाता भुवि षडपि कायान् उपरि वृक्षशाखादीन तिर्यग बालादीन संघट्यतीति साधोः संयमविराधना, दातुश्च सर्पादिद॥ शनेनात्मविराधना भवतीति तस्माद्भिक्षा न ग्राह्या ३ तथा ग्रहणं-ग्रहणस्थानं यस्मात् स्थानात् भिक्षा दात्रा दानार्थं गृह्यते तत्साधुना निरीक्षणीयं, यदि च नीचारेण वा पिहितकपाटेन वा दातृशरीरादिरुद्धद्वारेण वा भिक्षाग्रहणस्थानं न द्रष्टुं शक्यं तदोत्सर्गतो भिक्षा न ग्राह्या, अपवादतस्तु ग्रहणस्थानेऽदृष्टे स्थविरकल्पिक:16 श्रोत्रादीन्द्रियैरुपयुक्रे, तत्र च हस्तस्य पात्रस्य वा धावने जलस्य फलफलितिशब्दं शृणोति, गन्धेन च कुलि स्य त्रीन्द्रियादेमर्दनं जानाति, यत्र गन्धस्तत्र रसोऽपीति रसेन जानाति, स्पर्शनेनोदकबिन्दुलगनाजानाति, चक्षुषा तु गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य हस्तस्य वा मा भूदुदकसंस्पृष्टं इति जानाति, ततश्च पुर:-12 कर्मादिशङ्काऽभावे गृह्णाति । ४ । तथा आगमनं भिक्षां गृहीत्वा साध्वभिमुखं दातुर्ग्रहाभ्यन्तरान्निर्गमस्तदपि Jain Education Indalata For Private Personel Use Only |Suw.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ Jain Education Inter निरीक्षणीयम्, अत्रापि गमनवत् ज्ञेयम् ५ । तथा प्राप्त इति प्राप्तस्य गृहिणो हस्त उदकार्द्रा न वेति निरीक्ष्यं अथवा पात्रं - गृहिसम्बन्धिभाजनं ऊर्द्धमधः पार्श्वतश्च निरीक्ष्यम्, अथवा पात्रं - भिक्षाद्रव्यं तन्निरीक्ष्यं संसक्तं न वेति । अत्र च वत्सस्नुषादृष्टान्तः ६ । तथा 'परिअत्ते'त्ति परावृत्तमधोमुखं कृतं गृहस्थभाजनं निरीक्ष्यं, यदि उदकार्द्र त्रसयुक्तं वा स्यात्तदा तेन न ग्राह्यं ७ । तथा 'पडिअ ' त्ति पतितः पात्रे पिण्डो निरूपणीयः किं | कूरखोह इव स्वाभाविकः ? किंवा सक्तुमुद्गपिण्ड इव कृत्रिमः ?, यदि कृत्रिमं पिण्डं मोदकादि स्फोटयित्वा न निरूपयति तदा संयतात्मविराधना भवति, मध्ये भूषणादिसम्भवात् ८ । तथा 'गुरुअ'न्ति गृहस्थभाजनं तत्पिधानं वा गुरुतरं भवति, तदा तदुत्क्षेपणे निक्षेपणे च द्वातुः कटिभङ्गः पतने च पादभङ्गो भवतीति गुरुभाजनेन न ग्राह्यम् ९ । तथा 'तिह' त्रिधा - ग्रीष्महेमन्तवर्षाभेदात् कालः, दातापि स्त्रीपुंनपुंसक भेदात्रिधा, तत्र सोष्मा स्त्री, मध्यमः पुरुषः, शीतलतनुश्च नपुंसकः । तथा पुरःकर्म उदकार्द्र सस्निग्धं चेति पुरः कर्मापि त्रिविधं तत्र पुरः कर्म भिक्षादानात् प्राक् पात्रक्षालनादि, उदकार्ड गलडिन्दुभाजनादि, सस्निग्धं बिन्दुरहितमार्द्र चेति, एकैकमपि सचित्ताचित्तमिश्रभेदात्रिविधम्, तत्र पुरः कर्मोदकाद्वयोस्तु न ग्रहणम्, अचित्तसनिग्धे च ग्रहणमेवेति न प्ररूपणा कार्या, प्ररूपणा तु सचित्तमिश्रसस्निग्धे हस्ते कार्या, सा चेत्थम् - हस्ते सस्निग्धं किञ्चिन्म्लानं किञ्चिदुद्वानं किञ्चिदनुद्वानमिति प्रायेण त्रिविधं, तत एकैकशुष्क भागवृद्ध्या पूर्वानुपूर्व्या एकैकशुष्कभागहान्या वा पश्चानुपूर्व्या ग्रहणं कर्त्तव्यं, एकैकभागवृद्धिस्तु निम्नमुन्नतं निम्नोन्नतं चेत्यङ्गीकृत्य सप्तधा w.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ४५ ॥ Jain Education Inte ख्यादीनां करं विभज्य कर्त्तव्या, तत्र निम्नमङ्गुलिपर्वरेखा, उन्नतमङ्गुलिपर्वाणि, करतलं च निम्नोन्नतं, यदा च | हस्ते उन्नतस्थानानि उद्वानानि तदा हस्ततलं प्रम्लानं भवति, रेखास्त्वनुद्वानाः, तत्र शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथोच्यते । तरुण्याः स्त्रिय उन्नतसप्तमैकभागे प्रम्लाने सति उष्णकाले भिक्षा गृह्यते, यतः हस्तस्य सोष्मतया कालस्य चोष्णतया यावतोन्नतप्रदेशः शुष्यति तावता निम्नप्रदेशाः सार्द्रा अपि अचित्ता जायन्तेऽतः कल्पते भिक्षाग्रहणम्, हेमन्ते च तस्या एव द्वयोः सप्तमभागयोः शुष्कयोभिक्षाग्रहणं भवति, वर्षासु पुनस्त्रिषु भागेषु, मध्यमायाः स्त्रियो द्वयोर्भागयोरारब्धं चतुर्षु भागेषु संनितिष्ठते, स्थविर्याश्च त्रिषु भागेषु प्रारब्धं पञ्चसु संनितिष्ठते । एवं सामान्येन त्रिविधपुरुषस्य द्वयोर्भागयोरारब्धं षट्सु भागेषु संनितिष्ठते । तत्र तरुणस्य ग्रीष्मादिषु क्रमेण द्वित्रिचतुर्षु भागेषु शुष्केषु ग्रहणं, मध्यमस्य त्रिच तुष्पञ्चसु स्थविरस्य च चतुष्पञ्चषट्सु इति । नपुंसकस्य पुनस्त्रिभागेषु प्रारब्धं सप्तभागेषु संनितिष्ठते, तत्र तरुणस्य ग्रीष्मादिषु क्रमात्रिचतुष्पञ्चसु भागेषु शुष्केषु ग्रहणं भवति, मध्यमस्य चतुष्पञ्चषट्सु, स्थविरस्य तु पञ्चषट्सप्तसु सर्वस्मिन् हस्ते शुष्के ग्रहणमित्यर्थः ॥१०॥ अथ भावद्वारं- भावश्चाध्यवसायः, स चाहारग्रहेऽप्रशस्तो न कार्यः, प्रश| स्तश्च कार्यः, तत्राप्रशस्तो भावस्तस्य भवति यो वर्णबलादिनिमित्तमाहारं गृह्णाति, नत्वाचार्यबालवृद्धग्लानाद्यर्थं, यस्तु आचार्याद्यर्थं गृह्णाति स ज्ञानादिभागी महाभाग उच्यते ११, इति विचारितैकादशभिर्द्वारैर्ग्रहणैषणा । साच पिण्डविषया पानविषया च प्रत्येकं सप्तविधा भवति, तद्यथा - असंसृष्टा संसृष्टा उद्धृता अल्पलेपा अवगृ आहारान्वेषणे स्थानादी न्येकादशद्वाराणि 1184 11 w.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ Jain Education Inter हीता प्रगृहीता उज्झितधर्मा चेति, यतः - "संसट्ट १ मसंसट्टा २ उद्धड ३ तह अप्पलेविया ४ चेव । उग्गहिआ ५ पग्गहिआ ६, उज्झिअधम्मा ७ उ सत्तमिआ ॥ १ ॥” एताः सप्त पिण्डेषणाः, पिण्डस्य-भक्तस्यैषणाःग्रहणप्रकाराः, तत्रासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं निरवशेषं वेत्यसंसृष्टा भिक्षा, तत्र निरवशेषे पश्चात्कर्मसंभवेऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता १ । तथा संसृष्टो हस्तो मात्रमपि संसृष्टमिति संसृष्टा भिक्षा, अत्र च संसृष्टासंसृष्टसावशेषैर्द्रव्यैरष्टौ भङ्गास्तेषु | चाष्टमो भङ्गः संसृष्टो हस्तः पात्रं च सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति २ । तथा स्वव्यापारेण मूलभाजनाद्भाजनान्तरे भक्तमुद्धृतं, तच्च साधोर्गृह्णत उद्धृता भिक्षा भवति ३, तथाऽल्पलेपा - वल्लचनकादि अल्पशब्दस्याभावपरत्वादलेपा नीरसेत्यर्थः, यद्वा स्तोको लेपः पश्चात्कर्मादिजनितः कर्मबन्धो यस्यां सा अल्पलेपा, तथा चाचाराङ्गम् - " अस्सि खलु | पडिग्गहिअंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए "त्ति अत्र च पृथुकादिर्गृहीतः, तथा चाल्पं पर्यायजातं अल्पं तुषादि त्यजनीयमित्यर्थः ४ । तथा भोजनसमये शरावादिषु निक्षिप्तं भोक्तुकामस्य ढौकितं तद्गृह्णतो यतेरवगृहीता भिक्षा ५ । तथा भोजनसमये भोक्तुमुपविष्टाय परिवेषितुं परिवेषकेण स्थाल्यादेरुद्धृत्य चडकादिना उत्क्षिप्तं परेण च न गृहीतं प्रव्रजिताय च दापितं यद्वा भोक्त्रा स्वयं भोक्तुं स्वकरेण यद्गृहीतमशनादि तद्गु| हृतः प्रगृहीता भिक्षा ६ । तथा त्यागार्ह भक्तं गृह्णतो यतेरुज्झितधर्मा सप्तमी ७ । आसु च सप्तखपि संसृष्टाद्यष्ट w.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥४६॥ भङ्गी भणनीया, परं चतुर्थ्यां नानात्वं, तस्या अलेपत्वात्संसृष्टाद्यभाव इति सप्स पिण्डैषणाः, पिण्डशब्देनात्र पण्डिषणाः भक्तमुच्यते । पानैषणानां पृथक्कथनात् ता अपीत्थमेव, नवरं चतुर्थ्यां भेदः, सौवीरावश्रावणोष्णोदकतन्दुलो शय्यातरदकादि अलेपकृत्, शेषमिक्षुरसद्राक्षापानाम्लिकादि तु लेपकृदिति, यदुक्तम्-“पाणेसणावि एवं, नवरि चउ- विधिः स्थीइ होइ नाणत्तं । सोवीरायामाई, जलऽलेवाडंति समओत्ति ॥१॥” उक्तजलाभावे च वर्णान्तरादिप्राप्त प्रासुकजलमपि ग्राह्यम् , तदुक्तं दिनचर्यायाम्-"गिण्हिज आरनालं, अहवा धोवण तिदंडउक्कलिवनंतरहपतंपासअसलिलंपि तयभावे ॥१॥" इति पानैषणाः। एवंविधश्च शुद्धोऽपि पिण्डः शय्यातरसम्बन्धी न ग्राह्यः, तत्र शय्या-वसतिस्तया साधुसमर्पितया तरतीति शय्यातरो-वसतिस्वामी, स च द्विधा-प्रभुः प्रभुसंदिष्टश्च, एकैकोऽपि एकानेकभेदाद् द्विधा, तथा चैकः प्रभुरेकः प्रभुसंदिष्टः १ एकः प्रभुरनेकः संदिष्टः २ अनेकः प्रभुरेकः संदिष्टो ३ अनेकः प्रभुरनेकः संदिष्टश्चे ४ ति चतुर्भङ्गी भवति, तत्रोत्सर्गतः सर्वेऽपि शय्यातरा द्वादशविधपिण्डग्रहणे वाः, अपवादतस्तु असंस्तरणे प्रतिदिनमेकैको वयः, यत:-"सागारिअ संदिहो. एगमणेगे चउक्कभयणा उ। एगमणेगे वजा णेगेसु अ ठावए एगं ॥१॥” इति । द्वादशविधस्तु अशन१ पान २ खादिम ३ खादिम ४ पादप्रोञ्छन ५ वस्त्र ६ पात्र ७ कम्बल ८ सूची ९छुरिका १० कर्णशोधन ११नखरदनिका १२ लक्षणः, यतः-"असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं । सूई छुरि कन्नसोहण नहरणिआ सागरिअपिंडो॥१॥” इति । तृणडगलादिश्च शय्यातरस्यापि कल्पते, तदुक्तम्-"तणडगलछारम Jain Education Inter For Private & Personel Use Only Page #109 -------------------------------------------------------------------------- ________________ 4 ल्लगसिजासंथारपीढलेवाई। सिज्जायरपिंडो सो, न होइ सेहोवि सोवहिओ॥१॥” इति । सार्थादिवशाच्चैका सुस्वाऽन्यत्र प्रतिक्रामन्ति तदा द्वयोरपि स्वामिनी शय्यातरौ स्तः, यदा च सकलां रात्रि जागरित्वा सार्थवश || चौरादिभयाद्वाऽन्यत्र गत्वा प्रतिक्रामन्ति तदा मूलवसतिस्वामी शय्यातरो भवतीति विवेकः । यद्यपि च वस तिखामी साधूनां वसतिं दत्त्वा दूरदेशान्तरं गतस्तथापि शय्यातरः स एव भवति, नान्यः, तदुक्तम्-"दाऊण गेहं तु समजदारो, वाणिजमाईहि उ कारणेहिं । तं चेव अन्नं च वइज देसं, सिन्जायरो तत्थ स एव होइ ॥१॥” इति । किंच-लिङ्गमात्रस्थः शय्यातरपिण्डं त्यजतु मा वा, परं चारित्रिण इव तस्यापि शय्यातरं साधुस्तु वर्जयत्येव, यदुक्तम्-"लिंगत्थस्सवि वजो, तं परिहरतु व भुंजओ वावि । जुत्तस्स अजुत्तस्सवि रसावणो | तत्थ दिटुंतो॥१॥” इति । कालमानं च-अस्या अहोरात्रं परतस्त्वशय्यातरो भवति, यदुक्तम्-"पुच्छे वजेजहोरत्त"ति, ग्लानत्वादिगाढकारणे तु शय्यातरपिण्डोऽपि गृह्यते । तथाचोक्तं प्रवचनसारोद्धारवृत्तौ-"अनागाढे ग्लानत्वे वारत्रयं हिण्डनेऽपि ग्लानयोग्यद्रव्याप्राप्तौ तत्पिण्डो गृह्यते, आगाढे तु शीघ्रमपि, तथा शय्यातरेणात्याग्रहेण निमत्रिते सकृहीत्वा पुनः प्रसङ्गान्निवार्यते, तथा आचार्यादिप्रायोग्ये क्षीरादिद्रव्येऽन्यत्र दुर्लभे तथाऽशिवेऽवमौदर्ये राजचौरादिभये वा तत्पिण्डो गृह्यते” इति । तथा राजपिण्डस्त्वष्टविधो वयः, यतः"असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं । पुरपच्छिमाण वज्जो, अट्टविहो रायपिंडो उ॥१॥” इति । एवं चाहारशुद्धौ साधूनां नित्यमुपवास एव, “निरवजाहारेणं, साहूणं निचमेव उववासो । देसूणपुच्चकोर्डि, Jain Education Interie For Private Personel Use Only IN w.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥४७॥ पालयंताण सामन्नं ॥१॥” इति । श्रमणधर्मे चाहारशुद्धिरतीव दुर्लभेति तत्र यतनीयम् , यतः-"आहारे क्षेत्रातीखलु सुद्धी, दुलहा समणाण समणधम्मंमी । ववहारे पुण सुद्धी, गिहधम्मे दुक्करा भणिआ॥१॥” इति ।। तादिस्वअथैवं विशुद्धं पिण्डं गृहीत्वा त्रिभिः कारणैस्तत्र बहिरपि प्रथमालिकां करोतीत्याज्ञा, कारणानि चोष्णकाल: सङ्घाटकोऽसहिष्णुः क्षपकश्चेति, यतः-"पुरिसे काले खवगे, पढमालिअ तीसु ठाणेसु"त्ति, तत्र चायं विधिःअप्राप्तायां भिक्षावेलायां पर्युषितान्नं गृहीत्वा जघन्यतस्त्रिभिरुत्कर्षतश्च पञ्चभिः कवलैर्भिक्षाभिर्वाऽन्यपात्रे एक-18 करे वा कृत्वैकान्ते प्रथमालयति, गुर्वर्थ तु एकस्मिन् मात्रके भक्तं द्वितीये च संसक्तपानकं पूर्वमेव पृथक् कुर्या-| दिति । तत्रापि क्षेत्राद्यतिक्रान्तादिदूषणरहितमेव भोक्तव्यम्, न पुनस्तद्दोषसहितं, तस्य यतीनामकल्प्यत्वात् , तदुक्तम्-"जमणुग्गए रविमि अ, तावक्खित्तंमि गहिअ असणाइ । कप्पइ न तमुवभुत्तुं, खित्ताईअंति समओत्ति ॥१॥ असणाईअं कप्पड़, कोसदुगन्भंतराउ आणेउं । परओ आणिजंतं, मग्गाईअंति तमकप्पं २॥ पढमप्पहराणीअं, असणाइ जईण कप्पई भुत्तुं । जाव तिजामे(मा) उड्डूं, तमकप्पं कालइकंतं ॥३॥” इति । प्रतिपादिता पिण्डविशुद्धिः, द्रवरूपं च जलमपि समयभाषया पिंड एव, तदुक्तम्-"पिंडो देहो भन्नइ, तस्स यऽवटुंभकारणं दत्वं । एगमणेगं पिंडं, समयपसिद्धं विआणाहि ॥१॥त्ति” इति । अथ शय्याविशुद्धिः प्रदश्यते- ॥४७॥ सा च विशुद्धिर्द्विधा-मूलगुणैरुत्तरगुणैश्चेति, तत्र पृष्ठवंशो गृहसंबन्धी मध्यवलकः द्वौ मूलधारणौ तिर्यक्-18 स्थापितपृष्ठवंशस्याधारावित्यर्थः चतस्रो मूलवेलयः चतुषु पार्थेषु उभयोर्धारणयोरुभयतो द्विद्विवेलिसंभवात्, R Jan Education Intem For Private Personal use only www.ainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ एते च वसतेः सप्त मूलगुणास्तैर्गृहस्थेन खार्थकृतैः सद्भिवसतिर्मूलगुणैर्विशुद्धा भवति, यदुक्तम्-"पिट्टीवंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणहिँ विसुद्धा, साहण अहागडा वसही ॥१॥” इति । उत्तरगु-10 णाश्च-मूलोत्तरगुणा उत्तरोत्तरगुणाश्चेति द्विविधाः, तत्रोपरि तिर्यग्गता वंशास्तदुपरितनं कटादिभिः समन्ततः पार्धाणामाच्छादनं कम्बिकाबन्धनं दर्भादिच्छादनं लिम्पनं द्वारकरणं भूमीसमीकरणं चेति सप्त मूलोत्तरगुणास्तैश्च स्वार्थ कृतैर्मूलोत्तरगुणविशुद्धा भवति, तदुक्तम्-"वंसगकडणुकंबण, छायणलेवणदुवारभूमी अ। परिकम्मविप्पमुक्का, एसा मूलुत्तरगुणेसु ॥१॥” इति । एते चतुर्दशाप्यविशोधिकोटिः, उत्तरोत्तरगुणास्तु विशोधिकोटिस्ते च धूमितधूपितवासितोयोतितबलिकृतावत्तसिक्तसंसृष्टरूपाः, तत्र-धूमिता खट्यादिना धवलीकृता, धूपिताऽगुर्वादिभिः, वासिता पुष्पादिभिः, उयोतिता प्रदीपजालिकादिभिः, बलिकृता कूरादिमोचनैः, अवत्ता छगणलेपनादिना, सिक्ता केवलोदकेन, संसृष्टा संमार्जन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयतनिमित्तं कृतैर्विशोधिकोटिं गता वसतिः, यतः-“दूमिअधूमिअवासिअ उज्जोइअ बलिकडा अवत्ता य । सित्ता संसट्ठावि अ विसोहिकोडिं गया वसही॥१॥” इति । एवं चोक्तदोषरहितां स्त्रीपशुपण्डकवर्जितां च वसति सेवेतेति तात्पर्य उक्तं च-"मूलुत्तरगुणसुद्धं, थीपसुपण्डगविवजिअं वसहिं । सेविज सबकालं, विव-16 जए हुति दोसा उ ॥१॥” इति । एतदनुसारेण च चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, तदपेक्षयाऽत्र मूलोत्तरगुणविभागाऽभणनं तु खाध्यायव्याक्षेपपरिहारार्थ, साधूनां प्रायो ग्रामादिष्वेव वासस्य सम्भ Jain Education Inte For Private Personel Use Only Kuw.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे मूलोत्तरगुणशुद्धावसतिः वात्, तत्र च वसतेः पृष्ठवंशादियुक्ताया एव सत्त्वात् तादृशवसतीनां साक्षाद्भणनमिति, उक्तं च-"चाउस्सा- अधिकारः लाईए, विण्णेओ एवमेव उ विभागो । इह मूलाइगुणाणं, सक्खा पुण सुण न जं भणिओ॥१॥ विहरं-1 ताण य पार्य, समत्तकजाण जेण गामेसु । वासो तेसु अवसही, पिट्ठाइजुआ अओ तासि ॥२॥” इति । ईदृशी च निर्दोषापि वसतिनगरग्रामादिक्षेत्रं वामपाश्र्थोपविष्टं पूर्वाभिमुखं दीर्घाकृताग्रिमैकपादं वृषभरूपं ॥४८॥ बुद्ध्या परिकल्प्य तत्पशस्तप्रदेशेषु ग्राह्या, यतः-"नगरागएसु घिप्पड़, वसही पुवामुहं ठविअ वसहं ।। वामकडीह निविटं, दीहीकयं अग्गिमितपयं ॥१॥” इति । अप्रशस्तप्रदेशेषु तु दुःखं सम्पद्यत इति ते वा-1 स्तदुक्तम्-"सिंगक्खोडे कलहो, ठाणं पुण होइमेव चलणेसुं । अहिठाणि पुट्ठरोगो, पुच्छंमि अ फेडणं जाण ॥१॥ मुहमूलंमि अ चारी, सिरे अ ककुए अ पूअसक्कारो। खंधे पिट्ठीइ भरो, पेट्टमि उ धायओ वसहो ॥२॥ सिंगक्खोडे'त्ति शृङ्गप्रदेशे, 'चारित्ति भोजनसम्पत्तिः, 'भर'त्ति बहुसाधुसम्मर्दः, 'वसह'त्ति-वृषभकल्पना, IS| गृहीतवसतिनिवासियतिजन इति । वसतिश्च साधूनां परमोपकारिणीति तद्दातुरपि महाफलम्, यतः-"जो देइ उवस्सयं मुणिवराण तवनाणजोगधारीणं । तेणं दिण्णा विच्छिण्णपायसयणासणविकप्पा ॥१॥ तत्थ ठिआण भवे, सवेसिं तेण तेसिमुवओगो । रक्खपरिपालणावि अ ओदिन्ना एव ते सवे ॥२॥ सीआयवचोराणं, दंसाणं तहय वालमसगाणं । रक्खंतो मुणिवसहे, सुरलोगसुहं समजिणइ ॥३॥” इति शय्याविशुद्धिः। अथ वस्त्रविशुद्धिरुच्यते, तत्र-वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पन्नभेदात्रिधा, तत्राद्यं कापसा ॥४८॥ Jain Education IntA For Private & Personel Use Only O w.jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain Education Inti दिकम्, द्वितीयं कौशेयादि, तृतीयं तूर्णकादि । एकैकं पुनर्यथाकृतात्पपरिकर्मबहुपरिकर्मभेदात्रिधा । तत्र | यथाकृतं एकपदं सीवनादिपरिकर्मरहितं, द्वितीयमेकवारं खण्डित्वा सीवितं, तृतीयं बहुधा खण्डयित्वा सीवि - तं । एषूत्तरोत्तरापेक्षया पूर्वं पूर्वं शुद्धमिति पूर्वपूर्वाभावेऽपरमपरं ग्राह्यम् । तदपि साधुनिमित्तं क्रीतादि न | भवति तदा ग्राह्यं, यदुक्तम् - "जं न तयट्ठा कीअं, नेअ वुअं जं न गहिअमन्नेसिं । आहडपामिचं चित्र, कप्पए साहुणो वत्थं ॥ १ ॥” तत्र 'अं' ति अन्तर्भूतण्यर्थत्वात् वायितं आहृतं च परग्रामादिभ्यस्तन्न ग्राह्यं, हट्टादिभ्योऽप्यानीतं यतिभिरदृष्टं यत्तन्न कल्पं (प्यं), दृष्टं तु कल्पते । तथा वस्त्रेऽपि कोटिद्वयं ज्ञेयं । तत्र - मूलतो यत्यर्थं वायनादिकं वस्त्रस्याविशोधिकोटिः, यत्यर्थं प्रक्षालनादि विशोधिकोटिः, एवं च वस्त्रं कल्पनीयं ज्ञातं तदा | द्वयोस्त(रन्त) योर्गृहीत्वा सर्वतो निरीक्षणीयं प्रान्तबद्ध गृहिसत्कमण्यादिसम्भवात्, गृहस्थस्यापि दर्शनीयं, ततश्च दृष्टे वस्त्रेऽञ्जनखञ्जन लिप्सादिविभागेन शुभाशुभविपाको विचार्य:, तथा चोक्तम् - "अंजणखंजण [कद्दम ]लितो | मूसगभखिअ अग्गिदो अ तुन्नि कुद्दिअ पज्जव, [लीढो] होइ विवाग सुहोऽसुहो वा ॥ १॥ नवभागकए वत्थे, चउरो कोणा य दुन्नि अंता य । दो कन्नावट्टीओ, मज्झे वत्थस्स एगं तु ॥ २ ॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो ||३|| देवेसु उत्तमो लाभो, माणुसेसु अ मज्झिमो । आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥ ४ ॥” एवं शुभाशुभविपाकं विचार्य शुभविपाकं वस्त्रं ग्राह्यं तच्च | मूल्यतोऽष्टादशरूपकलक्षणान्यूनं ग्राह्यं, उक्तं च पंचकल्पवृहद्भाष्ये- “ऊणगअट्ठारसगं वत्थं पुण साहुणो अणु ww.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥४९॥ ण्णायं । इत्तो वइरित्तं पुण, नाणुण्णायं भवे वत्थं ॥१॥” इति । रूपकप्रमाणं च ग्रन्थान्तरादवसेयमिति वस्त्र- वस्त्रैषणा. विशुद्धिः। अथ पात्रविशुद्धिः प्रदर्यते-तत्र पात्रमपि तुम्बकदारुमयमृन्मयभेदात्रिधा कल्प्यं, तदप्याधाकर्मादिदोषरहितं चेत्, तदुक्तं दिनचर्यायाम्-"तुंबयदारुअमहिअ पत्तं कम्माइदोसपरिसुद्धं । उत्तममज्झजहन्नं, जईण भणियं जिणिंदेहिं ॥१॥ दारुमयं लाउमयं, अहवा गिण्हिज महिआमइ। कंसमयं तंबमयं, पत्तं वजे अकप्पंति ॥२॥” तदपि लक्षणसंयुक्तं गृह्यते, न त्वलक्षणम् , तथा चोक्तमोघनियुक्ती-[ पायस्स लक्खणमलक्खणं च भुज्जो इमं विआणित्ता । लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्स इमे ॥१॥] वह समचउरंसं होइ थिरं थावरं च वण्णं च । हुंडं वायाइद्धं, भिन्नं च अधारणिजाई ॥२॥” अत्र पूर्वार्द्धन सुलक्षणमपरार्द्धन |चालक्षणमुक्तं, तत्र वृत्तं वर्तुलं, तदपि समं सर्वतः सहकू, तथा स्थिरं सुप्रतिष्ठानं स्थावरं च न परकीयोपस्करवद्यावतिकं, वयं स्निग्धं, एवंविधं ग्राह्य, हुण्डं कचिन्निम्नं कचिच्चोन्नतं, 'वायाइद्धं' चेति अकालेनैव शुष्कं सङ्क-16 चितं वलीभृतं, तथा भिन्नं राजीयुतं सच्छिद्रं वा, एतानि न धार्यन्ते त्यज्यन्त इत्यर्थः । सुलक्षणस्य फलमाह-18 | "संठिअंमि भवे लाभो, पइट्टा सुपइट्टिए। निवणे कित्तिमारोग्गं, वण्णड्ढे णाणसंपया ॥१॥” संस्थिते वृत्तचतुरस्र, निव्रणे नखक्षतादिरहिते । अथालक्षणफलमाह-"हुण्डे चरित्तभेदो, सबलंमिअ चित्तविन्भमं जाण ॥४९॥ दुप्पए खीलसंठाणे, गणे चरणे च नो ठाणं ॥१॥"'सबले त्ति कबुरे 'दुप्पए'त्ति अधोभागे प्रतिष्ठानरहिते कीलसंठाणे'त्ति कीलकवदुच्चे, एवंविधे च सति गच्छे चारित्रे च नावस्थानं भवति । “पउमुप्पले अकुसलं, सबणे Jain Education Intem For Private & Personel Use Only Page #115 -------------------------------------------------------------------------- ________________ वणमादिसे । अंतो बहिं च दडेमि, मरणं तत्थ निदिसे ॥१॥" पात्रस्याधः पद्मोत्पलाकारेऽकुशलं भवति, शेषं सुगमं । इति पात्रविशुद्धिः । लेपैषणा च पात्रैषणयैव गतार्थेति न पृथगुपदिष्टा, यदुक्तमोघनिर्युक्तो-"पायग्गहणंमि अ देसिअंमि लेवेसणावि खलु वुत्ता। तम्हा उ आणण लिंपणा य पायस्स जयणाए॥१॥" तद्विधि-IN श्चैवम्-“दुविहा य हुंति पाया, जुन्ना य णवा य जे उ लिप्पंति । जुन्ने दाएऊणं, लिंपइ पुच्छाय इअरेसिं ॥१॥" ४ानवानि जीर्णान्यपि च पात्राणि गुरुं इतरानपि च साधून पृष्टा लिम्पति, लेपदानं च पूर्वाहे कार्य शीघ्रं यथा|| शुष्यते । लेपग्रहणं च चीवरगुप्तशरावसम्पुटं कृत्वा कार्यम् , यतः-"पुत्वण्हे लेवदाणं, लेवग्गहणं सुसंवरं काउं। लेवस्स आणणा लिंपणा य जयणाविहिं वोच्छं ॥१॥”स चायम्-लेपितुमना साधुस्तस्मिन् दिने उपवासं तदश-| क्तस्तु वासिकभक्तं करोति, ततो लेपार्थ वजन् पूर्व गुरुवन्दनेन गुरुं वन्दते, ततो गुरुणाऽनुज्ञातः सन् भणति, | लेपं ग्रहीष्यामि, भवतामप्यस्त्यर्थः ?, एवं शेषानपि साधन पृच्छति, तैश्च सर्वैर्यथा कार्ये उक्ते उपयोगकायोत्सर्ग कृत्वा लेपग्रहणाय शरावं लेपाच्छादनाय च रुतं ग्रहाति. यदाऽसौ वस्त्रपात्रैषणायां गीतार्थो भवति, यदि च न कल्पिकस्तदा गीतार्थखीकृते ते गृहीत्वा तस्मिंश्छारं प्रक्षिप्य याति, यतो लेपे गृहीते सति चीरमुपरि दत्त्वा लेपस्य ततो रूतं तत उपरि भूतिं त्रसप्राणरक्षार्थ ददाति, ततो गत्रीसमीपे गत्वा तत्प्रभुमनुज्ञाप्य कटुकगन्धज्ञानार्थ घ्राणोपयोगं दत्त्वा खञ्जनं गृह्णाति, कटकतैलनिष्पन्नश्च लेपो स्थिरो भवतीति न ग्राह्यः, गन्त्री च हरितबीजादिषु यद्यप्रतिष्ठिता भवति, संपातिमसत्त्वैश्च स प्रदेशो व्याप्तो न भवति, यदि च महावातो Jain Education Interior For Private & Personel Use Only jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ धर्मसंग्र अधिकारः ३ ॥ ५० ॥ न वाति न पतति च धूमिका तदा ग्राह्यः । सोऽपि मितः न त्वपरिमितः, गृहीत्वा च वस्त्रेणाच्छाय छारेण वाऽऽक्रम्य ततश्चीवरेण शरावं बद्धा गुरुमूलमागत्य ईर्यापथिकीं प्रतिक्रम्य गुरोरालोचयति । ततो दर्शयित्वा निमन्य च गुरुं खपात्रं लेपयति, तद्विधिश्चैवम् - अधोमुखीकृतस्य भाजनस्य कृत्वोपरि चीरं तदुपरि च रूतपटलं करोति, रूतोपरि च लेपं प्रक्षिप्याङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्गृह्णाति, गृहीत्वा च धनचीरपोहलिकानिर्गतेन लेपरसेन पात्रकमालिम्पति, एकं द्वे त्रीणि वा आलिम्प्य च अङ्गुल्या मसृणानि करोति, तानि | चैवं लिम्पति अन्यत्पात्रमुत्सङ्गे स्थापयित्वाऽन्यत्पात्रमङ्गुल्या मसृणयति, एवं वारया २ एकं द्वे चाङ्के स्थापयेत्, अन्यच्चाङ्के मसृणयति, यदा पुनरेकमेवोत्कृष्टलेपेन लिप्तं भवेत्तदा रूढे सति तस्मिन्नेव दिने रङ्गयित्वा पात्रकमुपोषितः पानकमानयति अथासौ ग्लानादीनां वैयावृत्त्यकरः स्यात् तच्च न रूढं ग्लानादयश्च सीदन्ति स्वयं | चोपोषितुमशक्तस्ततोऽभक्तार्थिकसाधूनां भक्तार्थिकानां वाऽहिण्डमानानां लिसं पात्रं दत्त्वा गृहीत्वा चान्यसत्क| मलिसपात्रं हिण्डेत । यद्यन्यः साधुरेवंविधो नास्ति खयमपि च लिप्तपात्रं भक्तपतद्ब्रहो मात्रकं चेति पात्रत्रयं न वोढुं शक्तस्तदा कीटकाद्युपघातरक्षार्थं पात्रं लेपलिप्तानि च घट्टकचीवरशरावाण्यन्यच्छारेण गुण्डयित्वा विजने च मुक्त्वा हिण्डते । अन्ये च साधवस्तदर्थं पानकमानयन्तीति लेपग्रहणलेपानयनपात्रलेपनयतना । अथ | परिकर्मविधिरेवम्-लिप्तपात्रं गोमयच्छारेण गुण्डयित्वा पात्रबन्धरजस्त्राणाभ्यां च परिवेष्ट्य मार्जाराद्याकर्षणभयाददत्त्वा च पात्रबन्धग्रन्थि उष्णे स्थापयति, रात्रौ चात्मसमीपे प्रत्युपेक्षितघटकण्ठादौ, तेषां च घटग्रीवा लेपग्रहणविधिः ॥ ५० ॥ Page #117 -------------------------------------------------------------------------- ________________ दीनां व्युत्सर्गः कार्यः परिग्रहदोषाप्रसक्तये, अन्यदिने चान्यानि भविष्यन्ति, शेषश्च लेपः सरूतः छारेण गुण्ड|यित्वा परिष्ठाप्यः । एवं लेपो जघन्यत एक एव, उत्कृष्टतश्च पश्च भवन्ति । आतपे च मुच्यमानस्य तस्य शिशिर आद्यन्तौ यामौ ग्रीष्मे चाद्यन्तयामाद्धौं त्याज्यौ । तत्र कालस्य लिग्धत्वेन लेपविनाशभयात्, वर्षासु च पुनः पुनरुपयोगः कर्त्तव्यः इत्ययं खञ्जनलेपनविधिः । द्वितीयश्च तज्जातलेपः, तत्र तज्जातो मलीति प्रसिद्धा । तत्रैव गृहिभाजने जातस्तजात इति व्युत्पत्तेः, तल्लेपलिप्तं च सलेहपात्रं घट्टकेन घटयित्वा काञ्जिकेन क्षालयेदिति तद्विधिः। तृतीयस्तु युक्तिलेपः, पाषाणादिखण्डनिर्मितः, योजनं युक्तिरिति व्युत्पत्तेः, स च |निषिद्धः, सन्निधित्वात्, इति त्रिधा लेपः। भग्नपात्रस्य बन्धोऽपि त्रिधैव, मुद्रिकानौस्तेनबन्धभेदात्, तत्र मुद्रिकाबन्धो ग्रन्थिभेदः, सेनबन्धस्तु काष्टान्तर्गोप्यदवरकः, स च निषिद्धः, पात्रजर्जरणात्तदुक्तम्-तज्जायजुत्तिलेवो, खंजणलेवो अ होइ बोद्धयो । मुद्दिअनावाबंधो, तेणयबंधेण पडिकुठो ॥१॥” इति । उत्तममध्यमजघन्यभेदादपि लेपस्त्रिविधः, तत्र तिलतैलनिष्पन्न उत्कृष्टः, अतसितैलनिष्पन्नो मध्यमः, सर्षपतैलनिष्पन्नश्च जघन्यः इति । घृतगुडादिनिष्पन्नस्तु निषिद्धः। [ लेपश्च कुट्टिमतलवत् सर्वत्र समः कर्त्तव्यः, तदुक्तं कल्पवृत्ती-"कु|हिमतलसंकासो, भिसिणीपुक्खरपलाससरिसो वा । सामासधुवणसुक्कावणा य सुहमेरिसे होइ ॥१॥” सामा-12 सः-सम्यक् प्रवचनोक्तविधिनाऽऽङिति मर्यादया पात्रकलेपमवधीकृत्य यदसनं-सिक्थाद्यवयवानामपनयनं संलेखनकल्प इत्यर्थः । धावनं कल्पत्रयदानं, शोषणमुद्बानम् इति सुखमेव कर्तुं शक्यन्ते इति भावः ] इत्युक्ता। Jain Education Inte a For Private & Personel Use Only Nirow.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥५१॥ लेपैषणा । सा च पात्रैषणाऽविनाभाविनीति तस्यामन्तर्भवतीत्युक्ता पिण्डादिचतुष्टयविशुद्धिः, अनयैव च लेपविधिः साधुगृहीतां दीक्षां निर्वहति, नान्यथा, यतः-"पिण्डं असोहयंतो, अचरित्ती इत्थ संसओ नत्थि । चारित्तंमि भक्तपानअसंते, सवा दिक्खा णिरत्यया ॥१॥” सिजं असोहयंतो०२। वत्थं असोहयंतो० ३ । पत्तं असोहयंतो०४॥ शुद्धिविइदं चोत्सर्गतःसति संस्तरणे ज्ञेयम् , असंस्तरणे तु अशुद्धग्रहणेऽप्यदोषः, यदुक्तं-"संथरणंमि असुद्धम्" इत्यादि पूर्वमुक्तमेव । अथैवं साधुरुद्गमोत्पादनैषणाविषयैर्द्विचत्वारिंशद्दोषै रहितां सकलविधिसहितां च पर्याप्तां भिक्षा गृहीत्वा शोधयित्वा च वसतिमागच्छति, आगच्छतः शोधनविधिश्चायम्-वसतिमभिगच्छन् शून्यगृहे देवकुले वा तदभावे च वसतिद्वारेऽपि साधुर्भक्तं पानकं च शोधयति, शोधयित्वा च यत्तत्र भिक्षाग्रहणकालादृष्टं दृष्टं चापि ग्रहणकाले सागारिकभयान्नोज्झितं मक्षिकाकण्टकादि तत्परित्यजति । यदि भक्तं पानकं वा संसक्तं भवेत् तर्हि तत्परिष्ठाप्य पुनरप्यन्यत् गृह्णाति । एवमसौ परिशुद्ध सति भक्ते उपाश्रयं प्रविशति, यदुक्तमोघनिर्युक्तौ-"सुन्नघर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंटकमाई सोहेत्तुमुवस्सयं पविसे ॥१॥” इति। अन्यभक्तपानग्रहणं च ग्रामे भाजने काले च पर्याप्यमाणे सति करोति । अत्र च पदत्रयनि-15 पन्ना अष्टौ भङ्गा भवन्ति, तेषु च काले पर्याप्यमाणे एव ग्रहणं, नान्यथा, तेन शेषभङ्गचतुष्टये भजना, कालश्च जघन्यतः संज्ञां व्युत्सृज्य शौचजलमात्रके शोषिते प्रत्युपेक्षितासु च सप्तविंशतिमण्डलभूमीषु सूर्योऽस्तमेति, अस्तमिते च सूर्ये शेषोपधिप्रत्युपेक्षणमित्येतल्लक्षणः, उत्कर्षतस्तु संज्ञां व्युत्सृज्यागतस्य चरमपौरुषी प्राप्यते Jain Education Intern For Private & Personel Use Only ww.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ Jain Education Intel | इत्येवंखरूपः । प्रविशंश्च वसतौ पादप्रमार्जनं नैषेधिकीत्रयमञ्जलिं च, प्रविष्टश्च दण्डकोपध्योर्निक्षेपे स्थानविशुद्धिं करोति, यदुक्तमोघनिर्युक्तौ - "पायपमज्जणनिसीहिआ य तिन्नि उ करे पवेसंमी । अंजलिठाणविसोही दंडगउवहिस्स निक्खेवे ॥ १ ॥ तत्र नैषेधिकीत्रयं - अग्रद्वारे मध्ये मूलद्वारप्रवेशे चेति, पादप्रमार्जनं च वसतेर्बहिरेव सागारिकाभावे करोति, सति तु तस्मिन् वरण्डकमध्ये प्रविश्य तत्रापि सति मध्यनैषेधिकीस्थाने, तत्रापि च सति मध्ये प्रविश्य करोति, अत एव नैषेधिकीव्याख्यानादनन्तरमेतद्वारं भाष्ये व्याख्यातम्, तथा | च तद्गाथा - "एवं पडुपन्ने पविसओ उ तिण्णि उ णिसीहिआ हुंति । अग्गद्दारे मज्झे, पवेसणे पायसागरिए ॥ १ ॥” इति । तथाऽञ्जलिं गुरोः पुरस्ताद्धस्तोच्छ्रयं शीर्षनामनं, वाचा च नमो खमासमणाणमिति करोति, गुरौ भाजने तु हस्तगते शिरसा प्रणामं 'नमः' इति वाचिकनमस्कारं करोति, न तु हस्तोच्छ्रयं गुरुभाजनस्य पतनभयादिति, यतः - " हत्थुस्सेहो सीसप्पणामणं वाइओ नमुक्कारो । गुरुभायणे पणामो, वायाए नमो न उस्सेहो ॥ १ ॥” इति । प्रविष्टश्च सति उपरि कुज्यस्थानेऽधश्च भुवि प्रसृज्य दण्डकं स्थापयेत्, चोलपटं चोपधेरुपरि पटलानि च पात्रकोपरि, यतः - "उवरि हेट्ठा य पमज्जिऊण लट्ठि ठवेज सट्टाणे । पहं उवहिस्सुवरि, भाय|णवत्थाणि भाणेसु ॥ १ ॥” इति । यदि च कायिकीं व्युत्सिसृक्षुस्तदा सपटलकं पात्रमन्यस्य साधोर्दत्त्वा तां व्युत्सृजेत्, यतः - " जइ पुण पासवणं से, हवेज तो उग्गहं सपच्छागं । दाडं अन्नस्स सचोलपहओ काइअं निसिरे ॥ १ ॥ इत्युक्तः सप्रपञ्च भिक्षाभ्रमणविधिः । इदानीं वसतिप्रवेशानन्तरं यत्कर्त्तव्यं तदाह- 'आगत्ये 'त्या w.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ eesese धर्मसंग्रहे |दि, आगत्य-उक्तविधिना वसतिमध्ये प्रविश्य आलोचनं-गुरोः पुरः समुदानिकातिचारप्रकटनं, सापेक्षयतिधर्मों | आलोचअधिकारः भवतीति संबन्धः, तत्रायं क्रमः-वसतिप्रवेशानन्तरं कायिकी व्युत्सृज्यागतो मण्डलीस्थानं प्रमृज्य तत्रैव स्थाने ईर्यापथिकी प्रतिक्रामति, यदुक्तं दिनचर्यायाम्-"सिज्जामज्झे पविसइ, पडिलेहइ मंडलीइ जं ठाणं । वच्चइ गुरुस्स पासे, इरियावहियं पडिक्कमइ ॥१॥” इति प्रत्यन्तरे । कायोत्सर्गे चाधो जानुनी उपरि च नाभिं चतु॥५२॥शर्भिरङ्गुलरप्राप्तं उभयोश्च पार्श्वयोः कूपराभ्यां धृतं चोलपढें कुर्यात्, यदा च चोलपट्टः सच्छिद्रो भवति तदा पटलं गृह्णाति, तत्र स्थितश्च वसतिनिर्गमादारभ्य तत्प्रवेशं यावत्संजातातीचारान् गुरोनिवेदनार्थ मनसि करो ति, यदुक्तमोघनियुक्तिपञ्चवस्तुकयोः-“काउस्सग्गंमि ठिओ चिंते समुआणिए अईआरे । जाणिग्गमप्पवेसे तत्थ उ दोसे मणे कुणइ ॥१॥” इति । चिन्तनं च प्रतिसेवानुलोम्येन विकटनानुलोम्येन वा, अत्र पदद्वयेन चतुर्भजी ज्ञेया । एवं सकलदोषांश्चिन्तयित्वा पारयित्वा च नमस्कारेण कायोत्सर्ग पठित्वा च चतुर्विशति-10 स्तवं गुरोः पुर आलोचयेत् , तदुक्तं पञ्चवस्तुके-"चिंतित्तु जोगमखिलं, नवकारणं तओ अ पारेत्ता । पढिऊण 8 थयं ताहे, साह आलोअए विहिणा ॥१॥" आलोचनायां चायं विधि:-गुरुयद्यव्याक्षिप्तादिर्भवति तदाऽऽलोचि-18 तगमनागमनः क्षमाश्रमणपूर्वकम् 'इच्छाकारेण संदिसह भगवन् ! भातपाणी आलोउं?' इत्युक्त्वा चिन्तितगृ-11 |॥ ५२॥ हाद्यालोचयेत्, यतः पञ्चवस्तुके-“कहणाइअबक्खित्तं, कोहादुवसंतुवहिउवउत्ते । संदिसहत्ति अणुण्णं, काऊण विदिन्नआलोए ॥१॥" न तु व्याक्षिप्तादौ गुरौ, तदुक्तम्-"वक्खित्त पराहुत्ते, पमत्ते मा कया उ आ Jain Education inte For Private & Personel Use Only N ow.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education Inte | लोए । आहारं च करेंते, णीहारं वा जइ करेइ ॥ १ ॥ " आहारं कुर्वत आलोचने तच्छ्रवणेनान्तरायनिमित्तं स्यात्, शेषं तु सुयोजं। आलोचयंश्च नृत्यं चलनं चालनं गृहस्थभाषां मौक्यं ढहरं च वर्जयेत् । कथयति च दात्रीहस्तं मात्रं चोदकार्द्रादि तच्चेष्टां च, यतस्तत्रैव - "नहं चलं चलं भासं, मूअं तह ढड्ढरं च वज्जेज्जा । आलोएज सुविहिओ, हत्थं मत्तं च वावारं ॥ १ ॥” तत्र नृत्यं करपादभ्रूशिरोऽक्ष्योष्ठादीनां सविकारं, चलनं हस्तशरीरयोः, चालनं कायेन भावेन च तत्र कायेन मोटनादि, भावेन च चारुभिक्षागूहनं, भाषां गृहस्थसंबंधिनीं, संयतभाषयाऽऽलोचयितव्यमित्यर्थः, मौक्यं अव्यक्तभाषणं, ढड्ढरखरं महानिर्घोषमिति । एतद्दोषरहितं गृहीतानुक्रमेणैव सर्व गुरोरालोचयेदित्येष उत्सर्गत आलोचनाविधिः । अपवादतस्तु कालेऽपर्याप्यमाणे स्वयं गुरौ वा क्रमेण भिक्षाटनचिन्तनकादिभ्यां श्रान्ते ग्लानस्य वेलायामतिक्रामन्त्यां वा ओघेनालोचयेदिति, उक्तं च तत्रैव - "काले अपहृप्पंते, उच्चाए वावि ओहमालोए । वेला गिलाणगस्सवि, अइच्छइ गुरू व उद्दाओ ॥ १ ॥ " 'उच्चा ओ' त्ति उद्वातः श्रान्त इत्यर्थः, ओघाऽऽलोचना च पुरःकर्मपश्चात्कर्मादि नास्ति आधाकर्मादि च नास्तीत्येवंनिवेदनरूपा, त्वरिते कार्ये जाते सति यन्न शुद्ध्यति तावन्मात्रकथनरूपा वा भवति, यतः- “पुरकम्मपच्छकम्मे, अप्प असुद्धे अ ओहमालोए । तुरिअकरणंमि जं से, न सुज्झई तत्तिअं कहए ॥ १ ॥” इति, अल्पशब्दोऽत्राभावपर इति । एवमेषा मानसी वाचिकी चालोचनोक्ता, कायिकी तु गुरोर्भिक्षादर्शने भवति, तस्मात्सर्व| मेवं मनसा वचसा चालोच्य मुखवस्त्रिकया शिरः सपटलं च पतद्वहं प्रमृज्य उद्यानादौ निवसनादूर्द्धं पुष्पफला w.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ५३ ॥ Jain Education Inte दि गृहकोकिलादि वा अधो निम्नोन्नतादि भूप्रदेशं तिर्यक् च माजरादीन् प्रत्युपेक्ष्य पतद्वहं च हस्ते कृत्वाऽर्द्धावनतकायो गुरोर्दर्शयति, तदुक्तं तयोरेव - "आलोइन्ता सवं, सीसं सपडिग्गहं पमज्जित्ता । उडुमहो तिरिअंपि अ, पडिले सङ्घओ सवं ॥ १ ॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा, पडिदंसेज्जा गुरुसगासे ॥ २ ॥” इति । शीर्षप्रमार्जनं च हस्तस्थे पतद्रहेऽवनमतः शिरसः प्रतिपातसम्भवात्, सपटलपतप्रमार्जनं च उद्घाट्यमानपात्रबन्धपटलानां सङ्कोचे त्रसादिविनाशभवनादिति । ततोऽनन्तरं नृत्यचलना| दिप्रकारेण दुरालोचित भक्तपाननिमित्तं एषणानेषणयोरनाभोगनिमित्तं वा 'भातपाणी दुरालोइअ दुप्पडिक्कंता इच्छाकारेण संदिसह भगवन् ! गोअरचरी पडिक्कमउं ? इच्छं इच्छामि पडिक्कमिडं गोअरचरीआए' इत्येवमादिसूत्रं पठित्वा कायोत्सर्गं करोति । तत्र च 'अहो जिणेहिं असावज्जा' इत्येवमादिगाथां ध्यायेत्, यतो दिनच| ययाम् - "जं किंचि दुरालोइअमणेसणिज्जं भविज भत्ताई । तप्पडिकमणनिमित्तं, उस्सग्गं कुणइ इअ विहिणा ॥ १ ॥ इच्छामि पडिक्कमिडं, गोअरचरिआइ एवमाईअं । उच्चरिऊणं सुत्तं काउस्सग्गे विचिंतेइ ॥ २ ॥ "अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ ३ ॥ " ओघनियुक्ती - "पंचमंगलं । 'जह मे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ' इत्येवमादिगाथाद्वयं वा ध्यायेदित्युक्तं, तथा च तत्पाठ:- "ताहे दुरालोइअभत्तपाणएसणमणेसणाए व । अङ्कुस्सासे अहवा, अणुग्गहादी उ झापज्जा ॥ १ ॥” इति । ततो नमस्कारेण तं पारयित्वा चतुर्विंशतिस्तवं च पठित्वा भूमिं प्रसृज्य भक्तं पानं च मुञ्चति । आलोचनाविधिः ॥ ५३ ॥ w.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ ओधनियुक्तौ तु स्वाध्यायं प्रस्थाप्यान्तर्मुहूर्त स्वाध्यायं कुर्यादित्युक्तं इत्यालोचनाविधिः । ततः किं कर्त्तव्यमि-18 त्याह-ततः' इत्यादि, ततः-आलोचनानन्तरं चैत्यवन्दनं प्रसिद्धं, तदादिर्विधिविधानं अन्वयः प्राग्वत् । अत्रादि-18 शब्दात् पूर्वकृतप्रत्याख्यानपारणाविधिर्गृहीतः, स च प्रसिद्ध एव । यच्च दिनचर्यायां कायोत्सर्गानन्तरं एव प्रत्या-18 ख्यानपारणमुक्तं तत्रापि तचैत्यवन्दनपूर्वकमेव ज्ञेयं, एतच्चैत्यवन्दनसंबद्धत्वात् प्रत्याख्यानपारणक्रियायाः।। यतो भाष्ये सप्तसु तेषु मध्ये इदं जेमनाख्यमित्युक्तम् , तथा च तद्गाथा-"पडिकमणे चेइअ जिमण, चरिमपडिकमण सुअण पडिबोहे । चिइवंदण इअ जइणो, सत्त उ वेला अहोरत्ते ॥१॥" चैत्यवन्दनानन्तरं च जघन्यतोऽपि षोडशश्लोकप्रमाणं खाध्यायं कुर्यादित्युक्तं दिनचर्यायाम्-"मुंचइ भत्तं पाणं, सम्मं जिणनाहवंदणं | कुणइ । सोलससिलोगमाणं, जहन्नओ कुणइ सज्झायं ॥१॥” इति, पञ्चवस्तुके त्वेवम्-“धम्मं कहं णु कुजा, संजमगाहं च णिअमओ सवे । एत्तहमेत्तं चन्नं, सिद्धं जं जंमि तित्थंमि ॥१॥” 'संयमगाहंति 'संयमे सुहिअप्पादाणमित्यादि ८३ ॥ अथ तदनन्तरं यत्कर्त्तव्यं तदाह गुर्वादिच्छन्दनापूर्व, विधिना भोजनक्रिया । यतनापात्रशुद्धौ च, पुनश्चैत्यनमस्क्रिया ॥ २३ ॥ गुरुराचार्य आदिशब्दात् माघूर्णकादयस्तेषां छन्दना-आनीताहारेण निमन्त्रणा तत्पूर्व तां कृत्वेत्यर्थः, 'विधिMS ना' वक्ष्यमाणेन 'भोजनक्रिया' भोजनविधानं प्रस्तुतधर्मो भवतीत्यन्वयः। अत्रादौ निमन्त्रणाविधिर्यथा-द्वि Jain Education For Private Personel Use Only R w.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ५४ ॥ Jain Education In | विधः साधुरेको मण्डल्युपजीवक इतरश्च कारणे केवल भोक्ता, केवल भोजिनश्वामी - आगाढजोगवाही, निजूढत्तद्विआ व पाहुणगा । सेहा सपायछित्ता, बाला बुड्ढेवमाईआ ॥ १ ॥” आगाढयोगवाहिनो गणियोगवाहिनः निर्यूढा अमनोज्ञाः तथाऽऽत्मार्थिका एते पृथक् भुञ्जते, प्राघूर्णकाणां तु प्रागेव पर्याया दीयते, ततस्तेऽप्येकाकिनो भुञ्जते । शैक्षा अनुपस्थापितत्वेन सागारिकाः, सप्रायश्चित्ताः शबलचारित्राः, बालवृद्धास्त्वसहिष्णुत्वात् प्रागेव भुञ्जते, आदिशब्दात् कुष्ठ्यादयः, एते मण्डल्यामसमुद्देशका भवन्ति । तत्राद्यो यावत् सर्वेऽपि मण्डलीभोक्तारः पिण्डीभवन्ति तावत्प्रतीक्षन्ते, मिलितैश्च तैः सह भुङ्क्ते इदं सहिष्णुमाश्रित्य ज्ञेयं, असहिष्णोस्तु | प्रागुक्तकारणत्रयेण मात्रके प्रक्षिप्य प्रथमालिका दीयते, बहुष्वसहिष्णुषु तु तेभ्यो भक्षणार्थं पतद्ब्रहो मुच्यते इति । मण्डल्यनुपजीवकस्तु गुरुसमीपे गत्वा 'संदिसह भंते! पाहुणगखवगअतरंतबालवुडसेहाण देह इमं ति भणति, मण्डलीभोक्ताऽपीत्थमेव भणति, यदुक्तं तयोः - "दुविहो अ सोवि साहू, मंडलिउवजीवओ अ इअरो अ । मंडलि उवजीवंतो, अच्छइ जा पिंडिआ सवे ॥ १ ॥ इअरो अ गुरुसगासे, गंतूणं भणइ संदिसह भंते । । | पाहुणखवणगअतरंतबालवुड्डाण सेहाणं ॥ २॥” संदिसहत्ति ददत (ध्वं), 'अतरंत' ति असमर्थः, एवमुक्तो गुरुस्तदा| ज्ञया स्वयं वा तेभ्यो दत्ते । अनिच्छतोऽपि निमन्त्रणे विशुद्धपरिणामेन निर्जरैव वैयावृत्त्यस्य महाफलत्वादिति | प्रतिपादिता ग्रहणैषणा । अधुना ग्रासैषणाधिकारः, तत्र तावद्रक्षापालेन पात्राण्युद्वाह्य स्थेयम्, आगतेषु च हिण्डकेषु आचार्याद्यर्थं नन्दीपात्रे जलं खच्छीकार्यं गलनीयं च, गलित्वा च तस्य गच्छानुसारेणैकं द्वौ त्रीणि वा भोजनविधिः ॥ ५४ ॥ Page #125 -------------------------------------------------------------------------- ________________ पात्राणि भ्रियन्ते, यतस्तदाचार्यादिवहपयोगि भवति, उक्तं च-"आयरिअअभाविअपाणगट्टया पायपोस-11 धवणदाहोइ अ सुहं विवेगो मुहआयमणं च सागरिए॥१॥” व्याख्या-आचार्यपानार्थ अभावितशैक्षा-1 दिपानार्थ च, तथा पादश्चरणः पोसश्चाधिष्ठानं तयोःक्षालनार्थ, तथा भवति च सुखेन विवेकस्त्यागोऽतिरि-10 क्तस्य तस्य पानकस्य, तथा मुखेन चाचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियत इति । ततो बालादीनां चित्तमावज्ये पृष्वा च गुरुं गीतार्थो रत्नाधिकोऽलुब्धश्चेत्येवंविधो मण्डलीस्थविरः प्रविशति मण्डली. ततश वक्ष्यमाणविधिनाऽन्येऽपि साधवः, मण्डली च ग्लानादिनिमित्तं क्रियते, यतस्तेषामेककेन वैयावृत्त्यं कर्तुमशक्यं, क्रियमाणेऽपि वा वैयावृत्ये तस्य सूत्रार्थहानिः स्यात् , मण्डल्यां तु बहवः प्रतिजागरका भवन्तीति || नोक्तदोषलेशः, तदुक्तमोघनियुक्ती-"अतरंतबालवुड्डा, सेहाएसो गुरू असहवग्गो । साधारणोग्गहाऽलद्धिकारणा मण्डली होई ॥१॥ अतरन्तो ग्लान:, शैक्षः प्राथमकल्पिकः 'आएसो' प्राघूर्णकः 'असहवग्गो' असमर्थो राजपुत्रादिः एषां साधारणोपग्रहात् कारणात् मण्डली कर्त्तव्या, तथाऽलब्धिकसाधुनिमित्ता चेति, भोक्तमुपविष्टश्च साधुः पूर्व खजीवस्यानुशास्तिं दत्ते, सा चेत्थम्-"बायालीसेसणसंकडंमि गहणंमि जीव ! णह छलिओ । इहि जइ ण छलिज्जसि, भुंजतो रागदोसेहिं ॥१॥” इति । ततः पञ्चनमस्कारं भणित्वा 'संदिशत| पारयाम' इति चाभिधाय गुरुणाऽनुज्ञातः सन् रागद्वेषरहितो व्रणलेपाद्युपमया भुड़े। अत्र च विधिना भोजनक्रिये'त्युक्तवादोघनियुक्तिगतः सकलोऽपि भोजनविधिः सप्तभिारैः प्रदर्यते, तद्यथा-"मण्डलि १ भायण Page #126 -------------------------------------------------------------------------- ________________ Besesee धर्मसंग्रहे ||२ भोयण ३, गहणं ४ सोहीउ कारणुचरिए ६-७। भोअणविही उ एसो, भणिओ तेलुक्कदंसीहिं ॥१॥” तत्र भोजनअधिकारः मण्डली यथारत्नाधिकतया प्रकाशदेशे कार्या, तथाहि-निर्गमप्रवेशौ मुक्त्वा रत्नाधिकः पूर्वाभिमुख उपविशति, विधिः एकश्च मण्डलीस्थविरार्पितदानार्थ अतिरिक्तग्रहणार्थं च गुरोरभिमुखमुपविशति, अन्ये च गुरोराग्नेय्यामैशान्यां वा दिशि, न तु गुरोरभिमुखं पृष्ठतः पार्श्वतश्चोपविशति, भुञ्जते च गुरोश्चक्षुःपथेनापथ्यादिभक्षणे तेन निवा॥५५॥ रयितुं शक्यत्वात्, भाजने च विशालमुखे नतु सङ्कटमुखे, तस्मिन् मक्षिकादेरदर्शनात्, एकैकस्य च साधोः पाचे एकं श्लेष्मणोऽपरं च कण्टकास्थ्यादेः क्षेपणार्थमिति मल्लकद्वयं भवति । मण्डल्या बहिश्च सागारिकरक्षणार्थं क्षपणादिस्तिष्ठति, साधूनां प्रच्छन्नमेव भोजनस्यानुमतत्वात् , तदुक्तम्-"पच्छन्ने भोत्तवं, जइणा दाणाउ पडिणिअत्तेणं । तुच्छगजाइअदाणे, बंधो इहरा पओसाई॥१॥” 'बंधोत्ति' अनुकम्पया पुण्यबन्धः, सोऽपि | नेष्यते, स्वर्णनिगडकल्पत्वादिति १।भाजनानि च पूर्व परिकर्मरहितानि भ्राम्यन्ते, ततोऽल्पपरिकमबहुपरि| कर्माणीति २। भोजनमपि स्निग्धमधुरद्रव्याणां पित्तादिप्रशमनार्थ बुद्धिबलवृद्ध्यर्थं च पूर्व कार्य, पश्चात्करणे तु घृतादिपरिष्ठापनेनासंयमोऽपि, अथ भवेयुः स्निग्धमधुराणि अल्पबहुपरिकर्मसु पात्रेषु तदा तानि पूर्व भुक्त्वा करौ च प्रोञ्छयित्वाऽपरिकर्माणि पात्राणि समुद्देशनाथ मुच्यन्ते ३ । ग्रहणं चाविकृतवदनः सन् कुछ-18॥५५॥ व्यण्डमात्राणां क्षुल्लकलम्बनाशितुल्यानां वा कवलानां करोति, तत्र क्षुल्लकन लम्बकेनाशितुं शीलमस्य स । क्षुल्लकलम्बनाशी तत्तुल्याः लघुकवलाशि[नर]तुल्या इत्यर्थः, अत्र च ग्रहणं पात्रादुत्क्षेपणं वदने प्रक्षेपणं चेति || Dececeaeeeeeeeeeeeeeeeeeee रकमोणि पात्राणि समधुराणि अल्पवाह पायथं च पूर्व कार्य, कमबहुपरि मां वा कवलाना शनाथ मुच्यन्ते ३ । ग्रहणं चापात्रषु तदा तानि पूर्व Jain Education intains For Private Personal use only Page #127 -------------------------------------------------------------------------- ________________ द्विविधं, तत्र पात्रात्कटकच्छेदेन प्रतरच्छेदेन सिंहभक्षितेन वा ग्रहीतव्यम् , अत्रायं वृद्ध सम्प्रदाय:-"कडगच्छेओ णाम जो एगाओ पासाओसमुद्दिसइ ताव जाव उच्चहो"यथा कलिङ्गस्य खण्डं छित्त्वाऽपनीयत एवं भुंक्त इत्यर्थः।। तथा 'एगयरेणं पयरेणं' एकैकप्रतरच्छेदनेनेत्यर्थः। तथा 'सीहो जत्तो आरभेइ तत्तो चेव निट्टवेइ'त्ति । कव-11 लप्रक्षेपणं त्वेवं, यतः-"असुरसुरं अचवचवं, अहुअमविलंबिअं अपरिसाडि । मणवयणकायगुत्तो, भुंजे अह प-15। क्खिवणसोही ॥१॥” इति । एवं च भुञ्जानानां यदि पतद्वहो भ्रमन्नेवा पथे निष्ठितो भवति तदा तस्मिन्नपरं भक्तं प्रक्षिप्याग्रे भ्राम्यते । बालादिप्रायोग्यं यदद्धरितं तदसंसृष्टं सत् पतगृहे क्षिप्त्वाऽग्रे भ्राम्यते, गुरुसंबन्धि पातु संसृष्टमपि मण्डलीपतगृहे प्रक्षिप्य बालादीनां दीयते, अन्योद्धरितं संसृष्टं तु न मण्डलीपतगृहे प्रक्षिप्यते || &| इत्यादि ४ । शोधिश्च भोजनविषया संयमयात्राधर्मसाधनशरीरधारणाद्यर्थ षट्चत्वारिंशद्दोषरहिताहारग्रहणे || भवति । यद्यपि च दोषा द्विचत्वारिंशत् प्रागुक्ता ग्रासैषणायाश्च पञ्चेति सप्तचत्वारिंशद्भवन्ति, तथाप्यत्र कारणरूपसप्तमद्वारे तत्प्रतिपक्षत्वात् कारणाभावलक्षणस्य ग्रासैषणापश्चमदोषस्य खातव्येण वक्ष्यमाणत्वादुक्तसंख्या न विरोधायेति । ग्रासैषणायाश्च दोषा अमी-संयोजना१प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्चेति, यतः-"संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव । उवगरण भत्तपाणे, सबाहिरन्भंतरा पढमा ॥१॥” इति । तत्र लोभाव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना वसतेबहिरन्तर्वा योजनं संयोजना १। धृतिबलसंयमयोगा यावता न सीदन्ति तावदाहारप्रमाणम्, अधिकाहारस्तु वमनाय मृत्यवे Jain Education Inter For Private & Personel Use Only N w.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ५६ ॥ Jain Education Inte | व्याधये वेति प्रमाणातिरिक्ततादोषः २ । खाद्वन्नं तद्दातारं वा प्रशंसयन् यद्भुङ्क्ते स रागाग्निना चारित्रेन्धन| स्याङ्गारीकरणादङ्गारदोषः ३ । निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाद्धमदोषः ४ । वक्ष्यमाणषड् भोजनकार| णाभावे भुञ्जानस्य कारणाभावो दोषः ५ । कारणानि च भोजने क्षुद्वेदनाया असहनं १, क्षामस्य च वैयावृत्याकरण २ मीर्यासमितेरविशुद्धिः ३, प्रत्युपेक्षाप्रमार्जनादिलक्षणस्य संयमस्य चापालनं ४, क्षुधातुरस्य प्रबलारत्युदयात् प्राणप्रहारशङ्का ५ आर्त्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं ६ चेति षट्, यत:- "वेअण १ वेयाबच्चे २, इरिअट्ठाए अ ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छटुं पुण धम्मचिंताए ॥ १ ॥” इति । एभिरपि | कारणैर्भुञ्जानः साधुरशनादेः षङ्गागान् कल्पयति, यतो दिनचर्यायाम् - "अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपविआरणट्ठा, छन्भायं ऊणयं कुणइ ॥ १ ॥” इति । आहारप्रमाणं च पुंसां द्वात्रिंशत्कवलाः, स्त्रीणां चाष्टाविंशतिः, यदाह - " बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स य महिलाणं, अट्ठावीसं हवे कवला ॥ १ ॥ " गोरसभोजने त्वयं विधिस्तत्रैव - "विदलं जमिअ पच्छा, मुहं च पत्तं च दोवि धोएज्जा | अहवावि अन्नपत्ते, भुंजिज्जा गोरसं णिअमा ॥ १ ॥” ततश्चाहारे कवलत्रयप्रमाणावशेषे भक्तविलितपात्राणां संलिहनं कुर्यात्, कृत्वा च तत्पात्रेषु कलुषोदकेन प्रथमकल्पं दत्त्वा पिवति, ततो मुखं प्रमाये द्वितीयकल्पार्थं चाच्छद्रवं ग्रहीत्वा मण्डल्या बहिः पात्रप्रक्षालनार्थं गच्छति, उक्तं च दिनचर्यायाम् - "पत्ताणं पक्खालणसलिलं पढमं पिबंति निअमेणं । सोहंति मुहं तत्तो, बाहिं पत्ताणि धोवंति ॥ १ ॥” उद्धरिते तु भक्ते भोजनविधिः ॥ ५६ ॥ w.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ आचाम्लादितपा गुर्वाज्ञया तावन्मात्रं तद्भले परिष्ठापयति वा निरवद्यभूम्यां, अत्र च विधिगृहीतविधिपरिष्ठा-12 पितादिचतुर्भङ्गी ज्ञेयेति ग्रासैषणाविधिः। इदानीं भोजनानन्तरं यत्कर्त्तव्यं तदाह-'यतने'त्यादि चः पुनः 'पात्र| शुद्धौ' पात्रप्रक्षालने 'यतना' यत्नशुद्धिः सापेक्षयतिधर्मो भवतीति क्रियान्वयः, तत्र प्रथमकल्पः पूर्वमुक्त एव ।। द्वितीयं च प्राग्गृहीताच्छोदकेन बहिर्ददाति, तत्र च प्रक्षालनभूमौ सर्वेऽपि मण्डल्याकारेणोपविशन्ति, मध्ये | |च स्थितोऽच्छद्रवधारी सर्वेषां पात्रप्रक्षालनार्थ द्रवं ददाति, ददति च ततस्ते साधवस्तृतीयं कल्पं, गुरोश्च पात्रं प्रथममेव पृथक् प्रक्षाल्यते, शेषसाधूनां तु प्रथमं यथाकृतं पात्रं, ततो यथाविशुद्धमिति, तदुक्तं दिनचर्यायाम्"गुरुणो पत्तं भिन्नं, कप्पिज अहागडं तु सेसेसु । पढमं पक्खालिज्जा, जहाविसुद्धं तु सेसाणं ॥१॥” इति ।।४ पात्रप्रक्षालनानन्तरं च द्वयोः द्वयोः साध्वोः पात्रकेषु निर्लेपनार्थमुदकं दत्ते, तदुक्तमोघनियुक्तौ-“दाऊण बितिअकप्पं, बहिआ मज्झढिओ उ दवहारी । तो दिति तइअकप्पं, दोण्हं दोण्हं तु आयमणं ॥१॥” इति । इदं च सागारिकाभावे ज्ञेयं, सति तु तस्मिन् मण्डल्यन्तरेऽपि प्रक्षालयन्तीत्युक्तं पञ्चवस्तुके-"अह भुंजिऊण जोग्गा, पच्छा होऊण पत्तए ताहे । जोग्गा धुवंति बाहिं, सागरिए णवरमंतो वा ॥१॥” आधाकर्मादिज्ञाने तु कल्पान् प्रवर्द्धयते, यदुक्तं तत्रैव-"अच्छदवेणुवउत्ता, हिरवयवे देंति तेसु कप्पति। णाऊण व परिभोगं, कप्पं ताहे पवटुंति ॥१॥” 'परिभोग'ति आधाकर्मादि । तथा दत्तेऽपि द्वितीयतृतीयकल्पे बहिर्यदि प्रेक्षेत IS| कथञ्चिदवयवं ततः प्राग्गृहीतेनैवान्तर्जलेन कल्पान् बहिः कुर्यान्न पुनस्तद्भङ्गभयादन्यद्गृहीयाद्, उक्तं च तत्रैव-18 Jan Education inte For Private Personel Use Only jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ धर्मसंग्र अधिकारः ३ ॥ ५७ ॥ Jain Education Inte "अंतो णिरवयवं चिअ बिअतिअकप्पेवि बाहि जइ पेहे । अवयवमंतजलेणं, तेणेव करिज्ज तो कप्पं ॥ १ ॥” अत्र चार्य विवेक:- यत्रालेपकृतं द्रव्यं प्रक्षिप्तं, तस्य पात्रस्य कल्पो विधेयः, लेपकृतपात्रस्य त्ववश्यं कल्पो दातव्यः, [तदुक्तं बृहत्कल्पे - "भाणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायवं । तम्हा लेवकडस्स उ, कायवा मग्गणा होइ ॥ १ ॥” सुगमा, अत्रालेपकृतानि तावदाह - "कंजुसिणचाउलोदक, संसट्टायामकट्ठमूलरसे। कंजियकढिए लोणे, कुट्टा पेया य तित्थुप्पा ॥२॥ कंजियउदगविलेवी, ओदणकुम्माससत्थुए पिट्ठो । मंडगसमिओसन्ने, किंजियपत्ते अलेवकडे ॥ ३ ॥” काञ्जिकमारनालं, संसृष्टं गोरससंसृष्टे भाजने प्रक्षितं यदुदकं गोरसेन परिणामितं, 'कट्ठमूलरसे' त्ति काष्ठमूलं-द्विदलं तदीयरसेन परिणामितं पानकं, तथा कञ्जिकं कथितं, 'लोणे'त्ति सलवणं, कुट्टा - चिश्चिनिका, पेया प्रतीता, तिस्तुप्या - चोखडा अवधारिता च । तथा विलेपिका द्विविधा - एका काञ्जिकविलेपिका द्वितीया उदकविलेपिका, पिष्टं मुद्गादिचूर्णं, समितं- अदृकः उत्स्विन्नं-मुगेरकादि काञ्जिकपत्रं | काञ्जिकेन वाष्पितं अरणिकादिशाकं, एतदादीन्यलेपकृतानि । अथ लेपकृतान्याह - " विगई विगईऽवयवा, अविगइपिंडरसएहिं जं मी । गुलदहि तिप्पावयवे, विगडंमि (य) सेसएसुं च ॥ १ ॥” विकृत्यवयवा - मन्धुप्रभृतयः तैस्तथाऽविकृतिरूपैः पिण्डरसैश्च (यत्) मिश्रं तत्सर्वमपि लेपकृतमिति प्रक्रमः । अथ पिण्डरसं व्याख्यानयति"अंबाडकविट्ठे, मुद्दिया माउलिंग कयले य । खजूर नालिकेरे, कोले चिंचा य बोद्धवा ॥ १ ॥ " 'कोलो' बदरीचूर्ण चिश्चा-अम्लिका, अन्यान्यपि एवंविधानि पिण्डरसद्रव्याणि ज्ञेयानि ] । इति पात्रधावनविधिः, ततोऽपि पात्रधावनविधिः ॥ ५७ ॥ w.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ किं कर्त्तव्यं ? इत्याह-'पुनरित्यादि, पुनर्भोजनानन्तरं, 'चैत्यनमस्क्रिया' चैत्यवन्दनं, तच्चेर्यापथिकीप्रतिक्रमणपूर्वकशक्रस्तवभणनरूपं ज्ञेयं ॥ ८४ ॥ इदानीं तदनन्तरं यत्करणीयं तदाहगुरुवन्दनपूर्व च, प्रत्याख्यानस्य कारिता । आवश्यिक्या बहिर्गत्वा, स्थण्डिले विविसर्जनम् ॥ २४ ॥ गुरोर्वन्दनं बादशावर्त्तलक्षणं तत्पूर्व तत्कृत्वेत्यर्थः, 'चः' समुच्चये, प्रत्याख्यानस्य' दिवसचरमलक्षणस्य 'कारिता' करणं पूर्ववदन्वयः । यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथाप्यप्रमादार्थ भुक्त्वा प्रत्याख्यानं कार्य, वन्दनकं च मुखवस्त्रिकाप्रतिलेखनपूर्व ज्ञेयम् , यतो दिनचर्यायाम्-"विहिणा जेमिअ उहिअ, इरिअं पडिक्कमिअ भणिअ सक्कथयं । पुत्तिं पेहिअ वंदणमिह दाउं कुणइ संवरणं ॥१॥” इति । अत्र चायं विशेषस्तदुक्तो ज्ञेयः"सोहिअ पत्ताबंध, सम्मं निम्मजिआणि पत्ताणि । बंधित्तु तेण विहिणा, ठविज जा [पडिलेहणासमओ ॥१॥ कहविहु पमायवसओ, पत्ताबंधो खरंटिओ हुज्जा । पडलाई अहव कप्पो, कप्पिजसु ताणि जयणाए ॥२॥ पढमं लूहिजंते, चीवरखंडेण जेण पत्ताणि । तं णिचं धोविजइ, अन्नह कुच्छाइआ दोसा ॥३॥” ततः किं कर्तव्यमित्याह-'आवश्यिक्या' पूर्वोक्तलक्षणया हेतुभूतया, निष्कारणे साधूनां वसतेबहिर्गमनस्याकल्प्यत्वात् , 'बहिभूमौ 'गत्वा' व्रजित्वा 'स्थण्डिले' विचारभूमौ 'विडिसर्जन' पुरीषोत्सर्गः । अत्र स्थण्डिले गच्छतामियं मेरा, तथाहि-संज्ञा द्विधा-काले अकाले च, तत्र या सूत्रपौरुषीमर्थपौरुषी च कृत्वा कालं च प्रतिक्रम्य जातायां Jain Education inte For Private & Personel Use Only (Glow.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ५८ ॥ Jain Education Int वेलायां भवति सा काले संज्ञा, अथवा या जेमनानन्तरं सा काले, शेषाऽकाले संज्ञा, तत्राकालसंज्ञा प्रथमपौरुष्यां यदि भवति तदाऽसौ साधूनां पृच्छति, यदुत भवतां किं कश्चिचङ्कमणभूमिं यास्यति न वेति, तथा तरिकारहितमगन्धं चतुर्थरसवच्च जलं चङ्क्रमणदिशोऽन्यया दिशा गृह्णाति येन सागारिकशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्तीति, यत ओघनिर्युक्तौ - "कालमकाले सण्णा, कालो तइआइ सेसयमकालो । पढमा पोरिसी आपुच्छमाणगमपुप्फमन्नदिसि ॥ १ ॥" 'अपुप्फ'त्ति तरिकारहितं येन खच्छतयोदक भ्रान्तिर्भवतीति, उपलक्षणत्वादगन्धादि च । तथा - " अइरेगगहणउग्गाहिएण आलोअ पुच्छिउं गच्छे । एसा उ अका|लंमी, अणहिंडिअहिंडिआकालो ॥ २ ॥” अतिरेकपानकं गृह्यते, कदाचिदन्यसाधोः कार्यं भवेत्, सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते, तथा उद्भाहितेन - पात्रबन्धबद्धेन पात्रकेणानीय गुप्तं सत् आचार्यस्यालोच्यते, तमेव च पृष्ट्वा चङ्क्रमणिकया गच्छन्ति, इयमकाले संज्ञा अहिण्डकानां सतां भवति, कालसंज्ञा पुनर्हिण्डकानां भिक्षाटनोत्तरकालं जेमनानन्तरं वा या भवतीति । तत्र च गमनविधिरेवम्- “कप्पेऊणं पाए, एक्केक्स्स उ दुवे पडिग्गहए । दाउं दो दो गच्छे, तिण्हड दवं तु घेत्तृणं ॥ १ ॥” पात्रकाणि कल्पयित्वा पुनरेकैकस्य साधोः पतनहद्वयं दत्त्वा एतदुक्तं भवति-योऽसौ तिष्ठति साधुस्तस्यात्मीय एवैकः पतद्वहो द्वितीयं तु तं योऽसौ चङ्क्रमणभूमिं प्रयाति स दत्त्वा याति तथा द्वौ द्वौ गच्छतः, नैककः । तत्र च त्र्याणां साधूनामर्थे यावदुदकं भवति | तावन्मात्रं तौ गृहीत्वा व्रजतः, पञ्चवस्तुकेऽपि - "कप्पेऊणं पाए, संघाडइलो उ एग दोपहंपि । पाए धरेवि बीओ, स्थण्डिल. गमनं ॥ ५८ ॥ Page #133 -------------------------------------------------------------------------- ________________ ४ावच्चइ एवं तु अन्नसमं ॥१॥” संघाटकवानेकोऽन्यतरः द्वयोरपि पात्रे धारयति, द्वितीयस्तु संघाटकवान् ब्रजति, एवमन्यसंघाटकसाधुसममिति । ते च कथं गच्छन्तीत्याह-"अजुगलिआ अतुरंता, विगहारहिआ वयंति पढम, तु। निसिइत्तु डगलगहणं, आवडणं वच्चमासज्ज ॥१॥" अयुगलिता इति असमश्रेणिस्था व्रजन्ति, तत्र चङ्कम-121 णभुवं प्राप्य प्रथमं निषद्य-उपविश्य डगलकानाम्-अधिष्ठानप्रोञ्छनार्थ इष्टकाखण्डानां लघुपाषाणखण्डानां वा ग्रहणं करोति, 'आवडणं'ति प्रस्फोटनं तेषां करोति, जन्तुसंभवात् , किंप्रमाणमत आह-वर्च-पुरीषमङ्गीकृत्य श्लथंाश कठिनं वा तत् ज्ञात्वा तदनुरूपाणि डगलानि गृह्णातीत्यर्थः । ततस्तानि गृहीत्वोत्थाय च स्थण्डिले उपविशति, कीदृश इत्याह-"अणावायमसंलोए १, परस्सणुवघाइए २।समे ३ अज्झुसिरे ४ आवि, अचिरकालकयंमि य ५ ॥१॥” अनापातोऽनभ्यागमः असंलोकोऽदर्शनं छन्नत्वात्तदुभयं परस्य यस्मिन् तदनापातासंलोकं स्थण्डिलं, लोकस्य तस्मिन् आपातश्च तिर्यग्मनुष्यस्वपक्षपरपक्षसंयतसंयतीसंविग्नासंविग्नसमनोज्ञामनोज्ञसंविग्नपाक्षिकासंविग्नपाक्षिकपुंस्त्रीनपुंसकदण्डिककौटुम्बिकशौचाशौचवाद्यादिविषयो बहुविधः, तत्र खपक्षसंयतसंविग्नमनोज्ञापातवति गन्तव्यम्, अमनोज्ञापातवति च सामाचारीविपर्यासदर्शनेन शैक्षाणां विपरिणमनभयान्न गन्तव्यं,18 संयत्यापातवति तु सवथा न गन्तव्यं, परपक्षशौचवादिनामापाते च प्रचुरद्रवेण पादक्षालनाऽऽचमने कार्ये, प्रत्येक च सपानकानि पात्रकाणि भवन्तीति यतना कार्या । संलोकश्च तिरश्चां न दोषायान्येषां तु प्राग्वत् । अत्र पदद्वयेन चतुर्भङ्गी भवति, तत्राद्यः शुद्धः। तथाऽनुपघाते उड्डाहादिरहिते, तथा समे-अलुठने, लुठने हि आत्मप in Education For Private Personel Use Only W w.jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ नवादा स्थिण्डिल प्रासुकीकृत, माप, भावासनचारादीनि व्युत्लएकदुगतिगचाही चतुष्प्रभातसया यथावरिगुणं ? धर्मसंग्रहे तनभयं पुरीषं च मुक्तं कीटिकादींचूर्णयति, तथाऽझुषिरे-तृणाद्यनवच्छिन्ने, (झुषिरे) वृश्चिककीटकादिसंभवादा-191 अधिकारःत्मसंयमविराधना, तथाऽचिरकालकृते तस्मिन्नेव द्विमासिके ऋतावग्यादिना प्रासुकीकृते, अनन्तरऋतुकृतानि हिगमनं मिश्रीभवन्तीत्ययोग्यानि । “विच्छिण्णे दरमोगाढे, नासन्ने बिलवजिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे हैं। ॥२॥” विस्तीर्णे जघन्येन हस्तप्रमाणे चतुरस्र उत्कृष्टेन द्वादशयोजने, तथा दूरमधोऽवगाह्य अग्न्यादितापेन 81 ॥ ५९॥ प्रासुकीकृते, जघन्येन चत्वार्यङ्गुलानि, तथाऽनासन्ने-अनिकटे, आसन्नं च द्रव्यभावाभ्यां द्विविधं, तत्र द्रव्यासन्नं गृहारामादिसमीपं, भावासन्नं नाम तावत्तिष्ठति यावदागाढं जातं, तथा बिलवर्जिते, अग्रे सुगमं । एवमापातादिदशदोषरहिते स्थण्डिले उच्चारादीनि व्युत्सृजेदिति तात्पर्य । एभिश्च दशभिरेकादिसंयोगाः कर्त्तव्याः, तत्र भङ्गसहस्रं चतुर्विशत्युत्तरं भवति, तदुक्तम्-"एक्कदुगतिगचउपंचगछक्कगसत्तट्टणवगदसगेहिं । संजोगा कायवा, भंगसहस्सं चउच्चीसं ॥१॥” तत्र द्विकसंयोगे चत्वारस्त्रिष्वष्टौ चतुष्प्रभृतिषु द्विगुणा द्विगुणा वृद्धिर्भवति चतु jः षोडशभङ्गिका निष्पत्तिरित्यादि, एवमेकैकवृद्ध्या दशभिर्वस्तुभिर्भङ्गसङ्ख्या यथोक्तव । भङ्गसङ्ख्यानयनोपायस्त्वेवम्-"उभयमुहं रासिदुगं हिडिल्लानंतरेण भय पढमं । लद्धहरासिविभत्ते, तस्सुवरिगुणं तु संजोया ॥१॥” उभयमुखं राशिद्वयं एकादिस्थापनासंघातद्वयं, तत्र चाधस्त्यानन्तरेण-अधस्तनराशिपर्यन्तवय॑नन्तरण प्रथममुपरितनराशौ पश्चानुपूर्व्याऽऽदिमं भजेत्-भागं हरेत् , ततो लब्धाधोराशिविभक्त-अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति । भावार्थस्तु दश्यते, स्थापना Page #135 -------------------------------------------------------------------------- ________________ Jain Education Intern | १२३४५६७८९१०| इह चाधस्त्यराशिपर्यन्तेऽधो एकस्तस्यानन्तरो द्विकस्तेनोपरितन राशिसत्कः प्रथमो | १०९८७६५४३२१ दशको भज्यते, तत्र पञ्च लभ्यन्ते, यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति, तेन च | पञ्चकेन तस्योपरि यो नवकः स गुण्यते, जाता पञ्चचत्वारिंशत्, पुनरधस्त्यानन्तरस्त्रिकस्तेन पञ्चचत्वारिंशद्भज्यन्ते, तत्र पञ्चदश लभ्यन्ते, यतः ४५ त्रिधा भक्ता १५ भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुणितः विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कस्तेन विंशत्युत्तरशतं भज्यते, तत्र त्रिंशाल्लभ्यन्ते, तैस्त्रिंशद्भिस्तस्योपरि यः सप्तकः स गुणितो द्वे शते दशोत्तरे भवतः, पुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते, तत्र द्विचत्वारिंशल्लभ्यन्ते, तैश्च तस्योपरि यः षट्ङ्कः स गुणितो द्विपञ्चाशदुत्तरे द्वे शते भवतः, इत्येवं सर्वत्र भावना कार्या, सङ्ख्या चेयं - "दस पणयाल विसुत्तरसयं च दोसय दसुत्तरा दो य । बावन्न दोदसुत्तर विसुत्तरं पंचचत्ता य ॥ १ ॥ दस इक्को अ कमेणं, भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ, भंगसहस्सं चउवीसं ॥ २ ॥ " स्थापना - १ २ ३ ४ ५ ६ ७ ८ ९ १० त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति, चतुर्विंशस्तु शुद्धः, त- १० ४५ १२० २१०२५२२१० १२० ४५ १० १ | त्पक्षे च यथोक्तसङ्ख्यैवेति भावार्थः । एवंविधे च शुद्धे स्थण्डिले प्राप्तस्यायं विधिः- “दिसिपवणगाम सूरिअछायाऍ पमज्जिऊण तिक्खुत्तो । जस्सुग्गहोत्ति काऊण वोसिरे आयमेज्जा वा ॥ १ ॥" संज्ञां व्युत्सृजता साधुना दिशि पूर्वायामुत्तरायां च पृष्ठं न देयं, लोकविरोधात्, रात्रौ च दक्षिणस्यां पृष्टं न देयं, रात्रौ दक्षिणस्या दिश उत्तरस्यां दिशि देवाः प्रया Page #136 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे | अधिकारः ॥६ ॥ AMARHI न्तीति लोकश्रुतेः, ग्रामसूर्ययोरपि पृष्ठं न देयं, लोकविरोधादेव, पवनस्यापि पृष्टं न देयं, तस्य पृष्ठिदाने घ्राणा- स्थण्डिलशंसां भवनात्, तथा छायायां तिस्रो वाराः प्रमृज्य यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येवं कृत्वा व्युत्सृजति, वृक्षा-18|| गमनं दिच्छायाऽभावे तु व्युत्सृज्य मुहर्तमानं तिष्ठेत् , येन कृमयः खयमेव परिणमन्ति, उक्तं च-"संसत्तरगहणी पुण छायाए णिग्गयाएँ वोसिरह । छायाविरहे उण्हे, वोसिरिअ मुहुत्तगं चिट्टे ॥१॥” इति, 'संसत्तग्गहणी'- ति संसक्ता-जीवसंसक्तिव(म)ती ग्रहणी-मलद्वारं यस्यासौ। उपविशंश्च रजोहरणदण्डकाद्युपकरणं वामोरौ स्थापयति, मात्रकं च दक्षिणहस्ते करोति, प्रोञ्छनं चापानस्य तत्राऽन्यत्र वा करोति, यदि कठिनं पुरीषं ततस्तत्रैव, यदि च श्लथं ततोऽन्यत्रेति । त्रिभिश्च चुल्लुकैराचमनं करोति, स्थण्डिलासन्नप्रदेश एवेति ज्ञेयं, यदुक्तमोघनियुक्तौ-"उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽन्नत्थ व पुंछे, तिहि आयमणं अदूरंमि ॥१॥" गृहस्थाद्यालोके तु यतनोक्तैव, तथोक्तं दिनचर्यायामपि-"जइ पिच्छंति गिहत्था, पत्ते मत्तगाणि गिण्हित्ता। तो कुज्जा आयमणं, कुरु कुअगे भूरिसलिलेणं ॥१॥” स्थण्डिलाभावे तु धर्मादिद्रव्याधारं चिन्तयति, यदुक्तं | तत्रैव-"जइ थंडिलं ण लब्भइ, तत्तो धम्माइदवसंघायं । आधारं चितंतो, चइज्ज उच्चारमाईणि ॥१॥” इति । ततश्च तिस्रो वारा 'वोसिरह'त्ति भणित्वोत्तिष्ठते, उक्तं च-"काइअसंनाडगलं, तिक्खुत्तो वोसिरितु मग्गंमी। समणीण परिहरंता, उवउत्ता तो निअति ॥१॥” इति विड्विसर्जनविधिः। ततश्च प्रतिनिवृत्तः सन् साधुः। ग्रामं प्रविशन् ऋतुबद्धे रजोहरणेन वर्षासु च पादलेखनिकया पादौ प्रमार्जयति, स्थण्डिलादस्थण्डिलम् अस्थ-TI XII॥६ ॥ Jain Education in X w.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ ण्डिलाच स्थण्डिलं सङ्कामतां साधूनामेतद्विधेरुक्तत्वात् , तथा चौघनियुक्ति:-"उउबद्धे रयहरणं, वासावासासु पायलेहणिआ । वडउंबरेपिलक्खू तस्स अलंभंमि चिंचिणिया ॥१॥” वटोदुम्बरप्लक्षान्यतरमयी तदभावे आम्लिकामयी कार्येत्यर्थः । तन्मानादि त्वेवम्-"बारसअंगुलदीहा, अङ्गुलमेगं तु होइ विच्छिण्णा । घणमसिKणनिव्वणाविअ, पुरिसे पुरिसे अ पत्तेयं ॥१॥” 'निर्बणे'ति निर्ग्रन्थिः । “उभओणहसंठाणा सञ्चित्ताचित्तका रणा मसिणा" इति पूर्वार्द्धम् , उभयोः पार्श्वयोनखसंस्थाना नखवत्तीक्ष्णा, तत्प्रयोजनमाह-सचित्ताचित्तकारणादेकेन पार्श्वेन सचित्तः पृथ्वीकायोऽपरेणाचित्तः संलिख्यते, कीदृशी सा?-'मसिण'त्ति महणा क्रियते, नातितीक्ष्णा, यतो लिखत आत्मविराधना न स्यात् । एवं च यतनया वसतिद्वारमागत उदारखरेण नैषेधिकीं कृत्वा पादप्रमार्जनादिविधिना प्रविशति वसतिमिति तृतीयपौरुषीकृत्यानि ॥ ८५॥ साम्प्रतं तत्रागमानन्तरं यत्कर्त्तव्यं तदाह आगत्य वसतौ गत्यागत्योरालोचनं स्फुटम् । शेषेऽथ पश्चिमे याम, उपधिप्रतिलेखना ॥ २५॥ 'वसतौ'उपाश्रये 'आगत्य' उक्तविधिना प्रविश्य 'गत्यागत्योः' गमनागमनयोरालोचनं-गुरुपुरतो निवेदनम् अन्वयः प्राग्वत्, कथं स्फुट-प्रकटं भवति(यथा)तथा नतु यथाकथञ्चित्, अयं भावः-उपाश्रये प्रविश्येर्यापथिकीं प्रतिक्रम्य गमनागमनसम्भवविराधनामालोचयतीति, तदुक्तं दिनचर्यायाम्-"गंतूण वसहिदारे, उदारसद्दे नि Jain Education Intem For Private & Personel Use Only Page #138 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः प्रतिलेखनाविधिः सीहिअंकाउं। इरिआपडिकमणेणं, गमणागमणाइ विअडंति ॥१॥” इति। ततश्च तृतीयपौरुष्या यदि भागोऽवशिष्टो भवति तदा खाध्यायं करोति, यावच्चरमपौरुषी प्राप्ता भवति, यत ओघनियुक्तौ-"सन्नाए आगओ चरमपोरिसिं जाणिऊण ओगाढं। पडिलेहए अपत्तं, नाऊण करेइ सज्झायं ॥१॥” 'ओगादति अवगाढामागतां ज्ञात्वा प्रत्युपेक्षणं करोति, अप्राप्तां तु चरमां ज्ञात्वा स्वाध्यायं चेति, समये समये क्रियमाणानां कार्याणां खसमयावशेषे स्वाध्यायस्यैवौचित्याद् , यदुक्तं दिनचर्यायाम्-"कजस्स य कन्जस्स य, समए समए अ कजमाणस्स । जइ हुन्ज समयसेसं, तत्थ करिजा य सज्झायं ॥१॥” इति । प्राप्तायां च तस्यां किं कर्त्तव्यमित्याह-'शेष'इत्यादि। 'अथेति तृतीयपौरुषीसमात्यनन्तरं 'पश्चिमे यामे' चरमप्रहरे 'शेषे अवशिष्टे सति 'उपधेः' औधिकौपग्रहिकभेदभिन्नोपकरणस्य 'प्रतिलेखना' प्रत्युपेक्षणा, अन्वयः प्राग्वत् । अपराह्नप्रतिलेखनायां सर्वस्याप्युपकरणजातस्य प्रतिलेख्यत्वात् 'सवं पुण पच्छिमे जामे' इत्याद्यागमात्, तत्र विधिश्च पूर्वमुक्त एव, यश्च विशेषः स प्रदर्यते, तद्यथा-चरमपौरुष्यां प्राप्तायामेकः साधुः क्षमाश्रमणपूर्व 'भगवन् ! बहुपडिपुन्ना पोरिसीति तत्समयं गुरवे निवेदयति, ततः सर्वेऽपि सम्भूयापथिकीप्रतिक्रमणपूर्व एकेन क्षमाश्रमणेन 'भगवन् ! पडिलेहणं करेमो त्ति, द्वितीयेन च तेन 'भगवन् ! वसतिं पमज्जेमोत्ति भणित्वा मुखवस्त्रिकां कायं च प्रतिलेखयन्ति, तदुक्तं दिनचर्यायाम्-“पच्छिमजामं सेसं, सम्मं जाणितु समयतत्तन्नू । वागरइ खमासमणी, पत्तो पडिलेहणासमओ॥१॥ पभणंति खमासमणं, गुरुं तओ साहुणोवि पढमंमी । पडिलेहणं करेमो, बिइए वसहिं पमजेमो ॥२॥" अत्र ॥६१॥ Jain Education Intern For Private & Personel Use Only Page #139 -------------------------------------------------------------------------- ________________ प्रत्युपेक्षका द्विविधाः-भक्तार्थिनोऽभक्तार्थिनश्च, तत्र द्वयोरप्युक्तविधिं यावत्प्रत्युपेक्षणा तुल्यैव, यत ओघनि-1 युक्तो-“पडिलेहगा उ दुविहा, भत्तहिअ एअरा उ णायवा । दोण्हवि अ पडिलेहणाओ मुहर्णतगसकायं॥१॥"ति, ततो येऽभक्तार्थिनस्ते 'पडिलेहणा पडिलेहावउ' इति भणित्वा पूर्वोक्तगुर्वनशनिग्लानादिपुरुषक्रमेण तेषामुपधि प्रतिलेखयन्ति, ततो गुरुं संदिशाप्य 'संदिसह इच्छाकारेण ओहि पडिलेहेम' एवं भणित्वा पात्रक मात्रकं चात्मीयं ततश्च सकलमुपछि प्रत्युपेक्षते, प्रान्ते च चोलपह, तदुक्तं तत्रैव-"तत्तो गुरूपरिण्णागिलाणसेहाइ जे अभत्तट्ठी। संदिसह पायमत्ते, अप्पणो पट्टगं चरिमं ॥१॥” इत्यौपवासिकप्रतिलेखनाविधिः । भक्तार्थिनस्तु-मुखवस्त्रिकाप्रतिलेखनानन्तरं चोलपह, ततो मात्रक, क्षुल्लभाजनं यदि रिक्तं भवति तदा, अरिक्तं तु पश्चादपीति ज्ञेयं, ततः सपरिकरं स्वपतनहं, तत्राप्ययं क्रमः-प्रथमं गोच्छकं ततः पात्रप्रतिलेखनिकां ततः18 पात्रबन्धं ततः पटलानि ततो रजस्त्राणं ततः पात्रस्थापनं ततः पतदहं ततोऽरिक्तत्वात् पूर्व मात्रं न प्रत्युपेक्षितं स्यात्तदा प्रत्युपेक्षितपतगृहे तत्स्थं निक्षिप्य मात्रक, ततो गुर्वादीनां सत्कानुपधींश्च प्रत्युपेक्षते, ततो गुरुमनुज्ञापयति यदुत-संदिसह ओहि पडिलेहेमोत्ति ततः शेषाणि गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि यानि तानि प्रत्युपेक्षते, ततः स्वकीयं कल्पत्रिकम् औपग्रहिकमुपधिं चापि यावत्पादप्रोञ्छनं रजोहरणं चेति भक्तार्थिनां प्रत्युपेक्षणाविधिः, तदुक्तमोघनियुक्तो-“पगमत्तयसगमोग्गहो अ गुरुमाइआ अणुण्णवणा । तो सेसभाणवत्थे, पाउंछणगं च भत्तट्ठी ॥१॥ जस्स जहा पडिलेहा, होइ कया सो तहा Jain Education in For Private Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ६२॥ पढइ साह । परिअहेई पयओ, करेइ वा अन्नवावारं ॥२॥” इति । दिनचर्यायां त्वेवम्-"पुत्तिं पेहिअ तो लहवं-12 प्रतिलेखदणजुअलेण अंग पडिलेहे । इक्केण संदिसावइ, जंपइ बिइए करेमित्ति ॥१॥ उववासी सरोवहिपज्जते चोलपट्टगं नाविधिः पेहे । इयरो पढमं पह, रयहरणं सवओ पच्छा ॥२॥ वसहिं पमजिऊणं, ठवणायरिअं तहेव पेहित्ता। काऊण || खमासमणं, पुत्तिं पेहंति उवउत्ता ॥३॥ अह लहुअवंदणेणं, सम्म कुवंति तयणु सज्झायं । सुत्तत्थगाहिणो जे, तोर्स सो चेव सज्झाओ॥४॥चत्तारि खमासमणा, दो उवहीथंडिलाण पेहाए। दुन्नि अ गोअरचरिआपडिकमणे काउसग्गे अ॥५॥ तह पक्खिआइदिअहे, तयाइसद्देहिं लहुअवंदणए । काऊण दुन्नि पुत्तिं, पेहिअ पेहिज उवहिं च ॥६॥ अह पत्ताणुवगरणं, पडिलेहिअनिक्खिवंति तो उवहिं। पेहंति गुरूण पुरो, गिलाणसेहाइ अप्पस्स॥७॥" ततश्च पीठफलकादीन् प्रत्युपेक्षते इत्यपराह्ने सर्वोपधिप्रतिलेखनाविधिः । अथ प्रतिलेखनाविषयत्वादपधेः खरूपं दयते, तद्यथा-औधिकौपग्रहिकभेदादुपधिर्द्विविधः, एकैकोऽपि द्विविधो-गणनाप्रमाणेन प्रमाणप्रमाणेन च, यतः-"ओहे उवग्गहंमि अ, दुविहो उवही उ होइ णायद्यो । एकेकोवि अ दुविहो, गणणाएँ पमाणओ चेव ॥१॥” इति। तत्रौघोपधिनित्यमेव यो गृह्यते भुज्यते पुनः कारणेन सः, औपग्रहिकस्तु स यस्य [कारणेन]| ग्रहणं भोगश्चेत्युभयमपि कारणेन भवति, तदुक्तं पञ्चवस्तुके-“ओहण जस्स गहणं, भोगो पुण कारणासओ होही । जस्स उभयपि णियमा, कारणओ सो उवग्गहिओ ॥१॥” इति । गणनाप्रमाणं च एकट्यादिसङ्ख्यारूपं, |प्रमाणप्रमाणं च दीर्घपृथुलघ्वादिलक्षणं, तत्र जिनकल्पिकानां गणनाप्रमाणत ओघोपधिादशविधः, स्थविर Jain Education Intl For Private & Personel Use Only Maliw.jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ कल्पिकानां चतुर्दशविधः, आर्याणां च पञ्चविंशतिविधः, अत ऊर्द्ध यथासंभवमौपग्रहिक उपधिर्भवति, उक्तं च-18 "जिणा बारसरूवाणि, थेरा चउदसरूविणो । अजाणं पण्णवीसंतु,अओ उर्दु उवग्गहो ॥१॥” इति । तत्र जिनक-18 ल्पिकानां द्वादशविध उपधिर्यथा-"पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिआ । पडलाइ रयत्ताणं, गुच्छओ पायनिजोगो ॥१॥” पात्रं पतगृहः, पात्रबन्धश्चतुरस्रं तद्वन्धनकं, पात्रस्थापनं कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते, पात्रकेसरिका पात्रप्रत्युपेक्षणिका चिलिमिलिकेति प्रसिद्धा, पटलानि भिक्षाटनकाले पात्रोपरि मोच्यवस्त्राणि, रजस्त्राणानि पात्रवेष्टनकानि प्राकृतत्वादेकत्वं, गोच्छकः कम्बलखण्डमयः पात्रोपरि देयः, एवं सप्तविधः पात्रनिर्योगः, पात्रपरिकर इत्यर्थः। “तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो, उवही जिणकप्पिआणं तु ॥१॥” प्रच्छादकाः कल्पा इत्यर्थः, तत्रैक उर्णामयो द्वौ सूत्रमयौ, (रजोहरणं तथा मुखवस्त्रिका) एषां द्वादशविध उपधिरुत्कृष्टापेक्षया, जघन्यतस्तु द्विविधोऽपि भवति । तथा चैषामुपधेर्द्विकं त्रिकं चतुष्कं पञ्चकं नवकं दशममेकादशकं द्वादशकं चेत्यष्टौ विकल्पाः, तत्र ये पाणिपात्रा अप्रावरणकाश्च तेषां मुखवस्त्रिकारजोहरणं चेति द्विविध उपधिः, सप्रावरणकानां तु तेषामेककल्पयुक्तस्त्रिविधः, द्विकल्पयुक्तश्चतुर्विधः, कल्पत्रययुक्तश्च पञ्चविधः, पात्रधारिणां पुनरप्रावरणानां सप्तविधः पात्रोपधिर्मुखवस्त्रिकारजोहरणं चेति नवविधा, एकादिकल्पयुक्तश्च दशैकादशद्वादशविधो भवतीति । स्थविरकल्पिनां च स एव द्वादशविधः चोलपट्टमात्रकयुक्त इति चतुर्दशविधः, तदुक्तम्-“एए चेव दुवालस मत्तगअइरेगचोलपट्टो अ । एसो चउदसरूवो, उवही पुण थेर Jain Education Intern For Private Personel Use Only jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ धर्मसंग्रहकप्पमी ॥१॥" अनोपधिषु प्रधानमध्यमजघन्यताविचारणायां जिनकल्पिकानां कल्पत्रयं पतद्वहश्चेति चतु-15॥ उपधिप्रअधिकारालाविध उपधिरुत्कृष्टः, अमूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रस्थापनकं मुखवस्त्रिका पात्रकेसरिका चेति । माणं गणचतुर्विधो मध्यमः, पात्रबन्धः पटलानि रजस्त्राणं रजोहरणं चेति चतुर्विधो जघन्यः । स्थविराणामपि उत्कृष्टः नया प्राग्वत्, पटलानि रजस्त्राणं पात्रबन्धः चोलपट्टो रजोहरणं मात्रकं चेति षड्विधो मध्यमः, पात्रस्थापनं पात्रके॥६३॥ सरिका गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः । इदानीमार्याणां पञ्चविंशतिविध उपधिरित्थम्-उवग-18 रणाइँ चउद्दस, अचोलपटाई कमढयजुआई । अजाणवि भणिआई, अहिआणि अहंति ताणेवं ॥१॥" आर्याणां च पतगृहो न भ्रमति तुच्छखभावत्वात्, कमठक एव भोजनक्रिया भवति, कमठकं च लेपिततुम्बकभाजनरूपं, कांस्यमयबृहत्तरकरोटिकाकारमेकमेव निजोदरप्रमाणेन चेति ज्ञेयं, अतिरिक्तानि च अवग्रहानन्तकः १ पट्टः २ अर्दोरुकं ३ चलनिका ४ऽभ्यन्तरनिवसनी५ बहिर्निवसनीकञ्चकः ७ उपकक्षिका ८ वैकक्षिका ९संघाटी १० स्कन्धकरणी ११ चेत्येकादश, उक्तं च-उग्गहणंतग १ पट्टो २, अधोरुअ३ चलणिआ य ४ बोद्धवा। अभितर ५ बाहिनिअंसणी अ६ तह कंचुए चेव७॥१॥उक्कच्छिअ८वेकच्छी, संघाडी चेव १० खंधकरणी अ ११ । ओहोवहिंमि एए, अजाणं पण्णवीसं तु॥१॥” व्याख्या-अवग्रहः समयभाषया योनिद्वारं तस्यानन्तकंवस्त्रं अवग्रहानन्तकं, तच नावाकारं, मध्ये पृथुलमन्तयोश्च तनुकं, कौपीनरूपं गुह्यदेशरक्षणार्थं, गणनया चैकं, प्रमाणतश्च देहानुसारेण भवति, कर्त्तव्यं चात्तेवबीजपातसंरक्षणार्थ, घनवस्त्रेण पुंस्पर्शसमानकर्कशस्पर्शपरिह ॥ ६ ॥ Jain Education Intem For Private Personel Use Only Page #143 -------------------------------------------------------------------------- ________________ रणार्थं च ममृणवस्त्रेण, योनिस्पर्शसदृशो हि ममृणवस्त्रस्पर्शः, स च सजातीयत्वान्न प्रभवतीति, उक्तं च-"अह उग्गहणंतगं णावसंठिअं गुज्झदेसरक्खट्ठा । तं तु पमाणेणिकं, घणमसिणं देहमासज ॥१॥” इति १, पट्टोऽपि सङ्ख्ययैकः, पृथुत्वेन च चतुरङ्गुलः समतिरिक्तो वा, दैर्येण तु स्त्रीकटीमानो यथा अवग्रहानन्तकस्य द्वावप्यन्त|भागावाच्छादयन् कट्यां बध्यते २, तदुक्तम्-"पहोवि होइ एगो, देहपमाणेण सो य भइअवो । छायंतोग्ग-18 हणंतं, कडिबद्धो मल्लकच्छोव ॥१॥” इति । तथाऽध ऊरुकाद्विभजतीति निरुक्तादोरुकोऽवग्रहानन्तकपट्टमवष्टभ्य सर्व कटीभागमाच्छादयति, ऊोरन्तरे उरुद्धये च कसाबद्धः, चलनिकाऽपीदृशी, परम् अधोजानुप्रमाणा स्यूता कसानिबद्धा च, यतः-"अद्धोरुओवि ते दोवि गिहिउं छायए कडीभागं । जाणुपमाणा चलणी, असीविआ लंखिआइव ॥१॥” इति, लङ्खिका वंशोपरिनतकी ४, तथान्तर्निवसनी उपरि कटीभागादारभ्याधोऽर्द्ध जङ्ग्रे यावद्भवति सा च लीनतरं परिधीयते, आकुलतया जनहासो मा भूदिति ५, बहिर्निवसनी च उपरि कटीबात आगुल्फ विस्तृता कट्यां च दवरकेण बद्धा भवति, यतः-"अंतोनिवसणी पुण लीणयरी जाव अद्धजंघाओ। बाहिरगा जा खलुगा, कडीअदोरेण पडिबद्धा ॥१॥” 'जा खलुग'त्ति यावद्दुल्फम् ६, इदमधःशरीरस्य षड्विधमुपकरणं । अथोर्द्धस्योच्यते, कञ्चको तृतीयहस्तदीर्घ एकहस्तपृथुलश्च, कापालिककन्थावत्कृतोऽसीवितश्च, शिथिलबन्धेन पार्श्वद्वये कसाबद्ध उरोजावाच्छादयति, तथा कक्षासमीपमुपकक्षं, तथाऽऽच्छादिकोपकक्षिकोत्कक्षिका वा साऽप्येवंविधा स्यूता समचतुरस्रा सार्द्धहस्तमाना चोरोभागदक्षिणपार्श्व पृष्ठं चाऽऽच्छादयति, वामस्कन्धे Jain Education Inte For Private & Personel Use Only lohrjainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ उपधिप्र नया धर्मसंग्रहे | वामपाश्वे च बीटकप्रतिबद्धा परिधीयते, यदुक्तम्-"छायइ अणुकुईए, उरोरुहे कंचुओ असीविअओ। एमेव अधिकारः1% य उक्कच्छिअ, सा नवरं दाहिणे पासे ॥१॥” इति । वैकक्षिका चोत्कक्षिकाविपरीतः पहो भवति वामपार्श्व-18 परिधानविशेषः, स च कञ्चकमुत्कक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते, यतः पूर्वार्द्धम्-"वेकच्छिआ उ | पट्टो कंचुअमुक्कच्छिअंच छाएइ" इति ८-९। सङ्घाट्यश्वोपरि भोगाय चतस्रो भवन्ति, एका द्विहस्ता पृथुत्वेन, द्वे ॥६४॥ त्रिहस्ते, एका चतुर्हस्ता चेति, दैर्येण चतस्रोऽपि सार्द्धहस्तत्रयप्रमाणा चतुर्हस्ता वा, तत्र द्विहस्तविस्तृतोपा-1 श्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः। ये च द्वे त्रिहस्तविस्तृते स्तः, तयोरेका भिक्षार्थ, एका चोचारे भवति, चतुर्हस्तविस्तृता च व्याख्यानावसरे भवति, तत्र हि संयतीभिरूवा॑भिरेव स्था-1 तव्यं, ततस्तावत्यैवानिषण्णायाः प्रच्छादनं भवतीति भावः, चतस्रोऽपि गणनयैकमेव रूपं, युगपद् परिभोगा-15 भावात् , यतः अपरार्द्धम्-"संघाडीओ चउरो, तत्थ दुहत्था [य] उवसयंमि ॥१॥दोण्णि तिहत्थायामा, भिक्ख-1 हा एग एग उच्चारे । ओसरणे चउहत्था, णिसन्नपच्छायणा मसिणा ॥२॥” इति १० । स्कंधकरणी च चतुर्हस्ता विस्तरदैाभ्यां समचतुरस्रा प्रावरणस्य वातविधूतस्य रक्षणार्थं चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च रूपवत्याः कुडभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धादधः संवर्तितया मसृणवस्त्रपकेनोत्कक्षिकावैकक्षिकानिबद्धया विरूपतापादनाय कुडभं विधीयत इतिभावः, तदुक्तम्-"खंधकरणी उ चउहत्थवित्थडा वायविहुअरक्वट्ठा । खुज्जकरणी उ कीरइ रूववईणं कुडहहेऊ ५॥” इति ११॥ अयं चार्यकाणामप्युपधिः प्राग्वत्रि ॥६४॥ Jan Education in For Private Personal use only 4)Sr.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ & प्रकारो भवति, तत्र पात्रकं कल्पत्रयं सङ्घाटी स्कन्धकरणी निवसनीद्वयं चेत्यष्टविध उपधिरुत्कृष्टः । पात्रबन्धः &| पटलानि रजस्त्राणं रजोहरणं मात्रकम् अवग्रहानन्तकं पट्टकोऽोरुकं चलनी कञ्चक उत्कक्षिका वैकक्षिका|8 8|कमठकश्चेति त्रयोदशविधो मध्यमः। पात्रस्थापनं पात्रकेसरिका गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः। उत्कृष्टादिविवेकश्च प्रायश्चित्तादिकार्ये उपयुज्यते । इत्युक्तं गणनाप्रमाणम् , अथ प्रमाणप्रमाणं सर्वेषामुच्यतेतत्र पात्रप्रमाणं च तिस्रो वितस्तयश्चतुरङ्गुलं च परिधिना भवति, तच्च मध्यमं ज्ञेयम् । अतो हीनं जघन्यमधिकं चोत्कृष्टं प्रमाणं ज्ञेयम्, उक्तं च-"तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । एत्तो हीण जहण्णं, | अइरेगयरं तु उक्कोसं ॥१॥” निजाहारानुसारेणापि प्रकारान्तरेण शास्त्रान्तरे प्रमाणमुक्तम् । एवं च सर्वेषां | साधूनां प्रमाणोपेतमेव पात्रं भवति । वैयावृत्त्यकरस्य तु गुरुणा दत्तं स्वीयं वा महत्प्रमाणत्वान्नन्दीपात्रं भवति, तचौपग्रहिकं न त्वौधिकम् , यतः-"वेयावच्चकरो वा, णंदीभाणं धरे उवग्गहि । सो खलु तस्स विसेसो, |पमाणजुत्तं तु सेसाणं ॥१॥” इति । एतत्प्रयोजनं चैवम्-"देजा हि भाणपूरं तु, रिद्धिमं कोइ रोहमाईसुं। तहि तस्सुवओगो, सेसं कालं तु पडिकुट्ठो॥१॥” यस्मात् भाजनपूरमेव दद्यात् ऋद्धिमान् कश्चित् रोधकादिषु आपद्विशेषेषु तत्र-रोधकादौ तस्य-नन्दीपात्रस्योपयोगः, शेषकालं तु प्रतिकुष्टस्तस्योपयोग इति । भाजनमुखप्रमाणं त्वेवम्-"अकरंडगम्मि भाणे, हत्थो ओठं जहा न घटेइ । एअं जहन्नयमुहं, वत्थु पप्पा विसालं तु ॥१॥” 'अकरंडगम्मित्ति वृत्तसमचतुरस्र इत्यर्थः, 'ओढ'ति कर्णम् । अथ पात्रप्रयोजनं यथा-"छक्कायरक्ख-18 Jan Education Intel For Private Personel Use Only M ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः उपधेः प्रमाण ॥६५॥ णट्ठा, पायग्गहणं जिणेहिं पण्णत्तं । जे अ गुणा संभोए, हवंति ते पायगहणेवि ॥१॥" के च ते गुणा इत्याह| "अतरन्तबालवुड्डा, सेहाएसा गुरू असहुवग्गो । साहारणुग्गहालद्धिकारणा पायगहणं तु ॥१॥” पात्रबन्धश्च यथा ग्रन्थी दत्ते सति कोणी चतुरङ्गुलौ भवतः तादृक्प्रमाणो भवति, यतः-"पत्ताबंधपमाणं, भाणपमाणेण प्रमाणं होइ कायक्वं । जह गंठिंमि कयंमी, कोणा चउरंगुला हुंति ॥१॥” त्रिकालविषयत्वात् सूत्रस्यापवादिकं चेदं, सदा ग्रन्थ्यभावात्, पात्रस्थापनगोच्छकपात्रप्रतिलेखनीनां च प्रमाणं वितस्तिः चतुरङ्गुलं च, षोडशाङ्गलानीत्यर्थः, तदुक्तम्-"पत्तट्ठवणं तह गुच्छओ अ पायपडिलेहणीआ य । तिण्हपि अप्पमाणं, विहत्थि चउरंगुलं चेव ॥१॥” अत्र द्वे ऊर्णामये, पात्रमुखवस्त्रिका च क्षौमिकी । एतेषां प्रयोजनानि चेमानि-"रयमाइरक्खणट्ठा, पत्ताबंधो अ पायठवणं च । होइ पमजणहे, गोच्छओ पायवत्थाणं ॥१॥” 'पायवत्थाणं'ति पटलादीनां ।। | "पायपमजणहेउं, केसरिआ पाएँ पाएँ एक्केका । गोच्छगपत्तट्टवणं, एककं गणणमाणेणं ॥१॥” केसरिका च प्रतिपात्रमेकैका गणनया, तथा गोच्छकः पात्रस्थापनं च पात्रनिर्योग एकैकमेव । अथ पटलानां वरूपं सङ्ख्याप्र-19 माणं चोच्यते-"जेहिं सविआ न दीसइ, अंतरिओ तारिसा भवे पडला । तिन्नि व पंच व सत्त व, कयलीगभोवमा मसिणा ॥१॥ गिम्हासु तिन्नि पडला, चउरो हेमंति पंच वासासुं। उक्कोसगा उ एए, एत्तो पुण ६५॥ मज्झिमे वोच्छं ॥२॥” ग्रीष्मस्यात्यन्तरूक्षत्वात् अचिरेण सचित्तरजःप्रभृतिपरिणतेः पटलभेदायोगात् हेमन्तस्य स्निग्धत्वाद्विमर्देन पृथिवीरजःपरिणतेस्तेन पटलभेदसम्भवात् वर्षायां अतिस्निग्धत्वादतिचिरेण पृथि-18 Jan Education Intema For Private Personal use only Page #147 -------------------------------------------------------------------------- ________________ eeeeeee Jain Education Inter वीरजः परिणतेस्तेन पटल भेद्योगात्तेषु त्र्यादीन्युक्तानि, परमुत्कृष्टान्यतिशोभनानि स्युस्तदा यथोक्तसङ्ख्यानि घटन्ते । यदि च मध्यमान्यर्द्धजीर्णानि तदा एवं - " गिम्हासु हुंति चउरो, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया, एतो उ जहण्णओ वोच्छं ॥ ३ ॥ " मध्यमानां प्रभूतानामेव स्वकार्यसाधकत्वात् । यदि च जघन्यानि जीर्णानि, तदा त्वेवम्- "गिम्हासु पंच पडला, छप्पुण हेमंत सत्त वासासु । तिविहमि कालछेए, | पायावरणा भवे पडला ॥ ४ ॥ 'कालच्छेए'त्ति कालच्छेदे कालविभाग इत्यर्थः । एषां प्रमाणप्रमाणं च यथा"अड्डाइज्जा हत्था, दीहा बत्तीसअंगुले रुंदा । बिइअं पडिग्गहाओ, ससरीराओ अ णिष्फण्णं ॥ ५ ॥" 'रुंदा' इति विस्तीर्णानि । द्वितीयं प्रमाणं प्रतिग्रहात् खशरीराच्च निष्पन्नमेतदुभयोचितमित्यर्थः । एषां प्रयोजनमाह“पुप्फफलोद्गरयरेणुसउणपरिहारपायरक्खट्ठा | लिंगस्स य संवरणे, वेओदयरक्खणे पडला ॥ ६ ॥” पुष्पफलोदकरजोरेणुशकुन परिहारपातरक्षणार्थं । तत्र शकुनपरिहारः काकादिपुरीषं तस्य पात आकाशादेः एतद्र क्षार्थ, लिङ्गस्य संवरणे - स्थगने वेदोदयरक्षणे च पटलान्युपयोगीनि । रजस्त्राणमानं त्वेवम् - " माणं तु रयत्ताणे, भाणपमाणेण होइ णिष्फण्णं । पायाहिणं करेंतं, मज्झे चउरंगुलं कमइ ॥ १ ॥” प्रदक्षिणां कुर्वन् पुष्पकादारभ्य पात्रमध्ये चतुरङ्गुलं क्रामति, अधिकं तिष्ठतीति, तत्प्रयोजनं चेदम् - "मूसगरयउक्केरे, वासे सिन्हा रए अ | रक्खट्ठा। हुंति गुणा रयताणे, पाए पाए अ इक्विकं ॥ १ ॥” मूषकरजउत्केरस्य ग्रीष्मादिषु वर्षायां च सिन्हाया:- अवश्यायस्य रजसश्च रक्षणार्थं, तच्च प्रतिपात्रमेकैकं भवति । कल्पप्रमाणमाह-" कप्पा आयपमाणा, अड्डा Page #148 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे इज्जा उ आयया हत्था। दो चेव सुत्तिआ उ, उण्णिउ तइओ मुणेअबो॥१॥" आत्मप्रमाणा यावन्मात्राः उपधेः अधिकारः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणं, सातिरेका मनागतिरेका स्थविराणां, अर्द्धतृती प्रमाणयांस्तु आयता-दीर्घा हस्तान् जिनकल्पिकानामिति पञ्चवस्तुवृत्तौ । तत्प्रयोजनं चेत्थम्-"तणगहणानलसेवाणि- प्रमाणं वारणा सुक्कधम्मझाणट्ठा । दिहें कप्पग्गहणं, गिलाणमरणट्ठया चेव ॥१॥” तृणग्रहणानलसेवावारणार्थं, तथा तथाविधसंहननिनां धर्मशुक्लध्यानार्थ, कल्पग्रहणं, जिनैः, ग्लानमृतप्रच्छादनार्थ चेति, कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकवृष्टावप्कायरक्षणमुपयोगः, यतो बालवृद्धग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै असह्योचारप्रश्रवणपरिष्ठापनार्थं च निःसरतां कम्बलावृतदेहानां न तथाविधाऽप्कायविराधनेति । अथ रजोहरणस्वरूपमाह-"घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया। एगंगिअं अझुसिरं, घोरायामं तिपासि॥१॥" 'मूले' दण्डपर्यन्ते 'घनं' निबिडं भवति, 'मध्ये 'स्थिरं' 'अग्रे' दशिकान्ते 'मार्दवयुक्तं' 'एकाङ्गिकं तद्गतदशिकं कम्बलीखण्डनिष्पादितमित्यर्थः 'अशुषिरं' अग्रन्थिला दशिका निषद्या च यस्य तत् 'पोरायाम ति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मानं शुषिरं भवति तावत्तेन सदण्डकेन निषद्याद्वयसहितेन च पूर्यते तथा कर्त्तव्यं, 'त्रिपाशितं त्रिवेष्टनदवरकेण पाशितं, किंच-"अप्पोलं मिउ पम्हं च, पडिपुन्नं हत्थपूरिमं । रयणी- ॥६६॥ पमाणमित्तं, कुज्जा पोरपरिग्गरं ॥१॥"'अप्पोलं' दृढवेष्टनात् प्रतिपूर्ण सद्वाह्येन निषद्याद्वयन युक्तं सद्धस्तं 18| पूरयति तथा तथा कर्त्तव्यं, तथा रनिप्रमाणमात्रं यथा हस्तप्रमाणदण्डकं भवति तथा कार्य, तथा 'पोरपरिग्ग-18|| Jain Education Intex For Private & Personel Use Only Mainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ शति अङ्गुष्ठप्रदेशिनीकुण्डलिकापूरणं कर्त्तव्यम् । अथ समुदायस्यैव प्रमाणमाह-"बत्तीसंगुलदीहं, चउधीसं अंगुलाइ दंडो से। अटुंगुला दसीओ, एगयरं हीणमहिअंवा ॥१॥” उभयं मिलित्वा द्वात्रिंशदङ्गलं भवतीत्यर्थः। तच किम्मयं भवतीत्याह-"उणि उहि वावि, कंबलं पायपुंछणं । तिपरीअल्लमणिसिह, रयहरणं धारए एगं ॥१॥” पादप्रोञ्छनशब्देनात्र रजोहरणमेव गृह्यते "तिपरिअल्लं ति दवरकस्य त्रिःपरिवर्त्त 'अणिसि-11 हँति मृदु कर्त्तव्यं । अथ प्रयोजनमाह-"आयाणे निक्खिवणे, ठाणे निसीअणे तुअ अ। पुष्विं पमजणट्ठा, लिंगट्ठा चेव रयहरणं ॥१॥” अथ मुखवस्त्रिकाप्रमाणमाह-"चउरंगुलं विहत्थी, एरं मुहणंतगस्स उ पमाणं । | बितिअं मुहप्पमाणं, गणणपमाणेण एक्ककं ॥१॥" "बितिति द्वितीयं, मुखप्रमाणं-मुखानुसारेण कर्त्तव्यं, प्रमार्जयतो नासिकामुखयो रजःप्रवेशरक्षणार्थ यावता मुखमाच्छाद्यते, त्र्यस्रायाश्च कोणद्वयं गृहीत्वा पृष्ठतः। कृकाटिकायां ग्रन्थिर्दातुं शक्यते तावत्प्रमाणा कार्येत्यर्थः । तत्प्रयोजनं चेत्थम्-"संपातिमरयरेणूपमजणहा है। वयंति मुहपत्तिं । नासं मुहं च बंधइ, तीए वसहिं पमजंतो॥१॥” संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थ, तथा रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं, तथा तया नासिका मुखं च बनीत वसतिं प्रमार्जयन् येन न मुखादौ रजः प्रविशति । अथ मात्रकप्रमाणं यथा-"जो मागहो अर | पत्थो, सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं, वासावासे अहीगारो ॥१॥" मागधश्च प्रस्थः “दो असईउ पसई, दो पसईओ सेइआ, चउसेइआहिं मागहो पत्थो" इतिखरूपस्ततः सविशेषतरं मात्रकं भवति, Jin Education For Private Personal Use Only Mw.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ उपधिविचारः धर्मसंग्रहे तेन किं प्रयोजनमित्याह-दोसुवित्ति द्वयोर्वर्षाकालऋतुबद्धयागुर्वादिप्रायोग्यद्रव्यग्रहणं क्रियते, इदं मात्रकस्य अधिकारः प्रयोजनं, तथा "आयरिए अ गिलाणे, पाहुणए दुल्लहे सहसदाणे । संसत्तभत्तपाणे, मत्तगपरिभोगणुन्नाओ IS॥१॥” तत्रायं विधि:-"एक्कमि उ पाउग्गं, गुरुणो वितिउग्गहे अ पडिकुटुं। गिण्हइ संघाडेगो, धुवलंभे सेस उभयपि ॥१॥ असई लाभे पुण मत्तए अ सत्वे गुरूण गेण्हति । एसेव कमो निअमा, गिलाणसेहाइएसुंपि ॥६७॥ ॥२॥” यत्र क्षेत्रे गुरुग्लानप्राघूर्णकादियोग्यद्रव्यस्यावश्यंलाभस्तत्रैक एव सङ्घाटकस्तत्प्रायोग्यं द्रव्यं गृह्णाति, नतु सर्वे, सोऽपि कथं गृह्णातीत्याह-एकस्मिन् प्रतिग्रहे प्रायोग्यं गुरोर्गृह्णाति, द्वितीये च प्रतिकुष्टं-प्रतिषिद्धं संस तादि, अथवा प्रतिकुष्टं-विरुद्धं काञ्जिकादि गृह्णाति, शेषाः सङ्घाटका आत्मार्थमुभयमपि भक्तं पानं च गृह्णन्ति, 18 एकस्य पतहे पानं, द्वितीयस्य पतगृहे भक्तमिति । असति च प्रायोग्यद्रव्यस्य ध्रुवलाभे सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं गृह्णन्ति, यतो न ज्ञायते अनुकूलं स्यात् आहोश्चिन्नेति । तथा दुर्लभद्रव्यं घृतादि (तस्य ) ग्रहणं, तथा सहसा गृहस्थेन प्रचुरद्रव्यं दत्तं तद्ब्रहणं च तेन क्रियते, तथा यत्र क्षेत्रे काले वा खभावेनैव संसक्तं भक्तपानं भवति, तत्र प्रथमं मात्रकेण तद्गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतगृहेषु प्रक्षिप्यते, इत्यादि प्रयोजनम् , अन्यत्प्रमाणं च मात्रकस्येदम्-"सूवोदणस्स भरिओ, दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे, एअंकिर मत्तगपमाणं ॥१॥" सुगमा । अथ चोलपट्टप्रमाणमाह-“दुगुणो चउग्गुणो वा, हत्थो चउरंस चोलपट्टो अ । थेरजुवाणाणट्ठा, सण्हे थूलंमि अ विभासा ॥१॥” द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्रो भव ॥६७ ॥ Jan Educat an inte Page #151 -------------------------------------------------------------------------- ________________ ति, स्थविरयूनोराय, स्थविराणां द्विहस्तप्रमाणो, यूनां च चतुर्हस्त इत्यर्थः, श्लक्ष्णे स्थूले च विभाषा, स्थविरस्य । श्लक्ष्णः यूनश्च स्थूल इति । तत्प्रयोजनमाह-"वेउवग्वाउडे वाइए अ खप्पजणणे चेव । तेसिं अणुग्गहठ्ठा, लिंगुदयट्ठा य पट्टो उ ॥१॥” यस्य साधोः प्रजननं-लिङ्गं वैक्रिय-विकृतं बेण्टविन्धनादिना भवति तत्प्रच्छाद|नार्थं चोलपहोऽनुजज्ञे, 'अवाउडे'त्ति कश्चिदप्रावृतसाधनोऽग्रभागे चर्मणाऽनाच्छादितलिङ्गो भवति, तथा कश्चिद्वातिको-वातेनोच्छ्नलिङ्गो भवति, कश्चिद हीमान् भवति, तथा 'खद्ध'त्ति कस्यचित् बृहत्साधनं भवति, एषामनुग्रहार्थ, लिङ्गोदयदर्शननिवारणार्थं च चोलस्य-पुंचिह्नस्य पट्टः चोलपट्ट इति । अत्र प्रसङ्गत उपधिविभागप्रदर्शनाय खयंवुद्धप्रत्येकबुद्धानां स्वरूपमुच्यते। "अवरेवि सयंबुद्धा, हवंति पत्तेअबुद्धमुणिणोऽवि । पढमा दुविहा| |एगे, तित्थयरा तदिअरा अवरे ॥१॥ तित्थयरवजिआणं, बोही उवही मुअंच लिंगं च । णेयाई तेसि बोही, |जाइस्सरणाइणा होइ ॥२॥ मुहपत्ती रयहरणं, कप्पतिगं सत्त पायणिजोगो । इअ बारसहा उवही, होइ सयंबुद्धसाहूणं ॥३॥ हवइ इमेसि मुणीणं, पुवाहीअं सुअं अहव नेव । जइ होइ देवया से, लिंगं अप्पइ अहव गुरुणो ॥४॥” यदि पूर्वाधीतं श्रुतं स्यात्तदा तस्य देवता लिङ्गं दत्ते गुरुर्वा, पूर्वश्रुताभावे तु गुरुरेव लिङ्गं दत्ते इति । "जइ एगागी विहरणक्खमो तारिसीवि से इच्छा। ता कुणइ तमन्नह गच्छवासमणुसरह नियमेणं ॥५॥ पत्तेअबुद्धसाहूण, होइ वसहाइदंसणे बोही। पुत्तिअरयहरणेहिं, एतेसि जहन्नओ उवही ॥६॥ मुहपत्ती रयहरणं, तह सत्त य पत्तयाइणिजोगो । उक्कोसोवि नवविहो, सुअं पुणो पुवभवमणिअं॥७॥ एक्कारस अंगाई, पमुच्यते । “अवरेवालय पहः चोलप इति । अत वृहत्साधनं भवति, Jain Education Intel For Private & Personel Use Only jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ६८॥ जहन्नओ होइ तओ अ उक्कोसं । देसेण असंपुन्नाई हुंति पुवाइ दस तस्स ॥८॥लिंगं तु देवया देइ, होइ कइ-18 उपधिविआवि लिंगरहिओवि । एगागिचिअ विहरइ, नागच्छइ गच्छवासे सो॥९॥” तथा प्रतिमाधरस्यापि द्वादशवि-|| चारः |धोपविजेयः । इत्यौधिकौपधिविचारः। अथौपग्रहिकोपधिरुच्यते-स च संस्तारकोत्तरपदण्डकादिरनेकविधः, तद-| क्तम्-"लहि विलट्ठी दंडो, विदंडओ नालिआ य पंचमिया । संथारुत्तरपट्टो, इचाइ उवग्गहो उवही॥१॥ तत्र संस्तारकोत्तरपट्टयोः प्रमाणमिदम्-"संथारुत्तरपट्टो, अड्डाइज्जा य आयया हत्था । दोण्हपि अ वित्थारो, हत्थो चउरंगुलं चेव ॥१" अनयोः प्रयोजनं च यथा-"पाणीरेणुसारक्खणट्ठया हुंति पट्टया चउरो। छप्पइअरक्खणट्ठा, तत्थुवरि खोमिअं कुज्जा ॥१॥" प्राणिनः पृथिव्यादयः, रेणुः खपतः शरीरे लगति तद्रक्षणार्थ चतुष्पद्दकग्रहणं, तत्र द्वौ प्रस्तुती, तृतीयो रजोहरणबाह्यनिषद्यापहः प्रागुक्त एव, चतुर्थ क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाण इत्येते चत्वारः, तत्रापि षट्पदीरक्षणार्थ कम्बलीसंस्तारकस्योपरि क्षौमिकं कुर्यात्, शरीरकम्बलसङ्घर्षणे हि षट्पद्यो विराध्यन्त इति । अथ क्षौमनिषद्याप्रमाणमाह-"रयहरणपट्टमेत्ता, अदसागा किंचि वा समइरेगा। एकगुणा उ निसज्जा, हत्थपमाणा सपच्छागा ॥१॥” दशारहितरजोहरणपट्टमात्रात् किंचिद|धिका वा क्षौमनिषद्या 'एकगुण'त्ति एकैव सा भवति, हस्तप्रमाणा च पृथुत्वेन, 'सपच्छाग'त्ति सह बाह्ययाः ॥६८॥ निषद्यया हस्तप्रमाणया भवतीति तस्या अपि प्रमाणमुक्तम् । 'वासोवग्गहिओ पुण दुगुणो उबही उ वासकप्पाई। आयासंयमहेर्ड, एक्कगुणो सेसओ होइ॥१॥” वर्षासु औपग्रहिक उपधिर्द्विगुणो भवति, कश्चासौ ?, वर्षाकल्पा-1 प्रस्तुती, तृतीयो रजाहरपदीरक्षणार्थ कम्बलीसस्तावहरणपट्टमेत्ता, अदसा Jain Education Internatil MPjainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ दिरादिशब्दात् पटलादिः “जो बाहिं हिंडंतस्स तिम्मइ से सो दुगुणो होइ, एको तिम्मो पुणो अन्नो घेप्पइ" स च 8 वर्षाकल्पादिर्द्विगुणो भवति, आत्मसंयमरक्षार्थ च, तत्रात्मसंरक्षणार्थं यद्येकगुणा एव कल्पादयो भवन्ति तत-18 श्च-तेहिं हिंडतेहिं पोहसूलेणं मरति, संजमरक्खणत्थं जइ एक चेव कप्पं अइमइलं उद्देऊण नीहरइ, सो(तो)तस्स कप्पसंगतं पाणि पडइ तिम्मंतस्स तेणं आउक्काओ विणस्सई' शेषस्तूपधिरकगुण एव भवति, न द्विगुण इति।। किंच-जं पुण सपमाणाओ, इसिं हीणाहि व लंभेजा । उभयपि अहाकडयं, न संधणा तस्स छेदो वा ॥२॥ यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत तदुभयमिति "ओहिअस्स ओवग्गहिअस्स वा" यदिवा उभयं तदेव हीनमधिकं वा लब्धं सत् 'अहाकडं ति यथाकृतं अल्पपरिकर्म यल्लभ्यते तस्य न सन्धना क्रियते हीनस्थापि, छेदो वा क्रियतेऽधिकस्येति । [तथा-"दंडए लट्ठिआ चेव, चम्मए चम्मकोसए । चम्मछेदण पट्टे अ, चिलिमिली धारए गुरू ॥१॥" अयमपर औपग्रहिकोपधिर्भवति, दण्डको यष्टिश्चेति द्वयं सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेव। कश्चासौ?-(चर्म)चर्मकृत्तिः चर्मच्छेदः वर्धापट्टिका यदिवा पिप्पलकादि, तथा पट्टो योगपट्टः, चिलिमिली यवनिका, एतानि चर्मादीनि गुरोरेव । “जं चण्ण एवमाई, तवसंजमसाहगं18 जइजणस्स । ओहाइरेगगहिरं, ओवग्गहिरं विआणाहि ॥१॥" यच्चान्यद्वस्तूपानहादि तपःसंयमयोः साधकं% यतिजनस्य ओघोपधेरतिरिक्तं गृहीतं औपग्रहिकं विजानीहि । इत्थं चा] परोऽप्यौपग्रहिको भवतीति ज्ञेयम् । अथैतस्मिन्नप्यौधिकवदुत्कृष्टादिभेदाः सन्तीत्युच्यन्ते-"पीठगणिसज्जदंडगपमजणीघगडगलमाई । पिप्पलग Jain Education IntAL For Private & Personel Use Only Page #154 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे | सूईणहरयणि सोहणगदुर्ग जहन्नो उ ॥१॥” पीठकं काष्टछगणात्मक, बेहवत्यां वसतौ वर्षाकाले वा ध्रियत औधिकौअधिकारः इत्यौपग्रहिक, संयतीनां त्वागतसाधुनिमित्तमिति, निषद्या-पादप्रोञ्छनं, जिनकल्पिकानां तु न भवति, निषीद पग्रहिकोनाभावात् , दण्डकोऽप्येवं, नवरं निवारणाभावात्, प्रमार्जनी-वसतेः शुद्धिकरणी दण्डकप्रोञ्छनाभिधाना, घट्टकः पधिः पात्रकाणां तथाविधः पाषाणः, डगलादयो निर्लेपनलोष्ठाः, एवं पिप्पलकः पात्रमुखादिकरणाय लोहमयः, सूची ॥१९॥ सीवनादिनिमित्तं, नखरदनी प्रसिद्धा, शोधनकद्वयं च कर्णदन्तशोधनकभेदादिति जघन्यत औपग्रहिक उप|धिः। मध्यममाह-"वासत्ताणे पणगं, चिलिमिलिपणगं दगं च संथारे । दंडाईपणगं पुण, मत्तगतिगपायलेहणिआ4] R॥१॥” वर्षांत्राणे पञ्चकं, तद्यथा-कम्बलमयं १ सूत्रमयं २ तालपत्रसूची ३ पलाशपत्रकुटशीर्षकं ४ छत्रकं ५॥ चेति, इमानि च लोकप्रसिद्धप्रमाणानि । तथा चिलिमिलिपञ्चकं सूत्रमयी तृणमयी वाकमयी दण्डमयी कटकमयीति, प्रमाणं चास्या गच्छापेक्षया सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति । संस्तारकद्वयं शुषिराशुषिरभेदात् , तत्र तृणादिकृतः शुषिरः, तृणानि च पञ्चोपयोगीनि, तदुक्तम्-"तणपणगं पुण भणिअं, जिणे|हिं जिअरागदोसमोहेहिं । साली वीही कोद्दव, रालय रन्नेतणाई च ॥१॥” शालयः कलमाद्या, बीहयः षाष्टि-18 कादयोऽरण्यतृणानि श्यामाद्यानीति । तृणान्यकृतस्तु संस्तारकोऽशुषिरः। दण्डादिपञ्चकं पुनर्दण्डः १ विदण्डः | २ यष्टि ३ र्वियष्टि ४ र्नालिका ५ चेति, यतः-"लट्ठी तहा विलट्ठी, दंडो अ विदंडओ अ नालीओ। भणिअं दंडगपणगं, वक्खाणमिणं भवे तस्स ॥१॥ लट्ठी आयपमाणा, विलट्टि चउरंगुलेण परिहीणा । दंडो बाहुप Jan Education For Private Personel Use Only Page #155 -------------------------------------------------------------------------- ________________ Jain Education Inte excxcxcxcxcxcxcxco eseser माणो, विदंडओ कक्खमित्तो अ ॥ २ ॥ लट्ठीए चउरंगुल, समूसिआ दंडपंचगे नाली । नइपमुहजलुत्तारे, तीए | थग्गिज्जए सलिलं ॥ ३ ॥ बद्धइ लट्ठीए जवणिआ विलट्ठीइ अ कत्थइ दुवारं । घट्टिज्जए उवस्सय, तयणं तेणाइरक्खट्ठा ॥ ४ ॥ " भोजनवेलायां जवनिकाबन्धने यष्ट्याः प्रयोजनं, वियष्ट्या तु कुत्रापि प्रत्यन्तग्रामादौ उपाश्र यसत्कं द्वारं घट्टद्यते, येन तदाहनने षाङ्कारश्रवणात्तस्करशुनकादयो नश्यन्ति, "उउबद्धमि अ दंडो, विदंडओ चिप्पए वरिसयाले । जं सो लहुओ निज्जइ, कप्पंतरिओ जलभरणं ॥ ५ ॥” ऋतुबद्धे भिक्षाभ्रमणादिवेलायां दण्डको गृह्यते, तेन प्रद्विष्टानां द्विपदचतुष्पदानां चौरगवादीनां निवारणं क्रियते, वृद्धस्य चावष्टम्भनहेतुर्भवतीत्यादिरर्थः । तथा वर्षाकाले विदण्डो गृह्यते, यतः स लघुकः कल्पाभ्यन्तरे कृतः सुखेनैव नीयते जलस्पर्शभयेनेति । यष्टिश्च पर्वनवकं यावत् विषमसङ्ख्यपर्विका दशपर्विका च शुभा समसङ्ख्यपर्विका त्वशुभेति 'एगपवं पसंसंति' इत्यादिना ज्ञेयं । तथा मात्रकत्रयं, संज्ञाकायिकी श्लेष्ममात्रक भेदात्, पादलेखनिका च कर्दमापनयनी | काष्ठमयीति । तथा "चम्मतिअं पट्टदुगं णायचो मज्झिमो उवहि एसो । अजाण वारए पुण, मज्झिमो होइ अइरित्तो ॥ १ ॥” चर्मत्रिकं वर्धतलिकाकृत्तिरूपं, शास्त्रान्तरे तु चर्मपञ्चकमुक्तं यतः - " अय एल गावि महिसी, मिगाणमजिणं च पंचमं होइ । तलिगा खल्लग वद्धे, कोसग कित्ती अ बीअं तु ॥ १ ॥ 'बीअं' ति द्वितीयादेशे| नेदं चर्मपञ्चकं, तत्र तलिकाः प्रसिद्धाः, ताश्च रात्रौ सार्थवशाच्च दिवापि उन्मार्गे गमनादिकार्यजाते पादयोः | क्रियते । 'खल्लग'ति पादत्राणानि विचर्चिका वा, तानि स्फुटितपदैर्धार्याणि, वर्धास्त्रुटिततलिकादिबन्धनार्थं गृह्य jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे न्ते, तथा कौशिकश्चर्ममयकोत्थलीप्रायः, सच पाषाणादिस्खलनया भज्यमाननखैरङ्गुष्ठादौ क्षिप्यते, अथवा- औधिकोअधिकारः नखरदनगृहं, तथा कृत्तिर्मार्गे दवानलभये ध्रियतेऽस्थण्डिलभुवि वाऽऽस्तीर्य स्थीयते, तस्करमुषितैर्वाऽन्यवस्था-18 पग्रहिको भावे परिधीयते इति द्वितीयं यतिजनयोग्यं चर्मपञ्चकमित्यलं । तथा 'पद्वयं संस्तारकपट्ट उत्तरपश्चेति, मध्यम पधिः उपधिरेष औपग्रहिकः। आर्यकाणां पुनारकः सागारिकोदकनिमित्तं मध्यमोपधावतिरिक्तो भवति, नित्यं जनमध्ये तासां वासात् । उत्कृष्टमाह-"अक्खा संथारो वा, एगमणेगंगिओ अ उक्कोसो। पोत्थगपणगं फलगं, उक्कोसोवग्गहो सवो ॥१॥" अक्षाश्चन्दनकादयः, संस्तारकश्च, किंविशिष्टः ?-एकाङ्गिकः फलकमनेकानिकश्च कम्बीमयादिः, तथा पुस्तकपञ्चकं गण्डिकाछिवाडीकच्छविमुष्टिः संपुटकश्चेति, यतः-"गंडी १ कच्छवि २ मुट्ठी K३, संपुडफलए ४ तहा छिवाडी५ अ । एवं पोत्थयपणगं, वक्खाणमिणं भवे तस्स ॥१॥ बाहल्लपुत्तेहि, गंडी पुत्थो उ तुल्लओ दीहे । कच्छवि अंते तणुओ, मज्झे पिहुलो मुणेअबो॥२॥ चउरंगुलदीहो वा, वागिइ मुहिपुत्थओ अहवा । चउरंगुलदीहो चिअ, चउरंसो होइ विण्णेओ ॥३॥ संपुडगो दुगमाई, फलया वुच्छं छिवाडिमित्ताहे । तणुपत्तुस्सिअरूवो, होइ छिवाडी बुहा बिंति ॥४॥" ड्यादिफलकसमुदायरूपो वणिगजनस्योद्धारनिक्षेपाद्याधारसंपुटाकार उपकरणविशेष इत्यर्थः, वक्ष्ये छेदपाटीपुस्तकं, यथा-तनुभिः स्तोकः पत्रैरुच्छ्रितरूपो ॥७ ॥ भवति । लक्षणान्तरमाह-"दीहो वा हस्सो वा, जो पिहुलो होइ अप्पवाहल्लो । तं मुणिअसमयसारा, छिचाडिपुत्थं भणंतीह ॥१॥” तथा फलकं पट्टिका यस्यां लिखित्वा पठ्यते समवसरणफलकं वा, तच्च कारणेऽवष्ट जा एवं पोलमा पिहलो ३॥ संपुडगो हो चिज, चउरंस विति ॥ ४॥ सक, यथा-तमिलिअसमप्रसारा Jain Education in For Private & Personel Use Only T IMjainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ Jain Education Inter म्भार्थं भवति, उत्सर्गतश्च साधूनामवष्टम्भो न युक्तः, प्रत्युपेक्षितेऽपि स्तम्भादौ कुन्थुपिपीलिकादिजन्तुसंचारस्य दुर्वारत्वात्, [ यतः - "अवोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । तम्हा हट्टहस्स, अवभो न कप्पई ॥ १ ॥” इति ] ग्लान्यादिकारणे तु घनमसृणादिगुणोपेते फलके पाषाणमये स्थम्भे सुधामृष्टे कुड्ये कुड्यसंलनोपधिविण्टलिकायां वा अवष्टनीतेति । "अतरंतस्स उ पासंगा जेणं दुक्खंति तेणऽवभे । संजमपट्टीथंभे, सेले. बु(त) ह कुडविलिए ॥ १ ॥" इत्युत्कृष्ट औपग्रहिक उपधिः सर्वोऽक्षादिः । दण्डकादीनां चोपकरणत्वमित्थम्“दुट्टपसुसाणसावयविज्जलविसमेसु उद्गमाईसु । लट्टी सरीररक्खा, तवसंजमसाहिआ भणिआ ॥ १ ॥ मोक्खट्ठा नाणाई, तणू तयट्ठा तयट्टिआ लठ्ठी । दिट्ठा जहोवयारे, कारणतक्कारणेसु तहा ॥ २ ॥” न च केवलं यष्टिरूपकरणं वर्त्तते, किंत्वन्यदपि यज्ज्ञानादीनामुपकारकं तदुपकरणमुच्यते, तथा चाह - "जं जुज्जइ उवयारे, उबग| रणं तं सि होइ उवगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥ १ ॥” परिहरन्निति सेवमानः । तथा“मुच्छारहिआणेसो, सम्मं चरणस्स साहगो भणिओ । जुत्तीए इहरा पुर्ण, दोसा इत्थंपि आणाई ॥ १ ॥ " | इत्यौपग्रहिकोपधिविचारः । [ अत्रेदमवधेयम् - स्थविरकल्पिकानां प्रच्छादकत्रिकादि उपकरणं यत्पूर्वमुक्तं तत्सामा| न्यापेक्षया, विशेषापेक्षया त्वधिकधारणेऽप्यदोषः, तथा चोक्तं बृहत्कल्पवृत्तौ कीदृशं पुनरुपधिं भिक्षुरूपधारयतीति आह - " भिन्नं गणणाजुत्तं, पमाणइंगालधूमपरिसुद्धं । उवहिं धारइ भिक्खू, जो गणचिंतं न चिंतेह ॥ १ ॥” भिन्नं नाम सदशं सकलं वा यन्न भवति, गणनया तूक्तं, प्रमाणेन च यथोक्तदैर्घ्यविस्तारविषयमानेन w.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ७१ ॥ Jain Education Intel युक्तमित्यनुवर्त्तते, तथाऽङ्गारधूमाभ्यां परि-समंतात् शुद्धं विरहितं, एवंविधं उपधिं भिक्षुर्धारयेत् यो गणचिन्तां न चिन्तयति सामान्यसाधुरितिभावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतं उपधिप्रमाणं, तथा चाह - " गणचिंतगस्स सत्ता, उक्कोसो मज्झिमो जहण्णो य । सघोवि होइ उवही, उवग्गहकरो महाणस्स ॥ १ ॥" 'गणचिन्तको' गणावच्छेदकादिस्तत्सत्तायामत ऊर्द्ध उत्कृष्टो मध्यमो जघन्यश्च सर्वोऽप्यधिक औपग्रहिकश्चोपधिर्महाजनस्योपग्रहं करोति, इदमेव भावयति - "आलंबणे विसुद्धो, उवहि दुगुणो चउग्गुणो वावि । सङ्घोवि होइ उवही, उवग्गहकरो महाणस्स ॥ १ ॥ " आलम्बनं द्विधा, द्रव्यतो गर्त्तादौ निमज्जतो रज्ज्वादिः, भावतः संसारगर्त्तायां निपततां ज्ञानादि, इह पुनर्यत्र क्षेत्रे काले वा दुर्लभं वस्त्रं तदादिकमालम्बनं गृह्यते, तत्र विशुद्धे प्रशस्ते सति द्विगुणो वा चतुर्गुणो वा औधिक औपग्रहिक श्चोपधिः सर्वोऽपि महाजनस्य गच्छस्योपग्रहकरो भविष्यतीतिकृत्वा गण| चिन्तकस्य परिग्रहो भवतीति ] वस्त्रादिश्च सर्वोऽप्युपधिरर्द्धमासेनाप्राप्ते वर्षाकाले यतनया प्रक्षाल्यः, प्रचुरज| लाभावे तु पात्रनिर्योग एव प्रक्षाल्यः, तदुक्तमोघनिर्युक्तौ - "अप्पत्ते चिअ वासे, सवं उवहिं धुवंति जयणाए । असइए उदवस्स उ, (य) जहण्णओ पायणिज्जोगो ॥१॥” इति । आचार्यादीनां तु पुनः पुनरपि प्रक्षाल्यते, यतः"आयरिअगिलाणाणं, मइला महला पुणोवि धोअंति । मा हु गुरूण अवण्णा, लोगंमि अजीरणं इयरे ॥ १ ॥ " तत्र पात्रनिर्योगो द्वे निषद्ये संस्तारोत्तरचोलपट्टा मुखवस्त्रिका रजोहरणं चेत्युपकरणान्युपधिप्रक्षालनाकाले न विश्रामयेत्, यतो नान्यान्युपभोग्यानि भवन्ति । तत्र च षट्पदीसङ्क्रमणं वस्त्रान्तरितहस्तेनान्यस्मिन् वस्त्रे औधिकौपग्रहिको पधिः ॥ ७१ ॥ jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ कृत्वा ततो धापनं क्रियते, यत:-"पायस्स पडोआरं, दुनिसेज तिपट्ट पोत्ति रयहरणं । एते ण विसामिजइ, जइणा संकामणा धुवणा॥१॥” शेषोपधेस्तु विश्रामणं भवति, तचैवम्-"अभितरपरिभोगं, उवरि पाउणइ णाइ-10 दूरे अ । तिन्नि अ तिन्नि अ एकं, निसाउ काउं पडिच्छेज्जा ॥१॥” अन्तःपरिभोगकल्पं त्रीन् रात्रीन् कल्पद्वयो-181 |परि प्रावृणोति, ततस्त्रीन् रात्रीनात्मासन्ने स्थापयति, एकां च रात्रिं आत्मोपरि कीलिकादौ स्थापयति, ततोऽपि खयं प्रावृत्य परीक्षते, यदि षट्पद्यो न लगन्ति तदा प्रक्षालनीयः । प्रक्षालनार्थ च गृहिभाजनेषु नीवोदकस्यापि ग्रहणमनुमतं, यतः-"निवोदगस्स गहणं, केई भाणेसु असुइपडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसयं छारो॥१॥" "ठिअवासे'त्ति स्थिते वर्षणे ग्राह्य, वर्षति तु अन्तरिक्षतः पातान्मिश्रमिति न ग्राह्यं ।। बहुवेलारक्षणार्थ तु तत्र क्षारः क्षेप्य इति । उपधिक्षालनक्रमश्चैवम्-"गुरुपच्चक्खाणिगिलाणसेहमाईण धोअणं पुष्विं । तो अप्पणो पुवमहागडे अ इअरे दुवे पच्छा ॥१॥” पूर्वार्द्ध सुगम, खोपधौ च पूर्व यथाकृतान्येकखपण्डान्यतूर्णितानि च क्षाल्यानि, इतरौ द्वौ वस्त्रभेदौ अल्पबहुपरिकर्मरूपौ तौ पश्चात् , तत्राल्पपरिकर्माणि मनाक् | कचित्सीवितानि बहुपरिकर्माणि च द्विधा सीवितानि तूर्णितानि च । प्रक्षालने यतना चेत्थम्-"अच्छोडपिट्टवाणासु अ, ण धुवे धोए पयावणं न करे । परिभोगापरिभोगे, छायातव पेह कल्लाणं ॥१॥” साधुः प्रक्षालयन् | वस्त्राणि नाच्छोटयति, नापि पियति, किंतु हस्तेन मनाग यतनया धावयन्ति, धौतानि चातपे न दत्ते, षट्पदविराधनात् । कानि पुनरातपे कार्याणीत्याह-परिभोग्यानि छायायामपरिभोग्यानि चातपे देयानीत्यर्थः । 'पेहत्ति Jain Education in For Private & Personel Use Only W w.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ति० ॥७२॥ तानि च शुष्यन्ति सन्ति प्रेक्षयेत्, अपहरणभयात् 'कल्लाणं'ति पश्चात्तस्य प्रक्षालनप्रत्ययं एककल्याणका उच्चारप्र. प्रायश्चित्तं दीयत इत्यलं प्रसङ्गेन ॥८६॥ साम्प्रतं सर्वोपकरणप्रतिलेखनानन्तरं यत्कर्त्तव्यं तदाह श्रवणका लभूमिप्रततः खाध्यायकरणं, मुहूर्त यावदंतिमम् । तत्रोच्चारप्रश्रवणकालभूमिप्रमार्जनम् ॥ ८७॥ 'ततः' सर्वोपधिप्रतिलेखनानन्तरं 'खाध्यायकरणं सापेक्षयतिधर्मों भवतीत्यन्वयः,तच्च कियचिरं भवतीत्याह'अंतिम चरमं 'मुहूर्त' दिनषोडशांशरूपं यावत्, यावदन्त्यमुहूर्त न प्राप्तं तावत्स्वाध्यायः कर्त्तव्य इत्यर्थः, यतो दिनचर्यायाम्-"अह पुणरवि सज्झाओ, सुत्तं वाएइ सुत्तगाहीणं । अत्थत्थीणं गुरुणो, कहंति तह चेव अत्थंपि ॥१॥” इति । चरमे च मुहूर्तेप्राप्ते किं कर्त्तव्यमित्याह-तत्र' अन्त्यमुहूर्ते उच्चारो-विड्विसर्जन, प्रश्रवणं-151 कायिकाव्युत्सर्जनं, कालभूमयः कालग्रहणस्थानानि, तासां प्रमार्जनं प्रत्युपेक्षा । अयं भावा-शेषमुहर्ने खाध्यायादुत्थाय साधुादशोचारभूमीर्वादश [च] प्रश्रवणभूमीश्च प्रत्युपेक्षते, यदुक्तमोघनियुक्ती-"चउभागवसेसाए, चरिमाए पडिक्कमित्तु कालस्स । उच्चारे पासवणे, ठाणे चउवीसई पेहे ॥१॥" द्वादश भूमयश्चैवम्-“अहियासिआ उ अंतो, आसन्ने मज्झि तहय दूरे य । तिन्नि व अणहिआसे, अंतो छ छच्च बाहिरओ ॥१॥" व्याख्या-अधि-16॥७२॥ का(ध्या)सिका भूमयो याः संज्ञावेगेनापीडितः सुखेनैव गन्तुं शक्नोति, एवंविधा अन्तर्मध्येऽङ्गणस्य तिस्रः प्रत्यु-1 पेक्षणीयाः। कथम् ?-एका वसतेरासन्नेऽन्या मध्येऽन्या दूरे एवमेतास्तिस्त्रः स्थण्डिलभूमयो भवन्ति । तथा अन-18 Jain Education Intel Www.jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ धिकासिकाः संज्ञावेगात्पीडितः सन् याति, ता अपि तिस्रः, एका वसतेरासन्नतरप्रदेशेऽन्या मध्येऽन्या दूरे, एवमेता अन्तरङ्गणस्य षट्, तथा षट् बाह्यतोऽङ्गणस्य भवन्ति । “एमेव य पासवणे, बारस चउवीसइं तु पेहित्ता । कालस्सवि तिन्नि भवे, अह सूरो अस्थमुवयाइ ॥१॥" सुगमा । नवरं कालस्यापि ग्रहणे तित्र एव भूमयः प्रत्युपेक्षणीयाः, ताश्च जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, दिनचर्यायामपि-"चउभागवसेसाए, चरिमाए पोरिसीह कालस्स । पडिकमिऊण कुणंतो, थंडिलपडिलेहणे तत्तो ॥१॥ अहिआसिअणहिआसिअ, बहिरंतो दूर मज्झ आसन्ने । मुत्तुचारे बारस, बारस कालंमि भूमितिअं॥२॥” इति । ८७ । इदानीं ततः परं यत्कर्त्तव्यं । तदाह आवश्यककृतिः कालग्रहस्तारात्रयेक्षणे । ततः कालिकसूत्राद्यध्ययनादि यथाविधि ॥ २७ ॥ 'आवश्यककृतिः' प्रतिक्रमणमन्वयः प्राग्वदेव, तच्च मण्डल्यां भवतीति तद्विषयोऽयं क्रमः पञ्चवस्तुकोक्तः-1 'इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण, जाणणहा सुसाहूणं ॥१॥ ततः सर्वेऽप्या-ASI IS वश्यकप्रदेशे मिलंति, तत्रैवं व्यवस्था दिनचर्योक्ता-"पुवाभिमुहा उत्तरमुहा य आवस्सयं पकुवंति । सिरिव-19 च्छाकाराए, आगमविहिआइ ठवणाए ॥१॥ आयरिआ इह पुरओ, दो पच्छा तिण्णि तयणु दो तत्तो। तेहिंपि तयणु इक्को, नवगणमाणा इमायरणा ॥२॥" स्थापना-अत्र च प्रतिक्रमणारम्भे प्रथमं दैवसिक-1 Jain Education Inter ! For Private & Personel Use Only NMaw.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ प्रतिक्रमण धर्मसंग्रहे प्रायश्चित्तविशोधनार्थ शतोच्छ्वासमानं कायोत्सर्ग कुर्वन्ति, तदुक्तम्-"देवसि पच्छित्तं, विसोहयंता कुणंति अधिकारःउस्त उस्सग्गं । ऊसाससयपमाणं, विहिणा दिणपडिक्कमारंभे ॥१॥" साम्प्रतं तु परम्परया प्रतिक्रमणप्रान्ते क्रिय|माणो दृश्यते, अत्रान्तरे यदि निर्व्याघातो गुरुस्तदा सर्व एव सह गुरुणा प्रतिक्रमणं कुर्वन्ति, श्राद्धानां धर्मकथ नादिना व्याघाते तु गुरवः पश्चादावश्यकभूमौ तिष्ठन्ति, यतः-"जइ पुण निवाघाओ, आवस्सं तो करेंति सवे॥७३॥ |वि । सड्डाइकहणवाघाययाए पच्छा गुरू ठति ॥१॥” शेषास्तु साधवो गुरुमापृच्छय खस्थाने यथारत्नाधिकतया सूत्रानुस्मरणार्थमावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति यावद्रोस्तत्रागमनं, आगत्य गुरौ स्थिते तु कायोत्सर्गे दैवसिकातिचारांश्चिन्तयन्ति इति, उक्तं च-"सेसा उ जहासत्ती, आपुच्छित्ताण ठंति सहाणे । सुत्तत्थसरणहे, आयरिऍ ठिअंमि देवसि॥१॥” अत्रापवादमाह-"जो हुज उ असमत्थो, बालो वुड्डो वि वाहिओ वावि । सो आवस्सयजुत्तो, अच्छिज्जा णिजरापेही ॥१॥” यो बालादिरशक्तः स आवश्यकयुक्तस्तस्यामेव शप्रतिक्रमणभूमौ उपविष्टः कायोत्सर्ग करोत्येवं निर्जरापेक्षी तिष्ठेदिति । अत्र केचिदेवं भणन्ति यदुत-ते साधवः सामायिकसूत्रं पठित्वा तिष्ठन्ति कायोत्सर्गे, स्थिताश्च ग्रन्थार्थान् चिन्तयन्ति तावद्यावद्दुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकातिचारांश्चिन्तयति, तेऽपि गुरौ तथा स्थिते तूष्णींभावेन कायोत्सर्गस्था एव दैवसिकातिचारांश्चिन्तयन्ति, अन्ये त्वेवं ब्रुवते, यदुत-ते साधवः सूत्रार्थं स्मरन्तस्तावत्तिष्ठन्ति, यावद्गुरुरागतः ॥ ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, पठित्वाति ठित्वा तिष्टायोत्सर्ग करोल्पकारापेही पाह-जो हज सच्छित्ताण तिरा स्थिते तु काया त्सर्गे, स्थितपक्षी तिष्टेदिति आदिशक्तः स ॥७३॥ Jain Education introl For Private & Personel Use Only Ollww.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ Jain Education Inter चारांश्चिन्तयन्तीति । प्रतिक्रमणविधिश्च पूर्वमुक्त एव । यश्च कश्चित् साधुविषयो विशेषः, स [च] यथास्थानं दर्श्यते, तद्यथा - आचार्यों दैवसिकातिचारं द्विगुणं चिंतयति, यतोऽन्ये हिण्डिता बहुव्यापारास्तावता कालेनैकगुणं चिन्तयन्तीति, उक्तं च- "जा देवसिअं दुगुणं, चिंतेइ गुरू अहिंडओ चेट्टं । बहुवावारा इअरे, एगगुणं ताव चिंतेंति ॥ १ ॥” तत्र चिन्तनीयेयं गाथा-सयणासणन्नपाणे, चेइअ जइ सिज्ज काय उच्चारे । समिई भावण गुत्ती, वितहायरणमि अइआरो ॥ १ ॥” व्याख्या-शयनीयस्य वितथाचरणे सत्यतिचारः, अयं भावः - संस्तारकादेरविधिना ग्रहणादावतिचार इति, एवं आसनस्य पीठकादेरविधिना ग्रहणादावतिचारः, अन्नपानस्याविधिना ग्रहणादावतिचारः, चैत्यविषयं च वितथाचरणमविधिवन्दनादि, यतिविषयं च यथार्हविनयाद्यकरणं, शय्याविषयं |च अविधिना प्रमार्जनं ख्यादिसंसक्तायां वा वसनं, कायिकाविषयं च तस्या अस्थण्डिले व्युत्सर्जनं, स्थण्डिले वाऽप्रत्युपेक्षितादौ, उच्चारविषयमपि तथैव, समितिविषयं चाऽऽसामविधिनाऽऽसेवनमनासेवनं वा, एवं भावनाविषयं गुप्तिविषयं च ज्ञेयमिति । दोषान्मनसिकृत्य गुरुणा पारिते कायोत्सर्गे साधवस्तं पारयन्ति, ततः प्रागुक्त| क्रमेण देवसिकातिचारानालोच्य 'ठाणे गमणे' इत्यादि गुरुकथनानन्तरमन्ये वदन्ति तत्पाठश्चायम् - "ठाणे गमणे चंकमणे आउत्ते अणाउत्ते हरिअकाय संघट्टिय बीयकाय संघहिअ तसकाय संघहिअ थावरकाय संघट्टिअ छप्पई संघट्टिअ ठाणाओ ठाणं संकामिआ, देहरे गोअरचरी बाहिरभूमिं मारगि जातां आवतां हरिअकाय | बीअकाय नील फूल त्रस थावरजीवतणा संघट्ट परिताप उपद्रव हुआ, माटीतणो खेरो चांप्यो, काचापाणीतणा esesese Page #164 -------------------------------------------------------------------------- ________________ धर्म संग्रहे अधिकारः ३ ॥ ७४ ॥ Jain Education Interna छांटा लागा, स्त्रीतिर्यञ्चतणा संघह हुआ, ओघओ मुहपुत्ती उसंघट्ट्यां, अणपूजइ हींड्या ऊघाडे मुखे बोल्या, अनेरुं जि काई पाप लागुं हुइ ते सवि हुं मनवचनकायाई करइ मिच्छामि दुक्कडं” व्याख्या -स्थाने ऊर्द्धादिस्थाने, गमने गतिरूपे, 'चङ्क्रमणे' परिभ्रमणे, एतत्सर्वस्थानादिपदवाच्येऽर्थ आयुक्ते उपयुक्ते अनायुक्ते - अनुपयुते कृतवतीत्यर्थः । अत्रोभयत्रापि 'क्लीवे वे 'ति (नपुंसके भावे क्तः पा० ३-३ - ११५ ) तस्तेनोपयोगे इत्याद्यर्थो | ज्ञेयः । हरित्कायः संघट्टित इत्यादि, अत्र कायः प्राणः शरीरसमूहो वा, षट्पदिकाः संघट्टिताः, स्थानात् स्थानानन्तरं सङ्क्रामिताः, इत्युक्त्वा गुरोरतिचारमालोच्य विशुद्ध्यर्थमिदं पठन्ति - " सवस्सवि देवसिअ ०" इत्यादि | सूत्रमिति दैवसिकप्रतिक्रमणे, रात्रिप्रतिक्रमणे च - "संथाराउट्टण किअ, परिअट्टण किअ, आउंटण किअ, पसारण किअ, छप्पइसंघट्टण किअ, अचक्खुविसय हुओ, संथारापोरिसीतणो विधि भणवो वीसार्यो, कडूथलं अणपूजई हलायुं चलाच्युं, सउणइ खमांतरि दृष्टिविपर्यास मनोविपर्यास संकल्पकुविकल्पस्वलनादिक अतिचार | लागा, मात्रउं अविधि परिठविडं अनेरुं जि कांइ पाप लागुं हुइ ते सवि हुं मनवचनकायाई करइ मिच्छामि दुकडं” । व्याख्या - संस्तारके उद्वर्त्तना एकवारमेकपार्श्वात् पार्श्वान्तरे भवनं सा कृता १ परिवर्त्तना पुनः मूलपार्श्वे भवनं २, आकुञ्चना पादादीनां संकोचनं ३, प्रसारणं तेषामेव ४, षट्पदिकानां संघट्टना कृता ५, अचक्षुर्विषये प्रश्र - वणं ६, एषु षट्स्वपि पदेषु क्रिया कृता, इति दण्डकसूत्रमुक्त्वा “सङ्घस्सवि राइअ०" इत्यादिदण्डकं पठति, ततश्च 'पडिक्कमह' त्ति गुरुदत्तप्रायश्चित्ता एव पूर्वोक्तरीत्या साधुप्रतिक्रमणसूत्रं भणन्ति, उक्तं च पञ्चवस्तुके प्रतिक्रमणं ॥ ७४ ॥ Page #165 -------------------------------------------------------------------------- ________________ & "आलोइऊण दोसे, गुरुओ पडिवन्नपायछित्ता य । सामाइअपुवयं (छ)ते, कडेति तओ पडिक्कमणं ॥१॥” इति। उपविशनमुद्रा चेत्थम्-“काऊण वामजाणु, हिट्ठा उहुं च दाहिणं जाणुं । सुत्तं भणंति सम्मं, करजुअकयपुत्तिरयहरणा ॥१॥” इति । अथ साधुप्रतिक्रमणसूत्र विवरणं लिख्यते, तत्र प्रतिक्रमणमिति शब्दार्थः पूर्वमुक्त | एव, स च शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतिकूलं क्रमणं निवर्त्तनमितिस्वरूपः, तच्च द्विधा-19 यावज्जीवं इत्वरं च, तत्राद्यं व्रतादिलक्षणं, इत्वरं दैवसिकादि, तद्विषयास्तु 'पडिसिद्धाणं करणे इत्यादयः। अत्र चादौ पञ्चमङ्गलादयो वाच्यास्ते च व्याख्यातपूर्वाः। अथ विघ्नविघाताय मङ्गलपूर्वकं प्रतिक्रान्तव्यमतः सूत्र-९ IS कार एव तदाह-"चत्तारि मंगलं-अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं”। मां भवाद्गालयतीति मङ्गयते-गम्यते हितमनेनेति वा मङ्गलं, (मङ्गं-) धर्म लातीति वा मङ्गलं, तत्र चत्वारः पदार्था मङ्गलमिति, के ते? इत्याह-'अरहंता०' इत्यादि सुगमं, अत्र साधुग्रहणादाचार्योपाध्याया गृहीता एव, तेषां साधुत्वानपायात्, केवलिप्रज्ञप्तश्च धर्मः श्रुतचारित्ररूपः । एषां च मङ्गलता एभ्य एव हितमङ्गनाद्, अत एव च लोकोत्तमत्वमित्याह, अथवा मङ्गलता चैषां लोकोत्तमत्वात्तथा चाह-"चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो” चत्वारः पूर्वोक्ताः लोकस्य-भावलोकादेरुत्तमा लोकोत्तमाः, तानाह-'अरहंता०'इत्यादि, अर्हन्तो लोकस्य-भावलोकस्योत्तमाः-प्रधानाः, सर्वासां शुभप्रकृतीनामुदये वर्तमानत्वात्, सिद्धास्तु क्षेत्रलोकस्योत्तमास्त्रैलोक्यमस्तकस्थत्वात् , साधवस्तु सम्यगज्ञानदर्शन अरहंता मंतिपूर्वाः । अथ विभावषयास्तु 'पडिसिनातवरूपः, तब विधात Jain Education in For Private Personal Use Only A ww.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ धर्मसंग्र अधिकारः ३ 11 104 11 Jain Education exoge चारित्राणि प्रतीत्य भावलोकोत्तमाः, श्रुतधर्मः क्षायोपशमिकभावलोकापेक्षया, चारित्रधर्मस्तु क्षायिकमिश्रभा| वलोकापेक्षयोत्तमः । लोकोत्तमत्वादेव शरण्यास्तथा चाह, अथवा लोकोत्तमत्वं शरण्यत्वात्तदेवाह - " चत्तारि | सरणं पवज्जामि-अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्मं स| रणं पवज्जामि” चतुःशरणं प्रपद्ये सांसारिकदुःखत्राणायाश्रयं गच्छामि, भक्तिं करोमीत्यर्थः, अग्रे सुगमं, इत्थं कृतमङ्गलोपचारः प्रतिक्रमणसूत्रमाह - " इच्छामि पडिक्कमिडं०" इत्यादि यावत् तस्स मिच्छामि दुकडे" ति प्राग् | श्राद्धानां प्रत्याख्यानद्वारे व्याख्यातमेव, साधूनां च यो भिन्नः पाठः स व्याख्यायते - 'असावगपाउग्गो' इतिस्थाने 'असमणपाउग्गो' इतिपठ्यं, अश्रमणप्रायोग्यः साधूनामनाचरणीयः, तथा 'चरित्ताचरित्ते' इतिस्थाने 'चरित्ते' इति पठ्यं, 'चउण्हं कसायाण' मित्यतश्चाग्रे एवं "पंचन्हं महवयाणं, छण्हं जीवणिकायाणं, सत्तण्हं पिंडेसणाणं, अट्ठण्हं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे, सामणाणं जोगाणं जं खंडिअं" इत्यादि अग्रे प्राग्वत्, तत्र पञ्चानां महाव्रतानां - प्राणातिपातनिवृत्तिलक्षणानां षण्णां जीवनिकायानां पृथिवीकायिका| दीनां, सप्तानां पिण्डेषणानां - असंसृष्टादीनां प्राग्व्याख्यातानां, सप्तानां पानैषणानां केचित्पठन्ति, अष्टानां प्रवचनमातॄणां - गुसित्रयसमितिपञ्चकरूपाणां, नवानां ब्रह्मचर्यगुप्तीनां - वसत्यादीनां वक्ष्यमाणखरूपाणां दशविधेदशप्रकारे श्रमणधर्मे वक्ष्यमाणखरूपे, ततो गुरुयादिषु ये 'श्रामणाः' श्रमणसंबंधिनो 'योगा' व्यापाराः सम्यक् सेवनश्रद्धानप्ररूपणलक्षणास्तेषां मध्याद्यत्किञ्चित् 'खण्डितं' देशतो भग्नं, यद्विराधितं सुतरां भग्नं, न पुनरे प्रतिक्रमणं ।। ७५ ।। Page #167 -------------------------------------------------------------------------- ________________ Resecevedeoedesesedeseseseseenera कान्ततोऽभावमापादितं, तस्य दैवसिकातिचारस्येत्येतावता क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु तस्यैव निष्ठाकालमाह, मिथ्येति प्रतिक्रमामि दुष्कृतमेतत्-अकर्त्तव्यमेतत्, एतच्चातिचारसूत्रं सामायिकसूत्रानन्तरमतिचारस्मरणार्थं उच्चारितं, पुनर्वन्दनकानन्तरं गुरोः खातिचारज्ञापनार्थमधीतं, इह तु प्रतिक्रमणाय, पुरतस्तु पुनरतिचाराशुद्धेर्विमलीकरणार्थमुच्चारयिष्यत इति न पुनरुक्तं । एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतं विभागेनोच्यते, तत्रापि गमनागमनातिचारमाह-"इच्छामि पडिकमिउं इरिआवहियाए” इत्यादि, व्या-12|| ख्यातमिदं प्राक । इति गमनागमनातिचारप्रतिक्रमणमुक्तं, अधुना शेषाशेषातिचारप्रतिक्रमणाय मौलं प्रतिक्रमणसूत्रमुच्यते, तत्र चादौ त्वरवर्तनस्थानातिचारप्रतिक्रमणप्रतिपादनायाह-"इच्छामि पडिक्कमि पगामसिज्जाए णिगामसिजाए संथारा उबद्दणाए परिअट्टणाए आउंटणाए पसारणाए छप्पईसंघट्टणाए कुइए कक्कराइए छिए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सुअणवत्तिआए इत्थीविप्परिआसिआए दिहीविप्परिआसि-1 आए मणविप्परिआसिआए पाणभोअणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं" व्याख्या-इच्छामि प्रतिक्रमितुमिति प्राग्वत्, कस्येत्याह-'प्रकामशय्यया' हेतुभूतया, यो मया दैवसि-16 कोऽतिचारः कृतस्तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं ति निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्या । शयनं शय्या, प्रकामं चातुर्यामं शयनं प्रकामशय्या, शेरतेऽस्यां वा शय्या-संस्तारकादि|लक्षणा, प्रकामा उत्कटा शय्या संस्तारकोत्तरपट्टादतिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतु Jain Education in For Private & Personel Use Only (@Tww.jainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ७६॥ भूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः । प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते, तया हेतुभूतया, अत्रा-18 प्रतिक्रमणं प्यतिचारः प्राग्वत् । 'उद्वर्त्तनं तत्प्रथमतयाऽन्यपार्श्वन वर्त्तनं तदेवोद्वर्त्तना (नता)तया, "परिवर्तनं पुनस्त-12 त्पार्चेनैव वर्त्तनं तदेव परिवर्तना(नता)तया, एवमग्रेऽपि स्वार्थिकस्ताप्रत्ययो बोध्या, अत्राप्रमृज्य कुर्वतोऽतिचारः। |'आकुञ्चनं' गात्रसंकोचनं तदेवाकुचना( नता)तया, 'प्रसारणा' अङ्गानां विक्षेपः तदेव प्रसारणा(णता)तया, अत्र च कुर्कुटीदृष्टान्तेनाकाशे पादप्रसारणाकुञ्चने प्रमृज्य कार्ये, तदकरणेऽतिचार इति । षट्पदिकानां-यूकाना-18। मविधिना संघहना-स्पर्शना तया, तथा 'कूजिते' कासिते, तच्च मुखवस्त्रिकां करं वा मुखेऽनाधाय कुर्वतो|ऽतिचारः, विषमा धर्मवतीत्यादिशय्यादोषोचारणं कर्करायितं तस्मिन् सत्यार्त्तध्यानजोऽतिचारः, तथा क्षुते जृम्भिते वाऽविधिना कृते आमर्षणमामर्षोऽप्रमृज्य करेण स्पर्शनं तस्मिन् सरजस्कामर्षे सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं, तत्संस्पर्शे सतीत्यर्थः। एवं जाग्रतोऽतिचारसंभवमधिकृत्योक्तं, अधुना सुप्तस्योच्यते-'आउलमाउलाए'त्ति आकुलाकुलया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शनरूपनानाप्रकारखमप्रत्ययया खमनिमित्तया योऽतिचार इति गम्यते, सा पुनर्मूलगुणोत्तरगुणविषया भवति अतो भेदेन दर्शयन्नाह-स्त्रीविपर्यासोऽब्रह्मासेवनं, तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासस्तस्मिन् भवा दृष्टिवैपर्यासिकी। तया, एवं मनसाध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपयोसिकी रात्री पानभोजनपरिभोग एव तद्विपर्यासः अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशे, दैवसिकोड Jain Education Intel For Private & Personel Use Only INTww.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ तिचारः कृतस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् । आह-दिवा शयनस्य निषिद्धत्वात् कथं तदतिचारः १, सत्यं, इदमेव वचनं ज्ञापयति-अपवादतोऽध्वखेदादौ सुप्यत इति । एवं त्वग्वर्त्तनस्थानातिचारप्रतिक्रमणमभिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाह-"पडिक्कमामि गोअरचरिआए भिक्खायरिआए उग्घाडकवाडग्घाडणयाए साणावच्छादारासंघट्टणयाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणेसणाए पाणभोअणाए बीअभोअणाए हरिअभोअणाए पच्छेकम्मिआए पुरेकम्मिआए अदिट्ठहडाए दगसंसहहडाए रयसंसट्ठहडाए पारिसाडणिआए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिघाइ अं(ग्गहिय) परिभुत्तं वा जं न परिट्ठविअंतस्स मिच्छामि दुक्कडं" व्याख्याप्रतिक्रमामि, गोचरचर्यायां योऽतिचार इति गम्यते तस्येति योगः, गोश्चरणं गोचरः, गोचरे इव चर्या-भ्रमणं | गोचरचर्या तस्यां, क विषये ?-भिक्षार्थ चर्या भिक्षाचर्या तस्यां भिक्षाचर्या हेतुभूतायां गोचरचर्यायामित्यर्थः, तथाहि-लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन् भिक्षामटतीति । कथं पुनस्तस्यामतिचार इत्याह-उद्घाट-दत्तार्गलमीषत्स्थगितं वा यत्कपाटं तस्योद्घाटनं-सुतरां प्रेरणं तदेवोद्घाटकपाटोद्घाटना तया, इह चाप्रमार्जितकपाटोघाटनादतिचारः, तथा श्वानवत्सदारकसंघटनयेति प्रक-18 दार्थ, तथा 'मण्डीप्राभृतिकया' प्राभृतिका समयपरिभाषयौदन, यत्र मण्ड्यां-ढक्कनिकायां-भाजनान्तरे वाऽग्रकूरं कृत्वा भिक्षां ददाति सा मण्डीमाभृतिका तया, तत्र प्रवर्तनादोषोऽतिचारः। 'बलिप्राभृतिकया' प्रथम स्थाल्या Jain Education Intel For Private & Personel Use Only allww.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे 1श्चतुर्दिशं वह्नौ वा बलिं क्षिप्त्वा भिक्षां ददाति सा बलिपाभृतिका तया, जीवविराधनाऽत्रातिचारः। 'स्थाप-16/प्रतिक्रमणं अधिकारः नाप्राभृतिकया' भिक्षाचरार्थं स्थापिता या प्राभृतिका तन्मध्याद्यां भिक्षां ददाति सा स्थापनामाभृतिका तया,18 अत्रान्तरायदोषोऽतिचारः, तथाऽऽधाकर्मादिदोषाणामन्यतमे शङ्किते योऽतिचारः, सहसाकारे-झगिति अकल्पनीये गृहीत इति, अत्र चापरित्यजतोऽविधिना वा परित्यजतोऽतिचारः अनेन प्रकारेण याऽनेषणा-नञोऽत्रेषदर्थत्वात् प्रमादादेषणा कृता तया, प्राणैषणया च-सर्वथाऽप्यविमर्शकत्वात्प्रकृष्टानेषणया, तथा प्राणा-रसजादयो |भोजने-दध्योदनादौ चलितस्फुटककदलीफलाम्रादौ चिरकालीनखारिकादौ वा विराध्यन्ते यस्यां सा प्राणभोजना तया, एवं 'बीजभोजनया' 'हरितभोजनया' तत्र बीजविराधना तिलवन्यादिभोजने संभवति, हरितविराधना च क्लिन्नदाल्यादौ रूढाकुरसंभवात् संभवति, तथा पश्चात्-दानानन्तरं कर्म-जलोज्झनादि यस्यां सा पश्चाकर्मिका तया, पुर:-प्रथमं कर्म यस्यां सा पुरःकर्मिका तया, 'अदृष्टाहृतया' अदृष्टोत्क्षेपनिक्षेपपदमानीतयेत्यर्थः तत्र च दान्या सत्त्वसंघटनादिसंभवादतिचारः, 'उदकसंसृष्टाहृतया' उदकसंसृष्टात्स्थानादाहृतया, एवं रजःसंसृष्टाहृतया च, परिशाटनं-दानाय देयवस्तुनो भूमौ छर्दनं तेन निवृत्ता पारिशाटनिका तया, 'परिष्ठापन प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निवृत्ता पारिष्ठापनिकी तया 'ओहासणभिक्खाए'त्ति विशिष्टद्र-18॥७७ ॥ व्ययाचनं समयपरिभाषया ओहासणत्ति भण्णइ, तत्प्रधाना भिक्षा तया अवभाषणभिक्षया, कियदत्र भणिव्यामो भेदानामेवं बहुत्वात्, ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणाखवतरन्तीत्यत आह-जं उग्गमेणं' इत्यादि, For Private & Personel Use Only O ww.jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ यत्किञ्चिदशनादि उद्गमेन-आधाकर्मादिनोत्पादनया-धान्यादिलक्षणया एषणया-शङ्कितादिलक्षणयाऽपरिशुद्धं परिगृहीतं परिभुक्तं वा यन्न परिष्ठापितं कथञ्चित् प्रतिगृहीतमपि, एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य | मिथ्या दुष्कृतं पूर्ववत् । एवं गोचरातिचारप्रतिक्रमणमभिधाय स्वाध्यायाचतिचारप्रतिक्रमणमाह-"पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमजणयाए दुप्पमज्जणयाए अइक्कमे वइक्कमे अइआरे अणायारे जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं" व्याख्या-अतिक्रमामीति पूर्ववत्, कस्य ?-चतुष्कालं-दिवसरजनिप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्यसूत्रपौरुषीलक्षणस्याकरणतया-अनासेवनया योऽतिचारः कृतस्तस्येति योगः, तथा 'उभयकालं' प्रथमपश्चिमपौरुपीलक्षणं 'भाण्डोपकरणस्य' भाण्डं-पात्रादि उपकरणं-वस्त्रादि समाहारद्वन्द्वे भाण्डोपकरणं तस्य पात्रवस्त्रादेः 'अप्रत्युपेक्षणया' मूलत एव चक्षुषाऽनिरीक्षणेन, 'दुष्पत्युपेक्षणया' दुर्निरीक्षणेन, तथा 'अप्रमार्जनया' मूलत ४ा एव रजोहरणादिनाऽस्पर्शनया 'दुष्प्रमार्जनया' अविधिना प्रमार्जनेनेति, तथा 'अतिक्रमे व्यतिक्रमेऽतिचारेऽ नाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति, एतत्प्राग्वत् , नवरमतिक्रमादीनां खरूप-18 |मिदम्-यथाऽऽधाकर्मनिमन्त्रणे कृते सति तत्प्रतिश्रवणे प्रथमः१, तदर्थ गच्छतो द्वितीयः २, तत्र गृहीते तृतीयः ३, भोजनार्थ कवलग्रहणे सति चतुर्थः ४, एवं प्रतिसेवान्तरेष्वप्यूह्यं । साम्प्रतमेकविधादिभेदेन प्रतिक्रमणं प्रतिपादयन्नाह-"पडिकमामि एगविहे असंजमे । पडि० दोहिं बंधणेहिं-रागबंधणेणं दोसबंधणेणं । प०तिहिं दंडे बात, नवरातन्त्र गृहीते तताम Jain Education Intel rel For Private & Personel Use Only Www.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे ||| हिं-मणदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहि-मणगुत्तीए वयगुत्तीए कायगुत्तीए । प०तिहिं सल्लेहि-1 प्रतिक्रमण अधिकारः मायासल्लेणं निआणसल्लेणं मिच्छादसणसल्लेणं । प० तिहिं गारवेहि-इडीगारवेणं रसगारवेणं सायागारवेणं । प० तिहिं विराहणाहि-नाणविराहणाए दसणविराहणाए चरित्तविराहणाए । प० चउहिं कसाएहिं-कोहकसा-18 एणं माणकसाएणं मायाकसाएणं लोभकसाएणं । प० चउहिं सन्नाहि-आहारसन्नाए भयसण्णाए मेहुण॥७८॥ सण्णाए परिग्गहसण्णाए । प० चउहिं विगहाहि-इत्थीकहाए भत्तकहाए देसकहाए रायकहाए । प० चउहिं| झाणेहि-अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणणं सुक्केणं झाणेणं । पडि. पंचहि किरिआहि-काइआए अहिगरणिआए पाउसिआए पारिआवणिआए पाणाइवायकिरिआए।प० पंचहिं कामगुणेहि-सद्देणं रूवणं गंधेणं रसेणं फासेणं । पडि० पंचहि महत्वएहि-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं, अदिण्णादाणाओ वेरमSणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडि० पंचहिं समिई हिं-ईरिआसमिईए भासासमिईए एसणा समिईए आयाणभंडमत्तनिक्खेवणासमिईए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणासमिईए । पडि छहिं जीवनिकाएहिं-पुढवीकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं । पडि० छहिं लेसाहिं-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए। पडि० सत्तहिं भयठाणेहिं । अट्ठहिं मयठाणेहिं । नवहिं बंभचेरगुत्तीहिं । दसविहे समणधम्मे । इगारसहिं उवासगपडिमाहिं। वारसहिं भिक्खु४पडिमाहिं । तेरसहि किरियाठाणेहिं । चउदसहिं भूअगामेहिं । पनरसहिं परमाहम्मिएहिं । सोलसहिं गाहासो ॥ Jain Education Inter PAw.jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ Jain Education Inte लसएहिं । सत्तरसविहे असंजमे । अट्ठारसविहे अब । एगुणवीसाए नायज्झयणेहिं । वीसाए असमाहिठाणेहिं - | एकवीसाए सबलेहिं । बावीसाए परिसहेहिं । तेवीसाएं सुअगडज्झयणेहिं । चवीसाए देवेहिं । पंचवीसाए भावणाहि । छवीसाए दसाकप्पववहाराणं उद्देसणकालेहिं । सत्तावीसाए अणगारगुणेहिं । अट्ठावीसाए आया| रपकप्पेहिं । एगूणतीसाए पावसु अप्पसंगेहिं । तीसाए मोहप्पीअठाणेहिं । एगतीसाए सिद्धाइगुणेहिं । बत्तीसाए | जोगसंगहेहिं । तेतीसाए आसायणाहिं । अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरिआणं आसायणाए, उवज्झायाणं आ०, साहूणं आ०, साहूणीणं आ०, सावयाणं आ०, सावियाणं आ०, देवाणं आ०, देवीणं आ०, इहलोगस्स आ, परलोगस्स आ०, केवलिपन्नत्तस्स धम्मस्स आसा०, सदेवमणुआसुरस्स लोगस्स आ०, सङ्घपाणभूअजीवसन्ताणं आ०, कोलस्स आ०, सुअस्स आ, सुअदेवयाए आ०, वायणारियस्स आ०, जं वाइद्धं बच्चामेलिअं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं जोगहीणं घोसहीणं सुठु दिन्नं दु परिच्छिअं अकाले कओ सज्झाओ काले न कओ सज्झाओ, असज्झाए सज्झाइअं सज्झाए न सज्झाइअं तस्स मिच्छामि दुक्कडं । ” व्याख्या-प्रतिक्रमामीति प्राग्वत्, 'एकविधे' एकप्रकारे 'असंयमे' अविरतिलक्षणे योऽतिचारः कृत इति गम्यते, तस्य मिथ्यादुष्कृतमित्यन्ते वक्ष्यमाणेन संबन्धः, एवमन्यज्ञापि 'वायणारि अस्स आसायणाए' इति यावद्योज्यं, रागोऽभिष्वङ्गः, -द्वेषोऽप्रीतिलक्षणः, बन्धनत्वं चानयोः स्पष्टं, ताभ्यां हेतुभूताभ्यां योऽतिचारस्तं इति प्रतिक्रमामीति क्रिया, हेत्वर्थादौ तृतीया [च] कचित् सप्तमी च सर्वत्र स्वयं व्याख्येया । Page #174 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे ॥७९॥ साधुप्रतिशब्दार्थस्तु व्याख्यास्यते । दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मा इति दण्डास्तैः दुष्पयुक्तमनो-साधु डास्त दुमयुक्त | वाक्कायैस्त्रिभिरिति । गोपनं गुप्ती-रक्षा मनसो गुप्तिर्वाचो गुप्तिः कायस्य गुप्तिः ताभिः प्रवीचाराप्रवीचाररूपाभिः, क्रमणं व्याख्या एतासां चातिचारः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण । शल्यतेऽनेनेति शल्यं, || माया-निकृतिः सैव शल्यं यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वाऽभिनिवेदयति, अभ्याख्यानं वा यच्छति, तदा सैव शल्यमशुभकर्मनिबन्धनेनात्मशल्यनात्तेन, निदानं-दिव्यमानुपर्द्धिदर्शनश्रवणाभ्यां तदभिलषतोऽनुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात्तेन, मिथ्या-विपरीतं दर्शनं २तदेव शल्यं तत्प्रत्य| यकर्मादानेनात्मशल्यनात्तेन चेति त्रिभिः शल्यैः । गुरोर्भावो गौरवं-अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वं, तच नरेन्द्रपूजाचार्यत्वादिरूपया ऋद्ध्या तथेष्टरसैः सातेन च-सुखेन तत्तत्प्रात्यभिमानात्प्राप्तिप्रार्थनद्वारेण त्रिविधं, ततश्च ऋद्धिरससातगौरवैस्त्रिभिः इत्यर्थः । विराधना-खण्डना, ज्ञानस्य विराधना ज्ञानविराधना सा |च ज्ञाननिन्दया १ गुर्वादिनिहवेन २ 'काया वया य तेचिअ, ते चेव पमाय अप्पमाया य । मोक्खाहिगारगाणं, जोइसजोणीहिं किं कजं?॥१॥ इत्याद्यत्याशातनया ३ खाध्यायिकाद्यन्तरायकरणेन ४ अकालखाध्यायादिविसंवादयोगेन ५ च पञ्चधा, एवं दर्शनं-सम्यक्त्वं तत्प्रभावकशास्त्राणि संमत्यादीन्यपेक्ष्य तद्विराधनापि पञ्चधा भावनीया, चारित्रविराधना व्रतादिखण्डनलक्षणा तया । कष्यते प्राणी विविधदुःखैरस्मिन्निति कषः-संसारस्तस्यायो लाभो येभ्यस्ते कषायाः, तत्र क्रोधोऽप्रीत्यात्मकः मानः-स्तब्धता माया-कौटिल्यं लोभो-मूछो तेषां Jain Education Intern For Private & Personel Use Only Page #175 -------------------------------------------------------------------------- ________________ चानुदीर्णानामुदयनिरोधस्योदीर्णानामुदयविफलीकरणस्याकरणतोऽतिचारः। संज्ञानं संज्ञा, तत्राहारसंज्ञा-क्षुद्वे-1 दनीयोदयादाहाराभिलाषः, भयसंज्ञा-मोहनीयोदयायोत्पादः, मैथुनसंज्ञा-वेदोदयान्मैथुनाभिलाषः, परिग्र-12 हसंज्ञा-तीव्रलोभोदयात्परिग्रहाभिलाषः। तथा विरुद्धाः कथाः विकथास्ताश्चतस्रः प्राग्व्याख्याताः,यास्तु स्थानाङ्गे सप्तविधा उक्ता 'इथिकहा भत्तकहा देसकहा रायकहा मिउकारुणिआ दसणभेअणी चारित्तभेअणी'त्ति तत्र पुत्रादिवियोगदुःखितमात्रादिकृतकरुणारसगर्भप्रलापप्रधाना मृदुकारुणिकी, दर्शनभेदिनी-कुतीर्थिकज्ञानादिप्रशंसारूपा, चारित्रभेदिनी-न सम्भवन्तीदानी महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारशोधकाचार्यतत्कारकशुद्धीनामभावादित्यादिरूपा, तत्र चान्त्यानां तिसृणां उपलक्षणत्वात् संग्रहो ज्ञेयः । ध्यातियानं-स्थिराध्यवसानं, मनस एकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्तमानं, तच्चतुर्की-तत्रार्त्त-विषयानुरञ्जितं, रौद्रं-हिंसाद्यनुरञ्जितं धर्मात्-क्षान्त्यादिदशविधादनपेतं धर्म्य, जिनवचनार्थनिर्णयात्मकमित्यर्थः, शोकं लमयतीति निरुक्तात् शुक्लं-नीरञ्जनं, तत्रात चतुर्द्धा-अमनोज्ञानां शब्दादिविषयाणां तदाधारवस्तूनां च रासभादीनां संप्रयोगे तद्विप्रयोगचिन्तनमसंप्रयोगे प्रार्थना च प्रथमं १, शूलादिरोगसंभवे तद्विपयोगप्रणिधानं, तद्विप्रयोगसंभवे च तदसंप्रयोगचिन्ता च द्वितीयं २, इष्टानां शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संयोगाभिलाषश्च तृतीयं ३, चक्रवादिविभवप्रार्थनारूपं निदानं चतुर्थ४,आर्तस्य विलाप १साश्रुत्व २ दैन्यभाषण ३ शीर्षादिकुट्टनरूपाणि ४ लिङ्गानि रौद्रं च सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं हिंसानुबन्धि१, पिशुनासभ्या Jain Education inte Nirjainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ साधुप्रतिक्रमणं व्याख्या धर्मसंग्रहे सद्भूतघातादिवचनप्रणिधानं मृषानुबन्धि २, क्रोधलोभादेः परद्रव्यहरणचित्तं स्तेयानुबन्धि ३, सर्वाभिशङ्कअधिकारः नपरोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं विषयसंरक्षणं ४ चेति चतुर्विधं, अस्य चोत्स-1 नदोष १ बहुलदोष २ नानाविधदोष ३ मरणदोषा ४ लिङ्गानि २।धर्म्यमपि ज्ञानदर्शनचारित्रवैराग्यभावनाभिः कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते तुच्छमतिना परं सर्वज्ञमतं सत्यमेवेति चिन्तनं आज्ञाविचयः १, ॥८ ॥ रागद्वेषकषायाश्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायान् ध्यायेदिति अपायविचयः २, प्रकृत्यादि४ भेदभिन्नकर्मणः खरूपं ध्यायेदिति विपाकविचयः ३, जिनोक्तषद्रव्याणां लक्षणसंस्थानासनविधानमानादीनां ध्यानं संस्थानविचयश्च ४ इति चतुर्विधं, तत्र द्रव्याणां लक्षणं-गत्यादि संस्थानं लोकाकाशस्येव धर्माधर्मयोः जीवानां समचतुरस्रादि अजीवानां परिमण्डलादि कालस्य मनुष्यक्षेत्राकृति, तथा आसनमाधारः,1 सर्वेषां लोकाकाशं, विधानानि-भेदाः, मानानि-आत्मीयप्रमाणानीति, विचयश्च-चिन्तनेन परिचयः, अस्य चागमो १ पदेशा २ ऽऽज्ञा ३ निसर्गतो ४ यजिनोक्तभावश्रद्धानं तल्लिङ्गं । शुक्लं च-पृथक्त्ववितर्कसविचारं १ एकत्ववितर्कमविचारं २ सूक्ष्मक्रियाऽनिवर्ति ३ व्युच्छिन्नक्रियाऽप्रतिपाति ४ चेति चतुर्विधं, तत्र पृथक्त्वेनएकद्रव्याश्रितोत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् तथा, विचारः संक्रमस्तेन सहित ससंक्रममित्यर्थः, ततः कर्मधारयः, संक्रमश्चार्थव्यञ्जनयोगान्तरतः, तत्रार्थो द्रव्यं तस्माद्यञ्जने शब्दे ततश्चार्थे इति, एवं योगेविपि त्रिषु संक्रमः, एवमेकत्ववितर्कमविचार-पर्यायाणामभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा Jan Education ForPrivate sPersonal use Only daw.jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ हा अविचारं चान्यतरस्मिन्नेकयोगे वर्तमानं, संक्रमाभावात्, इमौ भेदो, पूर्वविदः, तृतीयं तु मनोवाग्योगद्वये । निरुद्धे सत्य निरुद्धकाययोगस्य भवति सूक्ष्मक्रियमनिवर्ति च, चतुर्थं च शैलेश्यां योगाभावाझुच्छिन्नक्रिय अप्रतिपाति चानुपरतखभावं, तत्र तृतीये छद्मस्थस्य निश्चलमन इव केवलिनो निश्चलकाय एव ध्यानं, च च तदभावेऽपि कुलालचक्रभ्रमणवत् पूर्वप्रयोगतो जीवोपयोगसद्भावेन भावमनसो भावावस्थस्य ध्यानं, शब्दोऽपि चिन्तायां कायनिरोधेऽयोगित्वे चेत्यनेकार्थात्सर्वत्राविरुद्धः, अस्य चावधा १ऽसंमोह २ विवेक ३व्युत्सर्गा ४ लिङ्गानि ४ । पञ्चभिः क्रियाभिः-व्यापाररूपाभिस्तत्र कायेन निवृत्ता कायिकी, सा च त्रिधा-मिध्यादृष्टेरविरतसम्यग्दृष्टश्चाविरतकायिकी, अविरतस्य कायिकी उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनेति समासः, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया प्रमत्तसंयतस्येन्द्रियनोइन्द्रियविषया दुष्पणिहितका|यिकी, तृतीया अप्रमत्तसंयतस्य प्रायः सावद्ययोगोपरतस्योपरतकायिकीति १। अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं, तेन निवृत्ता आधिकरणिकी तया, सा च द्विधा-चक्ररथपशुबन्धमत्रतत्रादिप्रवर्तिनी खड्गादिनिवर्त्तनी चेति २। प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी तया, सापि जीवाजीवविषयेति द्वेधा३ । परितापनंताडनादिदुःखं तेन निवृत्ता पारितापनिकी तया, सापि खदेहपरदेहविषयतया द्विधा ४। प्राणातिपातक्रियापि |स्वपरविषयतया द्वेधा, तत्राद्या निर्वेदात्स्वर्गाद्यर्थं वा गिरिपतनादिना खं नतो, द्वितीया मोहक्रोधादिवशात् परं नत इति, तया । काम्यन्ते इति कामाः-शब्दादयो विषयास्ते च ते गुणाश्च २, गुणत्वं चैषां द्रव्याश्रयत्वात् Join Education inte For Private & Personel Use Only Ish.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ धर्मसंग्रहा ।महाव्रतैः-प्राणातिपातविरमणादिभिस्तेषु प्रतिषिद्धकरणादिनाऽतिचारसंभवोऽथवा संघटनपरितापनादिभिः साधुप्रतिअधिकारः प्राणातिपातादिविषया अतिचारा भावनीयाः। पञ्चभिः समितिभिर्व्याख्यास्यमानाभिः, तत्रादानं-ग्रहणं निक्षे-15 क्रमणं पणा-विमोचनं भाण्डमात्रं-सर्वोपकरणं, मध्यस्थितश्च भाण्डमात्रशब्द उभयत्र सम्बध्यते, तेन भाण्डमात्र- व्याख्या स्थादाने निक्षेपणायां च समितिस्तया, तथोचार:-पुरीषं,प्रश्रवणं-मूत्रं, खेलो-निष्ठीवनं, जल्लो-मलं, सिंघाणो॥८१॥ नासिकामलं, एतेषां परिष्ठापना-अपुनर्ग्रहणतयाऽभ्यासस्तत्र भवा पारिष्ठापनिकी, सा चासौ समितिश्च तया, शेष सुगम । षड्भिर्जीवनिकायैः' 'षभिर्लेश्याभिः' तत्र सकलप्रकृतिनिष्यन्दभूतकृष्णादिद्रव्यसाचिव्यात् स्फटिकस्येवात्मनस्तथापरिणामो लेश्या, ताश्च कृष्णाद्याः षट्, तत्वरूपं च ग्रामवधार्थनिर्गतचौरजम्बूखादकषट्पुरुषदृष्टान्ताभ्यां ज्ञेयम् , अत्र च तिसृष्वाद्यासु वर्त्तनेनान्त्यासु तिसृष्ववर्त्तनेन चातिचार इति । 'प्रतिक्रमामि सप्तभिर्भयस्थानः' भयस्थानानि-भयस्याश्रया इहपरलोकादानाकस्मादाजीवमरणाश्लोकरूपाः, तत्रेहलोकभयंसजातीयान्मनुष्यादेर्भयं, परलोकभयं-परस्मात्तिर्यगादेः, आदान-धनग्रहणं तद्भय, मा चौरादिर्ग्रहीदिति, अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिस्थितस्य तमसि वा यद्भयं तदकस्माद्भयम्, आजीविकाभयं निर्द्धनस्य कथं दुर्भिक्षादौ मे निर्वाहः? इति मरणभयापकीर्तिभये प्रतीते । अतः परं प्रतिक्रमामीति क्रियापदं स्थानप-IS॥१॥ रिगणनं च भगवता सूत्रकृता नोक्ते इति स्वयमवसेये । 'अष्टभिर्मदस्थानः' जातिकुलबलरूपतपऐश्वर्यश्रुतलाभोत्थैः 'नवभिब्रह्मचर्यगुप्तिभिः' ब्रह्मरक्षोपायभूताभिर्वसत्यादिभिः चरणसप्ततौ व्याख्यास्यमानाभिः 'दश-1 Jain Education in For Private 3 Personal Use Only tellwjainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ विधे श्रमणधर्म' क्षान्त्यादिके तत्रैव वक्ष्यमाणे योऽतिचारः कृतः 'एकादशभिरुपासकप्रतिमाभिः' श्रावकाभिग्रहविशेषैः श्राद्धधर्माधिकारे उक्ताभिः, एतासु च वितथप्ररूपणाऽश्रद्धानादिनाऽतिचार इति, 'द्वादशभिर्भिक्षुप्रतिमाभिः' साध्वभिग्रहरूपाभिश्चरणसप्ततौ व्याख्यास्यमानाभिः 'त्रयोदशभिः क्रियास्थानः' क्रिया-कर्मबन्धहेतुश्चेष्टा तस्याः स्थानानि-भेदास्तैः, तानि चेमानि-अर्थाय क्रिया १, अनर्थाय क्रिया २, हिंसायै क्रिया ३, अकस्माक्रिया ४, दृष्टिविपर्यासक्रिया ५, मृषाक्रिया ६, अदत्तादानक्रिया ७, अध्यात्मक्रिया ८, मानक्रिया ९, |मित्रक्रिया १०, मायाक्रिया ११, लोभक्रिया १२, ईर्यापथिकीक्रिया १३ । अत्रानिर्वाहे ग्लानादौ वाऽनेषणीयग्रहणमर्थाय क्रिया १,तदर्थाभावे तद्ब्रहणमनर्थाय क्रिया २, देवगुरुसङ्घप्रत्यनीकानां अथवा सर्पादौ अयमहिंसद्धिनस्ति हिसिष्यतीति वा हिंसा हिंसायै क्रिया हिंसाक्रिया ३, अन्यस्मै निसृष्टे शरादावन्यघातोऽकस्माक्रिया ४, | मित्रमप्यमित्रमित्यचौरमपि चौरमितिकृत्वा हन्तीति दृष्टिविपर्यासक्रिया ५, मृषावादरूपा मृषाक्रिया ६, खामिजीवगुरुतीर्थङ्करादत्तग्रहणरूपाऽदत्तादानक्रिया ७, कोङ्कणसाधोरिव यदि सुताः संप्रति क्षेत्रवल्लराणि ज्वलयन्ति तदा भव्यमित्यादिचिन्तनमध्यात्मक्रिया ८, जात्यादिमदैः परहीलनं मानक्रिया ९, अमित्रक्रिया पित्रादिषु स्वल्पेऽप्यपराधे तीव्रतरदण्डकरणं १०, कौटिल्यनान्यद्विचिन्त्य वाचाऽन्यदभिधायान्यदाचर्यते यत्सा मायाक्रिया ११, अशुद्धान्नादि गृह्णतो लोभक्रिया १२, ईर्यापथिकी क्रिया त्रिसामयिकी १३ । 'चतुर्दशभिभूतग्रामैः' भूतानां-जीवानां ग्रामाः-समूहास्तैः, ते चेत्थम्-सूक्ष्मा बादराश्चेत्येकेन्द्रिया द्विधा, द्वित्रिचतुरिन्द्रिया Jan Education in For Private Personel Use Only ROrainelorary.org Page #180 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥८२॥ इति विकलास्त्रिधा, संज्ञिनोऽसंज्ञिनश्चेति द्विधा पञ्चेन्द्रियाः, सप्तापि पर्याप्तापर्याप्तभेदाचतुर्दश. 'पञ्चदशमिसाधन परमाधार्मिकैः' संक्लिष्टासुरविशेषैस्ते च अम्बा १ऽम्बरीष २ श्याम ३ शबल ४ रौद्र ५ उपरौद्र ६ काल - क्रमण महाकाल ८ असिपत्र ९ धनुः १० कुम्भ ११ वालुका १२ वैतरणी १३ खरखर १४ महाघोषाख्याः १५। षोड व्याख्या शभिर्गाथाषोडशकैः' गाथाख्यं षोडशमध्ययनं येषु तानि तथा तैः, सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनै रित्यर्थः, तानि चामूनि-"समओ१ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य ४। निरयविभत्ती ५ वीरत्थओ६ कुसील(लाण)परिभासा ८॥१॥ वीरिअं ८ धम्मो ९ समाही १० मग्गो ११ समोसरणं १२ अवितहं १३ गंथो १४ जमईअं१५ गाहा १६” 'सप्तदशविधेऽसंयमें चरणसप्ततौ वक्ष्यमाणसप्तदशविधसंयमप्रतिपक्षरूपे 'अष्टादेशविधेऽब्रह्मणि' व्रताधिकारे वक्ष्यमाणाष्टादशविधब्रह्मचर्यविरूपे 'एकोनविंशत्या.ज्ञाताध्ययनैः' ज्ञाताधर्मकथाप्रथमश्रुतस्कन्धाध्ययनैः, तानि चामूनि-"उक्खित्तनायं १ संघाडनायं २ अंडनायं ३ कुम्मनायं ४ सेलयनाथं ५ तुंबयनायं ६ रोहिणीनायं ७ मल्लीनायं ८ मायंदीनायं ९ चंदिमानायं १० दावद्दवनायं ११ उदगनायं १२ मंडकनायं १३ तेतलीनायं १४ नंदिफलनायं १५ अवरकंकानायं १६ आइण्णनायं १७ सुंसुमानायं १८ पुंडरीअनायं १९” 'विंशत्याऽसमाधिस्थानः समाधिः-चेतसः स्वास्थ्यं, मोक्षमार्गेऽवस्थितिरित्यर्थःन समाधिरसमाधि पावरसमाचा॥८२।। स्तस्य स्थानानि-आश्रयास्तैः, तानि चामूनि द्रुतचारित्वं १, अप्रमार्जितेऽवस्थानं २, दुष्पमार्जितेऽवस्थानं ३, अतिरिक्तशय्यासेवनं ४, अतिरिक्तासनसेवा ५, रत्नाधिकपरिभवनं ६, स्थविरोपघातः ७, भूतोपघातः ८, तत्क्ष-12 in Edutan inte witw.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ णसंज्वलनकोपकरणं ९, सुदीर्घकोपः १०, परावर्णवदनं ११, अभीक्ष्णं चौरस्त्वमित्यादिभाषणं १२, उपशान्ता18|धिकरणोदीरणं १३, अकाले खाध्यायकरणं १४, सरजस्कपाणिपादत्वं १५, रात्र्यादावुच्चैः शब्दकरणं १६, कल हकरणं १७, झंझाकरणं, झंझा गणभेदः १८, सूरप्रमाणभोजित्वं १९, अनेषणासमितत्वं २० । 'एकविंशत्या शबलैः' चारित्रस्य शबलता-कल्मषता तन्निमित्तानि क्रियाविशेषाः शबलास्तैः, ते चामी-करकर्मकरणं १, अतिक्रमव्यतिक्रमातिचारैर्दिव्यादित्रिविधमैथुनसेवनं २, दिवागृहीतं दिवाभुक्तमित्यादिचतुर्भङ्गयामतिक्रमादिना रात्री भोजनं, सालम्बने पुनर्यतना, सन्निध्यादिष्वप्रतिसेवा ३, एवमाधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ऽभ्याहृता ८ ऽऽच्छेद्य ९ प्रत्याख्यातद्रव्यभोजनं १० षण्मासान्तर्गणाद्गणान्तरसंक्रमोऽन्यत्र ज्ञानाद्यर्थात् ११, मासान्त-19 स्त्रिर्दकलेपकरणं, “जङ्घद्धा संघहो, नाभी लेवो परेण लेवुवरि" १२, मासान्तस्त्रिातृस्थानकरणं, मातृस्थानं चानाचरणीयस्याऽऽचार्यत्रपावशात् प्रच्छादनं १३, आकुट्या सकृतिस्त्रिा हरिताङ्करादित्रोटनादिप्राणातिपात१४ मृषावादा १५ऽदत्तादानासेवनं १६ आकुट्याऽनन्तरितायां सस्निग्धायां साण्डायां सप्राणायां सबीजायां च भूमौ सचित्तशिलाघुणक्षतकाष्ठादौ च स्थानं १७, आकुट्या मूलकन्दपुष्पफलहरितभोजनं १८, वर्षान्तर्दशदकलेपकरणं १९, वर्षान्तर्दशमातृस्थानकरणं २०, सचित्तोदकागलद्विन्दुहस्तमात्रकस्य दातुः पार्थाद्भक्ताद्यांदाय भोजनं २१ । 'द्वाविंशत्या परीषहै' वक्ष्यमाणखरूपैः 'त्रयोविंशत्या सूत्रकृताध्ययनैः द्वितीयाङ्गाध्ययन तानि च षोडश प्रथमश्रुतस्कन्धे द्वितीयश्रुतस्कन्धे तु पुण्डरीकं १ क्रियास्थान २ माहारपरिज्ञा ३ प्रत्याख्यान Jain Education in For Private Personal use only 4 jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ धर्मसंग्रह क्रिया ४ऽनगार ५ माद्रकीयं ६ नालंदीयं ७ चेति सप्त । 'चतुर्विशत्या देवैः' ऋषभादिजिनैः, अथवा दश भव-IS साधुप्रतिअधिकारः नपतयोऽष्टधा व्यन्तराः पञ्चधा ज्योतिष्का एकविधा वैमानिकाः सर्वमीलने चतुर्विशतिः । 'पञ्चविंशत्या भाव- क्रमणं नाभिः' महाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्च व्रताधिकारे वक्ष्यन्ते, ताभिः, षड्विंशत्या दशाकल्प-18/ व्याख्या व्यवहाराणामुद्देशनकालैः' उद्देशसमुद्देशानुज्ञानार्थं षड्वन्दनकदानकायोत्सर्गत्रयमयसमयप्रसिद्धक्रियाविशेषैः, ते चैवं दशाश्रुतस्कन्धस्य दशवध्ययनेषु दशसु च कल्पस्य षट्सु च व्यवहारस्योद्देशकेष्विति, तैरविधिना 81 गृहीतः। 'सप्तविंशत्याऽनगारगुणैः' साधुगुणैः, ते चामी-व्रतषटुं ६ पश्चेन्द्रियजयः ११ भावशुद्धिः १२ प्रत्युपेक्षादिकरणशुद्धिः १३ क्षमा १४ वैराग्यं १५ अकुशलमनोवाकायनिरोधः १८ षट्कायरक्षा २४ संयमयोगयुक्तता |२५ शीतादिवेदनासहनं २६ मारणान्तिकोपसर्गादिसहनं २७ । 'अष्टाविंशत्या आचारप्रकल्पैः' आचारः-आचा-II राङ्ग, प्रकल्पो निशीथाध्ययनं तस्यैव पञ्चमचूला, आचारेण सहितः प्रकल्प आचारप्रकल्पस्तस्मिन् , पञ्चविंशत्यध्ययनात्मकत्वात् पञ्चविंशतिविध आचारः, उद्घातिममनुघातिममारोपणेति त्रिधा प्रकल्पमीलनेऽष्टाविंशति-19 विधः, तत्र पञ्चविंशतिरध्ययनान्यमूनि-"सत्थपरिण्णा १ लोगविजओ२सीओसणिज ३ संमत्तं ४। आवंती लोगसारं ५ धुय ६ विमोहो ७ वहाणसुअं ८ महापरिण्णा ९ पिंडेसणा १० सिजा ११ ईरिआ १२ भासा- ८३ ॥ जायं १३ वत्थेसणा १४ पाएसणा १५ उग्गहपडिमा १६ ठाणसत्तिक्कयं १७ निसीहियासत्तिकयं १८ उच्चारपासवणसत्तिक्कयं १९ सद्दसत्तिक्कयं २० रुवसत्तिक्कयं २१ परकिरिआसत्तिक्कयं २२ अन्नोन्नकिरिआसत्तिक्कयं २३%81 कोपसगापाचारेण सातिममा सीओ nin Education in For Private & Personel Use Only Maliw.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ Jain Education Inte भावणा २४ विमुक्त्ती २५” इति । 'एकोनत्रिंशता पापश्रुतप्रसङ्गैः' पापोपादानानि श्रुतानि पापश्रुतानि तेषां | प्रसङ्गाः - तदासेवनरूपाः, तानि चामूनि-अष्टौ निमित्ताङ्गानि तत्र दिव्यं व्यन्तराट्टहासादिविषयं १, उत्पातं | रुधिरवृष्ट्यादिविषयं २, आन्तरिक्षं ग्रहभेदादिविषयं ३, भौमं भूमिविकारदर्शनादेवास्येदं भविष्यतीत्यादिविषयं ४, अङ्गमङ्गचेष्टाविषयं ५, स्वरं षड्जादिखरविषयं ६, व्यञ्जनं-मषादि तद्विषयं ७, लक्षणं- लाञ्छनं रेखादि तद्विषयं ८ पुनर्दित्र्याद्येकैकं त्रिविधं, सूत्रं वृत्तिर्वार्त्तिकं चेत्येवमष्टौ त्रिगुणाश्चतुर्विंशतिभेदाः, तथा गान्धर्व नाट्यं वास्तुविद्या वैद्यकं धनुर्वेदश्चेत्येकोनत्रिंशत्, अङ्गविद्यायां तु निमित्ताङ्गाष्टकम स्वमः स्वरो व्यञ्जनं | भौमं लक्षणमुत्पातमान्तरिक्षमित्युक्तं । 'त्रिंशता मोहनीयस्थानैः' चतुर्थकर्मबन्धनिबन्धनैः, तानि चासूनि - जलमवगाह्य त्रसानां विहिंसनं १, हस्तादिना मुखं पिधाय हिंसनं २, बर्द्धादिना शिरो वेष्टयित्वा मारणं ३ मुद्गरा| दिना शिरसोऽभिघातेन मारणं ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५, सामर्थ्ये सत्यपि घोरपरिणामात्-ग्लानस्यौषधादिभिरप्रतिचरणं ६, तपखिनो बलात्कारेण धर्माशनं ७, सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेन खस्य परेषां चापकारकरणं ८, जिनानां निन्दाकरणं ९, आचार्यादिखिंसनं १०, आचार्यादीनां ज्ञानदानादिभिरुपकारिणामप्रतिचरणं ११, पुनः पुनर्निमित्तकथनाद्यधिकरणोत्पादनं १२, तीर्थभेदनं १३, वशीकरणादिकरणं १४, प्रत्याख्यात भोगप्रार्थनं १५, अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुत (त्व) प्रकाशनं तथाऽतपस्विनोऽपि तपस्विताप्रकाशनं १६, बहुजनस्यान्तर्धूमेनाग्निना हिंसनं १७ स्वयं कृतपापस्या Page #184 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥८४॥ न्यकृतत्वाविर्भावनं १८, निजोपधिभाण्डं मायया निकुते १९, अशुभपरिणामात् सत्यभाषकस्यापि मृषा- साधुप्रतिभाषीति सभायां प्रकाशनं २०, अक्षीणकलहत्वं २१, विश्रम्भोत्पादनेन परधनापहरणं २२, एवं परदार- क्रमण लोभनं २३, अकुमारत्वेऽप्यात्मनः कुमारत्वभणनं २४, एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनं २५, येन-18 व्याख्या श्वर्य प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६, यत्प्रभावेण ख्यातिं गतस्तस्य कथञ्चिदन्तरायकरणं २७, राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हननं २८, अपश्यतोऽपि देवान् पश्यामीति मायया भणनं २९, अव-18 ज्ञया देवेष्वहमेव देव इति प्रत्याख्यापनमिति ३० । एतैर्महामोहजनकैयतिजनसंभवत्पः कश्चित् कृतैः कैश्चि|चिकीर्षितैरन्यैः पुनर्मनस्यपि चिन्तितः। 'एकत्रिंशता सिद्धादिगुणैः' आदौ गुणा आदिगुणाः, युगपद्भाविनोन क्रमभाविनः, सिद्धानामादिगुणाः सिद्धादिगुणास्तैः, ते चामी-पञ्चपञ्चद्विपश्चाष्टत्रिभेदानां संस्थानवर्णगन्धरसस्पर्शवेदानामभावोऽशरीरत्वमसङ्गत्वं अजन्मित्वं चेत्येकत्रिंशत्, अथवा ज्ञानावरणीयादिकर्मणां पञ्चनवद्विद्विचतुर्द्विद्विपञ्चविधानां क्षयादेकत्रिंशत् सिद्धादिगुणाः, तत्र मोहस्य दर्शनमोहचारित्रमोहभेदान्नान्नस्तु शुभाशुभभेदाद्वैविध्यं । 'द्वात्रिंशता योगसंग्रहैः' प्रशस्तमनोवाक्कायव्यापारसंग्रहनिमित्तैरालोचनादिप्रकारैः, ते चामीशिष्येणाचार्याय सम्यगालोचनादानं १, आचार्यस्यापि शिष्यदत्ताया आलोचनाया अन्यस्याकथनता २, आपत्सु दृढधर्मता ३, ऐहिकादिफलानपेक्षोपधानकारिता ४, ग्रहणासेवनारूपद्विविधशिक्षासेविता ५, निष्पतिकर्मशरीरता ६, तपसि परजनातापिता ७, अलोभता ८, परीषहादिजय ९, आर्जवं १०, संयमव्रतविषये शुचिता ॥८४॥ Jain Education Interne Page #185 -------------------------------------------------------------------------- ________________ ११, सम्यक्त्वशुद्धिः, १२, चेतःसमाधिः १३, आचारोपगतता १४, विनयपरता १५, धृतिप्रधानता १६, संवेगपरता १७, निर्मायता १८, सुविधिकारिता १९, संवरकारिता २०, आत्मदोषोपसंहारिता २१, सर्वकामविरक्तत्वभावना २२, मूलगुणविषयप्रत्याख्यानकारिता २३, उत्तरगुणविषयप्रत्याख्यानकारिता २४, द्रव्यभावविषयो व्युत्सर्गः २५, अप्रमत्तता २६, क्षणे क्षणे सामाचार्यनुष्ठानं २७, ध्यानसंवृतता २८, मारणान्तिकवेदनोदयेऽप्यपक्षोभिता २९, सङ्गानां ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ३०, प्रायश्चित्तकारिता ३१, आराधना मरणान्ता ३२ चेत्ये-18 तैरननुशीलितैः। 'त्रयस्त्रिंशताऽऽशातनाभिः' गुरुगोचराभिर्वन्दनाधिकारे व्याख्याताभिः, अथवा सूत्रे साक्षादेव त्रयस्त्रिंशदाशातना उक्ताः, तथाहि-अहंदादिषु एकोनविंशतिः, व्याविद्धादिपदैराशातनाचतुर्दशकं च श्रुतविष-12 यमिति त्रयस्त्रिंशत्, तत्र न सन्त्यहन्तो जानन्तो वा किमिति भुञ्जते भोगानित्यादि जल्पन्नहतामाशातनां HAN कुरुते, तथा न सन्ति सिद्धा इत्यादि जल्पन सिद्धानां, तथाऽऽचार्ये लघुरकुलीनो दुर्मेधा अल्पलब्धिक इत्यादि, मत एवमुपाध्यायेऽपि वदन् , तथा साधुसाध्वीविषयेऽप्यसमयज्ञो मण्डलीभोगादौ किश्चिदपवदन, श्रावकावि-15 काविषये तु ज्ञातजिनधर्मा अपि न विरतिं प्रतिपन्नाः कथमेते धन्या उच्यन्ते इति वदन्, देवदेवीविषये त्ववि-11 परता एते कामप्रसक्ताः सामर्थ्य सत्यपि तीर्थोन्नत्यकर्त्तार इत्यादि, इहलोकपरलोकयोस्तु वितथप्ररूपणया | आशातना तत्र सदृशो मानुष्यादिरिहलोको विसदृशस्तु देवत्वादिः परलोकः, केवलिप्रज्ञप्तधर्मस्य श्रुतचारित्ररूपस्य प्राकृतभाषासम्बद्धं को वेद केनापि कल्पितं श्रुतमिदं किं वा चारित्रेण दानं विना इत्यादिवचना Jain Education Intel For Private & Personel Use Only Dhaw.jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ तिक्रमण व्याख्या धर्मसंग्रहेत्मिका वितथप्ररूपणया, सदेवमनुजासुरलोकस्याशातनया सप्तद्वीपोदध्यात्मको लोकः प्रजापतिकृतः प्रकृ- अधिकारः तिपुरुषयोोंगे वेति, अत्र देवग्रहणाद्देवोपलक्षित ऊर्दुलोको गम्यते, एवं मनुजग्रहणात् मर्त्यलोकोऽसुरग्रह णाचाधोलोक इति, सर्वप्राणिभूतजीवसत्त्वानामाशातनयेति, तत्र प्राणा-द्वीन्द्रियादयो व्यक्तोच्छ्वासा अभूवन भवन्ति भविष्यन्तीति चेति भूतानि-पृथिव्यादयो जीवन्तीति जीवा:-आयुःकर्मानुभवयुक्ताः सर्व एवेत्यर्थः ॥८५॥ सत्त्वाः सांसारिकसंसारातीतभेदाः, एकार्थिका वा ध्वनयो नानादेशजविनेयानुग्रहार्थमुपात्ता इति, आशातना तु वितथप्ररूपणादिनैव, तथाहि-अङ्गुष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्तु अजीवा एव, स्पन्दनाचैतन्यकार्यानुपलब्धेः, जीवाःक्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव, संसारातीता न सन्त्येव, अपि तु-प्रध्मातदीपकल्पो मोक्षः, इत्यादिकेषाश्चिन्मतानि, कालस्याशातना तु नास्त्येव काल इति, कालपरिणतिर्वा विश्वमित्यादिका, श्रुताशातना तु-'को आउरस्स कालो! मइलंबरधोयणे य को कालो। जइ मुक्खहेउ नाणं को कालो ? सस्सऽकालो वा॥१॥” 'काया वया य ते चिअ' इत्यादिना प्रारधर्मद्वारेण श्रुताशातनोक्ता, इह तु खतनश्रुतविषयेति न पुनरुक्तं । श्रुतदेवताऽऽशातना तु श्रुतदेवता न विद्यतेऽकिश्चित्करी चेत्यादिका, | वाचनाचार्याशातना तु निर्दुःखसुखाः प्रभूतान् वारान् वन्दनं दापयन्तीत्यादिका । तथा 'जं वाइद्ध'मित्यादि एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्तभाञ्जीति । तथा दोषदुष्टं श्रुतं यदधीतं, तद्यथाव्याविद्धं विपर्यस्तं कृतं, विपर्यस्तसूत्रप्रोतरत्नमालावदनेन प्रकारेण या आशातना तया हेतुभूतया योऽतिचारः ॥४५॥ Jain Education Internationa For Private & Personel Use Only Page #187 -------------------------------------------------------------------------- ________________ Jain Education Inte कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, 'व्यत्याम्रेडितं' अन्यान्यशास्त्रपल्लवमीलनेन कोलिकपायसवत् कृतं, 'हीनाक्षरं' अक्षरन्यूनं ' अत्यक्षरं' अधिकाक्षरं 'पदहीनं' त्यक्तपदं 'विनयहीनं' अकृतोचितविनयं 'घोषहीनं 'उदात्तादिघोषहीनं, 'योगरहितं' सम्यगकृतयोगोद्वहनं, 'सुष्ठु दत्तं' गुरुणा सुष्ठुशब्दस्य प्राच्यभाषयाऽधिकार्थत्वादल्पश्रुतार्हपात्रस्य बहुतरं दत्तमित्यर्थः 'दुष्ठु प्रतीच्छितं' शिष्येण कलुषान्तरात्मनेति 'अकाले' अनाध्यायकाले कृतः स्वाध्यायः (काले न कृतः) अस्वाध्यायिके स्वाध्यायितमिति, तत्र स्वाध्याय एव खाध्यायिकं, न खाध्यायिकमखाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अखाध्यायिकमुच्यते, तच्च अस्वाध्यायिकनिर्युक्तेरवसेयमिति, तत्र अनाध्याये खाध्यायितं - स्वाध्यायः कृतः, तथा खाध्यायिके - अस्वाध्यायिकविपर्ययलक्षणे न खाध्यायितं, इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति । एवमेकादिभिस्त्रयस्त्रिंशत्पर्यन्तैः स्थानैरतिचारप्रतिक्रमणं सूत्रे भणितं, एवमन्यदपि ज्ञेयम्, यथा चतुस्त्रिंशताऽर्हदतिशयैः, पञ्चत्रिंशता बुद्धवचनातिशयैः, ष‌ट्त्रिंशतोत्तराध्ययनैरेवं यावच्छततारेण शतभिषजेति समवायाङ्गानुसारेण ज्ञेयं । एवमतिचारविशुद्धिं कृत्वा नमस्कारमाह-अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तोऽपुनःकरणाय प्रतिक्रामन्नमस्कारपूर्वकमाह"नमो चडवीसाए तित्थयराणं उस भाइमहावीरपज्जवसाणाणं" नमश्चतुर्विंशतये तीर्थकरेभ्य ऋषभादिमहावीरपर्य| वसानेभ्यः । इत्थं नमस्कृत्य प्रस्तुतस्य प्रवचनस्य गुणव्यावर्णनायाह - "इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केव| लिअं पडिपुण्णं णेआउअं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निवाणमग्गं अवितहमविसंधिं Page #188 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ८६ ॥ Jain Education सङ्घदुक्खप्पहीणमग्गं, इत्थं ठिआ जीवा सिज्यंति वुज्झंति मुच्चंति परिनिव्वायंति सङ्घदुक्खाणमंतं करेंति, तं धम्मं | सद्दहामि पत्तिआमि रोएमि फासेमि अणुपालेमि, तं धम्मं सद्दहंतो पत्तिअंतो रोअंतो फासतो अणुपालतो तस्स धम्मस्स अन्भुट्टिओमि आराहणाए विरओमि विराहणाए” व्याख्या- 'इदमेवेति' सामायिकादिप्रत्याख्यानपर्यन्तं | द्वादशाङ्गं वा गणिपिटकं निर्ग्रन्था - बाह्याभ्यन्तरग्रन्थनिर्गताः साधवो निग्रन्थानामिदं नैर्ग्रन्थं 'प्रावचन' मिति प्रकर्षे | णाभिविधिनोच्यन्ते जीवादयो यस्मिंस्तत्प्रावचनम्, तत् किंखरूपमित्यत्राह सयो हितं सत्यं, नयदर्शनमपि स्वविष| ये सत्यं भवत्येवेत्यत आह- 'अणुत्तरं 'ति नास्त्युत्तरमस्येति तत्, यथावस्थितसमस्तवस्तुप्रतिपादकत्वादुत्तममित्यर्थः, अन्यदप्येवं भविष्यतीत्यत आह-'केवलिअं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः केवलमेव कैवलिकं, तथा 'प्रतिपूर्ण' अपवर्गप्रापकैर्गुणैर्भृतमित्यर्थः, सर्वनयमयत्वात् सर्वविषयं वा, 'नेयाउअं'ति नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः, न्यायोपपन्नं वा, तदप्यसंशुद्धं भविष्यतीत्यत आह-'संसुद्धंति' सामस्त्येन शुद्धं संसुद्धं, कषच्छेदतापकोटिशुद्धत्वात् एकान्ताकलङ्कमित्यर्थः एवंभूतमपि कथञ्चित्तत्वाभाव्यान्नालं भवनिबन्धनमायादिशल्यनिकर्त्तनाय भविष्यतीत्यत आह- 'सल्लगत्तणं'ति कृन्ततीति कर्त्तनं शल्यानि - मायादीनि तेषां कर्त्तनं शल्यकर्त्तनं, परमतनिषेधार्थं त्वाह- 'सिद्धिमग्गं मुत्तिमग्गं' ति सेधनं सिद्धिः - हितार्थप्राप्तिस्तस्या मार्गः सिद्धिमार्गस्तत्, मोचनं मुक्ति:- अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्गः, तद्धितार्थप्राप्सिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधनमिति भावना, आर्षत्वान्नपुंसकत्वम्, अनेन केवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, प्रतिक्रमण व्याख्या ॥ ८६ ॥ Page #189 -------------------------------------------------------------------------- ________________ निजाणमग्गति यान्ति तदिति यानं, बाहुलकत्वात्कर्मणि ल्युट्, निरुपम यानं निर्याणं, ईषत्प्रारभाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गों निर्याणमार्गस्तद् , अनेनानियतसिद्धिक्षेत्रप्रतिपादकदुनयनिरासमाह, 'निव्वाणमगगं'ति । निवृतिनिर्वाणं, सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः तस्य मार्ग इति निर्वाणमार्गस्तदु, अनेन च निःसुखदुःखा मुक्तात्मान इतिप्रतिपादनपरदुर्नयनिरासमाह,निगमयन्नाह-'अवितहमविसंधिंसव्वदुक्खपहीणमग्गं ति अवितथं सत्यं, यदि च पौनरुत्त्यशङ्का तदा पूर्वत्र 'सच'न्ति सार्च-सपूजं जगत्पूजास्पदत्वादिति व्याख्येयं, 'अविसन्धि' अव्यवच्छिन्नं सर्वदा अवरविदेहादि(हे)षु भावात् ,'सर्वदुःखप्रहीणमार्ग'सर्वदुःखपहीणो मोक्षस्तत्कारणमित्यर्थः, || साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह-'इत्थं ठिआजीवा सिझंति' इति, अत्र-नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिद्धयन्तीत्यणिमाद्यतिशयफलं प्राप्नुवन्ति "बुझंति' इति बुध्यन्ते, केवलिनो भवन्ति 'मुच्चन्ति'त्ति मुच्यन्ते भवोपग्राहिकर्मभ्यः, 'परिनिव्वुडन्तित्ति 'परिनिवायंति'त्ति वा परि-समंतान्निर्वान्ति, किमुक्तं भवति ?-'सबदुक्खाणमंतं करेंति'त्ति सर्वदुःखानां शारीरमानसभेदभिन्नानामन्तं-विनाशं कुर्वन्ति । इत्थमभिधायाधुना तु चिन्तामणिकल्पे कर्ममलप्रक्षालनसमर्थसलिलौघं श्रद्धानमाविष्कुर्वन्नाह-तंधम्मं सद्दहामि'त्ति य एष नैर्ग्रन्थप्रावचनलक्षणो धर्म उक्तस्तं धर्म 'श्रद्दधे तथेति प्रत्येमि, सामान्येनाप्येवं स्थादित्यत आह-'पत्तियामित्ति प्रत्येमि प्रतिपद्ये वा प्रीतिकरणद्वारेण, 'रोएमित्ति रोचयामि अभिलषामि, अतिरेकेणासेवनाभिमुखतया, तथा प्रीतिः रुचिश्च भिन्ने एव, यथा कचिद् ध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि'त्ति स्पृशामि, आसे Jain Education Inter For Private & Personel Use Only Onjainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे | वनाद्वारेणेति, 'पालेमि'त्ति पाठोऽतिरिक्त इव लक्ष्यतेऽतिरूढश्चेत्तदा पालयामि अतिचारेभ्यो रक्षामि इति प्रतिक्रमण अधिकारः व्याख्या, एवं पालितो इत्यपि, 'अनुपालेमि'त्ति अनुपालयामि पौनःपुन्यकरणेन, 'तं धम्मं सद्दहंतो' इत्यादि, व्याख्या तं धर्म श्रद्दधानः प्रतीयन् प्रतिपद्यमानो वा रोचयन् स्पृशन अनुपालयन् । 'तस्स धम्मस्स अब्भुट्टिओमि आरा हणाए विरओमि विराहणाए' तस्य धर्मस्य पूर्वोक्तस्याभ्युत्थितोऽस्मि, आराधनायामाराधनाविषये, विरतोऽस्मि-19 ॥८७॥ निवृत्तोऽस्मि, तस्यैव विराधनायां । एतदेव भेदेनाह-"असंजमं परिआणामि संजमं उवसंपज्जामि, अभं प० बंभं उ०, अकप्पं प० कप्पं उ०, अन्नाणं परि० नाणं उ०, अकिरिअंप० किरिअं उ०, मिच्छत्तं ५० सम्मत्तं उ०, अबोहिं प० बोहिं उ०, अमग्गं प० मग्गं उ०, जं संभरामि जं च न संभरामि जं पडिकमामि जं चन पडिकमामि तस्स सवस्स देवसिअस्स अइआरस्स पडिकमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपा वकम्मे अणिआणो दिद्विसंपन्नो मायामोसविवजिओ" 'असंयम' प्राणातिपातादिरूपं परिजानामीति ज्ञपरिIS ज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा-'संयम' प्रागुक्तखरूपं 'उपसंपये' अङ्गीकुर्वे इत्यर्थः, संयमश्चासंयमाने परिहृते स्यात्, प्रधानमसंयमाङ्गं चाब्रह्म, अतस्तत्परिहारार्थमाह-'अबंभ'मित्यादि अब्रह्म-15 बस्त्यनियमलक्षणं तद्विपरीतं ब्रह्म, शेषं पूर्ववत्, असंयमाङ्गत्वादेवाह-अकल्पोऽकृत्यं, कल्पस्तु कृत्यमिति, अक-15 ॥८७॥ ल्पश्चाज्ञानादेव भवति, अतस्तत्परिहारार्थमाह-'अन्नाणं' इत्यादि, अज्ञानं सम्यगज्ञानादन्यत् , ज्ञानं तु भगवद्वचनं, अज्ञानभेदपरिहरणार्यवाह-'अकिरिअं' इत्यादि, अक्रिया नास्तिकवादः, क्रिया सम्यग्वादः, अज्ञानं च Jain Education Intey For Private & Personel Use Only Page #191 -------------------------------------------------------------------------- ________________ मिथ्यात्वमूलकं अतस्तत्परिहरणायाह-मिच्छत्तं' इत्यादि, मिथ्यात्वम्-अतत्त्वरुचिः, सम्यक्त्वं तत्त्वप्रीतिः, एतदङ्गत्वादेवाह-'अबोधि' इत्यादि, अबोधिः-जिनधर्मानवाप्तिर्मिथ्यात्वस्य कार्य, बोधिस्तु सम्यक्त्वस्येति, मिथ्यात्वं चामार्गो मोक्षस्येत्यन्यस्याप्यमार्गस्य परिहाराय सामान्येनाह-'अमग्गं' इत्यादि, अमार्गो-मिथ्यात्व-18 कषायादि, मार्गस्तु सम्यग्दर्शनप्रशमादिरिति । उक्तपदानां पाठक्रमज्ञानाय पुनरियं संग्रहगाथा-"संजम बंभे कप्पे नाणे किरिआइ सम्म बोहीसु । मग्गे सविपक्खेसुं परिन्न उवसंपया कमसो॥१॥” इदानीं छद्मस्थत्वा-18 दशेषदोषशुद्ध्यर्थमाह-जं संभरामि जं च न संभरामि'त्ति यत्किञ्चित्स्मरामि, यच्च छद्मस्थत्वादनाभोगान्नेति, तथा यत्प्रतिक्रमामि आभोगाद्विदितं, यच्च न प्रतिक्रमामि, सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः 'तस्स सबस्स देवसिअस्स अइयारस्स पडिकमामि'त्ति कण्ठ्यं । इत्थं प्रतिक्रम्य पुनरप्यकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह-समणोऽहमित्यादि श्रमणोऽहं, तत्रापि न चरकादिः, किं तर्हि ?-'संयतः' सामस्त्येन यतः, इदानीं 'विरतो' निवृत्तोऽतीतस्यैष्यस्य च निन्दनसंवरणद्वारेणात एवाह-प्रतिहतं' इदानीमकरणतया,15 'प्रत्याख्यातं' अतीतं निन्दया एष्यमकरणतया पापकर्म येनेति, निदानस्य भवमूलत्वेन प्रधानदोषत्वात्तद्राहि-18 तत्वमात्मनो भेदेनाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह-'दृष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः, द्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जितो' मायागर्भमृषावादपरिहारवान्, एवंभूतः सन् किमित्याह-"अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंत केवि साहू रयहरणगुच्छपडिग्गह Jain Education ITOMw.jainelibrary.org a For Private Personal Use Only l Page #192 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ८८ ॥ Jain Education In धारा पंचमहवयधारा अट्ठारससहस्ससीलंगधारा अक्खुआयारचरित्ता ते सवे सिरसा मणसा मत्थएण वंदामि" अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपधातकीखण्डपुष्करार्द्धषु, समुद्रग्रहणं कदाचिच्चारणर्थ्यादयः समुद्रेsपि प्राप्यन्त इति ज्ञापनार्थं, तत्रापि पञ्चदशसु भरतैरावतमहाविदेहपञ्चकरूपासु कर्मभूमिषु, यावन्तः केचित्साधवो - मुनयः, उपकरणमाश्रित्य 'रजोहरणगोच्छकपतद्ब्रहधारकाः' तत्र रजोहरणं- धर्मध्वजो गोच्छकपतद्रहशब्दाभ्यां च "पत्तं पत्ताबंधो पायठवणं च पायकेसरिया । पडलाइ रयत्ताणं च गोच्छओ पायनिज्जोगो ॥ १ ॥ इति क्रमेण 'आद्यन्तग्रहणे मध्यग्रहण' मितिन्यायात् सप्तविधपात्रनिर्योगपरिग्रहस्तस्य धारकाः, तथा पञ्चमहात्रतेषु धारा-प्रकर्षो येषां ते पञ्चमहाव्रतधाराः, तदेकाङ्गविकलप्रत्येकबुद्धादिसंग्रहायाह-'अष्टादशशीलाङ्गसहस्रधा| रका:' तथाहि - केचिद्भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि । अष्टादशशीलाङ्गसहस्राणि चैवम् - "जोए ३ करणे ३ सण्णा ४ इंदिय ५ पुढवाइ १० समणधम्मो १० अ । सीलंगसहस्साणं, अट्ठारसगस्स निष्पत्ती ॥ १ ॥” भा| वना त्वेवम्-मणसा न करेइ आहारसण्णामुको सोइंद्रियसंवुडो खंतिसंपन्नो पुढविकायारंभं, एवं मद्दवसंपन्नो एवं | समणधम्मेण दस लद्धा, एवं आउतेउवाउवणस्सइबितिचउपनिंदियऽजीवेहिं सयं, एवं पंचहिं इंदिएहिं पंचसया, चउहिं सण्णाहिं दो सहस्सा, मणवयकाएहिं छ सहस्सा लद्वा, कारावणेणवि छ, अणुमइएवि छ, एवं अट्ठारसहस्सा । तथा 'अक्षताकारचरित्रा' आकारः - खरूपं, अक्षताकारम् - अतीचारैरप्रतिहतस्वरूपं चरित्रं - चारित्रं येषां ते तथा अक्खुअत्ति आर्षत्वादुकारः, 'तान् सर्वान्' गच्छगतगच्छनिर्गत भेदान् 'शिरसा' उत्तमाङ्गेन 'मनसा' अन्तः प्रतिक्रमण व्याख्या ॥ ८८ ॥ Page #193 -------------------------------------------------------------------------- ________________ करणेन 'मस्तकेन वन्दे' इति वाचा, वन्दे इति क्रियापदमावृत्य योज्यं । इत्थं साधूनभिवन्द्य पुनरोघतः सर्वस-18 त्वक्षामणमैत्रीप्रदर्शनायाह-"खामेमि सवजीवे, सवे जीवा खमंतु मे । मित्ती मे सबभूएसु, वेर मज्झ न केणइ81 ॥१॥” इति स्पष्टा, नवरं 'सवे जीवा खमंतु मेत्ति मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुण-18 येदमाह ।समाप्तौ स्वस्वरूपप्रदर्शनपूर्व मङ्गलमाह-"एवमहं आलोइअनिदिअ गरहिअ दुगंछिउं सम्मं । तिविहेण पडिक्कतो, वंदामि जिणे चउच्चीसं ॥२॥” इति एवं प्रतिक्रमणसूत्रोक्तप्रकारेण 'आलोच्य गुरोरग्रे प्रकाश्य IS| निन्दित्वा' आत्मसाक्षिकं स्वस्य पापकारिणो निन्दां कृत्वा 'गहिवा' गुरुसाक्षिकं खं निन्दित्वा 'जुगुप्सित्वा'। I||च अथवा 'दुगंछित्ति पञ्चमीलोपे जुगुप्सितात्सावद्ययोगात् 'त्रिविधेन' मनोवाकायैः 'प्रतिक्रान्तो' निवृत्तः।। सन्नहं वन्दे-नमस्करोमि, जिनांश्चतुर्विंशतिमिति । एतेषां चालोचनानिन्दागर्दाप्रतिक्रमणानां फलं शल्योद्धरण पश्चात्तापापुरस्कारव्रतच्छिद्रपिधानाद्युत्तराध्ययनेभ्यो ज्ञेयं । एवं देवसिकं प्रतिक्रमणमुक्तं , रात्रिकमप्येवंभूत18 मेव, नवरं रात्रिकाभिलापेनातिचारो वाच्यो । ननु रात्रौ 'इच्छामि पडिक्कमिउं गोयरचरिआए' इत्यादि सूत्रम पार्थकमसंभवाद् इति चेन्न खनादौ तत्संभवाददोषः, अखण्डं वा सूत्रमुच्चारणीयं, कथमन्यथा योगवाहिनी-1 18पि पारिष्ठापनिकाद्याकारानुचारयन्तीति सर्वमनवयं । समाप्ता चेयं यतिप्रतिक्रमणवृत्तिः। अथ पाक्षिकसूत्र-18 व्याख्या, यथा-"तित्थंकरे अ तित्थे, अतित्थसिद्धे य तित्थसिद्धे या सिद्धे जिणे य रिसिमहरिसी [अ] णाणं च | वंदामि ॥१॥” पाक्षिकसूत्रस्यादौ मङ्गलसिद्ध्यर्थ अहत्सिद्धभेदानां प्रणतिमाह-अहं वन्दे इति क्रियापदं सर्वत्र, For Private Personal Use Only A Jain Education in Mw.jainelibrary.org Q Page #194 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः प्रतिक्रमण व्याख्या ॥ ८९॥ कान् ?-'तीर्थकरान्' वीतरागान् 'तीर्थान्' प्रथमगणधरसङ्घादीन् 'अतीर्थसिद्धान्' 'तीर्थसिद्धान्' "सिद्धांश्च' सिद्ध-1 प्रकारद्वयव्याख्या सिद्धस्तवादवसेया 'जिनान्' सामान्यकेवलिनः 'ऋषीन्' मूलगुणोत्तरगुणयुतान् यतीन् 'महपीन्' तादृग्विधानेवाणिमादिलब्धियुतान् मुनीन् 'ज्ञानं पंचविधं वन्दे, सर्वत्र योज्यं । “जे य इमं गुणरयणसा-1 गरमविराहिऊण तिण्णसंसारा । ते मंगलं करित्ता, अहमवि आराहणाभिमुहो ॥२॥” 'ये' मुनयः 'इमं 'गुणरत्नसागरं' 'अविराध्य' सम्यक् पालयित्वा 'तीर्णसंसारा' निस्तीर्णभवाः ते मङ्गलं क्रियासुः अहमपि आराधनाभिमुखः गुणरत्नसागरस्य, मुनीनां चाराधनायामेकचित्त इत्यर्थः । पुनरपि स्वस्य मङ्गलार्थ अहद्धर्मयोरा|शिषमाह-"मम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो अ । खंती गुत्ती मुत्ती अजवया मद्दवं चेव ॥३॥" 'अर्हन्तो' जिनाः 'सिद्धाः' पञ्चदशभेदाः 'साधवो' मुनयः 'श्रुतं' आगमः 'धर्मों' यतिश्राद्धाचारलक्षणः, 'क्षांतिः' तितिक्षा 'गुप्तिः' मनोवाक्कायरक्षणं 'मुक्तिः' निर्लोभता 'आर्जवं निायिता 'माईवं' निर्मदता, मम मङ्गलं क्रियासुः, क्रियासुरित्यनुवर्तते । महाव्रतोच्चारसूचनमाह-"लोगम्मि संजया जं करेंति परमरिसिदेसियमुआरं । अहमवि उवहिओ तं महत्वयउच्चारणं काउं॥४॥"'लोके' कर्मभूमिरूपे 'संयताः' मुनयो 'यत्कुर्वन्ति' विदधति, किं तत् ?-'परमर्षिदेशितं' तीर्थकरादिकथितं 'उदारं' बलवत्तरं 'महाव्रतोचारणं' पञ्चमहाव्रतकथनं 'अहमपि' तन्महाव्रतोचारणं कर्तुमुपस्थितः-प्रहीभूतः। “से किं तं महत्वयउच्चारणं?, महत्वयउच्चारणा पंचविहा |पण्णत्ता राईभोयणवेरमणछट्ठा, तंजहा-सबाओ पाणाइवायाओ वेरमणं१ सवाओ मुसावायाओ वेरमणं | ST॥८९॥ Jain Education intamanna For Private & Personel Use Only Page #195 -------------------------------------------------------------------------- ________________ २ सवाओ अदिण्णादाणाओ वेरमणं ३ सवाओ मेहुणाओ वेरमणं ४ सवाओ परिग्गहाओ वेरमणं ५ सबाओ राईभोयणाओ वेरमणं ६" [प्रश्नसूत्रं छठेति यावत्, सेशब्दश्चाथार्थे, किमिति परिप्रश्ने, ततश्चायं वाक्यार्थःअथ किं तद्वस्तु महाव्रतोच्चारणा? अथवा प्राकृतशैल्याऽभिधेयवल्लिङ्गवचनानीति न्यायादथ ] का सा महाव्रतोचारणा ?, गुरुराह-'महाव्रतोच्चारणा पञ्चविधा प्रज्ञप्ता रात्रिभोजनविरमणषष्ठा, तद्यथा' 'सर्वस्मात् त्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाचेत्यर्थः 'प्राणातिपातात्' जीवहिंसनात् विरमणं 'सर्वस्मात्' हास्यलोभादिभवात् 'मृषावादात् असत्यवचनाद्विरमणं 'सर्वस्मात् दन्तविशोधनमात्रग्रहणरूपात् अदत्तादानात्-स्तेयाद्विरमणं सर्वस्मात् स्त्रीकथादिमात्रात् 'मैथुनात्'कामसङ्गाद्विरमणं 'सर्वस्मात्'मूर्छामात्ररूपात् परिग्रहाद्विरमणं 'सर्वस्मात् पचन (आहार) मात्रग्रहणात् (दिवागृहीतदिवाभुक्तादिभेदभिन्नात् इति प्रत्यन्तरं) रात्रिभोजनाद्विरमणं, इत्युक्त्वा प्रथमव्रतस्योचारमाह-"तत्थ खलु पढमे भंते ! महबए पाणाइवायाओ वेरमणं, सवं । भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, णेव सयं पाणे अइवाएजा णेवण्णेहिं पाणे अइवायाविजा पाणे अइवायंतेवि अण्णे ण समणुज्जाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, ण करेमि ण कारवेमि करतंपि अण्णं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" 'तत्र' महाव्रतोचारणे 'खलु निश्चयेन 'भन्ते' भदन्त इति, गुर्वग्रे प्रतिक्रमणार्थं पूज्यसंबोधनं, 'प्रथमे महाव्रते प्राणातिपाताद्विरमणं' विरमणं सर्वथा निवृत्तिरिति सर्वत्र व्याख्येयं, कैश्चिदत्र सप्त Jain Education in For Priumtar Yojww.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ९० ॥ Jain Education Inter मीस्थाने प्रथमा कथ्यते, प्रथमं महाव्रतमिति सर्वत्रापि प्रथमां कथयन्ति सर्वं भदन्त ! प्राणातिपातं 'प्रत्या| ख्यामि' परित्यजामि, अत्र यदुक्तं सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि तदेव विशेषतोऽभिधित्सुराह - 'से सुहुमं वेत्यादि सेशब्दः तद्वतवाचकः (तद्यथार्थे) 'सूक्ष्मं वा' पञ्चेन्द्रियागोचरं ज्ञानालोक्यं 'बादरं वा' इन्द्रियविषयं 'सं वा' तेजोवायुद्वीन्द्रियादिपञ्चेन्द्रियान्तरूपं 'स्थावरं वा' पृथिव्यम्बुवनस्पतिरूपं, वाशब्दाः परस्परापेक्षया | समुच्चये, अमी प्राणा-जीवाः, तान् किमित्याह - नैव स्वयं प्राणान् 'अतिपातयामि' हन्मि नैवान्यैः प्राणान् 'अतिपातयामि' विघातयामि, प्राणान् अतिपातयतोऽन्यान् न समनुजानामि 'जावज्जीवाए' इत्यादि - [ यावज्जीवं यावत् प्राणधारणं, किमित्याह-त्रिविधं - त्रिप्रकारं प्राणातिपातमिति गम्यं 'त्रिविधेन' करणेन, एतदेव दर्शयति मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमन्यं 'न समनुजानामि' नानुमन्येऽहं तस्य त्रिकाल - भाविनो प्राणातिपातस्य संबन्धिनमतीतमवयवं भदन्त ! 'प्रतिक्रमामि' मिथ्यादुष्कृतं यच्छामि 'निन्दामि' आत्मसाक्षिकं जुगुप्से 'गर्हामि' परसाक्षिकं तदेव, किं जुगुप्से ? इत्याह- 'आत्मानं' प्राणातिपातकारिणमश्लाघ्यं तथा 'व्युत्सृजामि' भृशं त्यजामीत्यर्थः ] । पुनरपि द्रव्यादिभेदैः प्राणातिपातव्याख्यानमाह - "से पाणाइवाए चउविहे पन्नते, तंजहा - दवओ खित्तओ कालओ भावओ, दवओ णं पाणाइवाए छसु जीवनिकाए, खित्तओ णं पाणाइवाए सबलोए, कालओ णं पाणाइवाए दिया वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा, जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्टियस्स विणयमूलस्स खंतिपहा प्रतिक्रमण व्याख्या 1180 11 jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ णस्स अहिरण्णसुवणियस्स उवसमप्पभवस्स णवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खि-19 संबलस्स णिरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निचियारस्स निवत्तिलक्खणस्स |पंचमहत्वयजुत्तस्स असंणिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निवाणगमणपज्जवसाणफलस्स पुचिं अण्णाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बाल-10 Kalयाए मोहयाए मंदयाए किड्डयाए तिगारवगुरुयाए चउक्कसाओवगएणं पंचिंदियवसट्टेणं पडिपुन्नभारियाए| सायासोक्खमणुपालयंतेणं इहं वा भवे अण्णेसु वा भवग्गहणेसु पाणाइवाओ कओ वा काराविओ वा कीरंतो वा परेहि समणुण्णाओ तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं अईअंनिंदामि पडुप्पण्णं संवरेमि अणागयं पच्चक्खामि सवं पाणाइवायं जावजीवाए अणिस्सिओऽहं नेव सयं पाणे अइवाएज्जा नेवन्नेहि पाणे अइवायाविजा पाणे अइवायंतेवि अन्ने न समणुजाणामि, तंजहा-अरहंतसक्खियं सिद्धसक्खि साहुसक्खिरं देवसक्खि अप्पसक्खि, एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, एस खलु पाणाइवायस्स वेरमणे |हिए मुहे खमे निस्सेसिए आणुगामिए पारगामिए सबसि पाणाणं सवेसिं भूयाणं सचेसि जीवाणं सोर्सि सत्ताणं अदुक्खणयाए असोयणाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुवद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए| eeeeeeeeeeeeeeeeeeeeeee Jain Education Intel For Private & Personel Use Only O w.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ९१ ॥ Jain Education | मोक्खयाए बोहिला भाए संसारुत्तारणाएत्तिकड्ड उवसंपजित्ता णं विहरामि । पढमे भंते! मह उवओम | सघाओ पाणाइवायाओ वेरमणं ॥ १ ॥ " स प्राणातिपातश्चतुर्विधः 'प्रज्ञप्तः' कथितः, 'तद्यथा' स च यथा द्रव्यतः क्षेत्रतः कालतः भावतः । तत्र द्रव्यतो द्रव्यमाश्रित्य णं इति वाक्यालङ्कारे, प्राणातिपातः षट्सु | जीवनिकायेषु पृथिव्यप्तेजोवायुवनस्पतिन्त्रसरूपप्राणिगणेषु, क्षेत्रतः प्राणातिपातः सर्वलोके चतुर्दशरज्ज्वात्मके, | कालतः प्राणातिपातो दिवा वा रात्रौ वा, भावतः प्राणातिपातो रागेण वा द्वेषेण वा, एवं प्राणातिपातं भेदतोऽभिधाय तस्यातीतकालविहितस्य सविशेषं निन्दामाह-'जं मए' इत्यादि, यो मयाऽस्य धर्मस्य केवलिप्रज्ञ| सादिद्वाविंशतिविशेषणविशेषितस्य पूर्वमज्ञानतादिभिश्चतुर्भिः प्रमादादिभिश्चैकादशभिः कारणैः प्राणातिपातः कृतः, तं निन्दामीत्यादिसंबन्धः । 'जं' तिविभक्तिव्यत्ययाद्यः प्राणातिपात इति योगस्तत्र मयेति प्रतिक्रामकसाधुरात्मानं निर्दिशति, अस्य धर्मस्य यत्याचारस्य, किंविशिष्टस्य ? - केवलिप्रज्ञप्तस्य १ अहिंसालक्षणस्य-अहिंसाचिह्नस्य २ सत्याधिष्ठितस्य ३ विनयमूलस्य ४ क्षान्तिप्रधानस्य ५ अहिरण्यसुवर्णस्य ६ उपशमप्रभवस्य ७ नवत्रह्मचर्यगुप्तस्य- नवब्रह्मगुप्तियुक्तस्य ८ अपचमानस्य न विद्यन्ते पचमानाः - पाचकाः यत्रासौ, पाकक्रियानिवृत्तसत्त्वासेवितस्य, अथवा अप्रमाणस्य ९ भिक्षावृत्तिकस्य, भिक्षया वर्त्तनं यत्र १० कुक्षिशम्बलस्य भुक्तिमात्रपाथेयस्य ११ निरग्निस्मरणस्य-अग्निस्मरणरहितस्य निरग्निशरणस्य वा १२ संप्रक्षालितस्य - क्षालितसर्वमलस्य १३, त्यक्तदोषस्य परिहृतरागादेः १४, गुणग्राहिकस्य गुणानुरक्तस्य १५, निर्विकारस्य इंद्रियमनोविकाररिक्तस्य १६, यतिप्रति क्रम० पा क्षिकसूत्र ० ॥ ९१ ॥ Page #199 -------------------------------------------------------------------------- ________________ निवृत्तिलक्षणस्य-सर्वव्यापारनिवृत्तिचिह्नस्य १७, पञ्चमहाव्रतयुक्तस्य १८, असन्निधिसञ्चयस्य १९, अविसंवादिनः। १/२०, संसारपारगामिनः, भवतारकस्येत्यर्थः २१, निर्वाणगमनपर्यवसानफलस्य, निर्वाणगमन-मोक्षगमनमेव पर्य-13| वसानं परमार्थरूपं फलं यस्य स तस्य २२, तादृशस्य धर्मस्य पूर्वमज्ञानतया १ अश्रवणतया-अनाकर्णनेन २अबोध्या-अबोधेन ३ अनभिगमेन-सम्यगप्रतिपत्त्या ४ अभिगमेन वा-विभक्तिव्यत्ययादभिगमे वा-सम्यगधर्मप्रतिपत्तौ वा प्रमादेन १ रागद्वेषप्रतिबद्धतया २ बालतया-मूढत्वेन शिशुत्वेन वा ३, मोहतया-मिथ्यात्वादिमोहोदयेन४, मन्दतया-अलसतया ५, क्रीडनया-केलिकिलतया ६, त्रिगौरवगुरुतया-ऋद्धिरससातगौरवभारिकतया ७, चतुष्कषायोपगतेन ८, पञ्चेन्द्रियोपवशाहून ९, प्रत्युत्पन्नभारिक(त)या-प्रत्युत्पन्नो-वर्तमानोयो भार:-कर्मसमूहः स विद्यते यस्यासौ प्रत्युत्पन्नभारिकः तस्य भावस्तत्ता तया १०, सातात-सातकोदयात् सौख्यं सातसौख्यं तदनुपालयता, सुखासक्तमनसेत्यर्थः ११ 'इहं वेति अस्मिन् वा भवे-वर्तमानजन्मनि 'अन्येषु वा भवग्रहणेषु' अतीतानागतेषु प्राणातिपातः कृतो वा कारितोवा क्रियमाणो वा परैः समनुज्ञातःतं निन्दामि गरिहामि त्रिविध कृतादिभेदस्त्रिप्रकारं त्रिविधेन-मनसा वाचा कायेन, साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह-अतीतं निन्दामि 'प्रत्युत्पन्नं वर्तमानं संवृणोमि अनागतं प्रत्याख्यामि, किं तदित्याह-'सर्व प्राणातिपातं' [इदमेवानागतप्रत्याख्यानं सविशेषमाह-] यावज्जीवमनिश्रितोऽहं निश्रारहित आशंसामुक्त इत्यर्थः, नैव स्वयं प्राणान् अतिपातयामि, नैवान्यैः प्राणान् अतिपातयामि,प्राणानतिपातयतोऽप्यन्यान्न समनुजानामीति कतिसाक्षिकमिदं प्रत्या Jain Education Intel For Private & Personel Use Only N w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ धर्मसंग्रहाख्यानमित्याह-तद्यथा-अर्हत्साक्षिकं, सिद्धसाक्षिकं, साधुसाक्षिकं, देवसाक्षिकं, आत्मसाक्षिकं,' अत्र अर्हन्तःशयतितिअधिकारः साक्षिणः समक्षभाववर्तिनो यत्र तदहेत्साक्षिकं, यथा स्यात्तथेत्यादिरथैः। एवमिति प्रत्याख्याने कृते सति भव-15 क्रम० पा18|ति-जायते भिक्षुर्वा-साधुर्भिक्षुकी वा-साध्वी वा, 'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतःक्षिकसूत्र. संयतः सप्तदशप्रकारसंयमोपेतः, विविधमनेकधा द्वादशविधे तपसि रतो विरतः, संयतश्चासौ विरतश्च, तथा 'प्रतिहतं' स्थितिहासतो ग्रन्थिभेदेन विनाशितं 'प्रत्याख्यातं हेत्वभावतः पुनर्वृद्ध्यभावेन निराकृतं पापकर्म ज्ञानावरणीयादि येन स तथा, पुनः कर्मधारयः, तत् खलु प्राणातिपातस्य विरमणं हितं 'सुखं च तत्तत्कारित्वात् 'क्षम' तारणसमर्थ, निःश्रेयसो-मोक्षस्तद्धेतुत्वान्निःश्रेयसं तदेव नैःश्रेयसिकम् , आनुगामिकं-अनुगमनशीलं, पारगामिक-पारगमक, कथमिदमेवंभूतमित्याह-'सर्वेषां' 'प्राणानां' द्वित्रिचतुरिन्द्रियाणां भूतानां' तरूणां 'जीवानां' पञ्चेन्द्रियाणां 'सत्त्वानां' पृथिव्यादीनां 'अदुःखनतया' अदुःखकरणतया 'अशोचनतया' अशोकोत्पादनेन 'अजरणतया' जीर्णत्वाविधानेन 'अतेपनतया' खेदाद्यनुत्पादनेन 'अपीडनतया' पादाद्यनवगाहनेन (अपरितापनतया-संतापकारित्वाभावेन) 'अनुपद्रवणतया' मारणपरिहरणेन, किंचेदं प्राणातिपातविरमणपदं महार्थ | महागुणं महानुभावं महापुरुषानुचीर्ण परमर्षिदेशितं प्रशस्तं तत्प्राणातिपातविरमणं दुःखक्षयाय कर्मक्षयाय मोक्षाय बोधिलाभाय संसारोत्तारणाय मे भविष्यतीति गम्यते, 'इतिकृत्वा' इतिहेतोः उपसंपद्य तत् सामस्त्येनाङ्गीकृत्य 'णं' इति वाक्यालङ्कारे 'विहरामि' मासकल्पादिना साधुविहारेण, अन्यथा व्रतप्रतिपत्तेर्वैयर्थ्य Jain Education in For Private Personel Use Only wि .jainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ प्रसङ्गादिति। अथ व्रतप्रतिपत्तिं निगमयन्नाह-प्रथमे भदन्त! महाव्रते"उपस्थितोऽस्मि' सामीप्येनावस्थितोऽस्मि, ततश्चेत आरभ्य मम सर्वस्मात् प्राणातिपाताद्विरमणं १ । “अहावरे दुच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सवं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवन्नेहिं मुसं वायाविजा मुसं वयंतेवि अन्ने न समणुजाणामि, जाव०"शेषं पूर्ववत् । “से मुसावाए चउबिहे पन्नते, तंजहा-19 दबओ खित्तओ कालओ भावओ, दवओ णं मुसावाए सबदवेसु, खित्तओ णं मुसावाए लोए वा अलोए वा, कालओ णं मुसावाए दिया वा राओ वा, भावओ णं मुसावाए रागेण वा दोसेण वा, जं म.” शेषं पूर्ववत् । "मुसावाओ भासिओ वा भासाविओ वा भासिजंतो वा परेहिं समणुनाओ, तं निं०” शेषं प्राग्वत् “सवं मुसावायं जाव.” शेषं० "नेव सयं मुसं वइज्जा नेवन्नेहिं मुसं वायाविजा मुसं वयंतेवि अन्ने न समणुजा|णिज्जा, तंज.” शेषं० "एस खलु मुसावायस्स वेरमणे । दुच्चे भंते ! महत्वए उवडिओमि सवाओ मुसावायाओ | वेरमणं २।” अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्व भदन्त ! मृषावादं प्रत्याख्यामि, से इति तद्यथा-क्रोधाद्वा लोभाद्वा भयावा हासाद्वा, आद्यन्तग्रहणात् मानमायाग्रहणं, नैव स्वयं मृषा वदा-15 मि, नैवान्यैर्मषा वादयामि, मृषां वदतोऽप्यन्यान्न समनुजानामि, शेषं पूर्ववत् । स च मृषावादश्चतुर्विधः। प्रज्ञप्तः, स यथा-द्रव्यतः क्षेत्रतः कालतः भावतः, द्रव्यतः सर्वद्रव्येषु जीवाजीवात्मकेषु धमाधमोदिविप-18 रीतप्ररूपणात् , क्षेत्रतः लोके वा चतुर्दशरज्ज्वात्मकेऽलोके वा तहाटे, शेष०, मृषावादो भाषितो वा भाषा Jan Education For Private Personel Use Only Page #202 -------------------------------------------------------------------------- ________________ ९३॥ धर्मसंग्रहेपितो वा भाषमाणो वा परैः समनुज्ञातः एवं सकलमपि । “अहावरे तच्चे भंते ! महत्वए अदिनादाणाओ वेर- यतिप्रतिअधिकारः मणं, सवं भंते ! अदिन्नादाणं पच्चक्खामि से गामे वा नगरे वा रणे वा अप्पं वा बहुं वा अणुंवा थूलं वा चित्त- क्रम०पामंतं वा अचित्तमंतं वा णेव सयं अदिण्णं गिण्हिज्जा नेवन्नेहिं अदिण्णं गिहाविजा अदिण्णं गिण्हतेवि अन्ने नक्षिकसूत्र० समणुज्जाणामि" शेषं० "से अदिन्नादाणे चउबिहे पण्णत्ते" शेष०, “दवओ णं अदिन्नादाणे गहणधारणिज्जेसु दवेसु, खित्तओ णं अदिन्नादाणे गामे वा नगरे वा रणे वा" शेष०, “अदिन्नादाणं गहि वा गाहाविरं वा घिप्पंतं वा परेहिं समणुन्नायं" शेषं०, “सवं अदिन्नादाणं" शेषं. "नेव सयं अदिण्णं गिण्हिज्जा नेवन्नेहिं अदिण्णं गिण्हाविजा अदिण्णं गिण्हतेवि अन्ने न समणुज्जाणामि" शेषं० "एस खलु अदिन्नादाणस्स वेरमणे" शेषं० | "तच्चे भंते ! महत्वए उवडिओमि सबाओ अदिन्नादाणाओ वेरमणं ३" । अथापरे तृतीये भदन्त ! महाव्रते अदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, तद्यथा ग्रामे वा नगरे वाऽरण्ये वा अल्पं वा बहु वा| अणु वा स्थूलं वा चित्तमद्वा अचित्तमद्वा नैव सयं अदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामि शेषं । तददत्तादानं चतुर्विधं प्रज्ञप्त, द्रव्यतो ग्रहणीयधारणीयेषु, अनेन च धर्माधर्मास्तिकायादिष्वदत्तादानप्रतिषेधमाह, ग्रहणधारणानहत्वात् तेषां, क्षेत्रतो ग्रामे वा नगरे वा अरण्ये वा, शेष । अदत्तादानं गृहीतं वा ग्राहितं वा गृह्यमाणं वा परैः समनुज्ञातं "। "अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सवं भंते! मेहुणं पञ्चक्खामि, से दिवं वा माणुस्सं वा तिरिक्खजोणियं वा, णेव सयं मेहुणं Jain Education Interno Page #203 -------------------------------------------------------------------------- ________________ वडवाश्वादिसत्कं, तत् नवसारूपेषु विभूषणविकलरूपीक वाशेष० ४। “अहावर चित्तमंत वा अचित्तमत सेविजा णेवण्णेहिं मेहुणं सेवाविजा, मेहुणं सेवंतेवि अन्ने न समणुजाणामि' शेषं० से मेहुणे चउ०" शेषं०11 “दवओणं मेहुणे रूवेसु वा स्वसहगएसु वा, खित्तओ णं मेहुणे उड्डलोए वा अहोलोए वा तिरियलोए वा" शेष 'नेव सर्य मेहुणं सेविजा नेवन्नेहिं मेहुणं सेवाविज्जा मेहुणं सेवंतेवि अग्ने न समणुजाणिज्जा' शेषं 'एस | खलु मेहुणस्स वेरमणे' शेषं० 'चउत्थे भंते ! महत्वए उ०' शेषं० मेहुणाओ वेरमणं" ॥४॥ अथ अपरे चतुर्थे भदन्त ! (महाव्रते) मैथुनं प्रत्याख्यामि, सेत्ति, तद्यथा-दैवं वा देवदेवीसत्कं, मानुषं वा स्त्रीपुरुषसत्कं, तिर्यग्योनं वा वडवाश्वादिसत्कं, तत् नैव खयं मैथुन सेवे, नैवान्यमथुनं सेवये, मैथुनं सेवमानानन्यान्न समनुजानामि, शेषं। द्रव्यतो रूपेषु वा निर्जीवप्रतिमारूपेषु विभूषणविकलरूपेषु वा, रूपसहगतेषु वा सजीवपुरुषाङ्गनाशरीरेषु भूषणसहितरूपेषु वा, क्षेत्रतः ऊर्द्धलोके वा अधोलोके वा तिर्यग्लोके वा, शेषं०४। “अहावरे पंचमे भंते ! महत्वए परिग्गहाओ बेरमणं, सवं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा व सयं परिग्गहं परिगिण्हिज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविजा, परिग्गहं परिगिण्हंतेवि अन्ने न समणुजाणामि" शेषं० 'से परिग्गहे च०' शेषं. 'दवओणं परिग्गहे सचित्ताचित्तमीसेसु दवेसु, खित्तओणं परिग्गहे सव्वलोए, कालओ णं परिग्गहे दिआ वा राओ वा भावओ णं परिग्गहे अप्पग्घे वा महग्धे वा रागेण वा दोसेण वा" शेषं०, परिग्गहो गहिओ वा गाहाविओ वा धिप्पंतो वा परेहिं समणुन्नाओ' शेषं०, सवं परिग्गहं' शेषं० 'नेव सयं परिग्गहं परिगिण्हिज्जा नेवन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हंतेवि अन्ने न समणुजा Jain Education into For Private Personel Use Only @ jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ न्नि समनुजा वा शेषाओ बेरमण राई भुंजावित्र धर्मसंग्रह 18|णामि' शेषं० 'एस खलु परिग्गहस्स वेरमणे' शेषं 'पंचमे भंते !' शेषं० परिग्गहाओ वेरमणं ५” अथापरे पश्चमे यतिप्रतिअधिकारःभदन्त ! महाव्रते परिग्रहाद्विरमणं, नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परि-12 क्रम०पा गृह्णतोऽप्यन्यान्न समनुजानामि, द्रव्यतः सचित्ताचित्तमिश्रेषु द्रव्येषु, आकाशादिसर्वपदार्थेषु ममत्वकरणात्, क्षिकसूत्र० 'भावतश्चाल्पमूल्यं बहुमूल्यं वा' शेषं०, 'परिग्रहो गृहीतो वा ग्राहितो वा गृह्यमाणो वा परैः समनुज्ञातः ॥९४॥ शेषं । “अहावरे छठे भंते ! वए राईभोयणाओ वेरमणं, सवं भंते ! राईभोयणं पञ्चक्खामि, से असणं वा पाणं । वा खाइमं वा साइमं वा, व सयं राई भुजिज्जा णेवण्णेहिं राई भुंजाविजा राई भुजंतेवि अन्ने न समणुजाणामि' शेषं० 'से राईभोयणे' शेषं० 'दवओ णं राईभोयणे असणे वा पाणे वा खाइमे वा साइमे वा, खित्तओ णं राइभोयणे समयखित्ते, कालओ णं राईभोयणे दिआ वा राओ वा, भावओ णं राईभोअणे तित्ते वा कडुए, वा कसाइले वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसेण वा शेषं० 'राईभोयणं भुत्तं वा भुंजावियं वा भुंजंतं वा परेहिं समणुन्नायं शेषं० 'सवं राईभोयणं शेषं 'नेव सयं राई भुंजिजा नेवन्नेहिं राई भुंजाविज्जा ! राइं भुजंतेवि अन्ने न समणुजाणिज्जा' शेषं० 'एस खलु राईभोयणस्स वेरमणे' शेषं० 'छढे भंते !' शेषं०, राईभोयणाओ वेरमणं ६।" अथापरे षष्ठे भदन्त ! व्रते रात्रिभोजनाद्रात्रिगृहीतरात्रिभुक्तादिभेदभिन्नाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामि, तद्यथा-अशनं वा पानं वा खादिम वा खादिमं वा, नैव स्वयं रात्रौ भुञ्ज, नैवान्यै रात्री भोजये, रात्रौ भुञानानन्यानपि न समनुजानामि, शेषं, तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तं, शेषं०, "अथापरे षष्ठे भदन्त वा पानं वा खादिम वा खाभोजनं चतुर्विधं प्रज्ञप्तं, शेष Jain Education in For Private Personel Use Only Vilww.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ द्रव्यतः अशनं वा पान वा खादिमं वा खादिम वा, क्षेत्रतः समयक्षेत्रे-मनुष्यलोके, तत्रैव रात्रिभावात् , कालतः रात्री, भावतः तिक्तं वा कटुकं वा कषायं वा अम्लं वा लवणं वा मधुरं वा, शेषं०, रात्रिभोजनं भुक्तं वा भोजितं वा भुज्यमानं वा परैः समनुज्ञातं, शेषं०६। अथ सर्वेषां व्रतानां समकालोचारमाह-"इच्चेइयाइं पंच महत्वयाई राईभोयणवेरमणछट्ठाई अत्तहिअट्टयाए उवसंपजित्ता णं विहरामि” इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि आत्महितार्थ 'उपसंपद्य' सम्यक् प्रतिपद्य विचरामि । अथ महाव्रतानां यथाक्रमममतीचारानाह-"अप्पसत्था य जे जोगा, परिणामा य दारुणा । पाणाइवायस्स वेरमणे, एस वुत्ते अइक्कमे ॥१॥ तिवरागा य जा भासा, तिवदोसा तहेव य । मुसाबायस्स वेरमणे, एस वुत्ते अइक्कमे ॥२॥ उग्गहं च अजाइत्ता, अविदिन्ने अ उग्गहे । अदिन्नादाणस्स वेरमणे०॥३॥ सद्दारुवारसागंधाफासाणं पवियारणे । मेहुणस्स वे०॥४॥ इच्छा मुच्छा य गेही य, कंखालोभे अ दारुणे । परिग्गहस्स वेरमणे ॥५॥ अइमत्ते अ आहारे, सूरखित्तंमि संकिए।राइभोअण॥६॥” 'अप्रशस्ताः ' असुन्दराः 'चः' समुच्चये 'ये' 'योगा' अयतचमणभाषणादयो व्यापाराः 'परिणामाश्च भूतघाताद्यध्यवसायाः 'दारुणा' रौद्राः प्राणातिपातस्य विरमणे|8 एषो यः अतिक्रमोऽतिचार उक्त इति मत्वा तान् परिहरेदिति सर्वत्र योजना कार्या १। 'तीव्ररागा' उत्कटविष-12 यानुबन्धा या भाषा तथैव च तीब्रद्वेषा-उग्रमत्सरा भाषा मृषावादस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः २। अवग्रहं-आश्रयं अयाचित्वा स्वामिनः खामिसन्दिष्टाद्वा सकाशादननुज्ञाप्य, तत्रैव यदवस्थानमिति गम्यं, Main Education For Private Personal use only W ww.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ ९५॥ धर्मसंग्रहे अविदत्ते वा-अवितीणे प्रतिनियतावग्रहमर्यादाया बहिरित्यर्थः, यच्चेष्टनमिति शेषः। अदत्तादानस्य विरमणे ३॥ यतिप्रतिअधिकारः शब्दरूपरसगन्धस्पर्शानां [ आकारस्येहागमिकत्वात् , प्रक्रमान्मनोज्ञानां] 'प्रतिचारणा' रागार्थ प्रार्थना, मूर्छा च क्रम०पाहृतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, काना-अप्राप्तविविधार्थप्रार्थना [काङ्का] तद्रूपो लोभः। क्षिकसूत्र. 18कांक्षालोभः 'चः' समुच्चये 'दारुणो' रौद्रः परिग्रहस्य वि० ५। 'अतिमात्र आहारः' निशि क्षुद्भयेन दिवैव बहु-18 भोजनं सूरक्षेत्रमुदयास्तरूपं नभःखण्डं तस्मिन् 'शङ्किते' उदयक्षेत्रमस्तक्षेत्र वा प्रासो न वेतिरूपे आहारो भुक्त इति वर्तते रात्रिभोजनस्य० ६। अथ महाव्रतरक्षणं यथा भवति तथाह-“दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥१॥ दंसण । बीयं वयमणुरक्खे, विरयामो मुसावायाओ ॥२॥ दंसण । तइयं वयमणुरक्खे, विरयामो अदिन्नादाणाओ॥ ३॥ दंसण ।। |चउत्थं वयमणुरक्खे, विरयामो मेहुणाओ ॥ ४॥ दंसण। पंचमं वयमणुरक्खे, विरयामो परिग्गहाओ ॥५॥ दसण । छ8 वयमणुरक्खे, विरयामो राईभोयणाओ ॥६॥" दर्शनज्ञानचारित्राण्यविराध्य 'उपस्थितः | स्थिरीभूतः श्रमणधर्मे प्रथमं व्रतमनुरक्षामि, किंविशिष्टो ?-वचनव्यत्ययाद्विरतोऽस्म्यहं प्राणातिपातात्, एवमन्यत्रापि भावनीयं । "आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो ॥९५॥ पाणाइवायाओ॥१॥ आ० । बीयं, मुसावायाओ॥२॥ आल। तइयं वय०, अदिनादाणाओ॥३॥ आल18| य० । चउत्थं वय०, मेहुणाओ ॥ ४॥ आलय० । पंचमं वय०, परिग्गहाओ॥५॥ आलय० । छटुं वयमणुरक्खे, Jan Education inte For Private Personel Use Only Page #207 -------------------------------------------------------------------------- ________________ |विरयामो राइभोयणाओ॥६॥ आलय । तिविहेण अप्पमत्तो, रक्खामि महत्वए पंच ॥१॥" 'आलयः सूचकत्वादालयवर्ती सकलकलङ्कविकल(वसति)निषेवीत्यर्थः । एवं यथोक्तविहारण विहरन तथा ईर्यादिपञ्चस|मितिभिः समितः, युक्तः परीषहसहनगुरुकुलवासादिसाधुगुणैः समन्वितः, गुप्तो गुप्तित्रयेण, स्थितः श्रमण धर्मे क्षान्त्यादिकेऽग्रे प्राग्वद् व्याख्येयं, नवरं सप्तमसूत्रस्योत्तरार्द्ध विशेषो यथा-त्रिविधेन मनोवाकायलक्षणेनाग्रे | स्पष्टं । अर्थकादिदशान्तहेयोपादेयत्यागग्रहणद्वारेण पुनर्महाव्रतरक्षणमाह-"सावजजोगमेगं, मिच्छत्तं एगमेव | | अन्नाणं । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥१॥ अणवजजोगमेगं, सम्मत्तं एगमेव नाणं तु । उवसंपण्णो जुत्तो, रक्खामि महत्वए पंच ॥२॥१। दो चेव रागदोसे, दोण्णि य झाणाई अझरुद्दाइं। परि०॥३॥ दुविहं चरित्तधम्म, दोण्णि य झाणाई धम्मसुक्काइं। उ०॥४॥२। किण्हा नीला काऊ, तिण्णि य लेसाओ अप्पसत्थाओ । परि०॥४॥ तेऊ पम्हा सुक्का, तिणि य लेसाओ सुप्पसत्थाओ। उव०॥५॥ मणसा मणसच्चविऊ, वायासच्चेण करणसच्चेण ।तिविहेणवि सच्चविऊ, रक्खा०॥७॥३॥ चत्तारि य दुहसिज्जा, चउरो सन्ना तहा कसाया य । परि०॥८॥ चत्तारि य सुहसिज्जा, चउविहं संवरं समाहिं च उव०॥९॥४। पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे । परि० ॥१०॥ पंचिंदियसंवरणं, तहेव पंचविहमेव सज्झायं । उव०॥११॥५॥ छज्जीवणिकायवहं, छविह भासाउ अप्पसत्याउ । परि० ॥१२॥ छबिहअभितर,यं, बज्झपि य छविहं तवोकम्मं । उव०॥१३॥ ६ सत्त य भयठाणाई, सत्तविहं चेव नाणविन्भंगं । परि०॥१४॥ पिंडेसणपाणेसण, Jain Education in For Private & Personel Use Only Whiww.jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ धर्मसंग्रह उग्गहसत्तिकया महज्झयणा । उव०॥१५॥७॥ अट्ट मयहाणाई, अट्ट य कम्माइं तेसि बंधं च । परि०॥१६॥ यतिप्रतिअधिकारः अट्ट य पवयणमाया, दिहा अहविह णिहिअडेहिं । उव०॥१७॥ ८। नव पावनिआणाई, संसारत्था य नवविहा क्रम०पा18जीवा । परि० । १८॥ नवबंभचेरगुत्तो, दुनवविहं बंभचेरपरिसुद्धं । उव०॥ १९॥९। उवायं च दसविहं, क्षिकसूत्र० असंवरं तहय संकिलेसं च । परि० ॥ २०॥ सच्चसमाहिट्ठाणा, दस चेव दसाओं समणधम्मं च । उव० ॥२॥ ॥९६॥ १०। आसायणं च सवं, तिगुणं इक्कारसं विवजंतो। परि० ॥ २२॥ एवं तिदंडविरओ, तिगरणसुद्धो तिसल्लनिस्सल्लो। तिविहेण पडिकतो, रक्खामि ॥२३॥” व्याख्या-एकं सावद्ययोगं एकं मिथ्यात्वं एक अज्ञानं परिवर्जशायन गुप्त:-त्रिगुप्तिगुप्तः पञ्च महाव्रतानि रक्षामि। एकं अनवद्ययोगं कुशलानुष्ठानं एकं सम्यक्त्वं एकं ज्ञानं तुरप्यर्थे उपसंपन्नः संप्राप्तः युक्तः संयमयोगयुक्तः पञ्च महाव्रतानि रक्षामि १द्वौ चैव रागद्वेषौ द्वे ध्याने आतरौद्रे च परिवर्जयन शेषं पूर्ववत्। द्विविधं चारित्रधर्म देशसर्वचारित्रभेदात्, द्वे धर्मशुक्ले ध्याने उपसंपन्नः शेषं० २। विभक्तिव्यत्ययात् कृष्णां नीलां कापोतां चेत्येताः तिस्रो लेश्या अप्रशस्ताः परि०, शेषं, तैजसी पद्मां शुक्लां चेत्येतास्तिस्रो लेश्याः सुप्रशस्ताः उप०३। मनसा शुभभावरूपेण चेतसा करणभूतेन रक्षामि महाव्रतानीतियोगः। किंवि० अहं ?, मनःसत्यं मनःसंयम इत्यर्थः स चाकुशलमनोविरोधः कुशलमनउदीरणा-18 प्रवर्तनरूपस्तं वेद्मि मनःसत्यविद्वान् , एवं वाक्सत्येन कुशलाकुशलो(लवचउ) दीरणनिरोधरूपेण वागसंयमेन 8 करणभूतेन, तथा करणसत्येन क्रियातथ्येन कायसंयमेनेत्यर्थः, सच कार्ये यतनया गमनागमनादिविधानं तदभावे ! Jain Education in For Private & Personel Use Only Tww.jainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ तु संलीनकरपादादेरवस्थानं यदिति । अनेन च भङ्गत्रयाभिधानेनान्यदपि द्विकसंयोगभंगत्रयं सूचितं, तद्यथामनोवाक्सत्येन १ मनःकायसत्येन २ वाकायसत्येन ३ चेति त्रिविधेनापि मनोवाक्कायरूपेण सत्यवित् शुद्धसंयमपालक इत्यर्थः अनेन च त्रिकसंयोगभङ्गो दर्शितः, केवलमनः १ केवलवचन २ केवलकाय ३ मनोवाक् ४ मन:काय ५ वाकाय मनोवाकायेने ७ त्येवं सप्तविकल्पेन संयमेन रक्षामि३॥ चतस्रो दुःखशय्या द्रव्यतो दुष्टखट्वारूपा भावतस्तु दुःश्रमणताखभावाः प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ लानादिप्रार्थनविशेषिताः, चतुरः कषायान् क्रोधमानमायालोभरूपान्, चतस्रः संज्ञा आहारभयमैथुनपरिग्रहरूपाः परि०। चतस्रः सुखशय्या दुःखशय्याविपरीताः, चतुर्विधं संवरं मनोवाक्कायोपकरणसंवरभेदात्, समाधि च प्रशस्तभावं ज्ञानदर्शनचारित्रतपोरूपं, उप०४। पञ्चैव कामगुणान् शब्दरूपरसगंधस्पर्शरूपान्, पञ्चैव आनौति-आदत्ते कर्म यैस्तान आश्नवान् आश्रवानित्यर्थः प्राणातिपातादीन् महादोषान् परि०, शेष। पञ्चेन्द्रियसंवरणं-स्पर्शनादीन्द्रियनिग्रहणं ततः पञ्चविधमेव स्वाध्यायं-वाचनादिरूपं, उप० शेषं०५। षड्जीवनिकायवधं पृथिव्यादिवधं, षड्विधभाषा अप्रशस्ताः हीलिता १ खिसिता २ परुषा ३ अलीका ४ गार्हस्थी ५ उपशामिताधिकरणोदीरण ६ भाषारूपाः, तत्र हीलिता-अवज्ञागर्भा १ खिंसिता-सनिन्दा २ परुषा-गाल्यादिसहिता ३ अलीका-असत्या ४ गार्हस्थी-18 |पितृपुत्रादिसंबन्धयुक्ता ५ उप० उपशमितकलहप्रवर्तनी ६, परि० शेषं। पनिअभ्यन्तरं तपःकर्म-प्रायश्चिसत्तादिरूपं, बाह्यमपि षड्विधं तपःकर्म-अनशनादिरूपं, उप. शेषं०६। सप्त भयस्थानानि पूर्वोक्तानि प्रसिद्धानि, For Private Personal Use Only H@ Jain Education in AN Page #210 -------------------------------------------------------------------------- ________________ धर्मग्र अधिकारः ३ ॥ ९७ ॥ | सप्तविधं पूर्वापरनिपातनाद्विभङ्गज्ञानं, “इग १ पणदिसिलोगगमो २, किरिआवरणो ३ जिओ तणू ४ ऽणुमओ ५ । रूवी ६ सवं जीवो ७ सगविभंगा" इत्येवंरूपं । परि० शेषं० । पिण्डेषणाः पानैषणाश्च सप्त व्याख्यातपूर्वाः, अवग्रहप्रतिमा वसत्यभिग्रहा इत्यर्थः, त(य) था - "जहाचिंतिय १ सपरिग्गह २ सउग्गह ३ परुग्गहे ४ सागारिअ ५ संथारुग्गहा ६ अहसंथडि ७ उग्गहा सत्त, तत्र पूर्वमेव विचिन्त्यैवंभूत उपाश्रयो ग्राह्यो नान्यथा, तमेव याचित्वा गृह्णतः प्रथमा १, अहमन्येषां कृतेऽवग्रहं ग्रहीष्यामि अन्येषां वाऽवग्रहे गृहीते वत्स्यामीति प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां सांभोगिकानामसांभोगिकानां वोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति २, अन्यार्थमवग्रहूं याचिष्ये, अन्यावगृहीते तु न स्थास्यामीति तृतीया, ३, एषा वहालन्दकानां यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थ तं याचन्त इति ३, अहमन्येषां कृतेऽवग्रहं न याचिष्ये, अन्यगृहीते तु वत्स्यामीति इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पिकार्थं परिकर्म कुर्वतां स्यात् ४, अहमात्मकृतेऽवग्रहं | याचिष्ये नान्येषां, इयं तु जिनकल्पिकस्येति ५, यदीयमवग्रहं ग्रहीष्ये तदीयमेव चेत्कटादिसंस्तारकं ग्रही| ष्यामि इतरथोत्कटुको वोपविष्टो वा रजनीं गमयिष्यामि, एषापि जिनकल्पिकादेरिति ६, सप्तम्यपि पूर्वोक्ता, | नवरं यथाऽवस्तृतमेव शिलादिकं ग्रहीष्यामि, नेतरदिति ७ । तथा 'सत्तिक्कय'त्ति सप्तसप्तैककाः अनुद्देशतयै| कसरत्वेनैककाः अध्ययनविशेषा आचाराङ्गद्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेतिकृत्वा ससैकका अभिधीयन्ते तेषामेकोऽपि ससैकक इति व्यपदिश्यते तथानामत्वात्, नामानि च प्रागुक्तानि । 'मह यतिप्रतिक्रमणे पा क्षिकसू त्रार्थः ॥ ९७ ॥ Page #211 -------------------------------------------------------------------------- ________________ ज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनापेक्षया अध्ययनानि महाध्ययनानि तान्यपि पूर्वमुक्तानि, उ०७। अष्टौ जात्यादीनि मदस्थानानि अष्टौ कर्माणि प्रसिद्धानि, तेषां बन्धं च-अभिनव-15 ग्रहणं,अष्ट च प्रवचनमातरो दृष्टा-उपलब्धाः, कैरित्याह-अष्टविधा-अष्टप्रकारा निष्ठिता:-क्षयं गताः अर्थाः प्रक्रमाज्ज्ञानावरणादिपदार्था येषां ते तथा तैर्जिनैरित्यर्थः, उ०८। नव पापनिदानानि भोगादिप्रार्थनारूपाणि, तानि यथा-'निव १ सिट्टि २ इत्थि पुरिसे ४, परपविआरे ५ सपविआरे अ६।अप्परयसुर ७ दरिद्दे ८, सड्ढे ९ हुज्जा नव निआणे ॥१॥' प० । नवब्रह्मचर्यगुप्तिगुप्तः अहमितिशेषः, द्विनवविधं ब्रह्मचर्यं परिशुद्धं निर्दोषं अष्टादशभेदमित्यर्थः उ०९। उपघातनमुपघातस्तं दशविध, यथा-"उग्गम १ उप्पा २ एसण ३ परिहरण ४ परिसाडणा य ५ नाणतिगे ६-७-८ । संरक्खणा ९ऽचिअत्ते १० उवघाया दस इमे हुंति ॥१॥” उद्गमेन आधाकर्मादिना १६ उपघातो-विराधनं चारित्रस्य १, एवमुत्पादनया धान्यादि १६ रूपया २, एषणया शङ्कितादि १० भेदया ३, परिहरणा-अलाक्षणिकस्याकल्प्यस्य चोपकरणस्य परिभोगस्तया ४, परिशातना-वस्त्रपात्रादेः समारचनं तया ५ ज्ञानोपघातोऽकालस्वाध्यायादिभिः ६, दर्शनोपघातः शङ्कितादिभिः ७, चारित्रोपघातः समितिभङ्गादिभिः ८, संरक्षणेन शरीरादिविषयमूर्छया ९, अचिअत्तम्-अप्रीतिकं १० । तथा दशविधमसंवरं संक्लेशं च-असमाधि, तदा--"जोगिदिओवहि ९ सुई १० असंवरो दस य संकिलेसो अ । नाणाइ ३ जोग ६ उवही ७, वसहि ८ कसाय ९ऽन्नपाणेहिं १०॥१॥” योगत्रयेन्द्रियपनकासंवरः स्पष्टः ८ उपधिरनियतोऽकल्प्यवस्त्रादेग्रहणं वा ९, -८ । संरक्खणा ९पादनया धान्यादि १६ रूपयातना-वस्त्रपात्रादेः समारचन्दमा , Jain Education in For Private & Personel Use Only Mw.jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ यति धर्मसंग्रहे अधिकारः क्रमणे पा ॥९८॥ सूच्या उपलक्षणत्वात् कुशाग्राणां च शरीरोपघातकारिणां यदसंगोपनं सूचीअसंवरः१० । ज्ञानादीनां संक्लेशोविशुद्ध्यमानता ३, मनःप्रभृतीनां सं०६, उपधिः-वस्त्रादिस्तद्विषयः सं०७, वसतेमनोज्ञद्वारेण सं०८, कषाया एव तैर्वा सं०९, अन्नपानाश्रितश्च सं० १०, प० । सत्यं दशविधं "जणवय १ संमय २ ठवणा ३, नामे ४ स्वे क्षिकसू५ पडुच्च सच्चे अ६।ववहार ७ भाव ८ जोगे ९, दसमे ओवम्मसच्चे अ १० ॥१॥” इतिरूपं । समाधिस्थानान्यपि दश यथा-"इत्थिकहा १ऽऽसण २ इंदिअनिरिक्ख ३ संसत्तवसहिवजणया ४ । अइमायाहार ५ पणीअ ६, | पुवरयसरणपरिहारो ७॥१॥ न य साए अ८ सिलोगे ९, मजिज न सहरूवगंधे य १० । इअ दस समाहिठाणा, सपरेसि समाहिकारणओ॥२॥” स्त्रीकथादिवर्जनात् समाधिः ७, न च साते-सुखे रसस्पर्शलक्षणविषयसंपाद्ये ८, श्लोके च-कीत्तौ [न] माद्येत् ९, शब्दादिषु न सङ्गं कुर्यात् १०, दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्गं शास्त्रस्याभिधानमिति, ताश्चेमाः-“कम्मविवागाण दसा १, उवासगं २ तगड ३-18 णुत्तरदसा य ४ । पण्हावागरणदसा ५, दसासुअक्खंधदसा य ६।१। बंधाइ दसा चउरो १०, सेसा वक्खाणिआ न चुन्नीए । महत्वयकसायचउजुअतवेहिं दसहा समणधम्मो २।” सुगमे । नवरं बन्धदशा ७ द्विगृद्धिदशा ८ दीर्घदशा ९ संक्षेपकदशा १० अप्रतीता एताः, श्रवणधर्म प्रतीतं उ०॥१०॥ आशातनां सर्वां सामान्येन, अथवा 'त्रिगुणं त्रिगुणितं एकादशाकं त्रयस्त्रिंशत इत्यर्थः। साम्प्रतमनुक्तस्थानातिदेशतस्तां कर्तुमाह 'एवं प्रागुक्तलेश्यादिस्थानवत् 'त्रिदण्डविरतः' मनोवाकायभेदात् त्रिसङ्ख्यकरणानि मनःप्रभृतीनि तैः शुद्धो For Private & Personel Use Only Page #213 -------------------------------------------------------------------------- ________________ Jain Education Inte निर्दोषः सावद्ययोगनिवृत्तस्त्रिदण्ड विरतः, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्ध इति विशेषः । त्रिशल्यनिः शल्यः त्रिविधेन - त्रिप्रकारेण मनोवाक्कायरूपेण प्रतिक्रान्तः - प्रतिनिवृत्तः, पञ्च महाव्रतानि रक्षामि ॥ अथ महाव्रतोच्चारस्तुतिमाह - " इच्चेइअं महवयउच्चारणं थिरत्तं सल्लुद्धरणं घिइबलं ववसाओ साहणट्ठो पावनिवारणं निकायणा | भावविसोही पडागाहरणं णिजूहणाराहणा गुणाणं संवरजोगो पसत्थझाणोवउत्तया जत्तया य नाणे परमट्ठो उत्तमट्ठो एस (खलु ) तित्थंकरेहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छजीवनिकायसंजमं उवएसिडं | तेलुक्कसक्कयं ठाणं अब्भुवगया णमुत्थु ते सिद्ध बुद्ध मुक्त नीरय निस्संग माणमूरण गुणरयणसायरमणंतमप्पमेय | महइमहावीर वद्धमाण सामिस्स नमुत्थु ते अरहओ, नमोत्थु ते भगवओ, तिकड एसा खलु महवयउच्चारणा कया इच्छामो सुत्तकित्तणं काउं” व्याख्या - इत्येतदनन्तरोदितमितिशेषः, 'महाव्रतोचारणं' कृतमितिशेषः, अत्र च को गुणोऽथवा तत्कथंभूतमित्याह- 'स्थिरत्वं' महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वान्निश्चलं भवति 'शल्योद्धरणं' तत्कारणत्वात् धृतेश्चित्तसमाधेर्बलमवष्टम्भः, 'व्यवसायो' दुष्करकरणाध्यवसायः, 'साधनं' करणं तल्लक्षणोऽर्थः साधनार्थः मोक्षोपाय इत्यर्थः, निकाचनेव निकाचना, खव्रतप्रतिपत्तिदृढतरनिबन्धनमित्यर्थः, शुभकर्मणां निकाचनाहेतुत्वान्निकाचनेदमुच्यते, भावस्य- आत्मपरिणामस्य विशोधिकारणत्वाद्भावविशोधिः, पताकायाःचारित्राराधनावैजयन्त्या हरणं-ग्रहणं, पताकाहरणं, निर्यूहना- निष्काशना कर्मशत्रूणामात्मनगरान्निर्वासनेत्यअर्थ:, आराधना-अखण्डनिष्पादना, गुणानां मुक्तिसाधकजीवव्यापाराणां, संवरयोगः - नूतनकर्मनिरोधः संवर Page #214 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे स्तद्रूपो योगो-व्यापारः, संवरेण योगः संवन्धो वा, प्रशस्तध्यानेनोपयुक्तता-संपन्नता, युक्तता च-समन्वितता यतिप्रतिअधिकारः विभक्तिव्यत्ययाज्ज्ञानेन, परमार्थः सद्भूतार्थः, उत्तमार्थः-प्रकृष्टपदार्थः मोक्षफलसाधकत्वेन, महाव्रतानां सर्व- क्रमणे पा वस्तुप्रधानत्वात् । एस० लिङ्गव्यत्ययादेतन्महाव्रतोचारणं तीर्थकरैः प्रवचनस्य सारो देशित इतिसंबंधः, किंवि-1||क्षिकसू शिष्टैः तीर्थकरैः?-'रइ.' रतिरागद्वेषमथनैः, रतिश्च मोहनीयकर्मोदयजन्यस्तथाविधानन्दरूपश्चित्तविकारः, ते च त्रार्थः ॥९९॥ भगवन्तस्तीर्थकराः षड्जीवनिकायस्य संयम-रक्षामुपलक्षणत्वान्मृषावादादिपरिहारं चोपदिश्य उपलक्षणत्वात्वयं कृत्वा च त्रैलोक्यसत्कृतं स्थानं-सिद्धिक्षेत्र अभ्युपगताः-संप्राप्ताः।मङ्गलार्थ वीरस्तुतिमाह-नमोऽस्तु तुभ्यं हे वर्द्धमानखामिन्नितिप्रक्रमः, किंवि०?-सिद्धः कृतार्थः, वुद्धः ज्ञाततत्त्वः, मुक्तः पूर्वकर्मबन्धनैः, नीरजो बध्यमानकर्मरहितः, निःसङ्गः सङ्गरहितः, मानमूरणः गर्वोद्दलनः, गुणरत्नसागरः अनन्तज्ञानात्मकत्वादनन्तः मोऽलाक्षणिकः, अप्रमेयः प्राकृतजनापरिच्छेद्यः, महति गरीयसि, प्रक्रमान्मोक्षे कृतमते इति गम्यते, महावीर! कर्मविदारक हे वर्द्धमान!, कुतस्ते नमोऽस्त्वित्याह-सामिस्स'त्ति विभक्तिव्यत्ययादितिकृत्वेति प्रत्येकं संबन्धाच्च स्वामीतिकृत्वा-प्रभुरिति हेतोः, तथा नमोऽस्तु ते, कुतः? इत्याह-अहतोऽर्हन्नितिकृत्वा, तथा नमोऽस्तु भगवानितिहेतोः, अथवा महइमह'त्ति रूढिवशादतिमहान् सचासौ वीरश्च तस्मै अर्हते भगवते इतिकृत्वा, यतस्त्वमुक्त ॥९९॥ विशेषणोपेतोऽतस्ते नमोऽस्त्वितिभावः । अथवा तिकट्ठ'त्ति त्रिकृत्वस्त्रीन् वारानिति । प्रतिवाक्यं च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टं, यथा महाव्रतोचारणं कर्मक्षयाय तथा श्रुतकीर्तनमपीति तदाह-एषा खलु महाब Jain Education in ITA For Private & Personel Use Only ||orlww.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ seeeeeeeeeeeeeeeeeee तोचारणा 'कृता' विहिता, साम्प्रतं इच्छामः श्रुतोत्कीर्तनं कामिति । तत् श्रुतं द्विधा-अङ्गप्रविष्टमङ्गबाह्यं च, यथा-"गणहरकयमंगगयं, जं कय थेरेहिं वाहिरं तं तु । अंगपविढं निययं, अनिअअसुअं बाहिरं भणि॥१॥" अंगवाह्यमपि द्विधा-आवश्यकं आवश्यकव्यतिरिक्तंच, तत्र तावदल्पवक्तव्यत्वादावश्यकश्रुतोत्कीर्तनं नमस्कारपूर्वकमाह-"नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छबिहमावस्सयं भगवंतं, तंजहा-सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सबेसिपि एयंमि छविहमावस्सए भगवंते ससुत्ते सअत्थे | सगंथे सणिज्जुत्तीए ससंगहणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पण्णत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो, ते भावे सद्दहंतेहिं पत्तियंतेहिं रोयंतेहिं फासं-1 तेहिं पालंतेहिं अणुपालंतेहिं अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्ख-15 क्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्तिकट्ठ उवसंपज्जित्ता णं विहरामि । अंतो। पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं संते बले संते वीरिए संते पुरि-ISI सक्कारपरकमे तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अन्भुट्टेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुक्कडं ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगथा बाहिरं उक्कालियं भगवंतं, तंजहा-दसवेयालियं कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं उववाइयं रायपसे-16 |णियं जीवाभिगमो पण्णवणा महापन्नवणा नंदी अणुओगदाराइं देविंदत्यओ तंदुलवेआलियं चंदाविज्झयं S Jain Education Intel ce For Private & Personel Use Only 1(Prew.jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ धर्मसंग्रह ||पमायप्पमायं पोरिसिमंडलं मंडलप्पवेसो गणिविजा विजाचरणविणिच्छओ आयविसोही मरणविसोही झाण-18| यतिप्रतिअधिकारः विभत्ती मरणविभत्ती संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापच्चक्खाणं सवे-1 क्रमणे पा सिपि एयंमि अंगबाहिरे उक्कालिए भगवंते. शेषं० ॥ नमो तेसिं खमासमणाणं जेहि इमं वाइयं अंगबाहिरंशक्षिकसू कालियं भगवन्तं, तंजहा-उत्तरज्झयणाई दसाओ कप्पो ववहारो इसिभासियाई निसीहं महानिसीहं जंबुद्दीव- त्रार्थः ॥१०॥ पण्णत्ती चंदपण्णत्ती सूरपण्णत्ती दीवसागरपण्णत्ती खुड्डिया विमाणपविभत्ती महल्लिया विमाणपविभत्ती अंग-15 चूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववाए धरणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरियावलियाणं निरयावलियाणं कप्पियाणं कप्पवडिंसयाणं पुफियाणं पुप्फचूलियाणं वण्हियाणं वहीदसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं सन्वेसिपि एअंमि अंगबाहिरे कालिए भगवंते शेषं०॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतं, तंजहा-आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती णायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणं | विवागसुयं दिहिवाओ, सबेसिपि एयंमि दुवालसंगे गणिपिडगे भगवंते. शेषं ॥ नमो तेसिं खमासमणाणं ॥१०॥ जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतंतं जहा सम्मं काएण फासंति पालंति पूरंति सोहंति तीरंति किति सम्म आणाए आराहंति अहं च नाराहेमि तस्स मिच्छामि दुक्कडं" नमस्तेभ्यः क्षमाश्रमणेभ्यः खगुरु Jain Education in For Private & Personel Use Only Tww.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ सभ्यस्तीर्थकरगणधरादिभ्यो वा यैरिदं वक्ष्यमाणं वाचितं-अस्मभ्यं दत्तं, सूत्रार्थतया विरचितं वा । षड्विधमवश्य करणादावश्यकं षडध्ययनात्मकं, भगवत् सातिशयाभिधेयसमृद्ध्यादिगुणयुक्तं, तद्यथा-सामायिकं चतुर्विशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानं, सर्वस्मिन्नप्येतस्मिन् पड्विधे आवश्यके भगवति ससूत्रे सार्थे सग्रन्थे सनियुक्तिके ससंग्रहणीके, वस्तुनः सूचनामात्रकृतबीजवरूपं सूत्रं, वृत्तिटीकाभ्यां व्याख्यातोऽर्थः, अखण्डितसूत्रार्थोभयपाठो ग्रन्थः, विविधानुक्रमणिकापाठो विस्तरसहितो नियुक्तिः, बह्वर्थसंग्राहिका संग्रहणी, एभिः पदैः सह बहुव्रीहिसमासः तस्मिन् , ये गुणा विरतिजिनगुणोत्कीर्तनादयो धर्मा [वाशब्द उत्तरपदापेक्षया समुच्चये] भावाः क्षायोपशमिकादयो जीवाजीवादयो वा, अर्हद्भिर्भगवद्भिः प्रज्ञप्ताः-सामान्येन कथिताः, प्ररूपिता-विस्तरेण निर्दिष्टाः,वाशब्दौ पूर्ववत्, तान् भावान् श्रद्दध्महे-सामान्येनैवमेतदिति, प्रतिपद्यामहे-प्रीति करणद्वारेण, रोचयामः-तेषु वाल्लभ्यं वहाम इत्यर्थः, स्पृशामः-क्रियामात्रेण कुर्मः, पालयामः-रक्षयामः, अनु-18 18/पालयामः-पौनःपुन्येन रक्षयामः, एभिर्बहुवचनान्तपदैर्वयमिति कर्तृपदं योज्यं तान् भावान् श्रद्दधानः प्रतिपद्य-18 मानै रोचयद्भिः स्पृशद्भिः पालयद्भिः अनुपालयङ्गिः, अन्तः-मध्ये पक्षस्य यद्वाचितं-परेभ्यो दत्तं, पठितं-अधीतं, परिवर्तितं-सूत्रतो गुणितं, पृष्टं-पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः कृतः, अनुप्रेक्षितम्-अर्थविस्मरणभयादिना चिन्तितं, अनुपालितम्-एभिः प्रकारैरनघमनुष्ठितं, तहुःखक्षयाय कर्मक्षयाय मोक्षाय बोधिलाभाय संसारोत्तारभणाय, अस्माकं भविष्यतीति गम्यते इतिकृत्वा-इतिहेतोः उपसंपद्य-अङ्गीकृत्य णं इति वाक्यालंकारे विहरामि, N ww.jainelibrary.org Join Education Integ ral Pol Page #218 -------------------------------------------------------------------------- ________________ यतिप्रतिक्रमणे पाक्षिकसूत्रार्थः धर्मसंग्रह वचनव्यत्ययाद्विहरामः । अन्तः पक्षस्य यन्न वाचितं न पठितं न परिवर्तितं न पृष्टं नानुपालितं नानुप्रेक्षितं सति अधिकारःबले सति वीर्ये सति पुरुषकारपराक्रमे, बलं देहसंभवं, वीर्यमुत्साहसंभवं, पुरुषकारः पुरुषाभिमानः, स एव निष्पा 18|दितफलः पराक्रमः, विभक्तिव्यत्ययात् तदवाचितादिकं आलोचयामः-गुरवे निवेदयामः, प्रतिक्रमामः निंदामो गर्हामः पूर्ववत् , व्यतिवर्त्तयामः वित्रोटयामः विशोधयामः-तच्छुद्धिं कुर्मः, अकरणतया-पुनरकरणेन अभ्यु॥१०॥ त्तिष्ठाम:-अभ्युपगच्छामः, यथार्हम्-अपराधापेक्षया यथोचितं तपःकर्म-निर्विकृत्यादि पापच्छेदकत्वाद्वा प्रायश्चित्तं प्रतिपद्यामहे-अभ्युपगच्छामः, तस्य मिथ्या मे दुष्कृतं पूर्ववत्। आवश्यकव्यतिरिक्तमाह-तदपि द्विविधं-कालिकमुत्कालिकं च, यदिह दिननिशाद्यन्तपौरुषीद्वय एवाखाध्यायाभावे पठ्यते तत्कालेन निवृत्तं कालिकं, यत्पुनः | कालबेलापश्चविधाखाध्यापिकवर्ज पठ्यते तदुत्कालिकम्, अखाध्यायिकपश्चकं च संयमघाति १ औत्पातिकम्उल्कादि १ सादिव्य-चन्द्ररविग्रहणादि ३ व्युग्रह ४ शरीर ५ रूपं । अथोत्कालिकोत्कीर्तनायाह-नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं अङ्गबाचं उत्कालिकं भगवत् 'अङ्गबाह्यं द्वादश्यागया अतिरिक्तं, उत्कालिकं उत्कालेन निर्वृत्तं, भगवत् इति पूर्ववत्, तद्यथा-दशवकालिकं १ कल्पाकल्पिकं २ क्षुल्लकल्पश्रुतं ३ महाकल्प श्रुतं ४ औपपातिकं ५ राजप्रश्नीयं ६ जीवाभिगमः ७ प्रज्ञापना ८ महाप्रज्ञापना ९ नन्दी १० अनुयोगद्वाराणि 18|११ देवेन्द्रस्तवः १२ तन्दुलवैचारिकं १३ चन्द्रवेध्यकं १४ प्रमादाप्रमादं १५ पौरुषीमण्डलं १६ मण्डलप्रवेशः १७ गणिविद्या १८ विद्याचरणविनिश्चयः १९ आत्मविशुद्धिः २० मरणविशुद्धिः २१ ध्यानविभक्तिः २२ मरणवि ॥१०॥ Jain Education IN For Private Personel Use Only ww.ainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ भक्तिः २३ संलेखनाश्रुतं २३ वीतरागश्रुतं २४ विहारकल्प २५ श्चरणविधिः २६ आतुरप्रत्याख्यानं २७ महाप्रत्याख्यानं २८ सर्वस्मिन्नप्येतस्मिन् अङ्गबाह्ये उत्कालिके शेषं०॥ समुत्कीर्तितमुत्कालिकम् , अथ कालिकोत्कीर्तनायाह-उत्तराध्ययनानि दशाश्रुतस्कन्धः कल्पः व्यवहार ऋषिभाषितानि निशीथो महानिशीथः जम्बूद्वीपप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिःद्वीपसागरप्रज्ञप्तिः क्षुल्लिका विमानप्रविभक्तिः महती विमानप्रविभक्तिः अङ्गलिका वर्गचूलिका विवाहचूलिका अरुणोपपातः वरुणोपपातः गरुडोपपातः धरणोपपातः वेलंधरोपपातः देवेन्द्रोपपातः वैश्रमणोपपातः उत्थानश्रुतं समुत्थानश्रुतं नागपर्यावलिकाः निरयावलिकाः कल्पिकाः कल्पावतंसिकाः पुष्पिकाः पुष्पचूलिकाः (वृष्णिकाः) वृष्णिदशाः आशीविषभावनाः दृष्टिविषभावनाः चारणभावनाः महाखमभावनाः तैजसाग्निनिसर्गः शेषं०॥ उक्तं कालिकश्रुतं, तदभिधानाचावश्यकव्यतिरिक्तं, तगणनाचानयाधमुक्तं, सांप्रतमङ्गप्रविष्टश्रुतोत्कीर्तनायाह-नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं, कालिकमित्यनुवर्तते । द्वादशाङ्गं गणिपिटकं भगवत्, तद्यथा-आचारः सूत्रकृतं स्थानाङ्गं समवायः विवाहप्रज्ञप्तिः ज्ञाताधर्मकथा उपासकदशाः अन्तकृद्दशाः अनुत्तरोपपातिकदशाः प्रश्नव्याकरणं विपाकश्रुतं दृष्टिवादः, सर्वस्मिन्नप्येतस्मिन् द्वादशाङ्गे गणिपिटके भगवति । शेषं०॥ एतेषां सर्वेषां सिद्धान्तानां नामग्रहणमेव कथितं, एतेषां भेदाः शास्त्राध्ययनोद्देशप्रमाणानि च ग्रन्थविस्तरभयान्नोदितानि, महाशास्त्रेभ्योऽवसेयानि, इत्युत्कीर्तितं सामान्यतोऽङ्गप्रविष्टं श्रुतं । सांप्रतं श्रुतदातृपालकेभ्यो नमस्कारं आत्मीयप्रमादविषये मिथ्यादुष्कृतं चाह-नमस्तेभ्यःक्षमाश्रमणेभ्यो यैरिद राजसाग्निनिसर्गः शेष नमस्तेभ्यः क्षमाश्रमणेभ्यायाः विवाहप्रज्ञप्तिः शाप्यतस्मिन् द्वादशाझे गाणवणवत, तद्यथा-आचारः सूत्रकृत रणविपाकश्रुतं दृष्टिवादः, सामाभदाः शास्त्राध्ययनोदेशाः OROSES Jan Education inte de For Private Personal use only Kuw.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ Recene धर्मसंग्रहे वाचितं द्वादशानामङ्गानां समाहारो द्वादशाङ्गं, किंवि०?-गणिगणी-आचार्यस्तस्य पिटकमिव-रत्नकरण्डक इव यतिप्रतिअधिकारः पिटकं गणिपिटकं, सर्वार्थसारकोशभूतमित्यर्थः, भगवत्, ये चेदं सम्यग-अवैपरीत्येन कायेन-कायप्रवृत्त्या न क्रमणे पा मनोमात्रेणेत्यर्थः-पुनःस्पृशन्ति-ग्रहणकाले विधिना गृह्णन्ति, पालयन्ति-पुनरभ्यासेन रक्षयन्ति, पूरयन्ति-मा-18 क्षिकसूत्राबिन्द्वक्षरादिभिरध्यतृदोषादपरिपूर्ण पूर्ण कुर्वन्ति, तीरयन्ति-अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति-खना त्रार्थः ॥१०२॥ मभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यग-यथावत् आज्ञया-तदुक्तार्थरूपया गुरुनियोगात्मिकया वा आराधयन्ति-तदुक्तक्रियाकरणतः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः।यचाहं नाराधयामि-प्रमादतो नानुपालयामि, तस्य मिथ्या मे दुष्कृतमस्त्विति । अथ मङ्गलार्थ श्रुतदेवतास्तुतिमाह-"सुअदेवया."॥१॥ S|| इति पाक्षिकसूत्रार्थलेशः । अथ यथा राजानं पुष्पमाणवका अतिक्रान्ते मंगलकार्ये बहु मन्यन्ते यदुत-'अखण्डि-18 तबलस्य तव सुष्टु कालो गतोऽन्योऽप्येवमुपस्थितः' एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण साधव आचार्यस्य कुर्वन्ति, तच्चेदम्-"इच्छामि खमासमणो! पिअं च मे जं भे! हहाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरिअउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वइकतो अन्नो भे! कल्लाणेणं पज्जुवडिओ सिरसा मणसा मत्थएणवंदामि ॥16॥१२॥ 'तुम्भेहि समं' इति गुरुवचनं-'इच्छामि अभिलषामि, वक्ष्यमाणं क्षमयितुमितियोगः, अथवा इच्छामि हे क्षमाश्रमणाः! वक्ष्यमाणं, कुतोऽपि कारणादप्रियमपि किश्चिदिष्यत इत्यत आह-'प्रियं च' अभिमतं मम यद Jain Education Intamina For Private & Personel Use Only Page #221 -------------------------------------------------------------------------- ________________ Jain Education Inte वतां 'हृष्टानां ' नीरोगाणां 'तुष्टानां' तोषवतां अल्पातङ्कानां अल्पशब्दस्याभावपरत्वाद्रोगमुक्तानां अभग्नसंयमयोगानां सुशीलानां - अष्टादशसहस्रशीलाङ्गोपेतानां शोभनपञ्चमहाव्रतानां आचार्योपाध्यायानां ज्ञानादिनाऽऽ - | त्मानं भावयतां बहुशुभेन - अत्यर्थं श्रेयसा ईषदूनश्रेयसा वा सर्वथा शुभस्यासंभवात् 'भे' इत्यामन्त्रणे भो भवन्तः ! दिवसो-दिनं किंविधः ? - पोषधः - पर्वरूपः अन्यश्च पक्ष इति वर्त्तते, भवतां कल्याणेन शुभेन युक्त इति गम्यं, पर्युपस्थितः - प्रक्रान्त आरब्ध इत्यर्थः । पुष्पमाणवा इव मङ्गलमभिधाय प्रणाममाहुः- शिरसा मनसा उपलक्षणाद्वाचेति ज्ञेयं, मत्थएणवंदामीति नमस्कारवचनं अव्युत्पन्नं समयप्रसिद्धं ज्ञेयं, अतः शिरसेत्यभिधाय मस्तकेनेत्युक्तं न दुष्टं । अत्राचार्यः प्राह- 'तुन्भेहिं' युष्माभिः सार्द्धं सर्वमेवैतत् संपन्नमित्यर्थः १ ॥ अथ चैत्यसाधुवन्दापनं निवेदयितुकामा भणन्ति - "इच्छामि खमासमणो ! पुधिं चेइआई वंदित्ता नर्मसित्ता तुम्भण्हं पायमूले विहरमाणेणं जे केइ बहुदेवसिआ साहुणे दिट्ठा सामाणा वा वसमाणा वा गामाणुगामं दूइज्माणा वा रायणिआ संपुच्छंति ओमरायणिआ वंदति अज्जया वंदंति अज्जिआओ वंदति सावया वदंति साविआओ वंदंति अहंपि निस्सल्लो निक्कसाओत्तिकट्टु सिरसा मणसा मत्थएणवंदामि ' अहमवि वंदामि चेहआई' इति गुरुवचनं । इच्छामि हे क्षमाश्रमणाः ! चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः । पूर्वकाले - विहारकालात् चैत्यानि - जिनप्रतिमाः वन्दित्वा स्तुतिभिर्नत्वा नमस्कृत्य प्रणामतः सङ्घसम्यक्त्वचैत्यव - न्दनाद्येतदहं करोमीतिप्रणिधानयोगात्, क वन्दित्वा इत्याह- युष्माकं पादमूले, विहरता मया ये केचन बहुदिव ww.jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ All धर्मसंग्रह सपर्यायाः साधवः दृष्टाः, सामा० जवाबलक्षयादेकत्रवासिनः, वस० नवकल्पविहारवन्तः, अत एव ग्रामाद-10 यतिप्रतिअधिकारः नन्तरो ग्रामः अनुग्रामः तं दूइ०-गच्छन्तः, वाशब्दाः समुच्चये, एतेषु मध्ये इति गम्यं, रात्निका आचार्याः, क्रमणे पा संपु०-संप्रश्नयन्ति, मया वन्दिताः सन्तो भवतां कुशलवार्ता इति, अवमरात्निकाः भवतःप्रतीत्य लघुतरपर्याया क्षिकक्षा आचार्या एव वन्दन्ते, भवतः कुशलादि तु प्रश्नयन्त्येव, आर्यकाः सामान्यसाधवो वन्दन्ते, एवं आर्यिकाः सा- मणं ॥१०३॥ ध्व्यः, श्रावकाः श्राविकाच, तथाऽहमपि निःशल्यो निष्कषायः तान् वन्दे, यूयमपि वन्दध्वं, एवं शिष्येणोक्तः गुरुः प्राह-अहमपि तानि युष्मद्वन्दितानि चैत्यानि वन्दे, अन्ये भणन्ति-'अहमवि वन्दावेमि चेइआई' इति पाठः, अहमपि वन्दापयामि चैत्यादि(नि) यथा-अमुकनगरे युष्मत्कृते चैत्यानि नतानि तानि यूयमपि वंदध्वमिति २॥ तत आत्मानं निवेदयितुकामा भणन्ति-"इच्छामिखमासमणो! उवडिओऽहं तुब्भण्हं संतिअं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वागाहं वा सिलोगं वा (सलोगद्ध वा) अहूं वा हे वा पसिणं वा वागरणं वा तुम्भेहिं चिअत्ते(ण) दिन्नं मए अविणएण पडिच्छिअंतस्स मिच्छामिदुक्कडं ॥ 'आयरिअसंति' इति गुरुवचनं । इच्छामि वक्ष्यमाणं उपस्थितोऽहं, आत्मनिवेदनाय इति गम्यं, युष्माकं सत्कंयुष्मदीयमिदं सर्वं यदस्मत्परिभोग्यं यथाकल्पं-कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयमित्यर्थः, वस्त्रादि ॥१०॥ प्रतीतं नवरं पादप्रोञ्छनं-रजोहरणं, 'अटुं वेति' अर्थः सूत्रस्याभिधेयः प्राकृतत्वान्नपुंसकनिर्देशः, पण्डिताभिमानी परोमाननिग्रहाय यत्प्रश्नयति व्याकरणं तदुत्तरं, वाशब्दाः समुच्चयार्थाः, एवं वस्त्रादिनिवेदनद्वारेणात्मानं निवेद्य Join Education Intel For Private Personal Use Only Brainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ युष्माभिरेवेदं मे दत्तं इत्यावेदयन् तद्हणे चाविनयं क्षमयन्नाह-युष्माभिः प्रीत्या दत्तं मयाऽविनयेन प्रतीप्सितं, शेषं स्पष्टं। गुरुराह-पूर्वाचार्यसत्कमेतत् किंममात्रेति, गर्ववर्जनार्थ गुरुभक्तिख्यापनार्थ चेदं ३॥ अथ यच्छिक्षा ग्राहितास्तमनुग्रहं बहुमन्यमानाः शिष्याः प्राहु:-"इच्छामि खमासमणो! अहम[वि] पुवाई कयाइं च मे किइकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे पडिचोअणा उवडिओ, तुन्भण्हं तवतेअसिरीए इमाओ चाउरंतसंसारकंताराओ साहट्ट नित्थरिस्सामित्तिकट्ठ सिरसा मणसा मत्थएणवंदामि" 'नित्थार पारगा होह' इति गुरुवाक्यं ॥ इच्छामि क्षमाश्रमणाः! अहं अपूर्वाणि-अनागतानि कृतिकर्माणीतियोगः कर्तुमिति गम्यं, कृतानि च मया कृतिकर्माणि भवतामिति गम्यं, तेषु च आचारान्तरे-ज्ञानाद्याचारव्यवच्छेदे, विण विनयव्यवच्छेदे ज्ञानादिक्रियाया अकरण इत्यर्थः, से०शिक्षितः स्वयमेव गुरुभिः शिक्षा ग्राहित इत्यर्थः, सेधितो वाऽऽचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थः, शिक्षापितः सेधापितो वा उपाध्यायादिपार्थात्, सं० संगृहीतः शिष्यत्वेनाश्रितः, उपगृहीतो ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भितः, सारितोहिते प्रवर्तितः, वारितोऽहितात्, चोदितः संयमस्खलनादौ न युक्तं भवादृशामिदमिति वारितः, प्रतिचोदितः तथैव पुनः पुनः प्रेरितः, 'चिअत्ता' प्रीतिविषया न त्वहङ्कारादप्रीतेति, प्रेरणा भवद्भिः क्रियमाणेति, उपलक्षणं चैतच्छिक्षादेरिति, ततश्च उपस्थितोऽहमस्मि प्रेरितार्थसंपादने कृतोद्यम इत्यर्थः, युष्माकं तपस्तेज:श्रिया हेतुभूतया तत्प्रभावादित्यर्थः, इतश्चातुरन्ताच्चतुर्गतिकात् O w.jainelibrary.org Jain Education in Page #224 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे| अधिकारः रात्रिप्रथमप्रहरक ॥१०॥ संहृत्य कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः निस्तरिष्यामि-लङ्कयिष्यामि, इतिकवा इति-IS हेतोः, शिरसेत्यादि प्राग्वत् । गुरुः प्राह-निस्तारकाः संसारसमुद्रात् प्राणिनां प्रतिज्ञाया वा पारगाः संसारसा- गरतीरगामिनो भवत यूयमित्याशीर्वचनमिति ४॥ पाक्षिकक्षामणावचूरिः ॥ अथ प्रतिक्रमकरणानन्तरकर्त्तव्य- माह-कालग्रह' इति, कालस्य-प्रस्तावात् प्रादोषिकस्य ग्रहो-ग्रहणं प्राग्वदन्वयः, अयं च कालो व्याघातिकोऽप्युच्यते, गुरूणां श्राद्धाने धर्मकथनेन संकीर्णशालायां वा वैदेशिकनिगमप्रवेशाभ्यां व्याघातसम्भवात्, न तत्र कालग्रहणं भवतीति भावः, तस्य कालमानमाह-'तारात्रयेक्षणे' इति, आकाशे तारकत्रितयदर्शने जायमाने सतीत्यर्थः, तारात्रिकदर्शनं च तदुपलक्षितसमयस्योपलक्षणं, तेन वर्षाकाले तददर्शनेऽपि तद्वेलायां प्रादोषिककालो गृह्यते, तदुक्तं दिनचर्यायाम्-"देवसिअ पडिक्कमणे, कयंमि गिण्हंति तयणु कयकरणा। तारातिअसंपिक्खणसमए पाओसिअंकालं॥१॥” इति । कालग्रहणविधिश्च योगविधितो ज्ञेयः। ततः कालग्रहणानन्तरं प्रादोषिककाले शुद्ध इत्यर्थः 'कालिकसूत्राणां' एकादशाङ्गादीनां आदिशब्दादुपाङ्गाद्युत्कालिकादीनामपि 'अध्ययनादि' पठनपाठनादि सापेक्षयतिधर्मो भवतीति प्राग्वदन्वयः। तच्चाविधिनापि भवतीत्यत आह-'यथाविधि' विधिमनतिक्रम्य यथा भवति तथा, स च प्राग्दर्शित एव । अशुद्धे तु काले उत्कालिकं नियुक्त्यादि वा गणयन्ति शृण्वन्ति ध्यायन्ति वा, तदुक्तं दिनचर्यायाम्-"अह वाघाइअकाले, सुद्धमि पढंति कालिअं सुत्तं। पुवगहिअंगणंति, अन्नह अन्नंपि अत्थं वा ॥१॥ कालिअसुअस्स कालो, भणिओ अज्झयणगणणसमयंमी। पादोषिककाले शुद्ध इत्यर्थं कालं ॥१॥” इति । कालक्रमणे, कयंमि गिण्हति ॥१०४॥ 9 Jain Education in ! For Private Personal use only Quvw.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ म दिवसस्स पढमपच्छिमजामाए वा तिजामाए ॥२॥” ॥ ८८ ॥ इदानीं कर्त्तव्यान्तरेणापि प्रथमपौरुषीनिर्गमनं, तन्निर्गमने च यत्कर्त्तव्यं तदाह| साधुविश्रामणाद्यैश्च, निशाद्यप्रहरे गते । गुर्वादेशादिविधिना, संस्तारे शयनं तथा ॥ २८॥ साधवः-आचार्यग्लानप्राघुर्णकादयस्तेषां विश्रामणं-अमापनयनकरणं, आदिशब्दात्संबाधनादिग्रहस्तैः कर्त्तव्यैः, चकारात् प्रागुक्तस्वाध्यायादिना निशाया-राराद्ययामे-प्रथमप्रहरे 'गते' निष्ठां प्राप्ते सति 'संस्तारे' वक्ष्यमाणलक्षणे 'शयनं' वापः, सापेक्षयतिधर्मो भवतीत्यन्वयः। तच्चाविधिनापि भवतीत्यत आह-गुर्वादेशादि| विधिना' इति गुर्वादेशो-गुरोः संदिशापनं तदादिविधिना-तदादिविधिपूर्वक, तदुक्तं दिनचर्यायाम्-"सज्झायझाणगुरुजणगिलाणविस्सामणाइकज्जेहिं । जामंमि वइकंते, वंदिअ पेहंति मुहपोत्तिं ॥१॥ पढमंमि खमासमणे राइअसंथारसंदिसावणयं । पभणंति पुणो बिईए, राइअसंथारए ठामो॥२॥” संस्तारकश्चैकैकस्य साधोर्वाहल्यतस्त्रिहस्तप्रमाणः कर्त्तव्यः, इदं च प्रमाणयुक्तविस्तीर्णवसत्यपेक्षं वचः, यतो वसतिर्विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता चेति त्रिविधा, तत्राचार्याणां निवाता प्रवाता मिश्रा चेति संस्तारकभूमित्रयं, शेषाणां वेकैका, तत्र विस्तीर्णायां चौरादिप्रवेशवारणाय पुष्पावकीर्णाः खपन्ति, क्षुल्लिकायां मध्ये पात्राणि मुक्त्वा मण्डल्याः पार्थे ॥ स्वपन्ति, प्रमाणयुक्तायां तु पतथा खपन्ति, तदुक्तमोघनिर्युक्तौ-"संथारगभूमितिअं, आयरिआणं तु सेसगा-1 For Private 8 Personal Use Only in Education Intern al Page #226 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१०५॥ Jain Education Inter णेगा । रुंदाए पुष्फइण्णा, मंडलिआआवली इअरे ॥ १ ॥ " अत्र क्षुल्लिकाप्रमाणयुक्तयोरयं विधिः- 'संथारगगहणाए, वेंटिअउक्खेवणं तु कायवं । संथारो घेत्तवो, मायामयविप्पमुक्केणं ॥ १ ॥” स्थविरादिदत्तसंस्तारकभूमौ यथारत्नाधिकतया क्रमेण सर्वैरपि खखोपधिविण्टलिकोत्क्षेपणं कार्यं येन भूमिभागो ज्ञायते, सुखेन च विभजितुं शक्यते इति भावार्थः । तत्र च विभक्तायां भुवि प्रत्येकं साधोः संस्तारकस्त्रिहस्तबाहुल्यो भवति, तथाहि - ऊर्णा मयः संस्तारकोऽष्टाविंशत्यङ्गुलप्रमाणः, संस्तारकपात्रयोरन्तरे च विंशतिरङ्गुलानि भवन्ति, ततश्च भाजनानि हस्तप्रमाणे पादप्रोञ्छने स्थाप्यन्ते इति हस्तत्रयं । सा० अं० पा० अं० सा० अं० पा० अं० सा० साधूनां मिथश्चान्तरं द्वौ द्वौ हस्तौ भवतः, साधुश्चात्र त्रिहस्तसंस्तारकप्रमा २८ २० २४ २८ २० ४८ २४ २० २८ णो ग्राह्यः, तदुक्तम्"तम्हा पमाणजुत्ता, एक्केक्स्स उ तिहत्थसंथारो । ० - भायणसंथारंतर तह वीसं अंगुला हुंति ॥ १ ॥ मज्जारमूसगाइअ वारए नविअ जाणुघट्टणया । दोहत्थे अ अवाहा, निअमा साहुस्स साहुस्स ॥ २ ॥” इति, अत्रोक्तव्याख्याने साधूनां मिथो द्विद्विहस्तप्रमाणायामबाधायामन्तरे बहुशून्यत्वाइलात्सागारिकशयनं भवतीत्यन्यथा व्याख्यायते, साधुशरीरेण हस्तो रुद्ध्यते, साधुशरीरप्रमाणसंस्तारकस्य पात्राणां चान्तरं विंशतिरङ्गुलानि, अत्र चोर्णामयः संस्तारकोऽष्टाविंशत्यङ्गुलप्रमाण एव द्रष्टव्यः, किं तु साधुना शरीरेण चतुर्विंशत्यङ्गुलानि रुद्धानि, अन्यानि उर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गुलानि तैः सह यानि | विंशत्यङ्गुलानि तत्परतः पात्रकाणि भवन्ति, तानि चाष्टाङ्गुलानि रुणद्धि, ततः पात्रकस्य द्वितीयसाधोश्चान्तरं ० - ० - ० - ० संस्तारककरणं ॥१०५॥ Page #227 -------------------------------------------------------------------------- ________________ विंशत्यङ्गुलानि, एवं सर्वेऽपि ते त्रिहस्ताः । स्थापना चेयं- सा० अं० पा० अं० सा० । अत्र च हस्तद्वयमबाधा सा-13 २४ २० ८ २० २४ धुशरीराद्यावदन्यतो हस्तमात्रं पादान्ते चापि हस्तमात्रं .-.-. गमनमार्ग मुक्त्वा स्वपन्तीपति प्रदीर्घायां वसतौ खापविधिः। चतुरस्रायां तु कुड्याद्धस्तत्रयं मुक्त्वा खपन्ति, तत्र कुड्यतो हस्तमात्रेण भाज नानि स्थाप्यन्ते, तानि च हस्तमात्रे पादपोञ्छने क्रियन्ते, ततो हस्तमात्रं व्याप्नुवन्ति, भाजनसाधोश्चान्तरालं हस्तमात्रमेव मुच्यते, ततः साधुः स्वपिति, एवमनया भङ्गया खपतां तिर्यक साधोः साधोश्चान्तरालं हस्तद्वयं 1 द्रष्टव्यं, इदं च प्रमाणोपेतवसत्यपेक्षं ज्ञेयं, क्षुल्लिकायां तु उपशीर्षकाणां मध्ये भाजनानि क्रियन्ते, यदि च। भूगोंपेता ततस्तस्यां पात्रकाणि पुञ्जीक्रियन्ते, तत्र प्रासुकानि अल्पकर्माणि च उपरि पुञ्जीक्रियन्ते, माङ्गलिक-| त्वात् तेषां, अथातिसङ्कटत्वादसतेभूमौ नास्ति स्थानं पात्रकाणां, ततश्च औपग्रहिको दवरको यवनिकार्थं गच्छसाधारणो गृहीतस्तेन कीलिकादाववलम्ब्यन्ते, तदुक्तम्-"उस्सीस भायणाई, मज्झे विसमे अहाकडा उवरि । उवगहिओ जो दोरो, तेण उ वेहासि लंबणया ॥१॥” 'वेहासित्ति आकाशे, क्षुल्लिकाभावे तु विस्तीर्णायां वसतौ स्थातव्यं, तत्र चायं विशेषः-पुष्पप्रकरसदृशैः खपद्भिः सर्वा भूमिाप्यते, तत्रावलगकाद्यागमने तु एकदेशे उपकरणानि संहृत्य स्थेयं, अन्तराले च सति सम्भवे कटादिीयते, तथा रात्रौ समुदायेन सौत्रपौरु-| पीकरणं कर्त्तव्यं, सा कश्चित्पदं वाक्यं वाऽऽकर्ण्य हसतु, आसज्जशब्दो नैषेधिकी भूमिप्रमार्जनं हस्ते पुरस्तात् परामर्शनं च न कार्य काशनं च कर्त्तव्यं, यतः-"पिंडेण सुत्तकरणं, आसन्जनिसीहिअंच न करेंति । कास Jain Education For Private Personel Use Only Hw.jainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ धर्मसंग्रहेणमपमजणयं, न य हत्थो जयण वेरत्तिं ॥१॥” इति “जयण वेरति"ति यतनया वैरात्रिकं कालं कुर्वन्ती- शयनवि त्यर्थः, इति संस्तारकविधिः। ईदृशे च संस्तारके-सीसा गुरुसगासे गंतूण भणंति 'इच्छामि खमासमणो! वंदिर जावणिज्जाए निसीहिआए मत्थएणवंदामि, खमासमणा ! बहुपडिपुन्ना पोरिसी अणुजाणह राइअसंथारयं'। ताहे पढम काइआभूमि वचंति, ताहे जत्थ संथारगभूमी तत्थ वच्चंति, ताहे उवहिमि उवओगं करिता पमज्जंता ॥१०६॥ IS उवहीए दोरयओ छोडेंति, ताहे संथारगपट्टगं उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाएत्ता उरुमि ठवेंति, ताहे संथारभूमि पडिलेहेति, ताहे संथारयं अत्थरंति सउत्तरपदं, तत्थ य लग्गो मुहपोत्तिआए उवरिल्लं कायं पमज्जइ, हिडिल्लं रयहरणेणं, कप्पे अ वामे पासे ठवेति, पुणो संथारं चढंतो भणइ जिट्ठनाईणं पुरओ चिट्ठताणं अणुजाणिजह, पुणो सामाइअंतिन्नि वारे कड्डिऊणं सोवइ, एस ताव कमो,” संस्तारकं चारोहन सामायिक वारत्रयमाकृष्य अणुजाणहेत्यादि भणति, अनुजानीत संस्तारकं, पुनश्च बाहूपधानेन वामपार्श्वेन च स्खपिति, कुक्कुटिवदाकाशे पादौ प्रसारणीयौ 'अतरन्तत्ति आकाशे पादप्रसारणाशक्तस्तु भुवं प्रमृज्य पादौ स्थापयति, 'संकोइ' इत्यादि, यदा पुनः सङ्कोचयति पादौ तदा संदंशमुरुसन्धि प्रमृज्य सङ्कोचयति, उद्वतयंश्च कायं प्रमार्जयति, अयं खपतो विधिः। अथ कायिकार्थमुत्तिष्ठन् किं करोतीत्याह-द्रव्यादेरुपयोगं दत्ते, इत्थमपि निद्रा ॥१०६॥ भिभूतः निःश्वासं रुणद्धि, तथाप्यगतनिद्र आलोकद्वारं पश्यति, ततः संस्तारके उपविष्ट एव वारत्रयमासज्ज इति पठति, ततः पादानाकुश्चयति, ततोऽयमुत्थायावश्यिकीमासज्जं च पुनः पुनः कुर्वन् प्रमार्जयंश्च द्वारं याव Jain Education inte For Private & Personel Use Only jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ seoeceedeseseseneceseseeeeese. द्याति, बाह्यतस्तु सागारिकाणां स्तेनकादिशङ्कोत्पत्तिसंभवान्न प्रमार्जनादि कार्यमित्येवं प्रमाणयुक्तायां वसतौ वसतां विधिरुक्तः। यदा पुनः क्षुल्लिका वसतिः तदा पुरतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति, ततश्चैवं यतनया बाह्यतो निर्गच्छति, यदि च तत्र स्तेनभयं तर्हि द्वौ निर्यातः, एको द्वारे तिष्ठत्यन्यः कायिका व्युत्सृजतीति । श्वापदभये तु त्रयस्तत्रैको द्वारे तिष्ठति, द्वितीयस्तदा कायिकां व्युत्सृजति, (तृतीयस्तु) प्रतिजागर्ति, एवं कायिकी व्युत्सृज्य संस्तारकं आगत ईर्यापथिको प्रतिक्रान्तः सन् जघन्यतोऽपि गाथात्रयं गणयति, तथाऽशक्तस्त्वन्यथापि खपित्येव । तत्र चोत्सर्गतः साधुरप्रावरणः स्वपिति, तथाऽशक्तस्तु क्रमेणैकं द्वौ बीन् वा कल्पान् प्रावृणोति, तथापि शीतत्तौ बाह्यतः कायोत्सर्ग कृत्वाऽतिशीतव्याप्तो मध्ये प्रविष्टो निवातमिति मन्यते ततः क्रमेणैकादिकल्पान् गर्दभदृष्टान्तेन प्रावृणोति, स चायं-समारोपितमानुरूपं भारं वोदुमनिच्छतो गर्दभस्य शिरस्यन्यो भार आरोप्यते स्वयं चारुह्यते ततः स्तोकं गते स्वयमुत्तरति ततो गर्दभो जानाति उत्तीर्णो मम भार इति शीघ्रं याति, ततोऽप्यन्यभारापनयने शीघ्रतरं याति, एवं साधुरपीति । अपवादेन तु यथा समाधिभवति तथा कर्त्तव्यं, यदुक्तमोघनियुक्तौ-“अतरंतो व निवज्जे, असंथरंतो व पाउणे इक्कं । गद्दहदिटुंतेणं, दो तिन्नि बहू जह समाही॥१॥" "अतरंतो व निवजेत्ति अशक्नुवन् गाथात्रयगणनं विना शेते इति पूर्वगाथार्थशेषः। [तथा बृहत्कल्पेऽपि-"अप्पा असंथरंतो, निवारिओ होइ तीहिं वत्थेहिं । गिण्हेइ गुरुविदिण्णे, पयासपडिलेहणे सत्त॥१॥" आत्मा-शरीरं स शीतादिना न संस्तरति तदा त्रिभिर्वस्त्रर्निवारितो भवति । अथवा in Eduent an inte For Private Personal Use Only IMw.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ धर्मग्र अधिकारः ३ ॥१०७॥ तानि परिजीर्णानि (ततो) न त्रिभिः शीतं निवारयितुं पार्यते ततश्चाह-गुरुभिः - आचार्यैर्वितीर्णानि प्रकाशप्रत्युपे| क्षणानि जीर्णत्वादचौरहरणीयानि सप्त वस्त्राणि उत्कर्षतो गृह्णाति । इदमेव स्पष्टयति- “ तिण्णि कसिणे जहणे, पंच य दढदुब्बलाई गिहिज्जा । सत्त य परिजुन्नाई, एयं उक्कोसगं गहणं ॥ १ ॥” कृत्स्नानि नाम घनमसृणानि यैरन्तर्हितः सविता न दृश्यते शेषं सुगमम् ] इत्युक्तः शयनविधिः । दिनचर्यायामप्येवम् - "सक्कत्थयं भणित्ता, | संथारुत्तरपट्टगं च पेहित्ता । जोडित्ता जाणुवीरं, ठाविअ भूमिं पमज्जंति ॥ १ ॥ तं तत्थ अत्थरित्ता, करजुअलं इत्थ निसिअ पभणंति । अणुजाणह निस्सीही, नमो खमासमणपुज्जाणं ॥ २ ॥ ठाऊणं संथारे, पुत्तिं पेहिंति तिन्नि वाराओ । नवकारं सामाइअमुचारिअ वामपासेणं ॥ ३ ॥ उवहाणीकयबाहू, आकुंचिअ कुक्कुडिव दो पाए । अतरंता सुपमज्जिअ, भूमिं विहिणा पसारिंति ॥ ४ ॥ जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहिदेहं सर्व्वं तिविहेण वोसिरिअं ॥ ५ ॥ इच्चाइ चिंतयंता, निद्दामुक्खं करेंति खणमेतं । तत्थवि निभरनिद्द, पमाय भीरू विवज्जति ॥ ६ ॥” इति । ॥ ९९ ॥ अथ द्वितीयप्रहरे सर्वेऽपि खपन्ति उताहो केचिज्जागरन्त्यपीति जिज्ञासायां पुरुषविशेषाश्रयं द्वितीयतृतीयप्रहरगतं विध्यन्तरमाह स्थविराणां द्वितीयेऽपि, यामे सूत्रार्थ भावनम् । अर्द्धरात्रिककालस्य, तृतीये ग्रहणं च तैः ॥ २९ ॥ 'स्थविराणां' वृषभगीतार्थानां 'द्वितीयेऽपि' न केवलं प्रथम एवेत्यपिशब्दार्थः 'यामे' प्रहरे 'सूत्रार्थस्य' सूत्र शीतनिवारणं ॥१०७॥ Page #231 -------------------------------------------------------------------------- ________________ प्रमेयस्य "भावनं' चिन्तनं, अन्वयः प्राग्वदेव । 'तृतीये च' तृतीयप्रहरे प्राप्ते 'चः' समुच्चये 'तैः' स्थविरैरेव 'अईरात्रिककालस्य' द्वितीयकालस्य 'ग्रहणं' शुद्धतयोपादानं, अन्वयस्तूक्त एव, अयं भावः-सूत्रार्थचिन्तनया द्वितीयां पौरुषी निर्वाह्य तृतीयप्रहरप्रारम्भे च वृषभा एवोपाध्यायादीनां संदिशाप्य अर्द्धरात्रिककालं गृह्णन्ति, शेषैस्तदानीं सुप्तत्वात् , यदुक्तं दिनचर्यायाम्-"थेरा बिइअंजाम, सुत्तत्थं भावणाइ नीसेसं । अइवाइअ थिरहिअया, पत्ते तइमि जामंमि॥१॥ गिण्हंति अडरत्तिअ, कालं गुरुणो तओ विउझंति । पुव्वुत्तेणं विहिणा, थेरा निई पकुवंति ॥२॥” इति ॥१००॥ इदानीं तृतीयप्रहरविषयं यत्कर्त्तव्यं तत्प्रतिपादयन्नाह ततोऽवबोधश्च गरोस्तेषां च शयनं तथा । उद्वर्तनादियतना, सन्मनोरथचिन्तनम् ॥ ३०॥ 'ततः' अर्द्धरात्रिककालग्रहणानन्तरं 'गुरोः' आचार्यस्य 'अवबोधो' जागरणं तेषां च' स्थविराणां ‘शयन खापः, उभयत्राप्यन्वयः प्राग्वदेव, गुरोर्जागरणं स्थविराणां च शयनं रात्रितृतीयपहरकृत्यमितिभावः तत्राप्ययं| विधिः-कालं गृहीत्वा आचार्यमुत्थापयन्ति, ततो वन्दनकं दत्त्वा शुद्धः काल इति पठन्ति, गुरवश्च तहत्तित्ति, ततस्ते खपन्ति, आचार्यश्च द्वितीयमुत्थाप्य कालं प्रतिचारयति, ततः सूत्रार्थ चिन्तयति, यावद्वैरात्रिककालसमयः, अशुद्ध त्वर्द्धरात्रिके प्राकशुद्धं प्रादोषिकमेव प्रवेदयित्वा स्वाध्यायं कुर्वन्ति, एवमग्रे वैरात्रिकेऽप्यशुद्ध पूर्वशुद्धमर्द्धरात्रिकं प्रवेदयित्वा स्वाध्यायं कुर्वन्ति, प्राभातिके चाशुद्धे तमेव निवेदयित्वा स्वाध्यायं कुर्वन्तीत्य For Private Personal Use Only a w Jnin Education India .jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ ॥१०८॥ धर्मसंग्रहे || पवादः । इदानीं निद्रामोचने विधिमाह-'उद्वर्त्तनादी'त्यादि, उद्वर्त्तनमेकपादिन्यपार्श्वे भवनं, आदिशब्दात् द्वितीयतृअधिकारः परिवर्तनाकुश्चनादिग्रहः, तत्र यतना शरीरसंस्तारकप्रमार्जनारूपा, उक्तं च दिनचर्यायाम्-"उच्चत्तणपरिअत्तण- तीयतुर्य 18 पमुहं जइणो कुणंति जइ तत्तो । पडिलेहयंति पढम, सरीरयं तयणु संथारं ॥१॥” इति । तथा 'सन्मनोरथानां ग्रहरविधिः उद्यतविहारविशेषसूत्राध्ययनाद्यभिलाषाणां चिन्तन-मनसि करणं, उक्तं च तत्रैव-"अब्भुजुअं बिहारं, भुवणुद्धारं च तइअजामंमि । चिंतिति जागरंता, झायंति गुरू तहा तत्तं ॥१॥ गुरुथेरबालपमुहा, निअनिअसमयंमि थोवकयनिद्दा । भावेणवि जग्गंता, ठवंति हिअए इमं सम्मं ॥२॥ निवाणपुररहेहिं, एमाइमणोरहेहिं धन्नाणं। जग्गंताणं जामिणिपच्छिमजामो समणुपत्तो॥३॥” इति ॥१०१॥ इदानीं तुर्ययामविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह प्राप्ते चतुर्थयामे तु, विश्रामणकृतिमुरोः। स्थविरावैर्जागरित्वा, तत्र वैरात्रिकग्रहः ॥ ३१ ॥ & 'चतुर्थयामे' तुर्यप्रहरे ‘प्राप्से' उपस्थिते तुशब्दः पूर्वस्माद्विशेषणार्थः, 'स्थविराद्यैः' स्थविरप्रमुखैालवृद्धादि भिरपि 'जागरित्वा' निद्रां त्यक्त्वा 'गुरोः' आचार्यस्य 'विश्रामणकृतिः' विश्रामणाकरणं, तथा 'तत्र' चतुर्थयामे 'वैरात्रिकस्य कालविशेषस्य 'ग्रहो' ग्रहणं, अन्वयस्तूभयत्रापि प्राग्वत्, गुरवश्च तदा खपन्तीत्यनुक्तमपि ज्ञेयं, तदुक्तमोघनियुक्तिवृत्ती-"ताहे तइअपहरे अइक्कंते सो कालपडिलेहगो आयरिअं पडिसंदिसावेत्ता वेर ॥१०८॥ Jan Education Intemani For Private Personel Use Only Page #233 -------------------------------------------------------------------------- ________________ त्ति कालं गेण्हइ, आयरिओऽवि कालस्स पडिक्कमित्ता सोवइ, ताहे जे सोइअल्लया साहू आसी ते उठेऊणश रित्तिअं सज्झायं करेंति जाव पाभाइअकालग्गहणवेला जाया। ततो एगो साहू उवज्झायस्स अण्णस्स वा संदिसावेत्ता पाभाइअकालं गेण्हति” इति ॥ दिनचर्यायामप्युक्तम्-"वीसामणं सगुरुणो कुणंति जग्गंति तयणु थेराई । वेरत्तिअंपि कालं, गिज्झिअ कुवंति सज्झायं ॥१॥” इति ॥१०२॥ इदानीं शेषचतुर्थप्रहरकर्त्तव्यमाह| ततः खाध्यायकरणं, यावत्प्राभातिकक्षणम् । इत्येवं दिनचर्यायाश्चरणं शुभयोगतः॥ ३२॥ & ततो' वैरात्रिककालग्रहणानन्तरं 'खाध्यायकरणं' प्राग्वदन्यः (न्वयः), तस्यावधिमाह-प्राभातिकक्षणं' प्रा भातिककालग्रहणवेलां यावत्, तदवधिरित्यर्थः, अयं च स्वाध्यायस्तुर्यप्रहरे जागरणानन्तरं कायोत्सर्गकरणादिविधिपूर्वकः पूर्व दिनचर्याप्रारम्भे उक्त एव, इह तु आद्यन्तक्रियानुसन्धानार्थं स्मारित इति न पौनरुत्यं न वा नवो विधिरित्यवसेयं । प्राभातिककालश्चोपाध्यायादेःसंदिशाप्य ग्राह्यस्ततो गुरवो जाग्रतीत्यप्युक्तमेव । इदानीं प्रतिदिनक्रियामुपसंहरन्नाह-'इत्येव'मित्यादि 'इतिः' समाप्तौ एवं' उक्तप्रकारेण 'दिनचर्यायाः' अहोरात्रिकाचरणायाः चरणं सापेक्षयतिधर्मो भवतीति प्रकृते योजना, तच्चाशुभयोगतोऽपि स्यादित्यत आह-शुभाः-प्रशस्ताः योगा मनोवाकायास्तस्माद्धेतुभूतात् शुभयोगैहेतुभूतैर्दिनचर्याचरणं यतिधर्म इति भावः । इत्थं च यतिदिनचयोप्रतिपादनेन तदङ्गभूतानि प्रतिलेखनापिण्डोपध्यनायतनलक्षणानि चत्वार्योघसामाचारीद्वाराणि व्याख्या प्रारम्भे उक्त एव, ३९शाप्य ग्राह्यस्ततो गुरवाया ' अहोरात्रिकाचर Jain Education in For Private & Personel Use Only O w.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे । तानि, शेषाणि चातिचारालोचनशुद्धिरूपाणि त्रीणि तटाराणि यथास्थानं दर्शयिष्यन्त इत्यौधिकसामाचारीक्रमः दशधा अधिकारः ॥१०३॥ साम्प्रतं दशधापदविभागसामाचारीखरूपदर्शनायाह सामाचारी 8|इच्छामिच्छातथाकारा, गताऽवश्यनिषेधयोः। आपृच्छा प्रतिपृच्छा च, छन्दना च निमन्त्रणा ॥ ३३ ॥ ॥१०॥ 18 उपसंपञ्चेति जिनैः, प्रज्ञप्ता दशधाभिधा । भेदः पदविभागस्तु, स्यादुत्सर्गापवादयोः ॥३४॥ युग्मम् ।। ___ अमुना प्रकारेण 'जिनैः 'दशधाभिधा' दशधाख्या सामाचारी 'प्रज्ञप्ता' प्ररूपिता, सा च यथा इच्छे'त्यादि कारशब्दोऽत्र प्रयोगाभिधायी स चेच्छादिशब्देषु त्रिषु प्रत्येकमभिसम्बध्यते तत इच्छामिच्छातथेत्येषां श्रद्धार्थव्यली-|| कार्थावतध्यार्थानां शब्दानां कार:-करणं यथास्वविषयं प्रयोग इच्छामिथ्यातथाकार इति समासार्थः, अवयवार्थस्त्वयम्-एषणमिच्छा करणं कारः इच्छया बलाभियोगमन्तरेण करणं इच्छाकारः, इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु तव वाऽहं करोमीतिनिर्देशोऽभ्युपगमो वा इच्छाकार इतिफलितं १, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयम् २, तथाकरणं तथाकारः, ॥१०॥ सच सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवंखरूपः ३, तथा 'अवश्यनिषेधयोः' कृत्ययोः 'गता' प्राप्ता Sआवश्यिकी नैषेधिकी चेत्यर्थः, तत्रावश्यकर्त्तव्यैर्ज्ञानाद्यर्थप्रयोजनैर्निवृत्ता तत्प्रयोजना वा योपाश्रयादिनिर्गम साधवस्तता गोचरो यथा तनावश्यक Jain Education inte Miw.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ शक्रिया साऽऽवश्यिकी तत्संसूचिका वागपि तथा ४, निषेधेन-असंवृतगावचेष्टानिवारणेन निवृत्ता तत्प्रयोजना वा क्रिया-शय्यादिप्रवेशनक्रिया नैषेधिकी, तत्संसूचिका वागपि तथा ५, आ-मर्यादया-तथाविधविनयलक्ष-12 णयाऽभिविधिना वा-सर्वप्रयोजनाभिव्याप्तिलक्षणेन प्रच्छनं-गुरोः प्रश्नकरणमापृच्छा ६, तथा पुनः पृच्छा प्रतिपृच्छा, सा च भवतेदं कार्यमिति प्राग्नियुक्तेनापि करणकाले कार्या अहं तत्करोमीति, तत्र हि कदाचिदसौ।। कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति, निषिद्धेन वा पुनःप्रयोजनतः कर्तुकामेनेति ७, चः समुच्चये, तथा छन्दना च प्राग्गृहीताशनादेरशेषसाधुभ्यो मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारण ग्रहणं करोत्विति दानार्थमभ्युत्थानं ८,तथा 'निमन्त्रणा' अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामीत्येवंभूता९, उपसंपदनमुपसंपत्-ज्ञानाद्यर्थ गुर्वन्तराश्रयणं, १० इति दशधासामाचारीसमासार्थः, विस्तरार्थस्तु प्रत्येकं स्वखविषयादिप्रदर्शनेन ज्ञेयः, स च यथा-उत्सर्गतः साधुना सति सामर्थ्य कार्यार्थ परोनाभ्यर्थयितव्यः, अनिगृहितबलवीर्येण भाव्यं, तत्कार्यस्य असामर्थ्य अप्रावीण्ये वा रत्नाधिकं विहायान्येषामभ्यर्थनाविषयमिच्छाकारं करोति, यदिवाऽनभ्यर्थितोऽपि कोऽप्यन्यस्तत्प्रयोजनकरणशक्तो निर्जरार्थी साधुः कञ्चन साधुं चिकीर्षितकार्य विनाशयन्तं गुरुतरकार्यकरणसमर्थमविनाशयन्तमपि अभ्यर्थयन्तं वाऽभिलषितकार्यकरणायान्यतरं साधु दृष्ट्वा तत्कार्य कर्तुकामस्तत्रापि इच्छाकारं प्रयुञ्जीत-'इच्छाकारेण युष्मदीयमिदं कार्य करोमी ति ? युष्माकमि-३ च्छाक्रियया करोमि, न बलादित्यर्थः, यत:-"जइ अन्भत्थिज परं, कारणजाए करेज से कोई । तत्थवि इच्छा Jain Education N w .jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ धर्मसंग्रह 18|कारो, न कप्पइ बलाभिओगो अ॥१॥ जइ होज तस्स अणलो, कज्जस्स वि जाणई णवा वा णं । गेलण्णाईहि| दशधा अधिकारःव होज वावडो कारणेहिं सो॥२॥'तस्स अणलो'त्ति कार्यस्याऽसमर्थः 'वाणं ति पादपूरणे, ग्लानादिभिर्वा सामाचारी भवेड्यापृत इति । रायणिअं वज्जित्ता, इच्छाकारं करेइ सामण्णं ॥ एअंमज्झं कजं, तुन्भे अकरेह इच्छाए ॥३॥ अहवावि विणासंतं, अब्भत्थंतं च अण्ण दणं । अण्णो कोई भणेज्जा, तं साहू णिज्जरट्ठीओ॥४॥ अहयं तुन् | ॥११॥ एअं, करेमि कजं तु इच्छकारण।तत्थवि सो इच्छं से, करेइ मज्जायमूलव(ला)य ॥५॥"न्ति । अभ्यर्थितश्च साधुगुर्वादिकार्यकर्त्तव्याभावे सत्यनुग्रहार्थं इच्छाकारं करोति, इच्छाम्यहं तव करोमीति, गुर्वादिकार्यान्तरे कर्तव्ये तु तत्कारणं दीपयतीति अभ्यर्थितसाधुगोचरविधिः, यतः-"तत्थवि सो इच्छं से, करेइ दीवेइ कारणं वावि । इहरा अणुग्गहत्थं, कायचं साहुणो किचं ॥१॥” इति । तथा ज्ञानाद्यर्थ आचार्याणां वैयावृत्यं विश्रामणादि वा कश्चित्साधुः कुर्यात्तत्राप्याचार्याणां तं साधु वैयावृत्त्ये नियोजयतां इच्छाकारः कर्त्तव्यो भवति, इच्छाकारपूर्व योजनीय इत्यर्थः, यतः-"अहवा णाणाईणं, अट्ठाए जो करेइ किच्चाणं । वेयावचं किंचिवि तत्थवि तेसिं भवे इच्छा ॥१॥" किमित्यत आह-यस्मात्-"आणाबलाभिओगो, णिग्गंथाणं ण कप्पई काउं। इच्छा पउंजिअबा, सेहो राइणिए य तहा ॥१॥" एष चोत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावतिदुर्विनीते प्रयोक्तव्यौ, तेन ॥११०॥ सहोत्सर्गतः संवास एव न कल्पते, बहुखजननालप्रतिबद्ध त्वपरित्याज्येऽयं विधिः-प्रथममिच्छाकारण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेत्याह-"जह जच्चबाहलाणं, आसाणं जणवएसु जायाणं । सयमेवखलिअ(ण)गहणं, For Private & Personel Use Only Page #237 -------------------------------------------------------------------------- ________________ अहवावि बलाभिओगेणं॥१॥ पुरिसज्जाएवि तहा, विणीयविणयंमि नत्थि अभिओगो। सेसंमि उ अभिओगो, जणवयजाए जहा आसे ॥२॥” जातशब्दः प्रकारवचनः, 'विणीयविणयंमित्ति विविधमनेकप्रकारं-नीतः प्रापितो विनयो येन स तथाविध इति । अथ मिथ्याकारविषयो यथा-समितिगुप्तिरूपसंयमयोगेऽभ्युत्थितस्य यत्किश्चिद्वितथाचरणे मिथ्यादुष्कृतं दातव्यं, संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनोदाय समर्थन तुपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति हाई, यत:-"जं दुक्कडंति मिच्छा, तं भुज्जो कारणं अपूरितो। तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छा ॥१॥" व्यतिरेके च दोषो यथा-"जं दुक्कडं|ति मिच्छा, तं चेव निसेवई पुणो पावं । पञ्चक्खमुसावाई, मायानिअडीपसंगो अ॥१॥” इति, मायैव निकृतिसायानिकृतिस्तस्याः स दुष्टान्तरात्मा निश्चयतश्चेतसानिवृत्त एव गुर्वादिरञ्जक इत्यर्थः २॥ अथ तथाकारविषयप्ररूपणायां प्रथमं तथाकारदाना) यथा गीतार्थो मूलोत्तरगुणयुक्तश्च, यतः-"कप्पाकप्पे परिनिहिअस्स ठाणेसु पंचसु ठिअस्स । संजमतवडगस्स य, अविगप्पेणं तहाकारो॥१॥” कल्पो विधिराचार इति पर्यायास्तविपरीतोऽकल्पः; जिनस्थविरकल्पादिळ कल्पः चरकादिदीक्षा पुनरकल्पस्तयोः समाहारद्वन्द्वे एकत्वं, तस्मिन् परिनिष्ठितो ज्ञाननिष्ठां प्राप्त इत्यर्थः तस्य, तथा पञ्चसु स्थानेषु-महाव्रतेषु स्थितस्य । तथा संयमतपोभ्यामादयस्य एतादृशस्याविकल्पेन-निश्चयेन तथाकारः कार्यः, तस्य च विषया वाचनाप्रतिश्रवणादयः, यतः| "वायण पडिमुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेअंति तहा, पडिसुणणाए तहाकारो ॥१॥" वाचना| Jain Education Internet For Private & Personel Use Only M ainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ दशधा धर्मसंग्रहे सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्य अधिकारः इत्यर्थः, तथा सामान्येनोपदेशे चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा संबन्धिनि स कार्यः, तथा सूत्रा-सामाचारी र्थिकथनायां व्याख्याने इत्यर्थः, अवितथमेतत् यदाहुयूयमिति, न केवलमुक्तेष्वेवार्थेषु तथाकारप्रवृत्तिस्तथा प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च [तथाकारस्तथेति शब्दप्रयोगः कार्यों भवतीतिशेषः। ॥१११॥ अयं चोत्सर्गः, अपवादतस्तु कल्पाकल्पपरिनिष्ठितादिविशेषणविशिष्टवक्रभावे "सुद्धं सुसाहुधम्मं कहेइ निंदा अनिअयमायारं । सुतवस्सिआण पुरओ, हवइ अ सबोमरायणिओ ॥१॥” इत्यादिलक्षणलक्षितसंविग्नपाक्षिकेन गीतार्थेन प्रज्ञापिते युक्तिक्षमे तदक्षमे वोच्यमाने तथाकारः कार्यः, तदन्यस्मिन्नसंविज्ञगीतार्थे संविग्नागीतार्थेऽसंविग्नागीतार्थे च वक्तरि सति युक्तिक्षमे वस्तुनि तथाशब्दः प्रयोज्यः न त्वयुक्तिक्षम, तदुक्तं पञ्चाशके|"इअरम्मि विगप्पेणं, जं जुत्तिखमं तहिं ण सेसंमी । संविग्गपक्खिए वा, गीए सवत्थ इअरेण ॥१॥” पूर्वार्द्ध | सुगम, परार्द्ध च पक्षान्तरे 'इतरेणे ति अपवादेनेत्यर्थः, तथा च सुसाधोः संविग्नपाक्षिकस्य च संवेगेन शुद्धभाषिणस्तथाकाराप्रयोगे मिथ्यात्वं, तदुक्तं तत्रैव-"संविग्गोऽणुवएसं, ण देइ दुब्भासिअं कडुविवागं । जाणंतो तंमि तहा, अतहक्कारो हु मिच्छत्तं ॥१॥” 'अतहकार'त्ति तथाकाराऽप्रयोगः ] २ अथावश्यिकीनषेधिक्योविषयौ यथासंख्येन निर्गमप्रवेशो, यतः-"आवस्सई च णितो, जं च अइंतो निसीहि कुणइ"त्ति 'णितो'त्ति निर्गच्छन् 'अइंतोत्ति आगच्छन् प्रविशन्नित्यर्थः । निर्गमश्च संयतस्य कारणिक एव, तथा च कारणे गच्छत ॥११ शा For Private & Personel Use Only ww.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ Jain Education In आवश्यकी भवतीत्यापन्नं, यतः - "एगग्गस्स पसंतस्स, न हुंति इरिआदओ गुणा होंति । गंतव्वमवस्सं कारणम्मि आवस्सिआ होइ ॥ १ ॥ ति । एकमग्रमालम्बनमस्येति एकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवतीत्यत आह'प्रशांतस्य' क्रोधरहितस्य तिष्ठतः इर्यादयो न भवन्ति, अत्रेर्याशब्देन तत्कार्यं कर्म गृह्यते, कारणे कार्योपचारात्, आदिशब्दादात्मसंयमविराधनादिदोषाञ्च तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसंभवान्न गन्तव्यमेव, किन्तु 'गन्तव्यमवश्यं''। | नियोगत: 'कारणे' गुरुग्लानादिसंबन्धिनि, यतस्तत्रागच्छतो दोषा इति । अनेन च निष्कारणगमननिषेध उक्तः, कारणे च गच्छत आवश्यकी अवश्यंगन्तव्ये ज्ञानादित्रयहेतुभूते भिक्षाटनादौ कारणे सति विधेयाऽऽवश्यकीति व्युत्पत्तेरिति गाथार्थः [पञ्चाशकेऽप्युक्तम्- "कज्जे [णं] गच्छन्तस्स उ, गुरुणिओएण सुत्तणीईए । आवस्सिअत्ति णेआ, सुद्धा अण्णत्थजोगाओ ॥ १ ॥” 'कार्येण' प्रयोजनेन अनेन निष्कारणगमननिषेध उक्तः, 'गुरुनियोगेन' गुर्वनुज्ञयाऽनेन च स्वच्छन्दगमननिषेध उक्तः, 'सूत्रनीत्या' ईर्यासमित्यादिलक्षणेनानेन चानुपयुक्ततया गमननिषेध उक्तः, 'अण्णत्थजोगाओ'त्ति अन्वर्थयोगात् अनुगतशब्दार्थसंबंधात् अन्वर्थश्वोक्त एव, अत्र च कार्यं ज्ञानादि ज्ञेयं, तेन यत्किञ्चित्कार्यमवलम्ब्य गच्छतो नावश्यिकी शुद्धा भवतीत्युक्तं भवति, तथाचोक्तं तत्रैव' - "कज्जं च | णाणदंसणचरित्तजोगाण साहगं जं तु । जइणो सेसमकज्जं, ण तस्स आवस्सिआ सुद्धा ॥ १ ॥” इति ] न च कारणेन गच्छतः सर्वस्यैवावश्यिकी भवति, किं तु आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनो गुप्तयोग - Page #240 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ ११२ ॥ Jain Education In | त्रयेन्द्रियस्य तिष्ठतः कारणे प्रवर्त्तमानस्यापि भवति, यतः - " आवस्सिआ उ आवस्सएहिं सवेहिं जुत्तजोगिस्स । मणवयणकायगुत्तिंदिअस्स आवस्सिआ होइ ॥ १ ॥” इति आवश्यकैः सर्वैर्युक्त योगिनो भवति शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि शेषं सुगमं, इत्यावश्यकीविषयः । नैषेधिकीविषयश्चावग्रहप्रवेशः, स च शय्यास्थानादिरूपो ज्ञेयः, यतः - "सेज्जं ठाणं च जहिं, चेएइ तहिं निसीहिआ होइ । जम्हा तत्थ निसिद्धो तेणं तु निसीहिआ होइ ॥ १ ॥ " इति । शय्या - शयनीयस्थानं तां, | स्थानमूर्द्धस्थानं कायोत्सर्ग इत्यर्थः तं च यत्र चेतयते इति जानाति करोति वा, शयनक्रियां च कुर्वता निश्चयतः शय्या कृता भवतीति, यत्र खपितीत्यर्थः चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थोऽथवा तुशब्दार्थो | ज्ञेयः स च विशेषणार्थः, कथं ?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यास्थानं च यत्र चेतयते | तत्रैवंविधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति नान्यत्र, यस्मात्तत्र निषिद्धोऽसौ, तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वात्तस्या इति, अर्थश्चानयोरेकगोचरत्वादेकः [ तथा देवगुर्ववग्रहभूप्रवेशेऽपि । नैषेधि| कीप्रयोगो भवतीति ज्ञेयमेव ] यतोऽवश्यकर्त्तव्यगोचरावश्यकी नैषेधिकी च पापकर्मनिषेधक्रियागोचरा, अवश्यकर्मपापनिषेधक्रिययोश्चैक्यादनयोरेकार्थत्वं, भेदोपन्यासस्तु अभिधानभेदात्, क्वचित् स्थितिगमनक्रियाभेदाच्च । [ अयं भावः - नैषेधिकीप्रयोगः खलु स्वप्राग्भाव्यनाभोगादिनिमित्तकप्रत्यवायपरिहारार्थं एवेष्यते, न च | गमनात् प्राक् संवृतगात्रतया स्थितस्य साधोः प्रत्यवायो भवति यत्परिहारार्थं नैषेधिकीं प्रयुञ्जीत, एवं नैषेधि दशधा सामाचारी ॥ ११२ ॥ w.jainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ eceneceseesesesesesesecene कीप्रयोगकाले आवश्यिकीप्रयोगोऽपि नापादनीयः, तदानीमावश्यिकीक्रियाव्यापारस्योत्तरकालव्यापारपरित्यागाभिप्रायेणैव तत्प्रयोगादन्यतस्तदनिर्वाहादिति ५, आपृच्छादिविषया उक्ता एव ९, उपसंपच द्विधा, गृहस्थसाधूपसंपद्भेदात्, तत्रास्तां तावद्गृहस्थोपसंपत् साधूपसंपत्प्रतिपाद्यते, सा च त्रिविधा, ज्ञानादिभेदादाह च-"उवसंपया य तिविहा णाणे तह दंसणे चरित्ते अ । दसणणाणे तिविहा, दुविहा य चरित्तअट्ठाए ॥१॥" ज्ञाने ज्ञानविषया इत्यादिरर्थः, तत्र-दर्शनज्ञानयोस्त्रिविधा, यथा-"वत्तणा संधणा चेव, गहणा सुत्तत्थतदुभया । वेयावच्चे खमणे, काले आवकहाइ अ॥२॥ वर्त्तना सन्धना चैव ग्रहणमित्येतत्रितयं, 'सुत्तत्थतदुभय'त्ति सूत्रार्थोभयविषयमवगन्तव्यमित्येतदर्थमुपसंपद्यते । तत्र 'वर्त्तना' प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, 'सन्धना' तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलना योजना इत्यर्थः 'ग्रहणं' पुनस्तस्यैव तत्प्रथमतया आदानमिति । एतत्रितयं सूत्रार्थीभयविषयं द्रष्टव्यं, एवं ज्ञाने नव भेदाः, दर्शने-दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्याः, अत्र संदिष्टो गुरुणा संदिष्टस्याचार्यस्य यथाऽमुकस्योपसंपदं प्रयच्छेत्येवमादिचतुर्भङ्गी, तत्राद्य उक्तः, संदिष्टोऽसंदिष्टस्यान्यस्याचार्यस्येति द्वितीयः, असंदिष्टः संदिष्टस्य न तावदिदानी गन्तव्यं अमुकस्येति तृतीयः, असंदिष्टोऽसंदिष्टस्य न तावदिदानीं न चामुकस्येति चतुर्थः, अत्र पुनराद्यः शुद्धः, शेषास्त्वशुद्धा इति । यतः खगुरुसकाशे गृहीतसूत्रार्थस्तत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञोऽनुज्ञातो गुरुणोपसम्पद्यतेऽभिप्रेतसमीप इत्युपसम्पदः कल्पः, तदुक्तं पञ्चवस्तुके-"उवसंपयाय कप्पो, सुगुरुसगासे गहीअसुत्तत्थो । तदहिगगहणसमत्थो टोऽसंदिष्टखाचार्यस्येति द्वितीय यथाऽमुकस्योपस ISRO Jain Education Interol For Private Personel Use Only Orw.ainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥११३॥ ऽणुन्नाओ तेण संपज्जे ॥ २ ॥” इति, तत्राप्यपरिणतपरिवारमपरिवारं च नानुज्ञापयेद्गुरुं शिष्यः, न चान्योऽपि तं धारयेत्, संदिष्टः संदिष्टस्य समीप उपसम्पद्यते, तत्र मिथः परीक्षा भवति - साधूनाममार्गप्रवृत्तौ नोदनं | करोत्यागन्तुकः मिथ्यादुष्कृतदाने त्रयाणां वाराणामुपरि च गुरुकथने तत्संमतौ शीतलतया त्यागः, असंमतौ निवासः, गुरोरपि तं प्रति परुषाधिककथनं जीतं, उपयोगतः प्रतिपन्ने शुद्धौ, [अथ निवेदनं गुरोः श्रुतसम्बन्धादे| रेतावन्तं कालमर्थ इति । आभाव्यानुपालना च कार्या शिष्येण, नालबद्धवल्लीव्यतिरिक्तं देयं, गुरुणापि परिपालनीयं, एवं हि स्वस्यास्वामित्वं निःसंगतेत्यर्थः । गुरोश्च पूजा इतरापेक्षयाऽनालबद्धनिवेदनेन । अनेन कल्पेन | शुभाशयोपपत्तेः परिणमति श्रुते व्यर्थमित्याभाव्यदानं शिष्येण कर्त्तव्यं, गुरुणापि तदनुग्रहधिया ग्रहणं, न लोभादिति] द्विविधा चारित्रार्थाय, यथा- "वेयावच्चे खमणे काले आवकहाइ अ" चारित्रोपसंत् वैयावृत्त्यविषया क्षपणविषया च । इयं कालतो यावत्कथिका चकारादित्वरा च भवति, अयमर्थः - चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च क्षपकोऽप्युपसम्पद्यते द्विधा च भवतीति । अथ ज्ञानोपसंपद्विधिर्यथा- “मज्जण निसिज्जअक्खे, किइकम्मुस्सग्ग वंदणं जेट्टे । भासतो होइ जिट्ठो, नउ परियाएण तो वंदे ॥ १ ॥ एतद्व्याचिख्यासयैवेदमाह-"ठाणं पमज्जिकणं, दोन्नि निसिज्जा य हुंति कायद्वा । एगा गुरुणो भणिया, वितिआ पुण हुंति अक्खाणं ॥ २ ॥" "अक्खाणं'ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या | कार्येत्युत्सर्गः । व्याख्यातं द्वारत्रयं, कृतिकर्मव्याचिख्यासयाह - "दो चेव मत्तगाई, खेले काइअ सदोसगस्मुचिए । दशधा सामाचारी ॥११३॥ Page #243 -------------------------------------------------------------------------- ________________ 18 एवं विहोवि णिचं, वक्खाणिजत्तिभावत्थो ॥१॥ जावइआ य सुणंती, सवेवि अ ते तओ उ उवउत्ता । पडिलेहि-1|| ऊण पोत्ति, जुगवं वंदंति भावेणं ॥२॥" 'मात्रक' समाधिः कृतिकर्मद्वार एव च विशेषाभिधानं अदुष्टमित्यर्थः। कृतव्याख्यानोत्थानानुत्थानाभ्यां पलिमन्थात्मविराधनादयश्च दोषा भाव्या इति द्वारं। अथ कायोत्सर्गद्वारमाह"सवे काउस्सग्गं, करेंति सवे पुणोवि वंदंति । णासण्ण णाइदूरे, गुरुवयणपडिच्छग सुणंति ॥१॥” सर्वे श्रोतारो विघ्नोपशान्त्यर्थमनुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नात्यासन्नदूर-18 । स्थाः शृण्वन्तीतिभावः । श्रवणविधिर्यथा-"णिहाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं,IKI उवउत्तेहिं सुणेअवं ॥१॥ अभिकंखंतेहिं सुहासिआई वयणाई अत्थसाराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥२॥"'हरिसागएहिति संजातहरित्यर्थः, अन्येषां च संवेगकारणादिना हर्ष जनयद्भिः, एवं शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति। ततः किमित्याह-"गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छि असुत्तत्थाणं, खिप्पं पारं तमुवयंति ॥१॥" ततः “वक्खाणसमत्तीए, जोगं काऊण काइआणं च । वन्दन्ति तओ जेठें, अन्ने पुत्वं चिअभणंति॥२॥” ज्येष्ठश्चात्र लघुरपिव्याख्यातैव । यतः-"जइविअ वयमाइएहि लहुओसुत्तत्थधारणापडुओविक्खाणलद्धिमंतो, सो चिअइह घेप्पई जेहो॥१॥" आशातनादोषं परिजिहीर्षयन्नाह-"आसायणावि णेवं, पडुच्च जिणवयणभासणं जम्हा। वंदणयं राइणिए तेण गुणेणंपिसा चेव ॥१॥ तेन गुणेन' व्याख्यानलक्षणेनेति ज्ञानोपसंपद्विधिरुक्तः। दर्शनोपसंपद्विधिरप्यनेन तुल्ययोगक्षेमत्वादुक्त एव । तथा च दर्शनप्रभावनीयसंमत्या For Private Personal Use Only W an Education ww.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे I|| दिशास्त्रपरिज्ञानार्थमेव दर्शनोपसंपदिति । अधुना चारित्रोपसंपद्विधिर्यथा-"दुविहा य चरित्तंमी, वेआवच्चे|| दशधा अधिकारः || तहेव खमणे य । णिअगच्छा अण्णंमी, सीअणदोसाइणा हुंति ॥१॥ इत्तरिआइ विभासा, वेआवचंमि तहय सामाचारी खमणे य । अविगिट्ठविगिट्ठमि अ, गणिणा गच्छस्स पुच्छाए ॥२॥" इह चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यं । प्रतिपद्यते, स च कालतो द्विधा-इत्वरो यावत्कथिकश्च, आचार्यस्यापि वैयावृत्त्यकरोऽस्ति न वा, तत्रायं विधिः-18 ॥११॥ यदि नास्ति ततोऽसाविष्यत एव । अथास्ति स इत्वरो यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते । अथ द्वावपि लब्धियुक्ती, ततो वास्तव्य एव कार्यते इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपूर्व तेभ्यो दीयते आगन्तुकस्तु कार्यते इति । अथ प्राक्तनोऽपि तेभ्यो नेच्छति, तत आगन्तुको विसय॑ते एव । अथ वास्तव्यो यावत्कथिक इतरस्त्वितर इत्यत्राप्येवमेव भेदाः कार्याः, यावदागन्तुको विसयंते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राण्यत इति, अथ वास्तव्यः खल्वितर आगन्तुकस्तु यावत्कथिकस्ततोऽसौ वास्तव्योऽवधिकालं यावत्तेभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरी, तत्राप्येकस्तेभ्यः कार्यः, शेषं पूर्ववद, अन्यतमो वाऽवधिकालं यावद्धार्यते, इत्येवं यथाविधिना विभाषा कार्येत्युक्ता वैयावृत्त्योपसंपत् । क्षपणोपसंपद्यथा चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसंपद्यते, स च क्षपको द्विविधः, इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा, विकृष्टोऽविकृष्टश्च, तत्राष्टमादिक्षपको विकृष्टः,18 eaeeeeeeeeeeeeeeee JainEducation int For Private Personel Use Only Page #245 -------------------------------------------------------------------------- ________________ चतुर्थषष्टक्षपकस्तु अविकृष्ट इति, तत्रायं विधिः - अविकृष्टः खल्वाचार्येण प्रष्टव्यः - हे आयुष्मन् ! पारणके त्वं कीदृशो भवसि ?, यद्यसावाह ग्लानोपमः ततोऽसौ वाच्यः अलं तव क्षपणेन स्वाध्यायवैयावृत्त्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते 'विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवनपीष्यत एव,' यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव तत्राप्याचार्येण गच्छः प्रष्टव्यो, यथाऽयं | क्षपक उपसंपद्यत इति, अन्यथा सामाचारीविराधना, यतस्ते संदिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति । अथ पृष्टा ब्रुवते यथाऽस्माकमेकः क्षपकोऽस्त्येव तत्समाप्ताववश्यं करिष्यामः ततोऽसौ धियते, अथ नेच्छन्ति | ततस्त्यज्यते, गच्छस्यानुमतौ तु इष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्यं यत्पुनः प्रमादतोऽ| नाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीयाः, इत्यलं प्रसङ्गेन । चारित्रोपसंपद्विधिविशेषमाह - "उवसंपन्नो जं कारणं तु तं कारणं अपूरितो । अहवा समाणियंमी, सारणया वावि उस्सग्गो ॥ १ ॥” 'यन्निमित्तं | उपसंपन्नः' तुशब्दादन्यच्च सामाचार्यन्तर्गतं किमपि गृह्यते 'तत्कारणं' वैयावृत्त्यादिः 'अपूरयन' अकुर्वन् यदा वर्त्तत इत्यध्याहारः, ,किं ? - तदा तस्य स्मारणा क्रियतेऽविनीतस्य पुनर्विसर्गो वा क्रियते, तथा नानापूरयन्नेव यदा वर्त्तते तदैव स्मारणा विसर्गो वा क्रियते, किं तु-'अहवा समाणिअंमी'ति अथवा परिसमाप्तिं नीतेऽभ्युपगते प्रयोजने स्मारणा वा क्रियते, यथा समासं, तद्विसर्गो वेति संयतोपसम्पत् । अथ गृहस्थोपसंपद्यथा-तत्र साधूनामियं सामाचारी - सर्वत्रैवाध्वानादिषु वृक्षादधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह- "इन्तरिअपि न कप्पर, Page #246 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥११५॥ | अविदिन्नं खलु परोग्गहाईसु । चिहित्तु निसीइत्तु व, तइअवयरक्खणट्ठाए ॥१॥” 'परोग्गहाइसुत्ति परावग्र- उपसंपदहादिषु इति गृहस्थोपसंपत् । इत्युक्ता चक्रवत्पतिपदं भ्रमन्तीति चक्रवालविषया दशविधा सामाचारी । एत-18 धिकारः त्सेवकानां च महाफलं, यतः-"एवं सामायारिं, गँजंता चरणकरणमाउत्ता। साहू खवंति कम्मं, अणेगभवसंचिअमणंतं ॥१॥” प्रवचनसारोद्धारे तु-प्रकारान्तरेणापि दशधा चक्रवालसामाचारी प्रोक्ता, तथाहि“पडिलेहणापमजणभिक्खायरिलोअभुंजणा चेव । पत्तगधुवणविआरे थंडिलआवस्सयाईआ ॥१॥” एतद्ध्याख्यानं तु ओघसामाचार्या गतप्रायमेवेति, इदानीं पविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा, खरूपमात्रं तु प्रदश्यते-भेद' इत्यादि श्लोकोत्तरार्द्ध, उत्सर्गापवादयोरुक्तलक्षणयोर्यो भेदः स पदविभागः स्यात् । पदयोरुत्सर्गापवादयोर्विभागो-विभजनमिति व्युत्पत्तेः, 'तुः' विशेषणार्थः। तद्विवेकश्च कल्पव्यवहारादौ प्रसिद्ध इति तत एव ज्ञेयः । इह च सम्यगुत्सर्गापवादभेदनियोगरूपा पदविभागसामाचारीत्यर्थः । तन्निमित्तमालोचनाशुद्ध्यादिकं चोपस्थापनाधिकारानन्तरं प्रदर्शयिष्यत इति ॥ १०५॥ अथैवं त्रिविध-18 सामाचारीमाराधयत उपस्थापनालक्षणचारित्रान्तरयोग्यतां दर्शयन्नाह ॥११५॥ एवमाराधयन् सामाचारी सर्वात्मना यतिः । भवेदुपस्थापनार्हः, सा च कार्या यथाविधि ॥ ३५॥ 'एवं' अमुना प्रदर्शितप्रकारेण 'सामाचारी' उक्तखरूपां 'सर्वात्मना' सकलप्रयत्नेन अखण्डामित्यर्थः, 'आरा Jain Education Interational For Private Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Jain Education Inter धयन्' पालयन् 'यतिः' उक्तलक्षण उपस्थाप्यन्ते व्रतान्यारोप्यन्ते यस्यां सा उपस्थापना - चारित्रविशेषस्तस्या अर्हो - योग्यो भवेत् इत्यन्वयः । अथ तस्या एव कर्त्तव्यतामाह - ' सा चेत्यादि, सा चोपस्थापना 'यथाविधि' सूत्रो क्तविध्यनुसारेण 'कार्या' विधेया, गुरुणेति शेषः ॥ १०६ ॥ अथोपस्थापनाहमेवाह ज्ञातशस्त्रपरिज्ञादिस्त्यागादिगुणसंयुतः । प्रियधर्मावद्यभीरुरुपस्थाप्योऽयमुच्यते ॥ ३६ ॥ 'अयं' यतिरुपस्थापनायार्ह उपस्थाप्यो - व्रतारोपणयोग्य 'उच्यते' प्रतिपाद्यते जिनैरिति शेषः, अयं कीदृगित्याह- 'ज्ञातशस्त्रपरिज्ञादिः ' ज्ञातमर्थतोऽधिगतं सूत्रतस्तूचितस्यैव पठनात् 'शस्त्रपरिज्ञा' आचाराङ्गप्रथमाध्ययनं तदादिश्रुतं येन स तथा, आदिशब्दाद्दशवैकालिकादिपरिग्रहः, अधिगतशस्त्रपरिज्ञादिर्हि यतनाकुशलो भवति, ज्ञानपूर्वकत्वाद्द्यायाः, यत आर्षम् - "पढमं नाणं तओ दया, एवं चिट्ठइ सङ्घसंजए । अन्नाणी किं काही ? किं वा नाहीहि ? छे अपावगं ॥ १ ॥” इति, तथा 'त्यागः' परिहरणं प्रस्तावात्परिग्रहादेः स आदिर्येषां ते तदादयस्ते च ते गुणाश्च श्रद्धा संवेगादयस्तैः संयुतः परिकलितः ज्ञातशस्त्रस्यापि त्यागश्रद्धासंवेगादिगुणविकलस्याङ्गारमर्दकादेरिव हिंसादिप्रवृत्तेरविरमणात्, तथा 'प्रियो' वल्लभ, एष परमार्थः, शेषोऽनर्थ इत्यवबुद्ध इत्यर्थः धर्मःअत्रैव शास्त्रे उक्तलक्षणो येनासौ तथा, तथा 'अवद्यं' पापं हिंसादि तस्माद्भीरुः - भयवान्, पापभीरोरेव पापेभ्यो | निवर्त्तनात् इत्युक्त उपस्थापनाहः ॥ १०७ ॥ अथ तत्प्रतिपक्षभूतमुपस्थापनानर्हमाह v.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ धर्मग्र अधिकारः इ ॥ ११६॥ Jain Education Inter अप्राप्तोऽनुक्तकायादिरज्ञातार्थोऽपरीक्षितः । अनुपस्थापनीयोऽयं, गुरुणा पापभीरुणा ॥ ३७ ॥ 'गुरुणा' अस्खलितशीलादिगुणोपेतेन 'अयं' उपदर्श्यमानः शिष्यः 'अनुपस्थापनीयः' नोपस्थापनाविषयीकार्यः, नास्य व्रतान्यारोपणीयानीत्यर्थः । स कीदृगित्याह- 'अप्राप्तः' पर्यायेणोपस्थापनाभूमिमनधिगतः, तथा 'अनुक्ता' अकथिताः 'कायाः' षट्कायखरूपाणि आदिशब्दाद्वतव्रतातिचारादयो यस्यासौ, पर्यायप्राप्तस्यापि षट्कायखरूपव्रतव्रतातिचाराद्यकथने हि षट्कार्यरक्षणाद्यसिद्धेः, तथा 'अज्ञात' अनभिगतः सम्यगनवधारित इतियावत् 'अर्थ:' सूत्रतात्पर्यं येन स तथा, गुरुणा कथितेऽपि कायादिखरूपे सम्यगनवबुद्धतत्प्रमेयस्य व्रतपालनासिद्धेः, पालनस्य बोधपूर्वकत्वात्, तथा 'अपरीक्षितः' अकृतपरीक्षः, ज्ञातार्थस्यापि परीक्षां विना छद्मस्थानां व्रतपरिणामालक्ष्यत्वात् । ईदृग् शिष्यो गुरुणा नोपस्थाप्यते तस्मात्प्राप्तः कथितकायादिभिगतार्थः परी| क्षितश्चोपस्थाप्य इति पर्यवस्यति, यतः - "अप्पत्ते अकहित्ता, अणभिगयऽपरिच्छणे अ आणाई । दोसा जिणेहिं भणिआ, तम्हा पत्तादुवद्वावे ॥ १९ ॥” त्ति, गुरुणा कीदृशेनेत्याह- 'पापभीरुणे 'ति पापानि अनुपस्थापनीयस्योपस्थापनाकरणजनिताऽऽज्ञा भङ्गानवस्थामिथ्यात्वसंयमात्मविराधनारूपाशुभकर्माणि तेभ्यो भीरुणा-भयवतेति समुदायार्थः, भावार्थस्त्वयम् - शिष्यस्य जघन्या मध्यमोत्कृष्टा चेति तिस्रो भूमयः, तत्र - जघन्या सप्तरात्रंदिवा, मध्यमा चातुर्मासिकी, उत्कृष्टा च षाण्मासिकीति । तत्र च क्षेत्रान्तरप्रब्रजिते करणजयार्थ जघन्या भूमिः, उपस्थापना० ॥ ११६॥ jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ बुद्धिविकले अश्रद्दधाने च शिष्ये उत्कृष्टा, एवं मध्यमापि अनधिगतार्थेऽश्रद्दधाने चैव, परं प्राक्तनाद्विशिष्टतरा इखतरा चेतिहृदयं । भावितमेधाविनोऽपि करणजयार्थ मध्यमैवेति ज्ञेयं, यतः पञ्चवस्तुके-"सेहस्स तिन्नि | भूमी जहण्ण तह मज्झिमा य उक्कोसा। राइंदिसत्तचउमासिगा य छम्मासिआ चेव ॥१॥ पुचोवट्ठपुराणे, 1 करणजयट्ठा जहण्णया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं च ॥२॥ एमेव य मज्झिमिआ, अणहिजंते । असद्दहते अ। भाविअमेहाविस्सवि, करणजयहाऍ मज्झिमिआ ॥३॥” एतां भूमिमप्राप्तस्योपस्थाने प्राप्तस्य | चानुपस्थापने गुरोर्महादोषः, यतः-"एअं भूमिमपत्तं, सेहं जो अंतरा उवट्ठावे । सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ॥१॥” अत्र प्राप्ताप्राप्तानां पितापुत्रादीनां कल्पभाष्योक्तोऽयं क्रमः, तथाहि-"पिइपुत्तखुड थेरे, अपावमाणंमि खुड्डुए थेरे। सिक्खावण पन्नवणा दिढतो दंडिआईहिं ॥१॥थेरेण अणुण्णाए उवट्ठ णिच्छे 18व ठंति पंचाहं । तिपणमणिच्छे तुवार, वत्थुसहावेण जाहीअं ॥२॥” अथ वृद्धव्याख्या-दो पितापुत्तातो जुगवं उवट्ठावंति, अह 'खुड्डु'त्ति खुड्डे सुत्तादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्तादीहिं पत्ते थेरस्स उवट्ठावणा 'खुडुग'त्ति जइ खुड्डगे सुत्तादीहिं पत्ते थेरे पुण अपावमाणमि तो जाव सुझंतो उवट्ठावणादिणो एइ ताव थेरो पय-1%॥ तेण सिक्खविजइ, जइ पत्तं जुगवं उवठाविजंति, अह तदावि न पत्तो थेरो ता इमा विही-थेरेण अणुन्नाए खुडु उवट्ठाविति दंडिअदिट्टतेणं, आदिसहाओ अमच्चादी, जहा एगो राया रजपरिन्भट्ठो सपुत्तो अन्नरायाणं ओलग्गिउमादत्तो, सो राया पुत्तस्स संतुट्ठो, तं से पुत्ते रज्जे ठवेउं इच्छा, किं सो पिता नाणुजाणइ ?, एवं तव For Private Personal Use Only Jain Education intelah PAIw.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ उपस्थापना० धर्मसंग्रहे जइ पुत्तो महत्वयरजं पावेति किं नानुमन्नसि ?, एवं पन्नविओ जइ नेच्छइ ताहे ठंति पंचाहं, पुणोवि पन्नविजइ. अधिकारः अणिच्छे पुणोवि ठाइ पंचाहं, पुणोवि ठंति पंचाहं, एवं तिपणकालेण जइ पत्तो जुगवं उबठावणा, अओ परं थेरे अणिच्छेवि खुड्डो उवट्ठविजइ, अहवा वत्थुसहावेणं 'जाऽहीयं ति माणी अहं पुत्तस्स पणामं करेमि ?, ताहे तिण्ह पंचाहाणं परओवि संठाविजइ, जाव अहीअंति । अत्राह परः-नन्वेवं अप्रज्ञापनीयत्वेनास्य समभावल॥११७॥ लक्षणसामायिकरूपप्रथमचारित्राभावे शास्त्रनीत्या पश्चाहादित्यागेन द्वितीयचारित्रोपस्थापनाकरणं गगनकीलवद युक्तं, इतिचेत्सत्यं, परं निश्चयनयमाश्रित्य सामायिके सति अप्रज्ञापनीयो न भवति, व्यवहारतस्तु अशुद्धे सामायिकेऽप्रज्ञापनीयो भवत्येव, तद्भावेऽप्यतिचारहेतुकसंज्वलनोदयाप्रतिषेधात्, सत्सु चातिचारेषु सामायिकाशुद्धिसंभवात्, अथवा सामायिकं प्रतिपात्यपि भवति, सत्यपि द्रव्यलिङ्गे सर्वविरतिसामायिकस्यैकभवे ग्रह-18 णमोक्षलक्षणाकर्षशतपृथक्त्वसंभवस्य सूत्रे प्रतिपादनात्, तथा च तद्वचः-"तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइआ हुंति णायचा ॥१॥” "तिण्हं ति त्रयाणां सम्यक्त्वश्रुतदेशविरतिसामायिकानां 'सहस्रपृथक्त्वं' पृथक्त्वं द्विप्रभृतिः आ नवभ्यः 'विरतेः' सर्वविरतिसामायिकस्येति 'शतथक्त्वं' परतस्तु अप्रतिपातो लाभो वेति । एतेषां चाकर्षाणामन्तरे सामायिकाभावे भवत्येवाप्रज्ञापनीय इति नोक्तदोष इति । निरतिशयगुरुणा सामायिकशून्यस्यापि तस्य पुनः सामायिकसंभवात् न त्यागः कार्य इति तत्त्वम् । एवं वस्तुखभावो राजभृत्यादीनां प्रव्रजितानां यत्र महदन्तरं तत्रापि लोकविरोधात् ज्ञेयः, यतः-"दो ॥११७॥ Jain Education For Private Personel Use Only w.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ Jain Education Inte | थेर खुड्डथेरे खुड्डग दो वत्थ मग्गणा होइ । रन्नो अमञ्च माई, संजइधूइ [ मह] देवी अमची ॥१॥ दो पुस्तपिआ पत्ता, एगस्स उ पुत्तओन उण थेरो । गहिओ सयं च विअरइ, रायणिओ होतु एस विआ ॥ २॥ रायारायाणो वा, दोण्णिवि समपत्त दासदासेसुं ( मायदुहियासु ) । ईसरसेट्ठि अमचे णिगमघडाकुल दुवे खुड्डे ॥ ३ ॥ समयं तु अणेगेसुं पत्तेसुं अणमिओगमावलिआ। एगदुहविट्ठिएस, समराइणिआ जहासन्ने ॥ ४ ॥ व्याख्या - "दो थेरा सपुत्ता पवाविआ, दोवि थेरा पत्ता न ताव खुड्डगा, थेरा उवठावे अधा, दो खुड्डा पत्ता न थेरा, इत्थवि पन्नवणुवेहा तहेव, 'थेरे खुड्डगन्ति' दो थेरा खुड्डगे अ एगो इत्थ उबट्टावणा, अह दो खुड्डगा थेरो अ एगो पत्तो, एगे थेरे अपावमामि इत्थ इमं - "दो पुत्त" कण्ठ्यं पूर्वार्द्ध-आयरिएण पन्नवणं गाहिओ ताहे खुड्डो उवट्ठाविज्जइ, एस तव पुत्तो परममेहावी पत्तो, एते दोवि थेरा पुत्ता रायणिआ भविस्संति, एसवि ता होउ एतेसि रायणिओत्ति ॥ २॥ राया अमचे अ समगं पवइआ, जहा पिआ पुत्ता तहा असेसं भाणिअवं, संजइमज्झेवि दुण्हं मायाधिईणं महा| देवीअमचीण य एवं सवं भाणियवं ॥ ३ ॥ दो ईसरा दो सिट्टी दो अमचा दो वणिआ दो गुट्टीओ दो महाकुलेहिंतो पवइआ, समपत्ता समरायणिआ कायद्वा ॥ ३ ॥ इति प्राप्ताप्राप्तविधिः । कथनविधिस्त्वेवम्-कायत्रतादीनि श्रोतृबुद्ध्यनुसारेण हेतूदाहरणगर्भितानुमानवाक्येन कथनीयानि, अकथिते तु कायव्रतादौ उपस्थापनाक| रणे दोषस्य प्राग्निरुपितत्वात्, तानि च वाक्यानीत्थम् - एकेन्द्रियाः काया इति प्रतिज्ञा, शेषेन्द्रियाणामभावेऽपि | स्पर्शनेन्द्रियस्य सत्त्वादितिहेतुः, यो यो रसनेन्द्रियाद्यभावेऽपि स्पर्शनेन्द्रियसत्तावान् स स कायः, यथोपहत ww.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ चतुरिन्द्रियादीनां द्वी धर्मसंग्रहे घाणरसनान्धवधिर इति दृष्टान्तः, तथा चैते एकेन्द्रिया इत्युपनयस्तस्मात्तथेति काय इत्यर्थः, इति निगमनं,8 उपस्थाअधिकारः इति पञ्चावयवोपेतानुमानवाक्येनैकेन्द्रियाणां जीवत्वं प्रतिपादनीयं, कर्मपरिणत्या श्रोत्रादीनामावरणेन तेषा-18 पना. मभावेऽपि यथा बधिरादीनां नाजीवत्वं न तथैकेन्द्रियाणामपीति भावार्थः, एवं द्वीन्द्रियादयोऽपि चतुरिन्द्रि यान्ताः कायत्वेन साध्याः, न च बधिरादीनां निवृत्त्युपकरणरूपद्रव्येन्द्रियदर्शनात् दृष्टान्तासिद्धिः, चतुरिन्द्रि॥११८॥ याणां दृष्टान्तपदे संभवात् , तेषां कर्मपरिणत्या श्रोत्रेन्द्रियं नास्त्येव, जीवत्वं च चतुरिन्द्रियादीनां द्वीन्द्रियप यन्तानां सर्ववादिसिद्धमेव, एकेन्द्रियेष्वेव विप्रतिपत्तिरतस्तेषु युक्त्यन्तरेणापि जीवत्वं दर्शनीयं, तथाहि-पृथिवीविद्रुमलवणोपलादयः पार्थिवाः सचित्ताः, छिन्नसदृशाङ्कुरोद्गमदर्शनात्, मांसाङ्करवत्, प्रयोगस्तु स्वयमभ्यूह्यः, जीववत्पश्चेन्द्रियशरीराच्छिद्यमानं मांसं यथा पुनः संपद्यते तथा पृथिवीविद्रुमादयोऽपि छिद्यमानाः | पुनर्भवन्तीति सिद्धिमापन्नं तेषां जीवत्वमिति तात्पर्य, आह च-"मंसंकुरो व सामाणजाइरूवंकुरोवलंभाओ। तरुगणविद्रुमलवणोवलादओ सासयावत्था ॥१॥” इति । इह समानजातिग्रहणं शृंगाङ्करव्यवच्छेदार्थ, स हि न समानजातीयो भवतीति । जलस्य जीवत्वं, यथा-भौमं जलं सचित्तं, भूमिखाते स्वाभाविकसंभवात्, दर्दुरवत् इति प्रयोगः । यथा दर्दुरस्य भूमिखनने वाभाविकः संभवो जायते तथा जलस्यापि भूमिखाते खा 1 ॥११॥ भाविकसंभव इति । अथवा सात्मकमन्तरिक्षोदकं, खभावतो व्योमसंभूतस्य पातात्, मत्स्यवत्, यथा मत्स्यस्य खभावेन व्योनिसंभूतस्य पातो दृश्यते तथाऽन्तरिक्षजलस्थापि, इति च सिद्धं जीवत्वं जलस्येति भावः। दयः पार्थिवाः सवितातपात्तरतस्तेषु युक्त्यन्त यशरीराविमिति तात्पर्य, इह समानजातिमा Join Education IntA jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ आह च-"भूमिक्खयसाभाविअसंभवओ दहरोष जलमुत्तं । अहवा मच्छो व सहाववोमसंभूअपायाओ ॥१॥"hel इति । अथवा आपः सचेतनाः, खाभाविकद्रवत्ववत्त्वात् कललवत् इति । अग्नेर्जीवत्वसाधनमित्थम्-अग्निर्जीवः, आहारदर्शनादृद्धिविकारोपलम्भादा, पुरुषवदितिप्रयोगः, यथा पुरुष आहारं कुर्वन् वृद्धिं च प्राप्नुवन् दृश्यते तथाऽग्निरपीति सिद्धमग्नेर्जीवत्वमिति । अथ वायुजीवत्वसाधनं यथा-वायु वः, अपरप्रेरिततिर्यगनियमितदिग्गमनात्, अश्ववत्, इति प्रयोगः, यथाऽश्वोऽपरप्रेरणया तिर्यग्गतिस्तथा वायुरपीति जीवत्वं चास्य, आह च-"अपरप्पेरिअतिरिआनिअमिअदिग्गमणोऽनिलो गोव । अनलो आहाराओ, विद्धिविग्गारोवलंभाओ ॥१॥” इति । पूर्वार्द्ध चापरप्रेरितग्रहणेन लेष्वादिना व्यभिचारः परिहृतः, एवं तिर्यग्ग्रहणेनोर्द्धगतिना धूमेनानियमितग्रहणेन च नियतगतिना परमाणुनेति । वनस्पतीनामपि जीवत्वं, यथा-तरवः सचेतनाः, जन्म|जराजीवनमरणरोहणाहारदौहृदामयरोगचिकित्सादिभ्यः, स्त्रीवत्, यथा स्त्रीणां जन्मादयो धमों उपलभ्यन्ते । तथा तरूणामपीति जीवत्वं वनस्पतीनां सिद्धमिति भावः, आह च-"जम्मजराजीवणमरणारोहणाहारदोहला18|मयओ। रोगतिगिच्छाईहि अ, णारिख सचेअणा तरवो ॥१॥” इति, द्वीन्द्रियादयस्तु कृमिपिपीलिकाभ्रमरा-1 दयः प्रसिद्धा एवेति कायस्वरूपाण्यभिधाय व्रतानि प्राणातिपातादीनि रात्रिभोजनविरमणपर्यन्तानि साधूनां|४ मूलगुणरूपाणि कथनीयानि, तानि चोपस्थापनाविधिव्याख्यानानन्तरं मूल एव वक्ष्यमाणानीति ततोऽवसे| यानि, ततश्च तदतिचाराः कथनीयाः, तेऽपि तत्रैव वक्ष्यमाणाः, ततश्चैवं कायव्रतानि कथयित्वा अभिगततद Jain Education Int h al KOM IANTww.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ पना० धर्मसंग्रहे र्थस्य शिष्यस्य गुरुणा शास्त्रोक्तविधिना परीक्षा कार्या, यतः पञ्चवस्तुके-“कहिऊण य कायवए इअ तेसुंणव-I उपस्थाअधिकारः रमभिगएसुं च । गीएण परिच्छेज्जा, सम्मं एएसु ठाणेसुं ॥१॥” इति । परीक्षास्थानानि च तद्गाथाभिरेव प्रद-11 यंते-"उच्चाराउ अथंडिल, वोसिर ठाणाइ वावि पुढवीए । णइमाइदगसमीवे, सागणिणिक्खित्ततेउंमी ॥१॥" उच्चारादि अस्थण्डिले व्युत्सृजति तत्परीक्षार्थ गीतार्थः, स्थानादि चापि पृथिव्यां करोति, स्थानं कायोत्सर्गः, ॥११९॥ आदिशब्दान्निषदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्यं च व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादी उचारायेव करोतीति । ततः-"विअणभिधारणवाए, हरिए जह पुढविए तसेसुं वा । एमेव गोअरगए, होइ परिच्छा उ काएहिं ॥१॥” व्यजनाभिधारणं वाते करोति, हरिते यथा पृथिव्यामुच्चाराद्येव व्युत्सृजति, त्रसेषु च द्वीन्द्रियादिषु, एवमेव गोचरगतेषु शिष्येषु भवति परीक्षा कार्या रजःसंसृष्टग्रहणादिनेति २। “जइ परिहरई सम्मं, चोएइ व पाडिअं तओ जोग्गो । होइ उवट्ठावणाए, तीए अ विही इमो होई ॥१॥" यदि Sसम्यक् परिहरति खतश्चोदयति संघाटिकं द्वितीयं 'अयुक्तमेतद्' इत्येवं ततो योग्यो भवति उपस्थापनायाः,ISI इतरथा भजनेति ॥ १०७ ॥ अथ प्रागुक्तं 'सा च कार्या यथाविधी'त्यतस्तद्विधिमाह देवगुरुवन्दनं च, व्रतोच्चारः प्रदक्षिणाः । दिग्बन्धस्तप आख्यानं, मण्डलीवेशनं विधिः ॥ ३८॥ ॥११९॥ 'देवगुरुवन्दनं' चैत्यवंदनं द्वादशातवंदनं च 'व्रतोच्चारः' अहिंसादिरात्रिभक्तविरतिपर्यन्तषबतानामुच्चारणं Jan Education For Private Personal use only w.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ 'प्रदक्षिणाः' तिस्रः 'दिग्बन्धः' आचार्यादिभेदाद् द्विधा त्रिधा वा तपः' आचाम्लादि 'आख्यानं' पञ्चवधूनामाख्यानिकाकथनं 'मण्डलीवेशनं' मण्डलीसप्तके प्रवेशनं चकारो गम्य इति विधिः प्रक्रमादुपस्थापनायां भवतीति संक्षेपार्थः । विस्तरार्थस्तु सामाचारीतोऽवसेयस्तत्पाठश्चायम्-“पढिआइ १ वास २चिइ ३ वय, तिअतिअवेला ४ खमासमण सत्त ५। दिसिबंधो दुविहतिहा ६, तव ७ देसण ८ मंडली सत्त९॥१॥ पढिए अकहिअ अहिगअ० इत्यादिगाथाद्वयं एवं सुपरिक्खियगुण सीसो तिहिनक्खत्तमुहुत्तरविजोगाइ पसत्थदिवसे जिणभवणाइ पहाणखित्ते गुरूं वंदित्ता भणइ-'इच्छकारि भगवन् ! तुम्हे अम्ह पंचमहाव्रतरात्रिभोजनविरमणषष्ठआरोपावणि नंदिकरावणि वासनिक्खेवं करेह'त्ति भणिअ देवे वंदिय बंदणं दाउं महत्वयाइआरोवणत्थं सत्तावीसुस्सासं काउस्सग्गं दोवि करेंति, तओ सूरी दंतिदंतुन्नएहिं पिहोवरिकुप्परसंठिएहिं करेहिं रयहरणं | ठावित्ता वामकरानामिआए मुहपुत्तिं लंबंतिं धरित्तु संमं उवओगपरो सीसं अद्धावणयकायं इक्विक्वयं नमुक्का-| रपुत्वं तिणि वारे उच्चरावेइ, तत्थ पढमे भंते ! महत्वए पाणाइवायाओ वेरमणं सवं भंते ! पाणाइवायं पच्चक्खामि से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइज्जा नेवन्नेहिं पाणे अइवायाविजा पाणे अइवायंतेवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि| करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! महवए उवडिओ मि सबाओ पाणाइवायाओ वेरमणं । अहावरे दुच्चे भंते ! महत्वए मुसावायाओ वेरमणं इत्याद्याला Jain Education inte Jaw.jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ धर्मसंग्रह पकषटुं वाच्यम् । तओ पत्ताए लग्गवेलाए 'इच्छेहयाई पंच महन्छयाई राईभोअणवेरमणछट्ठाई अत्तहियडया अत्तहियड्यार उपस्थाअधिकारः उवसंपज्जित्ता णं विहरामि' एवं तिन्नि वारे भणावेह । तओ वंदित्ता सीसो भणइ-इच्छकारि भगवन् । तुम्हे अम्ह पंचमहाव्रतरात्रिभोजनविरमणषष्ठ आरोपउ इत्यादि, क्षमाश्रमणानि प्रदक्षिणाश्च प्राग्वत् । तओ सीसस्सी आयरियउवज्झायरूवो दुविहो दिसाबंधो कीरइ, यथा 'कौटिको गणः वैरी शाखा चांद्रं कुलं अमुका गुरवः ॥१२०॥ उपाध्यायाश्च, साध्व्या अमुकी प्रवर्तनी चेति तृतीयः, आचाम्लनिर्विकृतिकादि तपः कार्यते, देशनायां च वधूचतुष्ककथा वाच्या-'उहाविओ चेव सीसो मंडलीपवेसत्थं सत्त आयंबिलाणि कारेअब्बो, तंजहा-सुत्ते १ अत्थे २ भोअण ३ काले ४ आवस्सए अ५ सज्झाए ६। संथारएवि ७ अ तहा, सत्तेआ मंडली हुंति ॥१॥-सूत्रे ISI सूत्रविषये १ अर्थे २ भोजने ३ कालग्रहे ४ आवश्यके-प्रतिक्रमणे ५ खाध्यायप्रस्थापने ६ संस्तारके चैव ७ ससैता मण्डल्यो भवन्ति । एतासु चैकैकेनाचाम्लेन प्रवेष्टुं कल्पते नान्यथेति । तत्र च-मुहपोत्तिं पहिअ वंदणदुर्ग दाउं सुत्तमंडली संदिसावउं ? खमा० सुत्तमंडली ठासिउ, खमा० इच्छं तस्स मिच्छामि दुक्कडं १। सेसासुतिविहेणं'इति ॥ १०९॥ इति प्रतिपादितःसप्रपञ्च उपस्थापनाविधिः, उपस्थापनं च व्रतारोपणमिति व्रतान्येवाह अहिंसा सत्यमस्तेयं, ब्रह्माऽऽकिश्चन्यमेव च । महाव्रतानि षष्ठं च, व्रतं रात्रावभोजनम् ॥ ३९॥ अहिंसा सत्यं अस्तेयं ब्रह्म आकिश्चन्यं इति पञ्च ‘एवं' इत्यवधारणे पञ्चैवेत्यर्थः, महान्ति इतरव्रतापेक्षया PROIN For Private & Personel Use Only Page #257 -------------------------------------------------------------------------- ________________ Nम्बन्धात् नियोच्यासायुलेक्षा सर्वथा' सामं व्रतं' अहिंस अशेषाः' समस्ताः सदाश तेषां यथासंभव प्राविधं त्रिविधे बृहन्ति व्रतानि-नियमरूपाणि महाव्रतानि उच्यन्ते-प्रतिपाद्यन्ते इति क्रियान्वयः, महत्त्वं चैषां सर्वजीवादि| विषयत्वेन महाविषयत्वाद, उक्तं च-“पढमंमि सबजीचा बीए चरिमे अ सबदवाइं । सेसा महत्वया खलु तदेक देसेण दवाणं ॥१॥” इति । तदेकदेसेणं ति तेषां द्रव्याणामेकदेशेनेत्यर्थः। षष्ठं च व्रतं न तु महाव्रतमित्यर्थः, |'रात्रौ अभोजन' रात्रिभोजनविरमणमुच्यते ॥११०॥ इति प्रतिपादितानि नामतो व्रतानि । सांप्रतमेतेषां लक्षणान्यभिधित्सुः प्रथममहिंसावतलक्षणमाह प्रमादयोगतोऽशेषजीवासुव्यपरोपणात् । निवृत्तिः सर्वथा यावज्जीवं सा प्रथमं व्रतम् ॥ ४० ॥ 'प्रमादः' अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्पणिधानधर्मानादरभेदादष्टविधः 'तद्योगतः' तत्स|म्बन्धात् 'अशेषाः' समस्ताः सूक्ष्मा बादराश्च वसाः स्थावराश्च वा 'जीवाः' प्राणिनस्तेषां 'असवः' प्राणा: पञ्चेन्द्रियबलत्रयोच्छ्ासायुलक्षणा दश तेषां यथासंभवं 'व्यपरोपणं' विनाशनं हिंसा तस्मात् "निवृत्तिः' विरतिः,151 सा देशतोऽपि स्यादित्यत आह-सर्वथा' सर्वप्रकारेण त्रिविधं त्रिविधेन भङ्गेन, तक्षेत्वरमपि स्यादित्यत आह-11 'यावजीवं' प्राणधारणं यावत्, सा किमित्याह-'प्रथमं व्रतं' अहिंसाव्रतमुच्यते इति क्रियान्वयः। प्रथमत्वं चास्य । शेषाधारत्वात् सूत्रक्रमप्रामाण्याचावसेयं, द्वितीयो हेतुश्च द्वितीयत्रतादिष्वपि भाव्यः॥१११ ॥ इत्युक्तं प्रथम, व्रतं, अथ द्वितीयव्रतलक्षणमाह Jain Education Intella For Private & Personel Use Only TOvww.jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ उपस्थापना० धर्मसंग्रहे सर्वथा सर्वतोऽलीकादप्रियाचाहितादपि । वचनाद्विनिवृत्तिर्या, तत्सत्यव्रतमुच्यते ॥ ११ ॥ अधिकारः 'सर्वतः' क्रोधादिसकलप्रकारजनितात् 'अलीकाद्' असत्यात् 'च' पुनः 'अप्रियाद्' अप्रीतिकारिणः तथा Is'अहितादपि आयतो अहितकारिणः, न केवलं अलीकादेवेत्यपिशब्दार्थः, एवंविधात् 'वचनात् 'या' 'सर्वथा' ॥१२॥ त्रिविधत्रिविधेन 'निवृत्तिः' विरमणं तत्सत्यं 'सत्यव्रतं' उच्यते जिनैरिति शेषः । ननु अलीकाद्वचनान्निवृत्तिरित्येवास्तु, सत्यव्रताधिकारात्, किमप्रियाहितयोर्ग्रहणं ? तयोरनधिकारात्, इति चेन्मैवं, व्यवहारतः सत्यस्यापि अप्रियस्याहितस्य च परमार्थतोऽसत्यत्वात् , यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति, तदप्रियत्वान्न तथ्यं, तथा च सूत्रम्-"तहेव काणं काणत्ति, पंडगं पंडगत्ति अ । वाहिवावि रोगित्ति, तेणं चोरित्ति नो वए |॥१॥” अत एव षड् भाषा अप्रशस्ता उक्ताः, तथाहि-हीलिअखिंसिअफरसा, अलिआ तह गारहस्थिआ भासा । छट्ठी पुण उवसंताहिगरणउल्लाससंजणणी॥१॥' इति । तथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वान्न तथ्यं, तथा चोक्तं योगशास्त्रे-"न सत्यमपि भाषेत, परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात्कौशिको नरकं गतः॥१॥” इति । अत्र च व्रते चतस्रो भाषा द्विचत्वारिंशद्भेदभिन्नाः सम्यगवबोध्याः, ताश्चेमा:-"पढमा भासा सच्चा ?, बीआ उ मुसा २ तइयवि अ तासिं। सचामुसा असच्चामुसा पुणो तच्चउत्थी उ॥१॥” इति । भाष्यत इति भाषा, सा चतुर्विधा, तत्र सद्भ्यः उत्तमेभ्यो मूलोत्तरगुणेभ्यो अप्रशस्ता उक्ता, १॥ इति । तथा टा इति तजन्तुधातहतल्लाससंजणणी ॥१॥' इति । तसअफरसा, अलिआ तह गारह सत्यमपि भाषेत स्वारिंशदभिन्ना ॥१२॥ Jain Education into ww.jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ विद्यमानेभ्यो वा जीवादिभावेभ्यो हिता सत्या, वस्तुप्रतिष्ठासया संवादि वचनमित्यर्थः, तद्विपरीता मृषा वस्तुप्रतिष्ठासायां विसंवादि वचनमित्यर्थः, उभयस्वभावा सत्यामृषा, तिसृभ्यो विलक्षणा चासत्याऽमृषेति । एतच्च | भाषाचतुष्टयं व्यवहारनयादेशादेव विभज्यते, निश्चयतस्तूपयोगप्रामाण्यात् सत्यासत्यभेदेन भाषाद्वयमेव व्यवतिष्ठति, यदुक्तं भाषारहस्ये-"भासा चउचिहत्ति अ, ववहारणया सुअंमि पन्नत्तं । सचामुसत्ति भासा, दुविहा चिअ हंदि णिच्छयओ ॥१॥” इति । युक्तं चैतत्, आराधकत्वविराधकत्वाभ्यां भेदद्वयस्यैव व्यवस्थितेः, देशाराधकत्वविराधकत्वयोः शुद्धनयेऽनभ्युपगमात् , एकदा योगद्वयस्योपयोगद्यस्य चानिष्टेः, अन्यथा शबलकर्मबन्धप्रसङ्गादित्याद्यधिकं विशेषावश्यकादौ, इदमेवाभिप्रेत्योक्तं भगवता श्यामार्येण-"एआई भंते! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए ?, गोअमा! आउत्तं भासमाणे आराहए, तेण परं असंजयअविरयअप्पडिहयअपञ्चक्खायपावकम्मे सचं वा भासं भासउ मोसं वा सच्चामोसं वा असच्चामोसं वा8 विराहए णो आराहए' इति कृतं प्रसङ्गेन । अथैतासामुत्तरभेदविवक्षायामाद्याया भेदा दश, ते चामी|"जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्च ६ सच्चे अ। ववहार ७ भाव ८ जोगा ९ दसमे ओवम्म-18 १. सच्चे अ ॥ ११ ॥१॥” जनपदेषु-देशेषु यदर्थवाचकतया रूढा सा देशान्तरेऽपि तदर्थावाचकतया त्यज्यमानापि सत्या, यथा कौङ्कणादिषु पयः पञ्चमित्यादि, सत्यता चास्या व्यवहारप्रवृत्तिहेतुत्वादित्यन्येष्वपि भावना कार्या १। तथा सकललोकसामान्येन सत्यतया प्रसिद्धा सम्मतसत्या यथा कुमुदकुवलयोत्पलतामरसानां | Jain Education intQ For Private Personal use only Sijainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ अधिकारः ॥१२२॥ समानेऽपि पङ्कसंभवे गोपालादीनां संमतमरविन्दमेव पङ्कजं न शेषमित्यरविन्दे सर्वसंमततया पङ्कजशब्दः उपस्था |सत्यः, कुवलयादावसत्योऽसंमतत्वादिति २। तथा स्थापनासत्या यथा एकपुरतो बिन्दुद्वये शतं, तत्रये च सहस्रं,IST पना० लेप्यादिषु अर्हद्विकल्पो वा ३ । तथा नाममात्रेण सत्या नामसत्या, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्यादि । एवं रूपतो रूपापेक्षया सत्या, यथा दम्भतो गृहीतयतिरूपो यतिरयमिति ५। तथा प्रतीत्याश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या, यथाऽनामिकायां कनिष्ठामाश्रित्य दीर्घत्वं मध्यमामधिकृत्य हखत्वमपि ६ । तथा व्यवहारतोलोकविवक्षातः सत्या व्यवहारसत्या, यथा गिरिदह्यते गलति भाजनं अनुदरा कन्या अलोमिका एडकेत्यादि । इत्थं च साधोरपि व्यवहारापेक्षया जल्पतो व्यवहारसत्या भाषा भवतीतिभावः ७ । तथा भावतो वर्णादिस्वरूपात् सत्या भावसत्या, यत्र यो भावो वर्णादिरुत्कटस्तेन सत्येत्यर्थः, यथा सत्यपि पञ्चवर्णसंभवे शुक्लवर्ण-18 स्योत्कटत्वाच्छङ्कः शुक्ल इत्यादि ८। तथा योगः-संबन्धस्तस्मात् सत्या योगसत्या, यथा छत्रयोगात् कदाचिच्छत्राभावेऽपि छत्रयोगस्य संभवाच्छत्रीत्यादि । औपम्यं-उपमा तेन सत्या औपम्यसत्या, यथा समुद्रवत्तटाकमिति १० । अथ द्वितीयाया दश भेदाः, यथा-"कोहे १ माणे २ माया ३ लोभे ४ पिज्जे ५ तहेव दोसे अ६। हासे ७ भए य ८ऽखाइअ ९ उवघाए १० निस्सिआ दसहा ॥१॥” निःसृताशब्दस्य प्रत्येकं योगात् क्रोधनिःसृता ॥१२२॥ क्रोधान्निर्गतेत्यर्थः, क्रोधेन विसंवादबुद्ध्या जल्पतः सत्यमप्यसत्यमेव, यथा वा क्रोधाददासं दासं ब्रूत इत्यादि, एवं मानान्निःसृता अनीश्वरोऽपि ईश्वरोऽहमिति ब्रूते २ । मायानिःसृता परवञ्चनाशयेन ३ । लोभान्निमृता! Jain Education in For Private 3 Personal Use Only teljainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ यथा खल्पमूल्यस्य बहुमूल्यतोक्तिः ४ । प्रेमनिःमृता यथा दयिताया दासोऽस्मीति कथनं ५। द्वेषान्निःमृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि ६। हास्यान्निःमृता प्रतीतैव ७। भयान्निःसृता यथा चौरादिभयेऽसमअसभाषणं ८। आख्यायिकानिःसृता यथा कथावसंभव्यभिधानं ९ उपघातान्निःमृता चौरस्त्वजित्याद्यसभ्याख्यानमिति १०॥ अथ तृतीयाया दश भेदाः, यथा-"उप्पन्न १ विगय २ मीसग ३जीव ४ अजीवे अ५] जीवअज्जीवे। तह मीसिआ अणंता ७ परित्त ८ अद्धा य ९ अद्धद्धा १० ॥१॥” अत्र मिश्रिताशब्दस्य प्रत्येक योगादुत्पन्नमिश्रिता इत्यादि द्रष्टव्यं, ततश्च उत्पन्नमिश्रिताऽनुत्पन्नैः सह संख्यापूरणार्थं यया सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भाव्यं, तत्रोत्पन्नमिश्रिता क?, यथा कस्मिन् ग्रामे न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अत्राद्य जाता इत्यादि व्यवहरतः सत्यासत्या एव श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशत्यपि दत्ते लोके मृषात्वादर्शनात् अनुत्पन्नांशे च मृषात्वव्यवहारात् १। एवं मरणकथा विगतमिश्रिता २ अकृतनिश्चये जातस्य मृतस्य च कृतपरिणामस्याभिधाने मिश्रकमिश्रिता उत्पन्नविगतमिश्रितेत्यर्थः, यथाऽद्य दश जाता मृताश्चेति । तथा बहूनां जीवानां स्तोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशौ दृष्टे जीवराशिरयमिति भाषणं जीवमिश्रिता ४ । एवं प्रभूतेषु मृतेषु स्तोकेषु च जीवत्सु अजीवराशिरिति वाक्यं ५। तथा तस्मिन्नेव । राशौ अकृतनिश्चये एतावन्तो जीवन्त एतावन्तश्च मृता इति अवधारणवाक्यं च जीवाजीवमिश्रिता ६। तथा मूलकादि अनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचिद्वनस्पतिना मिश्रं विलोक्य सर्वोऽप्येषः अन-19 Jain Education inte For Private & Personel Use Only INow.jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ धर्मसंग्रहेन्तकाय इति वदतोऽनन्तमिश्रिता, एवं प्रत्येकमनन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति वदतः प्रत्येकमिश्रिता ८। उपस्थाअधिकारः अद्धा-कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा गृह्यते, सा मिश्रिता यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन पना० त्वरयन दिवसेऽपि रात्रिर्जातेति वदति ९। तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा द्वाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव त्वरयमाणः कश्चन वक्ति-शीघ्रो भव, मध्याह्नो जात इति १० । अथ | ॥१२३॥ चतुर्थभाषाया द्वादश भेदाः, यथा-"आमंतणि १ आणवणी २, जायणी ३ तह पुच्छणी अ ४ पन्नवणी ५। पचक्खाणी ६ भासा, भासा इच्छाणुलोमा य ७ ॥१॥ अणभिग्गहिआ भासा ८, भासा य अभिग्गहंमि बोद्धव्वा ९ । संसयकरी अ१० भासा, वोअड ११ अबोअडा चेव १२॥२॥” आमन्त्रणे हे देवदत्त ! इत्यादिरूपा, एषा हि प्रागुक्तभाषात्रयविलक्षणत्वान्न सत्या न मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्याऽमृषा, एवं भावना कार्या १ । आज्ञापनी कार्ये परस्य प्रवर्त्तनं, यथेदं कुर्विति २॥ याचनी देहीतिमार्गणं ३।प्रच्छनी अविज्ञातस्य संदिग्धस्य वाऽर्थस्य परिज्ञानाय तद्विदः कथमेतदिति प्रच्छनं ४ प्रज्ञापनी विनेयजनस्योपदेशदानं, यथा प्राणिवधनिवृत्तेर्दीर्घायुरित्यादि ५।प्रत्याख्यानी याचमानस्य प्रतिषेधवचनं ६। इच्छानुलोमा नाम कार्य कर्तुमिच्छता केनचित्पृष्ट कश्चिदाह-करोति (तु) भवान् ममाप्येतदभिप्रेतमिति ७ । अनभिगृहीता ॥१२३॥ यतः प्रतिनियतार्थानवधारणं, यथा बहुषु कार्येषु उपस्थितेषु कश्चित् कञ्चन पृच्छति-किमिदानी करोमीति ?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८। अभिगृहीता प्रतिनियतार्थावधारणरूपा यथेदमिदानी कर्त्तव्यमिदं नेति, Jan Education inte For Private Personel Use Only Page #263 -------------------------------------------------------------------------- ________________ यद्वाऽनभिगृहीता याऽर्थमनभिगृह्योच्यते डिस्थादिवत्, अभिगृहीता त्वर्थमभिगृह्य योच्यते घटादिवत् ९। संश-18 यकरणी या एका वाक् अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामिति, सैन्धवशब्दस्य लवणपुरुषवाजिषु प्रवृत्तेः १० । व्याकृता या प्रकटार्था ११ । अव्याकृतातिगम्भीरशब्दार्था अव्यक्ताक्षरयुक्ता वा अविभावितार्थत्वादिति १२ । एते संमीलिता द्विचत्वारिंशद्भेदा भाषाया भवन्ति इति । एताश्चतस्रो भाषाः सम्यगवबोध्याः, आसु च प्रथमचतुर्यों वक्तव्ये, यतःसूत्रम्-"चउण्हं खलु भासाणं, परिसंखाय पण्णवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥१॥ जा य सच्चा अवत्तवा, सच्चामोसा य जा मुसा । जा य बुद्धेहिं नाइन्ना, न तं भासिज्जं पन्नवं ॥२॥ असच्चमोसं सच्चं च, अणवजमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भा-18 सिज्ज पन्नवं ॥३॥” इति भावितं द्वितीयं व्रतं ॥११॥ अथ तृतीयव्रतमाह सकलस्याप्यदत्तस्य, ग्रहणाद्विनिवर्त्तनम् । सर्वथा जीवनं यावत्तदस्तेयव्रतं मतम् ॥ ४२ ॥ _ 'सकलस्यापि चतुर्विधस्य नत्वेकादिविधस्येत्यपिशब्दार्थः 'अदत्तस्य' अनिसृष्टस्य ग्रहणं-आदानं तस्माद्यद्विनिवर्त्तनं-विरमणं तद् द्विविधंत्रिविधाद्यन्यतरभङ्गेनापि भवतीत्यत आह-'सर्वथा'सर्वप्रकारेण त्रिविधंत्रिविधेनेत्यर्थः, तदित्वरकालमपि स्यादित्यत आह-'जीवनं यावत्' प्राणधारणपर्यन्तं तदस्तेयं व्रतं' 'मत' प्रज्ञप्तं जिनैरिति शेषः ।। अत्रायं भावः-स्वामिजीवतीर्थकरगुर्वदत्तभेदेनादत्तं चतुर्विधं, तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिनाऽदत्तं Jan Education in For Private Personel Use Only Orainelorary.org Page #264 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१२४॥ Jain Education Int १, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते २, तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते ३, गुर्वदत्तं नाम खामिना दत्तमाधाकर्मादि| दोषरहितं गुरूनननुज्ञाप्य यद्गृह्यते इति ४, चतुर्विधस्याप्यत्र परिहारः ॥ ११३ ॥ इत्युक्तं तृतीयं व्रतं । अथ | चतुर्थमाह दिव्यमानुषतैरश्च मैथुनेभ्यो निवर्त्तनम् । त्रिविधंत्रिविधेनैव तद्ब्रह्मव्रतमीरितम् ॥ ४३ ॥ दिवि भवं दिव्यं तच वैक्रियशरीरसंभवं, मनुष्ये भवं मानुषं मानुषदेहप्रभवं तिर्यक्षु भवं तैरचं, तिर्यग्योनिदेहसंभवं दिव्यं च मानुषं च तैरचं च तानि च तानि 'मैथुनानि' च मिथुनकर्माणि तेभ्यो निवर्त्तनं - विरमणं, तच्च देशतोऽपि स्यादित्यत आह- 'त्रिविधं त्रिविधेनेति' मनोवाक्कायैरकरणाकारणाननुमतिरूपभङ्गेन तद्ब्रह्मव्रतं ईरितं धातूनामनेकार्थत्वात्प्रतिपादितं जिनैरितिशेषः । एतेन "दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतं ॥ १ ॥" इत्यष्टादशविधब्रह्म सूचितमिति ॥ ११॥ दर्शितं तुर्यव्रतं । अथपञ्चमं तदाह परिग्रहस्य सर्वस्य सर्वथा परिवर्जनम् | आकिञ्चन्यत्रतं प्रोक्तमर्हद्भिर्हितकाङ्क्षिभिः ॥ ४४ ॥ 'सर्वस्य' सचित्ताचित्तादिविषयस्य द्रव्यक्षेत्रकालभावविषयस्य वा 'परिग्रहस्य' मूर्च्छाभावस्य 'सर्वथा' त्रिवि - उपस्था पना० ॥१२४६) w.jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ Jain Education In | धत्रिविधेन परिवर्जनं- त्यागः, तत् 'आकिञ्चन्यव्रतं' न विद्यते किञ्चन - द्रव्यं यस्यासावकिश्चनस्तस्य भाव आकिञ्चन्यं तच्च तद्वतं चेति समासः, अपरिग्रहव्रतमित्यर्थः 'प्रोक्तं' प्रज्ञसं, कैः ? - 'अर्हद्भिः' जिनैः, किंविशिष्टैस्तैः ? - 'हितका - विभिः' हितेच्छुभिरितिशब्दार्थः । भावार्थस्त्वयम् - मूच्छैव परिग्रहो युक्तियुक्तः, यतः असत्यपि धने धनगृद्धिवतो द्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति, सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्रीत्या चित्तविप्लवाभावः, अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वं, यदाह - "यद्वत्तुरगः सत्खप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १ ॥” यथा च धर्मोपकरणवतामपि मूर्च्छारहितानां मुनीनां न परिग्रहत्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां, तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥ ११५ ॥ इति प्रतिपादितं पञ्चमं व्रतं, तथा चोक्तानि पञ्चापि महाव्रतानि, अथापि तद्विषयमेव | विशेषमाह एतानि भावनाभिश्च प्रत्येकं पञ्चभिः स्फुटम् । भवन्ति भावितान्येव, यथोक्तगुणभाञ्जि तु ॥ ४५ ॥ 'च' पुनः 'एतानि पञ्च महाव्रतानि यथोक्तगुणान् सर्वथा हिंसात्यागादिलक्षणान् भजन्तीत्येवंशीलानि यथोक्तस्वरूपाणीत्यर्थः तुशब्दः पूर्वस्माद्विशेषणार्थः, भाव्यन्ते वास्यन्ते - गुणविशेषमारोप्यन्ते महाव्रतानि ww.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ ३ ॥१२५॥ याभिस्ता भावनास्ताभिः, कियतीभिरित्याह-'प्रत्येक' एकं २ व्रतं प्रति 'स्फुटं प्रगट 'पञ्चभिः' पञ्चसङ्ख्याभिः महाव्रत'भावितान्येव' वासितान्येव भवन्ति न त्वभावितानि, ताश्चेत्थं योगशास्त्रे-"मनोगुस्येषणादानाभिः समिति- भावनाः भिस्सदा । दृष्टान्नपानग्रहणेनाहिंसां भावयेत्सुधीः॥॥" वृत्तिर्यथा-मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना, एषणा विशुद्धपिण्डग्रहणलक्षणा, तस्यां या समितिः, आदानग्रहणेन निक्षेप उपलक्ष्यते, तेन पीठादेग्रहणे स्थापने च या समितिः, ईरणमीर्या-गमनं तत्र या समितिः, आभिरेषणादानेर्यासमितिभिः, दृष्टयोरन्नपानयोग्रहणेनोपलक्षणत्वात्तद्वासेनाहिंसां भावयेदिति संबन्धः । इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात्, श्रूयते हि-प्रसन्नचन्द्रराजर्षिर्मनोगुप्त्याऽभावितोऽहिंसावतो हिंसामकुर्वन्नपि सप्तमपृथ्वीयोग्यं कर्म निर्ममे, एषणादानेर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वं, दृष्टान्नपानग्रहणं च संस-1 क्तानपानपरिहारेणाहिंसावतोपकारायेति पञ्चमी भावना । द्वितीयव्रतभावना यथा-"हास्यलोभभयक्रोधप्रत्या-IS ख्यानैर्निरन्तरम् । आलोच्यभाषणेनापि, भावयेत्सूनृतव्रतम् ॥२॥" हसन् हि मिथ्या ब्रूयात्, लोभपरवशश्चा-1 काङ्ख्या, भयातः प्राणादिरक्षणेच्छया, क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः, आलोच्यभाषणं-सम्यगज्ञानपूर्वकं पर्यालोच्य मृषा मा भूदिति मोहतिरस्कारद्वारण|| भाषणं पञ्चमी भावना, मोहस्य मृषावादहेतुत्वं प्रतीतमेव, यदाह-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनत"मिति। अथ तृतीयव्रतभावना, यथा-"आलोच्यावग्रहयाच्याऽभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्य-181 ॥१२ For Private & Personel Use Only Page #267 -------------------------------------------------------------------------- ________________ Jain Education In resese वग्रहधारणम् ॥ १ ॥ समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥ २ ॥ " | आलोच्य मनसा विचिन्त्यावग्रहं याचेत, देवेन्द्रराजगृहपतिशय्यातरसाधर्मिक भेदाद्धि पञ्चावग्रहाः, अत्र च पूर्वः पूर्वो वाध्य उत्तर उत्तरो बाधकः, तत्र देवेन्द्रावग्रहो यथा-सौधर्माधिपतेर्दक्षिणलोकार्द्ध ईशानाधिपतेरुत्तरलोकार्द्ध, राजा चक्रवर्त्ती तस्यावग्रहो भरतादिवर्ष, गृहपतिर्मण्डलाधिपतिस्तस्यावग्रहस्तन्मण्डलादि, शय्यातरोवसतिखामी तदवग्रहो वसतिरेव, साधर्मिकाः - साधवस्तेषामवग्रहः शय्यातरप्रदत्तं गृहादि । प्रवचनसारोद्धारवृत्तौ वित्थं - साधर्मिकः सूरिः उपलक्षणत्वादुपाध्यायादिश्च । ततः स आचार्यादिर्यस्मिन् पुरे विहितवर्षाकालस्तन्नगरं गव्यूतपञ्चकादर्वाक् तस्याचार्यादेः प्रतिबद्धं तदवग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ । तथा च तद्गन्धगाथोत्तरार्द्ध- 'साहम्मिओ उ सूरी, जम्मि पुरे विहिअवरसालो ॥ १ ॥ तप्पडिबद्धं तं जाव, दोन्निमासेहिं अओ जईण सया ।' इति । एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत, अस्वामियाचने हि परस्परविरोधेन अकाण्डगाट (निष्काश) नादय ऐहिका दोषाः, परलोकेऽपि अदत्तपरिभोगजनितं पापकर्म इति प्रथमभावना, सकृद्दत्तेऽप्यवग्रहे स्वामिनाऽभीक्ष्णं भूयोऽवग्रहयाचनं कार्य, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थासु मूत्रपुरीषोत्सर्गपात्र करणचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थं याचनीयानि इति द्वितीया भावना । 'एतावन्मात्रमेव' एतावत्परिमाणमेव एतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं - व्यवस्थापनं, एवमवग्रहधारणे हि तदभ्यन्तरवर्त्तिनीमूर्द्धस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति, याच्ञाकाल ww.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ धर्मसंग्रह | एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्याद्, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मवन्धः स्यादिति महावत अधिकारः तृतीया भावना।धर्म चरन्तीति धार्मिका:समाना:-तुल्याःप्रतिपन्नकशासनाःसाधवस्तेभ्यः पूर्वगृहीतक्षेत्रेभ्योऽव-181 भावनाः ग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपो याच्यस्तदनुज्ञानाद्धि तत्रासितव्यं, तदनुज्ञातं हि तत्रोपाश्रयादि| समस्तं गृहणीयाद्, अन्यथा चौर्य स्यादिति चतुर्थी भावना। अनुज्ञापिते-अनुज्ञया स्वीकृते ये अन्नपाने तयोरशनं, ॥१२६॥ सूत्रोक्तेन विधिना प्राशुकमेषणीयं कल्पनीयं च पानान्नमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात्, उपलक्षणमेतत् यत्किञ्चिदौघिकौपग्रहिकभेदभिन्नमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यं, एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना ३ । अथ चतुर्थवतभावना, यथा"स्त्रीषण्ढपशुमद्वेश्मासनकुख्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात्, प्राग्रतस्मृतिवर्जनात् ॥१॥ स्त्रीरम्याङ्गक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागात्, ब्रह्मचर्य तु भावयेत् ॥ २॥” स्त्रियो-देवमानुषभेदाविविधाः, एताश्च सचित्ताः, अचित्तास्तु प्रस्तरलेप्यचित्रकर्मादिनिर्मिताः, षण्ढास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंससेवनाभिरताः, पशवस्तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयीअजाऽविकादयः संभाव्यमानमैथुनाः, एभ्यः कृतद्वन्द्वेभ्यो मतुप, स्त्रीषण्डपशुमती च ते वेश्मासने च, वेश्म वसतिः, आसनं संस्तारकादि, ॥१२६॥ कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते, ब्रह्मचर्यभङ्गभयादेषामुज्झनं-त्यागः, इति प्रथमभावना। सरागस्य-मोहोदयवतो या स्त्रीभिः स्त्रीणां वा कथा, सरागाश्च ताः स्त्रियश्च २ ताभिस्तासां वा Jan Education in For Private Personal use only Alwjainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ Jain Education Inter कथा तस्यास्त्यागः, रागानुबन्धिनी हि देशजातिकुल नेपथ्य भाषागतिविभ्रमेङ्गितहास्य लीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमाद्धातीति द्वितीया भावना २ । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहस्थावस्थायां यद्रतं - स्त्रीभिः सह निधुवनं तस्य स्मृतिः - स्मरणं तस्या वर्जनं, प्राग्रतस्मरणेन्धनाद्धि कामाग्निः सन्धुक्ष्यत इति तृतीया भावना ३ । स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि - स्पृहणीयानि अङ्गानि -मुखनयनस्तन| जघनादीनि तेषामीक्षणम् - अपूर्व विस्मयरस निर्भरतया विस्फारिताक्षस्य विलोकनं, ईक्षणमात्रं तु रागद्वेषरहितस्यादुष्टमेव, यदाह - "अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १ ॥” | इत्यादि । तथा स्वस्य - आत्मनोऽङ्गं शरीरं तस्य संस्कारः - स्नानविलेपन धूपननखदन्तकेशसम्मार्जनादि, स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात्, स्त्रीरम्याङ्गेक्षणतरलित विलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिका मयैर्विकल्पैर्वृथाऽऽत्मानमायामयतीति चतुर्थी भावना ४ । | प्रणीतो- वृष्यः, स्निग्ध मधुरादिरसः, अत्यशनम् - अप्रणीतस्यापि रुक्ष भैक्ष्यस्याऽऽकण्ठमुदरपूरणं, तयोस्त्यागो, निरअन्तरवृष्य स्निग्धर सप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते, अत्यशनस्य तु न केवलं ब्रह्मक्षितिकारित्वाद्वर्जनं, शरीरपीडाकारित्वादपि, यदाह - " अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भागे । वाउपवि आरणट्ठा, छन्भायं कणगं कुज्जा ॥ १ ॥” इति पञ्चमी भावना । एवं नवब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पञ्च भावना । अथ पञ्चमव्रतस्य भावना यथा-स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चखपीन्द्रियार्थेषु, गाढं Page #270 -------------------------------------------------------------------------- ________________ धर्मसंग्रह अधिकारः ॥१२७॥ भावनाः ५ ॥१५६वा, रागानन्तरीकभिष्वङ्गवानमनाया गायस्य वर्जनम् ॥१॥ एतेष्वेवामनोज्ञेषु, सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्तिताःचरणकर॥२॥” स्पर्शादिषु मनोहारिषु विषयेषु यद्गाढं गाद्ध्यस्य-अभिष्वङ्गस्य वर्जनं स्पर्शादिष्वेवामनोज्ञेषु-इन्द्रियप्रति- सप्तती कूलेषु योद्वेषः-अप्रीतिलक्षणस्तस्य वर्जनं, गाद्ध्यवान् हि मनोज्ञेषु विषयेष्वभिष्वङ्गवानमनोज्ञान विषयान् विद्वेष्टि, मध्यस्थस्य तु मूर्खारहितस्य न कचित् प्रीतिरप्रीतिर्वा, रागानन्तरीयकतया च द्वेषस्योपादानं (तेन भावनाः पञ्चैव), आकिञ्चन्यव्रतस्यैताः पञ्च भावनाः ५॥११६ ॥ इत्युक्तानि सप्रपञ्चानि महाव्रतानि । अथ षष्ठव्रतमाह चतुर्विधस्याहारस्य, सर्वथा परिवर्जनम् । षष्ठं व्रतमिहैतानि, जिनैर्मूलगुणाः स्मृताः ॥ ४६॥ 'चतुर्विधस्य' अशनपानखादिमखादिमभेदभिन्नस्य 'आहारस्य' अभ्यवहारस्य 'सर्वथा' त्रिविधत्रिविधेन 'परिवर्जन' विरमणं, तत्षष्ठं व्रतं भवतीति क्रियान्वयः। अथैतेषां संज्ञाविशेषमाह-एतानि' साक्षात् प्रतिपादितानि षट् व्रतानि 'इह'साधुधर्माधिकारे "जिनः' अर्हद्भिर्मूलभूता गुणाः मूलगुणाः शेषव्रताधारा इत्यर्थः 'स्मृताः' उक्ताः , उपलक्षणत्वाच्चैषां चरणसप्ततेरपिमूलगुणत्वं, सा चेयम्-"वय ५ समणधम्म १० संजम १७ वेआवचं १० च बंभगुत्तीओ।९नाणाइतिअ३ तव १२ कोह ४ निग्गहाई चरणमेअं॥१॥” इति, अस्या व्याख्या-व्रतानि ॥१२७॥ प्राणातिपातविरमणादीनि पञ्च, तानि तु वर्णितान्येव । तथा श्रमणानां-साधूनां धर्म:-क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाऽऽकिञ्चन्यब्रह्मस्वरूपो दशविधः, यतः-"खंती मद्दव अजव, मुत्ती तव संजमे अ बोद्धव्वे । Jan Education Internatione For Private Personel Use Only Page #271 -------------------------------------------------------------------------- ________________ S सच्चं सोयं आकिंचणं च बंभं च जइधम्मो॥१॥"त्ति तत्र क्षान्ति:-क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः। मृदु:-अस्तब्धस्तस्य भावः कर्म वा मार्दवं, नीचैवृत्तिरनुत्सेकश्च २। ऋजुरवक्रमनो-18 वाक्कायकर्मा तस्य भावः कर्म वा आर्जवं, मनोवाकायविक्रियाविरहो, मायाराहित्यमितियावत् ३। मोचनं मुक्ति-15 बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो, लोभपरित्याग इत्यर्थः४। तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच द्वादशविधमनशनादिया संयम आश्रवविरतिलक्षणः६। सत्यं मृषावादविरतिः ७॥शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः ८। नास्ति किञ्चन-द्रव्यमस्येत्यकिञ्चनस्तस्य भाव आकिञ्चन्यं, उपलक्षणत्वादस्य शरीरधर्मोपकरणादिष्वपि निर्ममत्वमित्यर्थः ।नवब्रह्मचर्यगुप्तिसनाथ उपस्थासंयमो ब्रह्म १० । एष दशभेदो यतिधर्मः, अन्ये त्वेवं पठन्ति-"खंती मुत्ती अजव, मद्दव तह लाघवे तवे चेव । संजम चाओऽकिंचण, बोद्धयो बंभचेरे य ॥१॥ तत्र 'लाघवं' द्रव्यतोऽल्पोपधित्वं भावतो गौरववर्जनं, 'त्याग' सर्वसङ्गमोचनं यतिभ्यो वस्त्रादिदानं वा, शेष प्राग्वत् । २ तथा सम्-एकीभावेन यमः संयमः-उपरमः, स च पञ्चाश्रवविरमणपश्चेन्द्रियनिग्रहचतुष्कषा-12 यजयदण्डत्रयविरतिलक्षणः सप्तदशभेदः, यतः-“पञ्चासवा विरमणं, पश्चिंदियनिग्गहो कसायजओ । दंडत्तयस्स विरई, सतरसहा संजमो होइ॥१॥"त्ति, तत्र पञ्चाश्रवाः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहलक्षणाः अभिनवकर्मबन्धहेतवस्तेभ्यो विरमणं-निवर्तन, इन्द्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानि पंच तेषां निग्रहो-नियन्त्रणं स्पर्शादिविषयेषु लाम्पट्यपरिहारेण वर्तनं । कषायाः-क्रोधमानमायालोभलक्षणाश्च Educationa l For Private Personel Use Only How.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१२८॥ Jain Education Inte त्वारस्तेषां जयः - अभिभव उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुर्युक्तमनोवाक्कायास्तेषां त्र्यं तस्य विरतिरशुभप्रवृत्तिनिरोधः । एष सप्तदश| विधः संयमः अन्ये त्वन्यथापि पठन्ति, यतः - " पुढविदगअगणिमारुअवणस्सइबितिचउपणिदि अज्जीवे । पेहुप्पेहु | पमजण परिठवण मणोवईकाए ॥ १ ॥” पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः |करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा जीवसंयमः, तत्र- "संकप्पो संरंभो, परिता| वकरो भवे समारंभो । आरंभो उद्दवओ, सुद्धनयाणं तु सवेसिं ॥ १ ॥” तथा अजीवरूपाण्यपि पुस्तकादीनि दुःषमादिदोषात्तथाविधप्रज्ञायुष्कश्रद्धासंवेगोद्यमबलादिहीनाद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्वं यतनया धारयतोऽजीवसंयमः । तथा प्रेक्ष्य-चक्षुषा निरीक्ष्य बीजहरितजन्तुसंसक्त्यादिरहिते स्थाने | शयनासनचङ्कमणादीनि कुर्वतः प्रेक्षासंयमः । तथोपेक्षासंयमो गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणं, न पुनरिदं ग्रामचिन्तनादि सोपयोगं कुरु इत्याद्युपदेशनम्, अथवा साधूनां संयमं प्रति सीदतां व्यापारणं प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्वन्धसानां व्यापारं प्रत्युपेक्षणं उपेक्षासंयम इति । तथा प्रेक्षितेऽपि स्थण्डिलवस्त्रपात्रादौ | रजोहरणादिना प्रमृज्य शयनासननिक्षेपादानादि कुर्वतः कृष्णभूप्रदेशाद्वा पाण्डुभूमादौ प्रवेशे सागारिकाद्य| निरीक्षणे च सचित्ताचित्तमिश्ररजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतः प्रमार्जनासंयमः, यदुक्तम् - " पायाई सागरिए, अपमजित्तावि संजमो होइ । पायाइ पमज्जंते, ऽसागरिए चरणकरणसप्तती ॥१२८॥ w.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ Jain Education Inte संजमो होइ ॥ १ ॥ तथोच्चारादिकं भक्तपानादिकं वा प्राणिसंसक्तमशुद्धमनुपकारकं च जन्तुरहिते स्थाने विधिना परिष्ठापयतः परिष्ठापना संयमः । तथा मनसो द्रोहेर्ष्याभिमानादिभ्यो निवृत्तिर्द्धर्मध्यानादिषु च प्रवृत्तिर्मनः संयमः । तथा वाचो हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः । तथा गमनागमनादिष्ववश्यकरणीयेषु | सोपयोगं कायं व्यापारयतः कायसंयमः । इत्येवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमो भवति । तथा व्यापिपर्त्ति स्म व्यापृतस्तस्य भावो वैयावृत्त्यं, आचार्योपाध्यायतपखिशैक्षकग्लानसाधुसमनोज्ञसङ्घकुलगणरूपविषयभेदादशविधं, यतः - "आयरिअडवज्ज्ञाए, तबस्सिसेहे गिलाणसाहूसु । समणुन्नसंघकुलगण वेआवचं | हवइ दसहा ॥ १ ॥” पञ्चविधे आचारे साधुः आचर्यते सेव्यते वा आचार्यः, स च पञ्चधा-प्रब्राजकाचार्य: १, सचित्ताचित्तमिश्रानुज्ञायी दिगाचार्यः २, प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्य: ३, उद्देष्टगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः ४, आम्नायम् - उत्सर्गापवादलक्षणमर्थं वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी आम्नायार्थवाचकः ५, १, आचारगोचरविषयं स्वाध्यायमाचार्य| लब्धानुज्ञाः साधव उप-समीपेऽधीयन्तेऽस्मात्स उपाध्यायः २, तपो विकृष्टरूपं विद्यते यस्य स तपखी ३, | नवतरदीक्षितः शिक्षाहः शैक्षः४, ग्लानो ज्वराद्याक्रान्तः साधुः ५, थेरो - स्थविरः स च श्रुतपर्यायवयो भेदात्रिविधः, श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्या - | दिवर्षजीवितः ६, समनोज्ञ एकसामाचारीसमाचरणपरः, ७ सङ्घः श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकास w.jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ धर्मसंग्र अधिकारः ३ ॥१२९॥ Jain Education Int besese मुदायः ८ । कुलं बहूनां गच्छानामेकजातीयानां समूह चान्द्रादि ९, गच्छश्चैकाचार्यप्रणेयसाधुसमूहः, कुलसमुदायो गणः कौटिकादिः १०, एषां दशानामन्नपानवस्त्रपात्रोपाश्रयपीठफलकसंस्तारकादिद्भिर्द्धर्मसाधनैरुपग्रहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनसेवनादि वैयावृत्त्यं तथा ब्रह्म ब्रह्मचर्यं तस्य गुप्तयो नव, ताश्चेमाः'वसहि कहनिसिज्जिन्दिय कुडतर पुछकीलिए पणिए । अइमायाहारविभूसणाई नव बंभगुत्तीओ ॥ १ ॥' ब्रह्मचारिणा न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, विस्तारो भावनाधिकारे उक्तः १, स्त्रीणां केवलानामेकाकिना कथा धर्मदेशनालक्षणा वाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां संबंधिनी कथा न कार्या २ । निषद्या - आसनं, कोऽर्थः ? - स्त्रीभिः सहैकासने नोपविशेद्, उत्थिताखपि तासु मुहूर्त्तं तत्र नोपविशेत्, तदुपभुक्तासनस्य चित्तविकारहेतुत्वात्, स्त्रीणां च पुरुषासने यामत्रयं नोपवेष्टव्यं यतः - "पुरिसासणे तु इत्थी, जामतिअं जाव नो व उवविसह । इत्थीइ आसणंमी, वज्जेअवा नरेण दो घडिआ ॥ १ ॥" ३, इंद्रियाणि उपलक्षणत्वादङ्गानि स्तनजघनादीनि विस्फारितलोचनो न पश्येत्, तद्विलोकनस्य कामोदयहेतुत्वात् ४, कुड्यान्तरं यन्त्रान्तरस्थेऽपि कुख्यादौ दपन्त्योः सुरतादिशब्दः श्रूयते तत्त्यागः ५, पूर्वक्रीडां गृहस्थावस्थायां संभोगादिलक्षणां नानुस्मरेत् ६, प्रणीताहारस्य - अतिस्निग्धाहारस्य त्यागः ७, अतिमात्राहारं चाऽऽकण्ठमुदरपूरणं वर्जयेत् ८, विभूषस्नानं विलेपननखादिमार्जनादि न कुर्यात् ९, एता नवब्रह्मचर्यस्य गुप्तयो-रक्षणोपायाः । तथा ज्ञायतेऽनेनेति ज्ञानमाभिनिबोधिकादि तदादि यस्य तत् ज्ञानादि तच्च तत्रिकं चेति समासः, आदिशब्दात् सम्यग्दर्शनचारि चरणकर सप्तती ॥ १२९ ॥ Page #275 -------------------------------------------------------------------------- ________________ त्रयोर्ग्रहणं, यतः-"बारस अंगाइ सुनाणं तत्तत्थसद्दहाणंतु।दसणमेअंचरणं, विरई देसे असचे अ॥१॥"त्ति, तपः-पूर्वोक्तलक्षणं बाह्याभ्यन्तरभेदादू द्वादशविधं तपोऽधिकारे व्याख्यास्यमानं, क्रोधस्य निग्रहः क्रोधनिग्रहः, आदिशब्दान्माननिग्रहादिपरिग्रहः, एतद्भेदकदम्बकं चरणमिति-चरणसंज्ञं, एते भेदाः सप्ततिसंख्याश्चरणस्यचारित्रस्य भवन्तीति चरणसप्ततिसंज्ञा इत्यर्थः । अत्रायं विवेकः-चतुर्थव्रतान्तर्गतत्वेऽपि नवब्रह्मगुप्तीनां पृथगुपादानं तुर्यव्रतस्य निरपवादत्वसूचनार्थ, यत उक्तं आगमे-"न य किंचि अणुण्णायं, पडिसिद्धं वावि जिणवरिंदेहिं। मुत्तुं मेहुणभावं, न विणा तं रागदोसेहिं ॥१॥” इति । तथा व्रतग्रहणेन चारित्रस्य गतार्थत्वेऽपि ज्ञानादित्रिके चारित्रग्रहणं शेषचतुर्विधचारित्रसङ्ग्रहार्थ, व्रतशब्देन सामायिकादिपञ्चविधचारित्रस्यैकांशरूपसामायिकाभिधेय-12 स्वेन शेषचतुर्विधचारित्राग्रहणात्, तथा श्रवणधर्मान्तर्भूतत्वेऽपि संयमतपसोः पृथगुपन्यासस्तयोर्मोक्षाङ्गं प्रति IS प्राधान्यख्यापनार्थ, दृष्टश्चायं न्यायः यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इत्यादि, प्राधान्यं च तयोः क्रमे-| णापूर्वकर्माश्रवरोधहेतुत्वेन पूर्वकर्मक्षयहेतुत्वेन च स्पष्टमेव, तथा तपोऽन्तर्भावेऽपि वैयावृत्यस्य भेदेनोपादानं तस्य खपरोपकारित्वेनानशनादिभ्योऽतिशायित्वोपदर्शनार्थ, तथा श्रमणधर्मग्रहणेन गृहीतानामपि क्रोधनिग्रहादीनां पृथगुपादानं उदयप्राप्तक्रोधादीनां निष्फलकरणं क्रोधादि निग्रह इति व्याख्यानात्, क्षान्त्यादीनां तु उदीर्णक्रोधाद्यनुदयरूपत्वात्, अथवा क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेया इति भेदात् ॥११७॥ इत्युक्ता मूलगुणाः। अथैतेभ्योऽतिरिक्तान गुणान् संज्ञान्तरेण दर्शयन् सर्वेषां चाचरणाप्राधान्यमुपवर्णयन्नाह Join Education in For Private & Personel Use Only O w.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१३०॥ Jain Education Inte | शेषाः पिण्डविशुद्ध्याद्याः, स्युरुत्तरगुणाः स्फुटम् । एषां चानतिचाराणां, पालनं ते त्वमी मताः॥४७॥ ‘शेषा’उक्तमूलगुणेभ्योऽवशिष्टाः, ते के इत्याह- 'पिण्डविशुद्ध्यायाः' इति पिण्डविशुद्धिः - आहारादिनिर्दोषता सा आदौ येषां भेदानां ते पिण्डविशुद्ध्याद्याः सप्तति भेदा इत्यर्थः, उत्तरगुणा - उत्तरगुणसंज्ञकाः 'स्फुटं' प्रकटं ' स्युः' भवेयुरिति सबन्धः, तत्रादिशब्दगृहीताः सप्ततिभेदास्त्विमे - “पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ | इंदिअनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ॥ १॥” व्याख्या-पिण्डस्य - आहारादेर्विविधमने कैराधाकर्मादिपरिहारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः, सा च पिण्डशब्देन पिण्डशय्यावस्त्रपात्रलक्षणवस्तुचतुष्टयग्रहणाच्चतुर्विधा पूर्वं दिनचर्यायां व्यावर्णितैव, समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा, अथवा | सम्यक् - प्रशस्तार्हत्प्रवचनानुसारेण इतिः- चेष्टा समितिः, सा च ईर्याभाषैषणादाननिक्षेपपारिष्ठापनिकाभेदात् | पञ्चधा, यतः - "इरिआ भासा एसण आयाणाईसु तहय परिठवणा । सम्मं जा उ पवित्ती, सा समए पंचहा एवं | ॥ १ ॥ तत्र सस्थावरजन्तुजाता भयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं खशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावन्निरीक्ष्य ईरणं ईर्ष्या-गतिस्तस्याः समितिरीर्यासमितिः, | यदाहु:- "पुरओ जुगमायाए, पेहमाणो महिं चरे । वज्जंतो बीअहरिआई, पाणे अ दगमहिअं ॥१॥ ओवायं विसमं खाणुं, विज्जलं परिवज्जए । संकमेण न गच्छेज्जा, विज्ज़माणे परक्कमे ॥ २ ॥ एवंविधोपयोगेन गच्छतो यतेः कथ चरणकरसप्तती ॥१३०॥ w.jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ Jain Education Int ञ्चित्प्राणिवधेऽपि प्राणवधपापं न भवति, यदाह - " उच्चालिअंमि पाए इरिआसमिअस्स संकमट्ठाए । वावज्जिज्ज कुलिंगी मरिज्ज तज्जोगमासज्ज ॥ १ ॥ न य तस्स तन्निमित्तो बंधो सुहमोवि देसिओ समए । अणवज्जो उवओगे, सबभावेण सो जम्हा ॥ २ ॥ ” तथा “जिअदु व मरदु व जीवो, अजदाचारस्स निच्छओ हिंसा । पयदस्स | णत्थि बंधो, हिंसामित्तेण समिदस्स ॥ १ ॥” तथा भाषाजातवाक्यशुद्ध्यध्ययनप्रतिपादितां सावद्यां भाषां धूर्त्तकामुकक्रव्यादचौरचार्वाकादिभाषितां निर्दम्भतया वर्जयतः सर्वजनीनं खल्पमप्यतिप्रयोजन साधकमसंदिग्धं च यद्भाषणं सा भाषासमितिः, यदाह - "महुरं निउणं थोवं, कज्जावडिअं अगविअमतुच्छं । पुत्रिं महसंकलिअं, भणंति जं धम्मसंजुत्तं ॥ १ ॥” इति, भाषायां सम्यगितिर्वा भाषासमितिः । तथा गवेषणग्रहणग्रासैषणादोष|रदूषितस्यान्नपानादे रजोहरणमुखवस्त्रिकाद्यौधिकोपधेः शय्यापीठफलकचर्मदण्डाद्यौपग्रहिकोपधेश्च विशुद्धस्य यहणं सा एषणासमितिः, यदाह - "उत्पादनोद्गमैषणधूमाङ्गारप्रमाणकारणतः संयोजनाच्च पिण्डं शोधयतामेषणासमिति" रिति । तथा आसनसंस्तारकपीठफलकवस्त्रपात्रदण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्वं रजोहरणादिना यत् गृह्णीयाद्यच निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः, अनुपयुक्तस्य प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचि - "पडिलेहणं कुणंतो” इत्यादिगाथाद्वयं । तथा पुरीषप्रश्रवणनिष्ठीवन श्लेष्मशरीरमलानुपकारिवसनान्नपानादीनां यज्जन्तुरहितस्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः । एताश्च पश्च समितयः गुप्तयश्च तिस्रो वक्ष्यमाणा आगमप्रसिद्धाः साधूनां w.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ cesCA चरणकरणसप्तती धर्मसंयमातरो ज्ञेयाः, यतो योगशास्त्रे-"एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच साधूनां, मातरोऽष्टौ अधिकारः प्रकीर्तिताः॥१॥” इति । तथा भाव्यन्त इति भावना:-अनुप्रेक्षाः, अनित्यत्वाशरणत्वसंसारैकत्वान्यत्वाशुचि18त्वाश्रवसंवरनिर्जरालोकस्वभावबोधिसुदुर्लभत्वधर्मखाख्याततारूपा द्वादश, तत्रानित्यभावनैवं-“यत्मातस्तन्न मध्याहे, यन्मध्याहे न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही, पदार्थानामनित्यता॥१॥शरीरं देहिनां सर्वपुरुषा॥१३१॥ र्थनिवन्धनम् । प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ॥२॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः। वात्या-18 व्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥३॥ तथा-ध्यायन्ननित्यतां नित्यं, मृतं पुत्रं न शोचति । नित्यतामहमू-18 ढस्तु, कुड्यभङ्गेऽपि रोदिति ॥४॥ एतच्छरीरधनयौवनबान्धवादि, तावन्न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेषमुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः॥५॥ इत्यनित्यं जगद्वृत्तं, स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमश्राय, निर्ममत्वाय चिन्तयेत् ॥६॥" अशरणभावना चैवम्-"इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योयों|न्ति गोचरम् । अहो तदन्तकातङ्क, कः शरण्यं शरीरिणाम् ॥१॥" शरणे साधुः शरण्यः। तथा "पितुमोतु:खसुातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥२॥शोचन्ति खजनानन्तं, नीयमानान् स्वकर्मभिः। नेष्यमाणं न शोचन्ति, स्वात्मानं मूढबुद्धयः॥॥ संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते। वने मृगार्भकस्येव, शरणं नास्ति देहिनः॥४॥” अथ संसारो-नानायोनिसंचरणं, तद्भावना त्वेवम्-"श्रोत्रियः श्वपचः स्वामी, पत्तिब्रह्मा कृमिश्च सः। संसारनाट्ये नटवत्, संसारी हन्त चेष्टते ॥१॥ न याति कतमां योनि ?, Page #279 -------------------------------------------------------------------------- ________________ कतमां च न मुंचति । संसारी कर्मसंबन्धादवक्रयकुटीमिव ॥२॥ अवक्रयकुटीमिति भाटककुटी, तथा-समस्तलोकाकाशेऽपि, नानारूपैः खकर्मतः।वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः॥३॥” अत्र चतुर्गतिकभ्रमणा-18 दिदुःखपरम्पराभावनं योगशास्त्रान्तरश्लोकेभ्योऽवसेयं, विस्तरभिया नात्र लिखितं, तदन्त्यश्लोकश्चायं-"एवं 8 नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्ति शुद्धाशया, अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥५॥" एकत्वभावना यथा"एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥१॥ अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते। स त्वेको नरककोडे, क्लिश्यते निजकर्मभिः॥२॥" अस्यार्थः तेनैकेनार्जितं महारम्भाद्यै-18 वित्तमन्यैः स्वकीयैः संभूय-मिलित्वा भूयः-पुनः पुनर्भुज्यते-विनियोगः क्रियते, स तु अर्जक एक एव नरकोत्सङ्गे धनार्जनकालप्रचितैः कर्मभिर्वाध्यते ४ । अन्यत्वभावना पुनरेवम्-“यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरी|रिणः । धनवन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥१॥ यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते। क शोकशङ्कुना तस्य, हन्तातङ्कः प्रतन्यते ?॥२॥" अशुचित्वभावना हीथम्-"रसामुग्मांसमेदोऽस्थिमज्जाशुक्राअवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः? ॥१॥ नवस्रोतःस्रवद्विस्ररसनिस्यन्दपिच्छिले । देहेऽपि शौच|संकल्पो, महन्मोहविजृम्भितम् ॥२॥" नवभ्यो नेत्र २ मासा २मुख १पायू १ पस्थेभ्यः, स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् विस्रः-आमगन्धिी रसस्तस्य निस्यन्दो-निर्यासस्तेन पिच्छिले-विजले, शेषं सुगम । आश्रवभावना चैवम् Jain Education in For Private & Personel Use Only X w.jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१३२॥ Jain Education Int "मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामाश्रवास्तेन कीर्त्तिताः ॥ १ ॥ मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ २ ॥” ( यतोऽन्यत्र ) "मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु वा ॥१॥ सततं वासितं खान्तं, कस्यचित्पुण्य| शालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ २॥” इति । तथा-" शुभार्जनाय निर्मिथ्यं, श्रुतज्ञानाश्रितं | वचः । विपरीतं पुनर्ज्ञेयमशुभार्जनहेतवे ॥ ३॥ शरीरेण सुगुप्तेन, शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ४॥ कषाया विषया योगाः, प्रमादाविरती तथा । मिथ्यात्वमार्त्तरौद्रं चेत्यशुभं प्रति हेतवः ॥५॥” नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यदाह वाचकमुख्यः - " मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” इति (तत्त्वा० अ०८-०१) तत्किमाश्रवभावनायां बन्धहेतूनामेतेषामभिधानं ?, सत्यं, आश्रवभावनेव बन्धभावनापि न महर्षिभिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात्, आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना संबध्यमाना बन्ध इत्यभिधीयते, यदाह - "सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते, स बन्धः" (तत्त्वा० ९-सू०२) | स्यादित्यतोऽपि कर्मपुद्गलादानहेतावाश्रवे बन्धहेतूनामभिधानमदुष्टं, ननु तथापि बन्धहेतूनां पाठो निरर्थकः, नैवं, बन्धाश्रवयोरेकत्वेनोक्तत्वादाश्रवहेतूनामेवायं पाठ इति, सर्वमवदातमिति । अत्र च प्रतिकर्मप्रकृति असाधारणाश्रवभावनं योगशास्त्रान्तरश्लोककर्मग्रन्थादिभ्यो ज्ञेयं, संवरभावना यथा - " सर्वेषामाश्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥ १ ॥ यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । चरणकरणसाती ॥१३२॥ Page #281 -------------------------------------------------------------------------- ________________ Jain Education भवहेतुक्रियात्यागः, स पुनर्भावसंवरः ॥ २ ॥ अस्यार्थः - कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनं तस्य यरिछ| यतेऽनेनेति छेदः स द्रव्याणां संवरो द्रव्यसंवरः, भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापार| रूपायास्त्याग इति । कषायविषयादीनामशुभकर्महेतूनां प्रतिपक्षभूतानुपायानाह - "येन येन छुपायेन, रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ३॥ उपाया यथा - "क्षमया मृदुभावेन, ऋजु| त्वेनाप्यनीहया । क्रोधं मानं तथा मायां, लोभं रुन्ध्याद्यथाक्रमम् ॥४॥" विषयाणां प्रतिपक्षतः क्षयमाह - "असंयमकृतोत्सेकान्, विषयान् विषसंनिभान् । निराकुर्यादखण्डेन, संयमेन महामतिः ॥ ५ ॥” प्रमादाविरतीनां प्रतिपक्षानाह - "तिसृभिर्गुप्तिभिर्योगान्, प्रमादं चाप्रमादतः । सावद्ययोग हानेनाविरतिं चापि साधयेत् ॥ ६ ॥ अथ मिथ्यात्वार्त्तरौद्राणां प्रतिपक्षानाह - "सद्दर्शनेन मिथ्यात्वं, शुभस्यैर्येण चेतसा । विजयेतार्त्तरौद्रे च, संवरार्थ | कृतोद्यमः ॥७॥ अथ निर्जरा भावना यथा-"संसारबीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा, | सकामा कामवर्जिता ॥ १ ॥ ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । पाकः स्वत उपायाच्च, कर्मणां स्था| यथाऽऽम्रवत् ॥ २ ॥ कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ ३ ॥ एकेन्द्रियादिजन्तूनां संज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा ॥ ४ ॥ कष्टं वेदयमानानां यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ॥ ५ ॥ तपःप्रभृतिभिर्वृद्धिं, | ब्रजन्ती निर्जरा यतः । ममत्वं कर्म संसारं हन्यात्तां भावयेत्ततः ॥ ६ ॥ सदोषमपि दीसेन, सुवर्ण बहिना Page #282 -------------------------------------------------------------------------- ________________ धर्मग यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुद्धयति ॥७॥” अत्र द्वादशविधतपःस्वरूपचिन्तनं ज्ञेयं । अथ लोकख- चरणकरअधिकारभावभावना यथा-"वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः स्थित्युत्पत्तिव्ययाक्रा-राणसप्तत्योः न्तैः॥१॥ ऊर्द्धतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥२॥ नवयो-18 भावनाः जनशत्यूर्द्धमधोभागेऽपि सा तथा । एतत्प्रमाणकस्तिर्यगलोकश्चित्रपदार्थभृत् ॥ ३॥ ऊर्द्धलोकस्तदुपरि, सप्तर॥१३३॥ ज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः ॥४॥ रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः। घनोदधिधनवाततनुवातैस्तमोघनाः ॥ ५॥ तृष्णाक्षुधावधाघातभेदनच्छेदनादिभिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥६॥ प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः। अशीतिर्लक्षमेकं च, तत्रोपरि सहस्र कम् ॥७॥ अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः। भवनाधिपदेवानां, भवनानि जगुर्जिनाः॥८॥ 18 असुरी नागांस्तडितः, सुपर्णी अग्नेयोऽनिर्लाः । स्तनितान्चिंद्वीपंदिशः, कुमारान्ता दशेति ते ॥९॥ व्यवस्थि ताः पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः । तत्रासुराणां चर्मरो, दक्षिणावासिनां विभुः ॥१०॥ उदीच्यानां बलिनागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दंश्च, हेरिहरिसंहस्तथा ॥११॥ वेणुदेवो वेणुदौली, चाग्निशिखाग्निमाणवी । वेलम्बः प्रभञ्जनश्च, सुघोषमहाघोषकौ ॥ १२॥ जलकान्तो जलप्रभस्ततः पूर्णो विशिष्टंकः। अमितो ॥१३३॥ मितवाहन इन्द्रा ज्ञेया द्वयोर्दिशोः ॥ १३ ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहस्रे । योजनशतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु ॥ १४ ॥ पिशाचाद्यष्टभेदानां, व्यन्तराणां तरखिनाम् । नगराणि भवन्त्यत्र, Jain Educaton inte For Private & Personel Use Only Page #283 -------------------------------------------------------------------------- ________________ शदक्षिणोत्तरयोर्दिशोः ॥ १५॥ पिशांचा भूतो यक्षांश्च, राक्षसाः किन्नरास्तथा। किंपुरुर्षा महोरंगा, गन्धर्वार इति तेऽष्टधा ॥१६॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समानातौ, यथासंख्यं सुवुद्विभिः ॥ १७॥ कालस्ततो महाकालः, सुरूपप्रतिरूपर्कः। पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥१८॥ किंनरकिंपुरुषो सत्पुरुषमहापुरुषनामकौ तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयाः ॥१९॥ अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तम् । तन्मध्यादध उपरि च योजनदशकं परित्यज्य ॥२०॥15॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः। अप्रज्ञप्तिकमुख्याः अष्टावल्पर्द्धिकाः किञ्चित् ॥२१॥ २४ अत्र प्रतिनिकायं च द्वौ द्वाविन्द्रौ महाद्युती। दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२॥ योजनलक्षो नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥ २३ ॥ वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः , षट् शाश्वतजिनालयाः ॥ २४ ॥ योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः। लवणसमुद्रः परतस्तद्द्विगुणद्विगुणविस्ताराः ॥ २५॥ बोव्या धातकीखण्डकालोदाद्या असयकाः। खयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् ॥ २६ ॥ प्रत्येकरससंपूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः॥ २७॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवार्द्धिः स्यात्, क्षीरोदजलधिः पुनः॥२८॥ सम्यकृथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥ २९॥ लवणाधिस्तु लवणाखादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥३०॥ मेघोदकरसाः पात्परो द्विगुणमापरास्तथा । पशवपुषा । मेसमाक्षणोत्तरभागेनातकमुख्याः अष्टाजनदशकं परित्या १९ ॥ अस्या / Jain Education inte For Private Personel Use Only INTrainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ १२ धर्मसंग्रहे || किं तु, कालोदजलधेर्जलम् । कालं गुरुपरीणाम, पुष्करोदजलं पुनः॥ ३१॥ हितं लघुपरीणाम, स्वच्छस्फटिकनि- चरणकरअधिकारः मलम् । खयम्भूरमणस्यापि, जलधेर्जलमीदृशम् ॥ ३२॥ त्रिभागावतसुचतुर्जातकेारसोपमम् । शेषासङ्ख्यस-1 णसप्तत्यो मुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ समभूमितलादूर्द्ध, योजने शतसप्तके । गते नवतिसंयुक्त, ज्योतिषां भावनाः स्यादधस्तलम् ॥ ३४ ॥ तस्योपरि च दशसु, योजनेषु दिवाकरः। तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः॥ ३५॥॥ ॥१३४॥ तस्योपरि च विंशत्यां, योजनेषु ग्रहादयः। स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ३६॥ जम्बूद्वीपे || |भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ। चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः॥ ३७॥ धातकीख ण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशचन्द्राः सूर्याश्च कीर्तिताः॥ ३८॥ पुष्करा? द्विसप्त|तिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां, सूर्याणां च शतं भवेत् ॥ ३९ ॥ मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः। सूर्यैरन्तरिताश्चन्द्राश्चन्द्ररन्तरिताश्च ते ॥४०॥ मानुषक्षेत्रचन्द्रार्कप्रमाणार्द्धप्रमाणकाः। तत्क्षेत्रपरिधवृद्धया, वृद्धिमन्तः स्वसङ्ख्यया ॥४१॥ स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः॥४२॥ समभूमितलादूर्द्ध, सार्द्धरज्जौ व्यवस्थितौ । कल्पावनल्पसंपत्ती, सौधर्मेशान-1 नामकौ ॥४३॥ साढे रज्जुद्वये स्यातां, समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ, देवलोकी मनोहरौ ॥४४॥ ऊर्द्धलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः। तदूर्द्ध लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥४५॥ देवलोकः 18॥१३४॥ सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद्त्तावानतप्राणतो ततः॥ ४६॥ रज्जुषढे ततः ख्यातावेकेन्द्रावा Jan Education For Private Personal use only Page #285 -------------------------------------------------------------------------- ________________ प्रभावलेश्याभिविमानहीनतरा देहगति३॥ ते व्योमविहितहमोज्ज्वला रणाच्युतौ । चन्द्रवर्तुलावेवं, कल्पा द्वादश कीर्तिताः॥४७॥ अवेयकास्त्रयोऽधस्त्यास्त्रयो मध्यमकास्तथा। त्रयश्चोपरितनाः स्युरिति ग्रैवेयका नव ॥४८॥ अनुत्तरविमानानि, तदूई पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते ॥ ४९ ॥ प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदी-1 रितम् ॥५०॥ स्थितिप्रभावलेश्याभिर्विशुद्धयवधिदीप्तिभिः। सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ॥५१॥ पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगतिगर्वपरिग्रहैः ॥५२॥ घनोदधिप्रतिष्ठाना, विमानाः। कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ॥५३॥ ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः । | इत्यू लोकविमानप्रतिष्ठान विधिः स्मृतः ॥५४॥ सर्वार्थसिद्धाद्वादशयोजनेषु हिमोज्ज्वला । योजनपश्चचत्वा1 रिंशल्लक्षायामविस्तरा ॥५५॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्रारभारा, प्रसिद्धा जिनशासने ॥५६॥ तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः18 ॥ ५७॥ अनन्तसुखविज्ञानवीर्यसद्दर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥५८॥ एवं 8 भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारकनिबन्धने न विषयग्रामे मनो धावति । किन्वन्यान्यपदा-18 अर्थभावनसमुन्मीलत्प्रबोधोडुरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते सन्ततम् ॥ ५९॥” अथ बोधिदुर्लभत्वभावना-"अकामनिर्जरारूपात्, पुण्याजन्तोः प्रजायते । स्थावरत्वात्रसत्वं वा, तिर्यक्त्वं वा कथश्चन ॥१॥ मानुव्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । दीर्घायुः प्राप्यते तत्र, कथञ्चित्कर्मलाघवात् ॥२॥ प्राप्तेषु पुण्यतः श्रद्धा-1 Jain Education i n For Private & Personel Use Only PASMw.jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे । कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तत्, बोधिरत्नं सुदुर्लभम् ॥३॥ राज्यं वा चक्रभृत्त्वं वा, शक्रत्वं वा न दुर्ल-2 चरणकरअधिकारःभम् । यथा जिनप्रवचने, बोधिरत्यन्तदुर्लभा ॥४॥ सर्वे भावाः सर्वजीवैः, प्राप्तपूर्वा अनन्तशः । बोधिन जातु- णसप्तत्योः चित्प्राप्ता, भवभ्रमणदर्शनात् ॥५॥" अथ धर्मखाख्यातताभावना यथा-"खाख्यातः खलु धर्मोऽयं, भगवद्भिर्जि-1 भावना नोत्तमैः । यं समालम्बमानो हि, न मजेद्भवसागरे ॥१॥ वाख्याततामेवाह-"संयमः सूनृतं शौचं, ब्रह्माकिञ्च॥१३५॥ नता तपः । क्षान्तिार्दवमृदुता, मुक्तिश्च दशधा स तु ॥२॥" अत्रायं भावः-संयमादिदशविधधर्मप्रतिपादनप्र कारेण भगवतामहतां खाख्यातधर्मत्वानुप्रेक्षणमेवेति धर्माणां गुणभावना, तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति, तथा च धर्मकथकोऽहन्निति भावनेत्येव पर्यवसन्नं । तथा-"पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥३॥ कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं खाख्यातता भवेत् ॥४॥ यच्च तत्समये कापि, दयासत्यादिपोषणम् । दृश्यते तद्बचोमात्रं, बुधैर्तेयं न तत्त्वतः॥५॥ यत्मोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं संपद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः संप्राप्यते यत्परं, सौभाग्यं च विज़म्भते तदखिलं धर्मस्य लीलायितम्॥६॥ यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यच्च | ॥१३५॥ न्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥ ७॥ अहेता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसंपत्करे धर्मे, धीमान् दृढतरो भवेत् ॥८॥” इति भावनाः ॥ प्रति Jin Education ! For Private & Personel Use Only Page #287 -------------------------------------------------------------------------- ________________ eseseseeeeeeeeeeeeee माः-प्रतिज्ञा अभिग्रहप्रकारा इत्यर्थः, ताश्च मासिकी द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी पाण्मासिकी सप्तमासिकी, प्रथमसतरात्रिंदिवा द्वितीयसप्तरात्रिंदिवा तृतीयसप्सरात्रिंदिवा अहोरात्रिकी एकरात्रिकी चेति द्वादश । यतः-"मासाईसत्ता पढमाबिइतइअसत्तरायदिणा । अहराइ एगराई भिक्खूपडिमाण बारसगं ॥१॥” इति । अयमासां भावार्थ:-भिक्षुः प्रतिमाः प्रतिपिपत्सुः प्रथमं जिनकल्पिकवत् पञ्चविधां तुलनां करोति, ततश्च योग्यः सन् प्रतिपद्यते, तद्यथा-"पडिवजह संपण्णो, संघयणधिईजुओ महासत्तो । पडिमाओं जिणमयंमी, सम्मं गुरुणा अणुण्णाओ॥१॥ गच्छे चिनिम्माओ, जा पुचा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहण्णो सुआभिगमो॥२॥” गच्छ एव तिष्ठन् निर्मातः-आहारादिविषये प्रतिमाकल्पपरिकमणि परिनिष्ठितः, तत्परिमाणं चैवम्-मासिक्यादिषु सप्तसु या यत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यन्ते, न वा परिकर्म करोति. तत्राद्यद्वयमेकत्रैव वर्षे, तृतीयचतुथ्योवेकैकस्मिन् वर्षे, अन्यासां तु तिमृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिरिति नवभिर्वराद्याः सप्त समाप्यन्त इति । “वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीआ, भत्तं च अलेवयं तस्स ॥१॥ उद्धृताोषणापञ्चकमध्यादेकस्मिन् दिने एषणाद्विकग्रहणं एका भक्ते एका च पानक इति, भक्तं चालेपकृत् । “गच्छा विणिक्खमित्ता, पडिवजे मासिअं महापडिमं । दत्तगभोअणस्सा, पाणस्सवि एग जा मासा ॥१॥ पच्छा गच्छमुवेइ, एव दमासी तिमासि जा सत्त । नवरं दत्तीवडी. जा सत्त य सत्तमासीए ॥२॥ तत्तो अ अट्ठ in Education inte O For Private Personel Use Only alinelibrary.org Page #288 -------------------------------------------------------------------------- ________________ १२ धर्मसंग्रहे 18 मीआ, हबई हुं पढमसत्तराइंदी । तीए चउत्थएणं, बहिआ गामस्स अह विसेसो ॥ ३ ॥ अपानकेनैकान्तरोप-18 अपानकनकान्तरापाचरणकरअधिकारः वासेनेत्यर्थः, इह च पारणके आचाम्लं, दत्तिनियमस्तु नास्ति-"उत्ताणगपासल्ली, नेसज्जी वावि ठाण ठाइत्ता । सप्तत्योः सहउवसग्गे घोरे, दिवाई तत्थ अविकंपो॥४॥” उत्तानशायी पार्श्वशयितो निषद्यावान् वा-समपुततयोप- भावनाः विष्टः, स्थानस्थितो वोर्ध्व स्थितः । “दोच्चावि एरिस चिअ, बहिआ गामाइआण णवरं तु । उक्कडलगंडसाई, ॥१३६॥ दंडायतिउच्च ठाइत्ता ॥५॥" नवरं उत्कटस्तिष्ठेत् तथा 'लकुटशायीं' मस्तकपार्णिकाभिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागस्तथा दण्डायतोऽभिप्रसारणेन भून्यस्तायतशरीरः, एवं स्थित्वाऽवस्थाय-"तच्चाएवि एवं, णवरं ठाणं तु तस्स गोदोही । वीरासणमह ठाणं, ठाइज व अंबखुज्जो उ ॥ ६॥” 'वीरासनं' च सिंहासमाधिरूढस्य भून्य-19 स्तपादस्य सिंहासनापनयने सत्यचलितस्य भवति, अथवाऽऽम्रकुब्जः आम्रफलवद्वक्राकारेणावस्थित इति, एता-1 |स्तिस्रः सप्तविंशत्या दिनान्तीति । “एमेव अहोराई, छ8 भत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्यारिअपाणिए ठाणं ॥७॥" नवरं षष्ठं भक्तं-भोजनं वर्जनीयतया यत्र तत्षष्ठभक्तमुपवासद्धयरूपं, तत्र धुपवासद्वये चत्वारि भक्तानि वय॑न्ते एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति । इयं चाहोरात्रिकी दिनत्रयेण याति, अहोरात्रस्यान्ते षष्ठभक्तकरणाद्, यदाह-"अहोराइआ तहिं पच्छा छटुं| करेइत्ति ॥ एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ। ईसीपन्भारगए, अणमिसनयणेगदिट्ठीए ॥८॥ अस्यां चावध्याद्यन्यतरज्ञानलाभः, इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणेन चतूरात्रिन्दिवसमाना स्याद्यदाह-"एग ६॥ a w.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ राइआ चउहिं पच्छा अट्ठमं करेइत्ति” द्वादश प्रतिमाः॥ तथा, इन्द्रियाणां-स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणां निरोधः-खखविषयेभ्यो निवर्त्तनं इष्टानिष्टविषयेषु रागद्वेषाभाव इत्यर्थः । तथा प्रतिलेखनाः-प्रत्युपेक्षणास्ताश्च वस्त्रादिविषयाः पञ्चविंशतिर्व्याख्यातपूर्वाः । तथा गुसिर्गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः, ताश्च | मनोवाकायविषयभेदात् तिस्रः, तत्र मनोगुप्तिस्त्रिधा, आर्तरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा १, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया २, कुशलाकुशलमनोवृत्ति| निरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३, तदुक्तं विशेषणत्रयेण योगशास्त्रे-"विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तदुहर्मनोगुप्तिरुदाहृता ॥१॥” एवंविधं मनो गुप्तिरित्यर्थः। वाग्गुप्तिर्द्विधा-मुखनयनभूविकारामुल्याच्छोटनलेष्टुक्षेपहुंकृतादिसंज्ञावर्जनेन मौनावलम्बनं, संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका १, वाचनप्रच्छनपरपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वाग्नियन्त्रणं द्वितीया, तदुक्तं-"संज्ञादिपरिहारण, यन्मौनस्थावलम्बनम् ।। वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥१॥" आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्य-16 18ग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः,18 यदाह-"समिओ निअमा गुत्तो.गुत्तोसमिअत्तणमि भयणिज्जो कुसलवयमुईरंतो,जं वइगुत्तोवि समिओवि॥१॥" इति । अथ कायगुसिरपि द्विधा-चेष्टानिवृत्तिलक्षणा यथागमं चेष्टानियमलक्षणा च, तत्र परीषहोपसगोंदिसं-12 Jain Education Intel For Private & Personel Use Only Www.jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ १२ ....भिवेऽपि यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां वा सर्वथा यत्कायचेष्टानिरो चरणकरअधिकारः धनं सा प्रथमा १, गुरुमापृच्छय शरीरसंस्तारकभूम्यादिप्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं णसप्तत्योः शयनासनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा भावनाः सा द्वितीयेति २, उक्तं च-"उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते | ॥१३७॥ 16॥१॥शयनासननिक्षेपादानचङ्कमणेषु च । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा ॥२॥” तथाऽभिग्रहा द्रव्यक्षेत्रकालभावविषयाश्चतुर्विधा, इत्येतद्भेदकदंबकं क्रियते-मोक्षार्थिभिः साधुभिर्निष्पाद्यते इति 'करणं' |करणसंज्ञं भवति, एते भेदाः सप्ततिसङ्ख्याः करणसप्ततिसंज्ञाः स्युरित्यर्थः । करणं च प्रयोजने आपन्ने सति क्रियते चरणं तु नित्यानुष्ठानमिति चरणकरणयोर्भेदः, अत्राप्ययं विवेकः-एषणासमिती गतार्थत्वेऽपि पिण्ड| विशुद्धेः पृथगुपादानं शेषभेदेषु तस्याः प्राधान्यज्ञापनार्थमिति, उक्ता मूलगुणा उत्तरगुणाश्च । अथ तच्छेषमतीचाररक्षणलक्षणं प्रस्तुतधर्म प्रस्तौति-'एषा'मित्यादि, 'एषां मूलगुणोत्तरगुणानां, कीदृशानाम् ?-'अनतिचाराणां'S न विद्यतेऽतिचारा येषु ते (तथा) तेषामतिचाररहितानामित्यर्थः पालन-धारणं सापेक्षयतिधर्मो भवतीत्यन्वयः। अतिचाराणामेषां पालनोक्त्याऽतिचारज्ञानस्यावश्यकत्वात्तानेवाह-'ते त्वमी ति, 'ते' अतिचाराः, तुशब्दः पूर्व-1 ॥१३७॥ स्माद्विशेषणार्थः, 'अमी' वक्ष्यमाणा 'मता' उक्ता जिनैरिति शेषः ॥ ११८॥ तानेव प्रतिव्रतं दर्शयितुकामः | प्रथममहिंसावतातिचारानाह JainEducation int For Private Personel Use Only Page #291 -------------------------------------------------------------------------- ________________ आद्यव्रते ह्यतीचारा, एकाक्षादिवपुष्मताम् । सङ्घट्टपरितापोपद्रावणाद्याः स्मृता जिनैः ॥ ४८॥ एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकाक्षाः-पृथिव्यादयः पञ्च, आदिशब्दाद् द्वित्रिचतुष्पञ्चेन्द्रियग्रहः, तथा 21 वपुः-शरीरं वर्तते येषां ते वपुष्मन्तो-देहिनस्तत एकाक्षादयश्च ते वपुष्मन्तश्चेति समासस्तेषामेकेन्द्रियादिज-18 न्तूनामित्यर्थः 'सङ्घः' स्पर्शः 'परितापः' परितस्तापोत्पादनं 'उपद्रापणं महत्पीडाकरणं तदाद्या अतिचाराः-पूर्वोक्तखरूपाः आद्यव्रते-अहिंसाख्ये 'जिनैः' अर्हद्भिः स्मृताः'प्रोक्ता इत्यन्वयः तदुक्तं पञ्चवस्तुके-“पढ-18 मंमी एगिदिअविगलिंदिपणिदिआण जीवाणं । संघट्टणपरिआवणमुद्दवणाईणि अइआरा ॥१॥"॥ ११९॥ इत्युक्ता आद्यव्रतातिचाराः, अथ द्वितीयव्रतस्य तानाहअसौ द्विधाणुस्थूलाभ्यां, तत्राद्यः प्रचलादितः। द्वितीयः क्रोधलोभादेर्मिथ्याभाषा द्वितीयके ॥ १९॥ _ 'द्वितीयके' मृषावादविरतिरूपे 'असौ' अतिचारः 'अणुस्थूलाभ्यां सूक्ष्मबादराभ्यां प्रकाराभ्यां 'द्विधा' द्विप्र10 कारो भवतीति शेषः। तत्र 'आद्यः' सूक्ष्मः 'प्रचलादितो निद्राविशेषादेर्मिथ्याभाषा-असत्यभाषणं भवति,81 यथा प्रचलसि किं दिवा ? इत्यादि चोदितः प्राह-नाऽहं प्रचलामी'त्यादि । क्रोधादेः-क्रोधलोभहास्यभयैर्मिथ्याभाषा द्वितीयो-बादरः परिणामभेदाद्भवतीति, यतः पञ्चवस्तुके-“बीअंमि मुसावाए, सो सुहुमो बायरो अश For Private Personal Use Only Jain Education Www.jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ धर्मग्र अधिकारः ३ ॥१३८॥ Jain Education In esesese णायो । पयलाइ होइ पढमो, कोहादभिभासणं बीओ ॥ १ ॥ ॥ १५० ॥ इत्युक्ता द्वितीयव्रतातिचाराः, अथ तृतीयस्य तानाह एवं तृतीयेऽदत्तस्य, तृणादेर्ग्रहणादणुः । क्रोधादिभिर्वादरोऽन्यसचित्ताद्यपहारतः ॥ ५० ॥ 'एवं' पूर्वोक्तरीत्या सूक्ष्मबादरभेदेन द्विविध इत्यर्थः 'तृतीये' अस्तेयव्रते प्रक्रमादतिचारो भवतीति शेषः । तत्र 'अणुः' सूक्ष्मः 'अदत्तस्य' खाम्यादिनाऽप्रदत्तस्य 'तृणादेर्ग्रहणाद्' अनाभोगेनाङ्गीकरणाद्भवति, तत्र तृणं प्रसिद्धं, आदिशब्दाडुगलच्छारमल्लकादेरुपादानं, अनाभोगेन तृणादि गृह्णतोऽतिचारो भवति, आभोगेन त्वना| चार इति भावः । तथा 'क्रोधादिभिः' कषायैः 'अन्येषां' साधर्मिकाणां चरकादीनां गृहस्थानां वा संबन्धि 'सचि त्तादि' सचित्ताचित्तमिश्रवस्तु तस्यापहारतः - अपहरणपरिणामाद्वादरोऽतिचारो भवतीति संबन्धः, यतः - "तइअंमिवि एमेव य, दुविहो खलु एस होइ विण्णेओ । तणडगलछारमल्लग, अविदिन्नं गिण्हओ पढमं ॥ १ ॥ " अनाभोगेनेति तद्वृत्तिलेशः । “साहम्मिअन्नसाहम्मिआण गिहिआण कोहमाईहिं । सच्चित्ताइ अवहरओ, परिणामो होइ बीओ उ ॥ १ ॥" साधर्मिकाणां - साधुसाध्वीनां, अन्यसधर्माणां - चरकादीनामिति तद्वृत्तिरिति ॥ १२१ ॥ उक्तास्तृतीयवतातिचाराः, अथ चतुर्थस्य तानाहब्रह्मव्रतेऽतिचारस्तु, करकर्मादिको मतः । सम्यक्तदीयगुतीनां तथा चाननुपालनम् ॥ ५१ ॥ महाव्रतातिचाराः ॥१३८॥ Page #293 -------------------------------------------------------------------------- ________________ 'ब्रह्मव्रते' मैथुनव्रते अतिचारः तुशब्दो विशेषणार्थः, करकर्मादिः, तथा च परिणामवैचित्र्येण तदीयगुप्तीनां'। |तस्य-ब्रह्मव्रतस्येमास्तदीयास्ताश्च ता गुप्तयश्च-स्यादिसंसक्तवसतित्यागादिरूपास्तासां 'सम्यक्' भावशुद्ध्या रहा 'अननुपालनं' अनाचरणं भवतीति संबन्धः, यतः-"मेहुणस्सइआरो, करकम्माई उ होइ णायवो । तग्गुत्तीणं| च तहा, अणुपालणमो ण सम्मं तु ॥१॥"॥१२२ ॥ इत्युक्तास्तुर्यव्रतातिचाराः, अथ पञ्चमस्य तानाह18| काकादिरक्षणं बालममत्वं पञ्चमेऽप्यणुः । द्रव्यादिग्रहणं लोभात् , स्थूलश्चाधिकधारणम् ॥ ५२॥ 'पञ्चमेऽपि परिग्रहवते न केवलं पूर्वेष्वित्यपिशब्दार्थः, काको-ध्वाज आदिशब्दात् श्वगोणादिग्रहणं, तेभ्यो रक्षणं-आहारादेयत्नेन स्थापनं, तथा 'बालममत्वं' लघौ शिष्ये ममत्वकरणं मनागितिगम्यं, एषः 'अणुः' अति चारो भवतीति योज्यं । तथा 'लोभात्' लोभपरिणामात् 'द्रव्यादीनां हिरण्यादीनां 'ग्रहणं'उपादानं 'चः' पुन-15 म रधिकधारणं-उपधेर्गणनपरिमाणाभ्यामतिरिक्तस्य धारणं-सङ्ग्रहः बादरो भवतीति, तत्र ज्ञानाद्युपकरणं मुक्त्वा इति ज्ञेयं, तस्य ह्यधिकत्वेऽपि न दोषः, यतः-“पञ्चमगंमि अ सुहुमो, अइआरो एस होइ णायवो । कागाइसालणरक्षण, कप्पट्टगरक्खणममत्ते॥१॥” कल्पस्थको-बाल इति तद्वृत्तिः। “दवाइआण गहणं, लोभा पुण || बायरो मुणेअघो। अइरित्तधारणं वा, मोत्तुं णाणाइ उवयारं ॥१॥” इति, अत्रायं भावा-निष्कारणं द्रव्यग्रहण|परिणामेतिचारः, कारणे तु ग्रहणेऽपि नातिचार इति, यत उक्तं स्थानाङ्गे बृहत्कल्पे च-"अट्ठजाइअं समणि Jain Education in a For Private & Personel Use Only KOTww.jainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१३९॥ णिग्गथिं वा गिण्हमाणे वा लंबमाणे (वा) णाइकमइ' त्ति” अर्थो द्रव्यं तेन जातं - प्रयोजनं यस्याः साऽर्थजातिका | तामिति व्याख्यानं [संयमस्थिताया अपि ह्यर्थजातमुत्पद्यते एभिः स्थानैः, तदुक्तं कल्पनिर्युक्तौ - "सेवग भज्जा ओमे, आवणमाणंत बोहिए तेणे। एएहिं अट्ठजायं, उप्पज्जइ संजमठियाए ॥१॥" अयं भावः - कोऽपि राजसेवको स्वभार्यां परिष्ठाप्य देशान्तरे गतः, सा च निष्क्रान्ता, ततः सोऽर्थजातं मार्गयति, तदाऽग्लानापि ग्लानकरणाद्युपायेन रक्ष्या, एवमपि तेनामुच्यमानायामर्थजातमपि दत्त्वा तस्मान्मोच्या । तथा कोऽपि वणिग् सकुटुम्बोऽपि प्रवित्रजिपुरव्यक्तां दारिकां मित्रगृहे निक्षिप्य प्रव्रजितः, काले च मित्रभूतो मृतः, ततो दुर्भिक्षे जाते तदीयैः पुत्रैरनाद्रियमाणा सा कस्यापि दासत्वं प्राप्ता, तस्याश्च पितुः कालान्तरे तत्रागमनं तेन च तत् सर्वं ज्ञात्वा तन्मोचनार्थं | कथाप्रसङ्गेन प्रबोधः कृतः, तथाप्यमोचने निष्क्रामता स्थापितं (यत्) द्रव्यं तद्गृहीत्वा समर्प्य, तस्याभावे | निजकानां गवेषणया तदुत्पादनीयं, एवमग्रेऽपि भावना कार्या] सर्वत्रापि परिणाममाश्रित्यातीचार भावना ज्ञेया ॥ १२३ ॥ इत्युक्ताः पञ्चमव्रतातिचाराः । अथ षष्ठव्रतस्य तानाह दिनात्तदिन भुक्तादिचतुर्भद्यादिरन्तिमे । सर्वेष्वप्येषु विज्ञेया, दोषा वातिक्रमादिभिः ॥ ५३ ॥ दिने - दिवसे आत्तं - गृहीतं दिनात्तं तच तद्दिनभुक्तं च सन्निधिपरिभोगेन तद्दिनात्तदिनभुक्तं तदादिर्यस्यां सा चासौ चतुर्भङ्गी च भङ्गचतुष्टयं तदादिस्तत्प्रभृतिरन्तिमे - षष्ठे व्रतेऽतिचारो भवतीति प्रक्रमाद् ज्ञेयं । तत्र दिवा Ale व्रताति 'चाराः ॥१३९॥ Page #295 -------------------------------------------------------------------------- ________________ ecemercercedeoesesenecesee गृहीतं दिवाभुक्तं पूर्वदिनगृहीतस्यापरदिने भोजनमित्यर्थः इत्याद्यो भङ्गः १, दिने गृहीतं रात्रौ भुक्तमिति द्वितीयः २, रात्रौ गृहीतं दिने भुक्तमिति तृतीयः३,रात्रौ गृहीतंरात्रौ च भुक्तमिति चतुर्थः ४, एते चत्वारोऽपि भङ्गास्तथाविधपरिणामयोगादतिचाराः, आदिशब्दादतिमात्राहारादिपरिग्रहः इत्युक्ताः षष्ठव्रतातिचाराः। अथ || प्रकारान्तरेण मूलगुणेषुत्तरगुणेषु च साधारणी दोषभावनामाह-'सर्वेष्वपी'त्यादि सर्वेषु-समस्तेषु न केवलमे-15 कादिव्रते इत्यपिशब्दार्थः । 'एषु' मूलगुणोत्तरगुणेषु 'दोषा' मलाः "अतिक्रमादिभिः' अतिक्रमव्यतिक्रमातिचारानाचारैवेति पक्षान्तरे विज्ञेयाः, अतिक्रमादिस्वरूपं त्वेवमाधाकर्माश्रित्योक्तं व्यवहारभाष्ये-"आहाकम्म-11 निमंतण पडिसुणमाणे अइकमो होइ। पयभेआइ वइक्कम गहिए तइअतरो गलिए ॥१॥ व्याख्या-आधाकाङ्गीकरणाद्यावदुपयोगपरिसमाप्तिस्तावदतिक्रमः, तद्हणाय पदभेदकरणे यावद्हे प्रवेशनं तावयतिक्रमः, पात्रप्रसारणेऽप्ययमेव, आधाकर्मणि गृहीते उपलक्षणमेतत् यावदसतौ समानीते गुरुसमक्षमालोचिते भोजनार्थमुपस्था|पिते मुखे प्रक्षिप्यमाणेऽपि च यावन्नाद्यापि गिलति तावत्तृतीयोऽतिचारलक्षणोदोषः, गिलिते त्वाधाकर्मण्यनाचार इति, एवं च भावना मूलगुणेषु उत्तरगुणेषु च कार्या। अत्रायं विवेकः-मूलगुणेषु अतिक्रमादिभिस्त्रिभिश्चा-18 रित्रस्य मालिन्यं, तस्य चालोचनप्रतिक्रमणादिभिः शुद्धिः, चतुर्थेण तु भङ्ग एव, तथा च सति पुनरुपस्थापनैव युज्यते, उत्तरगुणेषु तु चतुर्भिरपि चारित्रस्य मालिन्यं, न पुनर्भङ्ग इत्युक्ता मूलोत्तरगुणातिचाराः ॥ १२४ ॥ साम्प्रतं मूलगुणेषूक्तप्रायाणामपि ज्ञानाद्याचाराणां मुख्यत्वख्यापनार्थ तत्पालनस्य खातब्येणाभिधित्सयाह in Education inte For Private Personel Use Only S w.jainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ धर्मग्र अधिकारः ३ ॥१४०॥ | ज्ञानादिपञ्चाचाराणां पालनं च यथागमम् । गच्छवास कुसंसर्गत्यागोऽर्थपद चिन्तनम् ॥ ५४ ॥ ज्ञानादयो - ज्ञानदर्शनचारित्रतपोवीर्यरूपास्ते च ते पञ्चाचाराश्च तेषां 'पालनं' आराधनं तच्चान्यथापि स्यादि - त्यत आह-'यथागमं' इति आगमानुसारेण तत्सापेक्षयतिधर्मो भवतीत्यन्वयः । तत्र ज्ञानं सम्यकूतत्त्वावबोधस्तद्धेतुत्वादत्र द्वादशाङ्गादिकं श्रुतज्ञानं गृह्यते, दर्शनं सम्यक् श्रद्धानं, चारित्रं सर्वसावद्ययोगानां ज्ञानश्रद्धानपूर्वकं त्यागः, तप इच्छानिरोधलक्षणं, वीर्यं च शक्तिस्फोरणं, एषु ज्ञानदर्शनचारित्राचाराः प्रत्येकमष्ट, ते च प्राक् | देशनाधिकारे धर्मविन्दुपाठेन दर्शिता एव तद्विपरीताश्च तपआचाराश्च द्वादश, तत्र षट् बाह्याः षट्र आभ्यन्तराश्च तत्र बाह्याः षट् यथा - " अणसणमूणोअरिआ, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया यबज्झो तवो होइ ॥ १॥" अनशनमाहारत्याग इत्यर्थस्तत्पुनर्द्विधा - इत्वरं यावत्कथिकं च, इत्वरं नमस्कारसहितादि श्रीवीरतीर्थे षाण्मासिकान्तं, श्रीनाभेयतीर्थे संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत्कथिकं तु पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, एषां च स्वरूपं मूल एवं स्फुटीभविष्यति । तथा ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव ऊनोदरता, व्युत्पत्तिरेवेयं, अस्य प्रवृत्तिस्तूनतामात्रे, सा द्रव्यभावाभ्यां द्विधा, तत्र- द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणविषया जिनकल्पिकादीनां, भक्तपानविषया चाल्पाहारादिभेदतः पञ्चविधा, यदाहुः - अप्पाहार १ अवडा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ दुवालस सोलस व्रताति चाराः ॥१४०॥ Page #297 -------------------------------------------------------------------------- ________________ चउवीस तहेक्कतीसा य ॥१॥" अयं भावः-अल्पाहारोनोदरिका एककवलादारभ्याष्टौ यावत् अत्राप्येककवलमाना जघन्याऽष्टकवलमानोत्कृष्टा, शेषा तु मध्यमा, एवमग्रेऽपि भाव्यं । आहारमानं तु पुंसां द्वात्रिंशत्कवला: स्त्रियस्त्वष्टाविंशतिरिति तदनुसारेण न्यूनाहारादिकं भावनीयं, भावत ऊनोदरिका क्रोधादित्याग इति । तथा|| वर्त्ततेऽनयेति वृत्तिः-भैक्ष्यं तस्याः संक्षेपणं-हासः, तच्च दत्तिपरिमाणकरणरूपं एकद्वित्र्याचगारनियमो रथ्याग्रामा ग्रामनियमश्च । अत्रैव द्रव्याद्यभिग्रहा अन्तर्भवन्ति । तथा रसानां मतुब्लोपाद्विशिष्टरसवतां वृष्याणां विकारहेतूनामत एव विकृतिशब्दवाच्यानां मद्यादिचतुर्णा दुग्धादिषण्णां च त्यागो-वर्जनं रसत्यागः। तथा काय:-शरीरं तस्य संक्लेशः-शास्त्राविरोधेन बाधनं, अत्र च तनोरचेतनत्वेऽपि शरीरशरीरिणोः कथश्चिदभेदात् कायक्लेश आत्मक्लेशोऽपि संभवत्येव स च विशिष्टासनकरणेनाप्रतिकर्मशरीरत्वकेशोल्लुश्चनादिना वाऽवसेयः, अयं च वकृतक्लेशानुभवरूपः परीषहास्तु खपरकृतक्लेशरूपा इति कायक्लेशस्य परीषहेभ्यो भेदः।तथा संलीनतागुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशय्यासनता चेति चतुर्द्धा, इन्द्रियादिगुप्तता च व्याख्यातप्राया, विविक्तशय्यासनतां चैकान्तेऽनाबाधे असंसक्ते पशुपण्डकादिवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं इति षट्प्रकारं बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्याद्यपेक्षत्वात् परप्रत्यक्षत्वात् बाह्यशरीरतापकत्वात् कुतीर्थिकैगृहस्थैश्चापि विधेयत्वाच । आभ्यन्तरं तपस्त्वेवम्-"पायच्छित्तं विणओ, वेआवचं तहेव सज्ज्ञाओ । झाणं उस्सग्गोवि अ, अभितरओ तवो होइ ॥१॥" मूलोत्तरगुणेषु खल्पोऽप्यतिचारश्चित्तं मलि-18| Jain Education int For Private Personel Use Only O w.jainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ व्रताति चारा धर्मसंग्रहे नयतीति तच्छुद्ध्यर्थं प्रायश्चित्तं 'प्रायः पापं विनिर्दिष्टं, चित्तं तस्य विशोधन' मित्युक्तेः, अथवा प्रकर्षण-अयते अधिकारः गच्छत्यस्मादाचारधर्म इति प्रायो-मुनिलोकस्तेन चिन्त्यते-स्मयतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात्मायश्चित्तमनु छानविशेषः, तच दशविधमुपरिष्टाद्वक्ष्यते, तथा विनीयते-क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञाना दिभेदात्सप्तधा, यदाहु:-"नाणे दंसणचरणे, मणवयकाओवयारविणओ अ।नाणे पंचुवयारो, मइनाणाईण ॥१४॥ सद्दहणं ॥१॥ भत्ती तह बहुमाणो, तद्दिद्वत्थाण सम्मभावणया । विहिगहण-भासोवि अ, एसो विणओ जिणाभिहिओ॥२॥" शुश्रूषादिश्च दर्शनविषयः, यदाहु:-"मुस्सूसणा यऽणासायणा य विणओ अ दंसणे, दुविहा । दसणगुणाहिएमुं किजइ सुस्सूसणाविणओ ॥१॥ सकारोऽब्भुट्ठाणं, सम्माणासणअभिग्गहो तह य । आसणअणुप्पयाणं, किइकम्मं अंजलिगहो अ ॥२॥ इंतस्सणुगच्छणया, ठिअस्स तह पजुवासणाभिहिआ। गच्छंताणुव्वयणं, एसो सुस्सूसणाविणओ ॥३॥” सत्कारः स्तवनादिभिः, सन्मानो वस्त्रादिभिः, आसनाभिग्रहस्तिष्ठतेतिनिवेदनं, आसनानुप्रदानं च स्थानात्स्थानान्तरे आसनस्य मोचनं, शेषं स्पष्टं । अनाशातनाविनयः पुनः पञ्चदशविधः, स च यथा-"तित्थयर १ धम्म २ आयरिअ ३ वायग ४ थेरे ५ कुले ६गणे ७) संघे ८। संभोइअ ९ किरिआए १०, (क्रिया चास्तिवादरूपा) मइनाणाईण य तहेव य १५॥१॥ कायवा पुण भत्ती, बहुमाणो तहय वन्नवाओ य । अरहंतमाइआणं, केवलनाणावसाणाणं ॥२॥" भक्तिर्बाह्या प्रतिपत्तिः, बहुमानश्चान्तरःप्रीतिविशेषः, वर्णवादो गुणग्रहणं, चारित्रविनयः पुनः “सामाइआइचरणस्स सद्दहाणं तहेव ॥१४॥ Jain Education Inter For Private Personal use only w.jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ ||काएणं । संफासणं परूवण महपुरओ भवसत्ताणं ॥१॥ मनोवाक्कायविनयः पुनः मणवइकाइअविणओ, आय-1॥ रिआईण सबकालंपि । अकुसलमणाइरोहो, कुसलाणमुदीरणं तय ॥१॥" तथोपचारेण-सुखकारिक्रियाविशेषेण निवृत्त औपचारिक, स चासौ विनयश्चेति समासः, स च सप्तधा-"अन्भासऽच्छणछंदाणुवत्तणंकयपडिकिई तहय । कारिअनिमित्तकरणं, दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण, सवत्थे[स] तहय अणुमई भणिआ। उवयारिओ उ विणओ, एसो भणिओ समासेणं ॥१॥ 'अब्भासच्छणं' श्रुतायध्ययनं विनापि गुरुसमीपेऽवस्थानं, 'कृतप्रतिकृतिश्च कृते-भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रादिदानेन मे करिष्यन्ति, नो नामैकैव निर्जरेति भक्तादिदाने यनः कार्यः, श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यं, शेषं स्पष्टं । अथवा द्विपञ्चाशद्विधो विनयो यथा"तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिअ । ६ धम्म ७ नाण ८ नाणीणं ९आयरिअ १० थेरु ११वज्झाय १२, गणीणं १३ तेरस पयाई ॥१॥ अणसायणा य १भत्ती २, बहुमाणो ३ वण्णवायसंजलणा ४ । तित्थयराइ तेरस, चउग्गुणा हुंति बावन्ना ॥२॥” तथा वैयावृत्यं दशधा चरणसप्ततावुक्तं, तथा सुष्टु आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्यायः-अध्ययनं खाध्यायः, स च वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षा-19 धर्मकथाभेदात् पञ्चधा, तत्र वाचना शिष्याध्यापनं, अधीतस्य शङ्कितादौ प्रश्नः प्रच्छना, विधिनाऽधीतस्याविस्मरणार्थ घोषादिशुद्धं गुणनं परिवर्तना, अर्थाविस्मरणार्थ च तचिन्तनमनुप्रेक्षा, एवमभ्यस्तश्रुते धर्मस्य कथनं Jain Education For Private Personel Use Only Quw.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे धर्मकथेति । तथा ध्यानं चतुर्विधमपि प्रतिक्रमणसूत्र विवरणे व्याख्यातं , अत्र तु धर्म्य शुक्लं चेति द्विविधं ग्राह्य,181 व्रतातिअधिकारः तथोत्सर्जनीयस्य त्याग उत्सर्गः, स च बाह्योऽभ्यन्तरश्चेति द्विविधस्तत्रातिरिक्तोपधेरशुद्धाद्याहारस्य च त्यागे चाराः आद्यः, अभ्यन्तरस्तु कषायाणां, मृत्युकाले शरीरस्य च त्यागः, अयं च प्रायश्चित्तमध्येऽतिचारविशुद्ध्यर्थमुक्तः, इह तु सामान्येन निर्जरार्थमित्यपौनरुत्त्यं । इदं च षोढाऽभ्यन्तरं तपः, लोकैरनभिलक्ष्यत्वात्, तत्रान्तरीयैर्भा॥१४॥ वतोनासेव्यमानत्वात् मोक्षाप्तावन्तरङ्गत्वादभ्यन्तरकर्मतापकत्वाचेति । अथ वीर्याचारास्त्रयो मनोवाकायव्यापाराः यथासामर्थ्य धर्मविषये प्रवृत्ताः सन्तो भवन्तीति प्रदर्शिताः पञ्चाचाराः। साम्प्रतं सार्द्धश्लोकद्वयेन महाव्रतपालनोपायभूतान् सापेक्षयतिधर्मरूपानुष्ठान विशेषान् दर्शयन्नाह-गच्छवास' इत्यादि, गच्छो-गुरुपरिवारः तस्मिन् वासो-वसनं सापेक्षयतिधर्मो भवतीत्यन्वयः । गच्छवासे हि केषाश्चित्स्वतोऽधिकानां विनयकरणं भवति, अन्येषां च शैक्षकादीनां विनयस्य कारणं भवति, तथा विध्यादिकमुल्लङ्य प्रवर्त्तमानेषु केषुचित्स्मारणं क्रियते, तथाविधे च खस्मिन् केचित्कुर्वन्ति, एवं द्विरूपं वारणादि द्रष्टव्यं, एवं च परस्परापेक्षया विनयादियोगे 8 प्रवर्त्तमानस्य गच्छवासिनोऽवश्यं मुक्तिसाधकत्वमिति गच्छवासोऽपि मुख्यो धर्मः, यतः पञ्चवस्तुके-"गुरुपरिवारो गच्छो, तत्थ वसंताण णिजरा विउला । विणयाओ तह सारणमाईहिं ण दोसपडिवत्ती ॥१॥ अन्नोन्ना-TRI विक्खाए, जोगंमि तहिं तहिं पयस्तो। णियमेण गच्छवासी, असंगपदसाहगो ओ॥२॥ इति, गच्छे स्मारणादिगुणयोगादेव तं त्यक्त्वा खेच्छया विचरतां ज्ञानादिहानिरुक्ता, तथा चौधनियुक्तिः-"जह सागरंमि मीणा, Jain Education in For Private Personal Use Only e.jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ Jain Education Inte | संखोहं सागरस्स असहंता । णिंति तओ सुहकामी, णिग्गयमित्ता विणस्संति ॥ १ ॥ एवं गच्छसमुद्दे, सारणमाईहि चोइआ संता । णिंति तओ सुहकामी, मीणा व जहा विणस्संति ॥ २ ॥ " स्मारणादिवियुक्तस्तु गच्छस्त्याज्य एव, परमार्थतोऽगच्छत्वात् तस्य, आह च - "सारणमाइविउत्तं, गच्छंपि हु गुणगणेण परिहीणं । परिव| तणावग्गो चएज तं सुत्तविहिणा उ ॥ १ ॥ स चापि गच्छस्तदा त्याज्यो यदा गच्छान्तरसंक्रान्तिर्भवति, | अन्यथा त्वात्मरक्षाद्यर्थं गीतार्थेनापि सता प्रमादबहुलेऽपि गच्छे कारणवशादग्रहिल ग्रहिलनृपेणेव स्थेयं । | अत्रायमुपदेशपदोक्तो विवेक:- "अग्गी आदायण्णे, खेत्ते अण्णत्थ ठिइअभावमी । भावाणुवधायणुवत्तणाए तेसिं तु वसिअहं ॥ १॥” व्याख्या - अगीतार्थैरादिशब्दाद्गीतार्थैरपि पाश्वर्थादिभिराकीर्णे क्षेत्रेऽन्यत्रागीतार्थाय - नाकीर्णे क्षेत्रे दुर्भिक्षादिना स्थित्यभावे सति भावानुपघातेन- सम्यक्प्रज्ञापनारूपशुद्धसमाचारपालनरूपस्य भाव| स्यानुपघातेन याऽनुवर्त्तना 'वायाए णमोकारो' इत्यादिरूपाऽनुवृत्तिस्तया तेषामेव क्षेत्रे वसितव्यं, एवं तेऽनुव| र्त्तिताः खात्मनि बहुमानवन्तः कृता भवन्ति दुर्भिक्षादिषु सहायकारिणश्चेति । अत्र दृष्टान्तमाह - " एत्थं पुण आहरणं, विष्णेयं णायसंगयं एअं । अगहिलगहिलयराया, बुद्धीए गिट्ठरज्जो अ ॥१॥” इति, ननु गुरुकुलवासेन गच्छवासो गतार्थ एव, गच्छस्य गुरुपरिवारत्वादिति पुनरुक्तमेतदिति चेत्, सत्यं, एकगुरुविनयादिरीत्याऽन्ये - - षामपि यथा विनयादिपरिपालनं स्यात्तथा गुरुकुलवासः कार्य इति ख्यापनार्थं गच्छवासस्य पृथगुपादानम्, अन्योऽन्योपकाराभावे त्वगच्छ्वासः, यतः पञ्चवस्तुके - "मुत्तूण मिहुवयारं, अन्नोन्नगुणाइभावसंबंधं । छन्न Page #302 -------------------------------------------------------------------------- ________________ व्रताति धर्मसंग्रहे मढछत्ततुल्लो वासो उणगच्छवासो उ॥१॥” तथा 'कुसंसर्गत्याग' इति कुत्सितः साधुजनैर्निन्दनीयः-संसर्गः। अधिकारःसहवासादिस्तस्य त्यागो-वर्जन, अन्वयः प्राग्वत् । कुसंसर्गश्च साधूनां पार्श्वस्थादिभिः पापमित्रैः सह संबंध-चाराः रूपः, तैः सहवासे हि खस्मिन्नपि तादृग्भावापत्तिरवश्यंभाविनी, यतः-"जो जारिसेण संगं, करेइ सो तारिसो18ऽचिरा होइ । कुसुमेण सह वसंता, तिलावि तग्गंधया जाया ॥१॥” ततश्च पार्श्वस्थादिसंसर्गी अपि शास्त्रे ॥१४३॥ गर्हणीयतयोक्ता, तथा चावश्यकम्-"असुइट्ठाणे पडिआ, चंपकमाला ण कीरइ सीसे । पासत्थाईठाणेसुं, वमाणा तह अपुजा ॥१॥ पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होइ । इअ गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं ॥१॥” इति । ननु कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः ? न हि काचमणिकैः सह प्रभूतकालमेकत्र तिष्ठन्नपि विडूर्यमणिः काचभावमुपैति, खगुणप्राधान्यात्, न वा नलस्तम्ब इक्षुवाटमध्ये वसन्नपीक्षुसंसर्गतो मधुरत्वमुपयाति, स्वदोषप्राधान्यात् , तथा चान्यत्रापि-"असाधुः साधुर्वा भवति खलु जात्यैव पुरुषः, न सङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदहो । प्ररूढे संसर्गे मणिभुजगयोजन्मजनिते, मणि हेदोषान् स्पृशति न च सो मणिगुणान् ॥१॥" तदेवं गुणवानपि पार्श्वस्थादिसंसर्गेण न गुणांस्त्यक्ष्यति इतिचेन्मैवं, द्रव्याणां विचित्रपरिणामत्वात् , तथाहि-द्विविधानि द्रव्याणि-भाव्यानि अभाव्यानि च, तत्र भाव्यन्ते खप्रति-I ॥१४॥ योगिना खगुणैरात्मभावमापाद्यन्त इति भाव्यानि, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भाव्यानि तद्विपरीतान्यभाव्यानि,तत्रजीवोभाव्यगव्यं, अनादिकालीनपार्श्वस्थाद्याचरितप्रमादभावनाऽऽपाद्यवि Jain Education Intematon For Private & Personel Use Only Page #303 -------------------------------------------------------------------------- ________________ परीतपरिणाम इतियावत्, स च तथाभूतःसन् कुशीलसंसर्गतो विनश्येत्, वैडूर्यनडादीनि त्वभाव्यद्रव्याणीति न तदृष्टान्तोपष्टम्भेन जीवस्यापि संसर्गजखभावाननुविधायित्वमितिभावः । अपि च-जीवोऽपि केवली तावदभाव्य एव, अभव्योऽपि च, सरागास्तु पार्श्वस्थादिभिर्भाव्याः, सरागा अपि परिपाकप्राप्तयोगा उत्कृष्टज्ञानपरिणतिशालिनो यद्यप्यभाव्यास्तथापिमध्यमदशावर्त्तिनो भाव्या एव, अतः स्तोकोऽपि तेषामालापमात्रादिलक्षणः संसर्गः सुविहितानां प्रतिषिद्धः, उक्तं च-"ऊणगसयभावेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा बजेह कुसीलसंसरिंग ॥१॥” अस्या अर्थ:-ऊनश्चासौ शतभागश्चोनशतभागो, यावता शतभागोऽपि न पूर्यत इत्यर्थः तेन तावतांशेन प्रतियोगिना सह संबद्धानीतिप्रक्रमाद्गम्यते, बिम्बानि-रूपाणि, परिणमन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरादिषु यथा, आदिशब्दात् खण्डवादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति । तथा पार्श्वस्थाद्यालापमात्रसंसापि सुविहितास्तमेव भावं यान्ति ततो वर्जयत कुशीलसंसर्गीमिति । अयं च संविग्नबहुलकालापेक्ष उत्सर्गः, संक्लिष्टकालवशात्तादृशसहायालाभे तु पार्श्वस्थादीनामन्यतरेणापि सह वसति, यत उक्तं पञ्चकल्पभाष्ये-“कालंमि संकिलिट्टे, छक्कायदयावरोवि संविग्गो। कयजोगीणमलंभे, पणगन्नयरेण संवसइ ॥१॥” 'पणगन्नयरेणं ति पार्श्वस्थादीनां पञ्चानामेकतरेण न तु व्यादिदोषसंयोगवता, दोषगुणसंयोगतारतम्ये विराधकत्वाराधकत्वतारतम्यव्यवस्थितेः। तदुक्तमुपदेशमालायाम्-"एगागी पासत्थो, सच्छंदो ठाणवासि ओसन्नो। दुगमाई संजोगा, जह वहुआ तह गुरू हुति॥१॥गच्छगओ अणुओगी, Jan Education in For Private Personel Use Only Paw.jainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे गुरुसेवी अणिअवासि आउत्तो । संजोएण पयाणं, संजमआराहगा भणिआ ॥२॥” उपदेशपदेऽपि पार्श्वस्थादि-1 व्रतातिअधिकारः संसर्गो यतनयाऽनुमतः, तथाहि-'अग्गीआदायण्णे' इत्यादि, उपदेशमालायामप्युक्तम्-"सुबहुं पासत्थाणं, चाराः नाऊणं जो ण होइ मज्झत्थो । नय साहेइ सकजं, कागं च करेइ अप्पाणं ॥१॥” इति । अत्र प्रसङ्गतः पार्श्वस्था-1 दिविषयवन्दनादिषत्सर्गापवादौ प्रदश्येते, तत्र पार्श्वस्थादीनां वन्दननिषेधः प्राग्गुरुवन्दनाधिकारे-"पासत्थाइ ॥१४॥ वंदमाणस्स" इत्यादिना प्रदर्शित एव, एतेषामभ्युत्थानादौ च प्रायश्चित्तमप्युक्तं, तद्यथा-"अहछंदब्भुट्ठाणं अंज-18 |लिकरणे य हुंति चउगुरुआ। अण्णेसुंचउलहुआ, एवं दाणाइसु वि णेयं ॥१॥” व्याख्या-एतेषामभ्युत्थानादौ प्रायश्चित्तमाह, यथाछन्दस्याभ्युत्थानाञ्जलिकरणयोर्भवं प्रत्येकं चत्वारो गुरुकाः प्रायश्चित्तं । तत्राभ्युत्थानं षो-12 ढा-अभिमुखोत्थानं १ आसनोपढौकनं २, किं करोमीतिभणनं ३, धर्मच्युतस्य पुनर्धर्मस्थापनारूपमभ्यासकरणं |४, अभेदरूपाऽविभक्तिरेतत्पश्चपदरूपः संयोग ५-६ श्चेति । तत्राभिमुखोत्थानादिपञ्चके कृतेऽभ्यासकरणे पुनः सामर्थ्य सत्यकृते प्रायश्चित्तं । अञ्जलिकरणमपि षोढा, पञ्चविंशत्यावश्यकयुक्तवन्दनं १, शिरसा प्रणामकरणं २,एकस्य द्वयोर्वा हस्तयोर्योजनं ३, बहुमानरसभरण सरभसं'नमोखमासमणाण'मिति भणनं ४, निषद्याकरणं, एतेषां पदानां योगश्च ६, एतेषु सर्वेष्वपि कृतेषु प्रायश्चित्तं, अन्येषु पार्श्वस्थादिषु नवसु गृहस्थसहितेषु कृतिकािञ्जलिकरणयोः प्रत्येकं चतुर्लघुकाः प्रायश्चित्तं, एवं दानादिष्वपि ज्ञेयं, तथाहि-पार्श्वस्थादीनामशनादिदाने तेभ्यो वाऽशनादिग्रहणे चतुर्लघु, यतः पार्श्वस्थादय उद्गमादिदोषेषु वर्तन्तेऽतस्तेषां दाने तेऽनुमोदिता भवन्ति, ॥१४४॥ Jain Education Intel For Private & Personel Use Only ITAw.jainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ Jain Education Int तेषां च हस्ताद्ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्ति, उक्तं च- "पासत्थोसन्नाणं, कुसीलसंसत्तनी अवासीणं । जे भिक्खू मसणाई, दिज पडिच्छिज वाऽऽणाई ॥ १ ॥ उग्गमदोसाईआ, पासत्थाई जओ न वज्रंति । तम्हा उ तविसुद्धी, इच्छंतो ते विवज्जिज्जा ॥ २ ॥ सइज्जइ अणुरागो, दाणाणं पीइओ अ गहणं तु । संसग्गया य दोसा, | गुणा अ इअ ते परिहरेज्जा ॥ ३ ॥ " पार्श्वस्थादीनां वस्त्रदाने तेषां हस्तात् प्रातिहारिकग्रहणे च चतुर्लघुकमेव, | पार्श्वस्थादीनां वाचनादाने तेभ्यो वा वाचनाग्रहणे सूत्रे चतुर्लघु अर्थे चतुर्गुरु यथाछन्दानां सूत्रे चतुर्गुरु अर्थे षट्लघु, अनेकदिनवाचनासु पुनः 'सत्तरतं तवो होइ' इत्यादिक्रमेण प्रायश्चित्तवृद्धिरुपढौकते । पार्श्वस्थादिषु वाचनादानादानयोर्वन्दनकदुष्टसंसर्गादयोऽनेके दोषा इत्येवमुत्सर्गतः पार्श्वस्थादीनां वन्दनाद्यपि न कार्यमिति स्थितं । कारणतस्तु कल्पते, तत्रादौ वन्दनं दर्श्यते, तथाहि - " गच्छपरिरक्खणट्ठा, अणागयं आउवायकुसलेणं । एवं गणाहिवइणा, सुहसीलगवेसणा कुज्जा ॥ १ ॥ " व्याख्या - अवमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्युपग्रहकारणेन गच्छपरिपालनं तदर्थमनागतमवमादिकारणेऽनुत्पन्न एव, 'आयोपायकुशलेन' आयो नाम पार्श्वस्था देः पार्श्वान्निष्प्रत्यूह संयमपालनादिको लाभः, उपायो नाम तथा कथमपि करोति यथा तेषां वन्दनमददान एव शरीरवार्त्ता गवेषयति, न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते स्वचेतसि च ते चिन्तयन्ति - 'अहो एते स्वयं तपखिनोऽप्येवमस्मासु स्निह्यन्ति' तत एतयोरायोपाययोः कुशलेन गणाधिपतिना एवं वक्ष्यमाणप्रकारेण | सुखशीलानां गवेषणा कार्या । तत्र येषु स्थानेषु कर्त्तव्या तानि दर्शयति- "बाहिं आगमणपहे, उज्जाणे देउले Page #306 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे सभाए वा । रत्थ उवस्सय बहिआ, अंतो जयणा इमा होइ ॥१॥” व्याख्या-यत्र ते ग्रामनगरादौ तिष्ठन्ति विहारसाअधिकारः तस्य बहिःस्थिता यदि तान् पश्यति तदा निराबाधवात गवेषयंति । यदा ते भिक्षाचर्यादौ गच्छन्ति तदा माचारी शतेषामप्यागमनपथे स्थित्वा गवेषणां करोति । एवमुद्याने दृष्टानां चैत्यवन्दननिमित्तं गतिर्देवकुले वा समवसरणे वा दृष्टानां रथ्यायां वा भिक्षायामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित्ते पार्श्वस्थादयो ॥१४५॥ ब्रवीरन्-अस्माकं प्रतिश्रये कदापि नागच्छत ?, ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः स्थित्वा सर्वमपि निराबाधतादिकं गवेषयन्ति । अथ गाढतरं निर्बन्धं कुर्वन्ति तत उपाश्रयाभ्यन्तरेऽपि प्रविश्य गवेषयतां साधूनामियं-वक्ष्यमाणा पुरुषविशेषवन्दनायतना भवति, तत्र पुरुषं तावदाह-"मुकधुरा संपाडग अकिच्चे(सेवी) चरणकरणपन्भटे। लिंगावसेसमित्ते, जं कीरइ तारिसं वुच्छं॥१॥ वायाइ नमोकारं, हत्थुस्सेहो अ सीसनमणं च । संपुच्छण अछणच्छोभवंदणं वंदणं वावि॥२॥” इमे वन्दनाधिकारे व्याख्याते “एआई अकुवंतो, जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती, अभत्तिमंतादओ दोसा ॥१॥" वन्दने कारणान्याहRAI"परिआय परिस पुरिसं, खेत्तं कालं च आगमं जाउं । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥२॥” इमे || अपि व्याख्याते । कारणे च तेषां वन्दनाऽकरणे प्रत्युत प्रायश्चित्तमपि, तदुक्तं कल्पभाष्ये-“उप्पन्नकारणंमी, ISI ॥१४५॥ किइकम्मं जो न कुज दुविहंपि । पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥१॥" एवमाहारादिदानादानयोरपि कारणानि ज्ञेयानि, यतस्तत्रैव-"असिवे अवमोअरिए, रायदुट्टे भए व गेलन्ने । अद्धाण रोहए वा, दिजा अहवा For Private & Personel Use Only Page #307 -------------------------------------------------------------------------- ________________ पडिच्छेजा ॥ १॥" तथा आचारानेऽपि - " से भिक्खू वा २ जाव समाणे से जं पुण जाणेज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुत्रपविद्धं पेहाए णो तेसिं संलोए सपडिदुवारे चिट्ठेजा, सेत्तं आयाए एगंतमवक्कमेजा २ अणावायमसंलोए चिट्ठेजा, से परो तस्स असणं वा ४ आहड्ड दलएज्जा से तमेवं वदेज्जा आउसंतो समणा ! इमे असणे वा ४ सङ्घजणाए णिसिट्ठे तं भुंजह वा णं परिभा [य] एह वा, तं वेगइतो पडिगाहेत्ता तुसिणीओ उवेहेज्जा, अविआई एवं मम मेस सिआ माइठाणं संफासे, णो एवं करेजा, सेत्तं आयाए तत्थ गच्छेजा, से पुवामेव आलोएज्जा आउसंतोणं समणा ! इमे असणे वा ४ सर्वजणाए णिसट्टे तं भुंजह व णं परिभाएह व णं, से णेवं वदंतं परो वएज्जा आउसंतो समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणो अप्पणो खद्धं २ डायं २ ऊसदं २ रसिअं २ मणुण्णं २ द्धिं २ लुक्खं २ से तत्थ अमुच्छिए अगिद्धे अगथिए अणज्झोववण्णे बहुसमए परिभाएज्जा, से णं परिभाएमाणं परो वएज्जा आउसंतो समणा ! मा णं तुमं परिभाएहि सधे वेगइआओ खामो वा पिवामो वा, से तत्थ भुंजमाणे णो अप्पणो खद्धं २ जाव लुक्खं, से तत्थ अमुच्छिए बहुसममेव भुंजेज वा पीइज वा " इति । 'खद्धं' ति प्रचुरं 'डायं'ति शाकं 'उस्सढं 'ति उत्सृतं वर्णादिगुणोपेतं, शेषं सुगमं । तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सहासां भोगिकैः सहौघालोचनां दत्त्वा भुञ्जानानामयं विधिस्तद्यथा - से तत्थ भुञ्जमाणे इत्यादि सुगमं इति वृत्तिलेशः । वस्त्रादिदानादानयोरप्येवम् - इमो अववाओ-गिही अण्णतिस्थिओ वा सेहो पवइउकामो तं दिज्जइ, जत्थ सुलभवत्थं तम्मि गिण्हिज्जा वा दिज्जा वा, तेसिं अद्धाणे वा वचंता Jain Education Internation seeeeeee Page #308 -------------------------------------------------------------------------- ________________ COCgeA अभुट्टेइ, एवं वागण्यतेऽर्थोऽनेनेति व्युत्परत विचारणी धर्मसंग्रहे मुसिआ अन्नओ अलभता पासत्था वत्थं गिव्हिजा, हिमदेसे वा सीआभिभूआ पाडिहारिअंगिव्हिज्जा, गिला-15 विहारसाअधिकारःणरस वा अत्धुरणाइ जाइज्जा एवमाई" तथा वाचनादानेऽपि इमो पासत्थाइसु अववाओत्ति-उवसंपया उजुविहा-II माचारी रीणं उवसंपन्नोजोपासत्थाइ सो उववायविहारढिओ [न] वाएज वा, अहवा पासत्थाइआण वा जो संविग्गविहारं गंतुकामो तं च पासस्थाइभावठिअंचेव वाइजा जाव अब्भुढेइ, एवं वायणा दिट्ठा" इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, ॥१४६॥ तथार्थपदचिन्तनमिति अर्यमाणं विचार्यमाणं-यत्पदं वाक्यादि पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेस्तस्य चिन्तनं-16 भावनं विचारणं खविषये स्थापनमितियावत् , अयं भावः-सूक्ष्मेक्षिकया भावनाप्रधानेन सताऽर्थपदं विचारणीयं, विचार्य च बहुश्रुतसकाशात्खविषये स्थापयितव्यं, अर्थपदचिन्तनं विना हि सम्यग् धर्मश्रद्धानमेव न घटते । तथा च पारमर्षे-'सुच्चाण धम्मं अरहंतभासिअं, समाहिअंअट्टपओवसुद्धं' इत्यादि, तस्मादर्थपदं विचार्य स्वविषये स्थापयितव्यं, तद्यथा-यदि सूक्ष्मोऽप्यतिचारो ब्राह्मीसुन्दर्यादीनामिव ख्यादिभावहेतुस्तदा प्रमत्तानां साधूनां कथं चारित्रं मोक्षहेतुत्वेन घटते? प्रभूतातिचारवत्त्वात् । [अत्रेयं समाधानभावना-यःप्रवजितः सूक्ष्ममप्यतिचारं करोति तस्य विपाकोऽतिरौद्र एव, परं प्रतिपक्षाध्यवसायः प्रायस्तस्य क्षपणहेतुः, नालोचनादिमात्रं, ब्रायादीनामपि तद्भावात् , प्रतिपक्षाध्यवसायश्च क्रोधादेः क्षमादिः संवरभावनोक्तः, एवं च प्रमत्तानामपि प्रत्यतिचारं प्रवाहा तुल्यगुणाधिकगुणप्रतिपक्षाध्यवसायवतां धर्मचरणमविरुद्धं, सम्यकृतप्रतिकारस्य विषस्येवातिचारस्य खकार्याऽक्ष-18 ॥१४६॥ मत्वात् , नन्वेवं प्रतिपक्षाध्यवसायस्यैवातिचारप्रतिकारले प्रायश्चित्तादिव्यवहार उच्छिद्यत इति चेन्न, प्रायश्चि-1 Jain Education inal For Private Personel Use Only IOlywjainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ एव तुल्यगुणाधिकण्यवसायेन कथं परिहियत भदायत्तो दुष्परिहर एव, तसाच विशे-४] त्तादियतनाव्यवहारे तुल्यतामप्राप्नुवति प्रतिपक्षाध्यवसायस्य विशेषणस्य ध्रौव्यात्, तदुत्कर्षकत्वेनैव च विशेष्यस्य साफल्यात्, विशेष्यविशेषणभावे विनिगमनाविरहस्त नयभेदायत्तो दुष्परिहर एव, तथाप्यसकृत् प्रमादाचरणं कृतमिति क्रमजातं प्रतिपक्षाध्यवसायेन कथं परिहियेत?, असकृत् कृतस्य मिथ्यादुष्कृतस्याप्यविषयत्वादितिचेन्मैवं, अत एव तुल्यगुणाधिकगुणाध्यवसायस्यैव ग्रहणात् एकेनापि बलवता प्रतिपक्षेण परिभूयते बहुलमप्यनर्थजातं, कर्मजनिताच्चातिचारादेरात्मखभावसमुत्थस्य स्तोकस्यापि प्रतिपक्षाध्यवसायस्य बलवत्वमुपदेशपदादिप्रसिद्धमेव, स्यादेतत्-मानसा विकाराः प्रतिपक्षाध्यवसायनिवां भवन्तु, कायिकप्रतिषेवणारूपा अतिचारास्तु कथं तेन निवर्तेरनिति चेन्मैवं, संज्वलनोदयजनितत्वेनातिचाराणामपि मानसविकारत्वात्, द्रव्यरूपकायिकप्रतिषेवणादीनां तु अदूरविप्रकर्षेणैव निवृत्तिरिति दिक] ॥ १२५ ॥ तथा विहारोऽप्रतिबद्धश्च, सम्यग्गीतार्थनिश्रया । महामुनिचरित्राणां, श्रवणं कथनं मिथः ॥ ५५॥ _ 'अप्रतिबन्धः' प्रतिबन्धरहितो 'विहारो' विहरणं मासकल्पादिनाऽन्यान्यस्थाने गमनमिति भावः, सापेक्षयतिधर्मो भवतीति प्रकृते योजना, प्रतिबन्धश्च द्रव्यादिविषयभेदाचतो-तत्र द्रव्ये श्रावकादी क्षेत्र निवातवसत्यादी काले शिशिरादौ भावे शरीरोपचयादाविति । अत्रेदमवधेयम्-प्रतिबन्धतः सुखलिप्सुतया मासकल्पाः। | दूर्ध्वमुत्सर्गतस्तावदेकत्र न तिष्ठेत् , मासकल्पादिना च विहारोऽपि द्रव्याद्यप्रतिबद्धस्यैव सफलः, यदि पुनरमुकं Jain Education For Private & Personel Use Only IN w .jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१४७॥ Jain Education In | नगरादिकं गत्वा तत्र महर्द्धिकान् बहून् श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायाऽपरस्य ते भक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन तथा निवातवसत्यादिजनितरत्युत्पादकममुकक्षेत्रं, इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन, तथाऽस्मिन्नृतावमुकक्षेत्रं सरसमित्यादिकालप्रतिबन्धेन, तथा स्निग्धमधुराद्याहारादिलाभेन, तत्र गतस्य मम शरीरपुष्ट्यादिसुखं भविष्यत्यत्र तु न तत्संपद्यते, अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्त्यमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव, तस्मादवस्थानं बिहारो वाऽप्रतिबद्धस्यैव साधुरिति । कारणतश्च न्यूनाधिकमपि मासकल्पं कुर्यात् । कारणानि च द्रव्यादिदोषाः, तत्र द्रव्यदोषो भक्तपानादीनां शरीराननुकूलता, क्षेत्रदोषः संयमाननुगुणत्वादिः, कालदोषो दुर्भिक्षादिः, भावदोषो ग्लानत्वज्ञानादिहानिः, एषु च सत्सु बहिर्वृत्त्या मासकल्पविहाराभावेऽपि भावतो वसतिपाटकसंस्तार भूमि परावर्त्तनादिभिरपि मासं मासं स्थानव्यत्ययं कुर्वीतैकत्र ग्रामादौ यदुक्तमेतदेव सपूर्वपक्षं पञ्चवस्तुके- "मोत्तूण मासकप्पं, अण्णो सुत्तंमि | णत्थि उ विहारो । ता कहमाइग्गहणं ?, कज्जे ऊणाइभावाओ ॥ १ ॥ तथा 'कालाइदोसओ जइ, न दवओ एस | कीरई णिअमा । भावेण तहवि कीरइ, संधारगवच्चयाईहिं ॥ २ ॥” एवं च भावेन स्थानपरावृत्तिं कुर्वतामेकत्र स्थितानामपि यतीनामविरुद्धमेव, यतः- “पंचसमिआ तिगुत्ता, उज्जुत्ता संयमे तवे चरणे । वाससंयंपि वसंता, मुणिणो आराहगा भणिआ ॥ १ ॥” विहारश्चायतनावतामपि भवतीत्याह - 'सम्यगिति द्रव्यादियतनया विहारसामाचारी ॥ १४७॥ Page #311 -------------------------------------------------------------------------- ________________ ASTHAरिआ य नो पेहे ॥१॥ सरीर तह भत्तपाण बायरकाए वहए, तनु तत्र द्रव्यतो यतना मार्गस्थजीवानां प्रेक्षणं, क्षेत्रतो युगमात्रभूमेनिरीक्षणं, कालतो यावत्कालं गमनं, भावतश्चोपयोग इति, तदुक्तम्-"दवओ चक्खुसा पेहे, जुगमित्तं च खित्तओ । कालओ जाव रीएजा, उवउत्तो अ भावओ॥१॥” इति, ओधनियुक्तावपि-"पंथं तु वच्चमाणो, जुगंतरं चक्खुणा व पडिलेहे । अइदूरचक्खुपाए, सुहमा तिरिआ य नो पेहे ॥१॥" सूक्ष्मास्तिर्यग्गतान् प्राणिनो न पश्यतीति तुर्यपादार्थः । “अचासन्ननिरोहे, दुक्खं दटुंपि पायसंहरणं । छक्कायविऊरमणं, सरीर तह भत्तपाणे अ॥२॥" निरोधे इत्यस्य चक्षुषः पाते इत्यर्थः, 'विऊरमणं'ति च विराधनं 'उडमुहो कहरत्तो, अविअक्खंतो अविक्खमाणो अ। बायरकाए वहए, तसेअरेऽसं| जमो दोसा ॥१॥" ऊर्ध्वमुखः कथारक्तः अवीक्षमाणः-पृष्ठतो निरूपयन् वीक्षमाणो-विविधं सर्वासु दिक्षु पश्यन्निति। ईदृक् च विहारो यथाछन्दानामपि भवति, सतु नेष्टः, इत्यत आह-'गीतार्थनिश्रयेति गीतो-विज्ञातोऽर्थः-कृत्याकृत्यलक्षणो यैस्ते गीतार्थाः, अथवा गीतेन-सूत्रेण अर्थेन च-व्याख्यानेन युक्ता गीतार्थाः, यतः| "गीअंभण्णइ सुत्तं, अत्थो पुण होइ तस्स वक्खाणं । गीएण य अत्थेण य, जुत्तो सो होइ गीअत्थो ॥१॥" इति, तेषां निश्रया-उपसंपदा न त्वगीतार्थनिश्रयेत्यर्थः, यत उक्तम्-"गीअत्थो अविहारो, बीओ गीअत्थमी|सिओ भणिओ । इत्तो तइअविहारो, णाणुण्णाओ जिणवरेहिं ॥१॥" अयं भावः-गीतार्थो हि कृत्याकृत्यवेत्ता यथालाभं प्रवर्तते, यदुक्तं बृहत्कल्पे-"सुंकाईपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिढं । एमेव य गीअत्थो, आयं द8 समायरइ ॥१॥"त्ति अत एव शास्त्रे स केवलितुल्य उक्तः, तथा च कल्पग्रन्थ:-"सत्वं णेअंचउहा Jain Education in For Private & Personel Use Only Page #312 -------------------------------------------------------------------------- ________________ अधिकारः विहारसामाचारी ॥१४८॥ तं बेइ जिणो [जहा] तहावि गीअत्थो । चित्तमचित्तं मीसं, परित्तणंतं च लक्खणओ॥१॥” सर्व ज्ञेयं चतुति द्रव्यादिभिश्चतुष्पकारं, ननु केवली समस्तवस्तुस्तोमवेदी श्रुतकेवली पुनः केवलज्ञानानन्ततमभागज्ञानवान् ततः कथं केवलितुल्यो भवितुमर्हतीतिचेच्छृणु-"कामं खलु सवण्णू, नाणेणऽहिओ दुवालसंगीओ । पन्नत्तीइ उ तुल्लो केवलनाणं जओ मूकं ॥१॥” व्याख्या-काममनुमतं खल्वस्माकं-सर्वज्ञः केवली, द्वादशाङ्गिन:-श्रुतकेवलिनः सकाशात् ज्ञानेनाधिकः, परं प्रज्ञप्त्या-प्रज्ञापनया श्रुतकेवलिना केवली तुल्यः, कुत इत्याह-यतः केवलज्ञानं मूकमनक्षरं, किमुक्तं भवति?-यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यपि, ये तु श्रुतज्ञानस्याप्यविषयभूता भावाः केवलिनाऽवगम्यन्ते, तेषामप्रज्ञापनीयतया केवलिनापि वक्तुमशक्यत्वादित्यलं विस्तरेण । (प्रत्यन्तरगतः पाठोऽयं विहारस्वरूपावेदकः प्रक्षिप्तप्रायः-अत्र प्रसङ्गप्राप्त किञ्चिद्विहारखरूपं कल्पभाष्यांनुसारेण प्रदश्यते, तद्यथा-आचार्योपाध्यायस्थविरभिक्षुक्षुल्लकभेदात् पञ्चधा स्थविराः, यतः-"निअतत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा । आयरियउवज्झाया, भिक्खू थेरा य खुडा य॥१॥त्ति, एते च शिष्याणामुत्पत्ति |कुर्वन्तोऽष्टौ मासान् विहरन्ति, तत्र प्रत्युपेक्षकाच गीतार्था भवन्ति, क्षेत्रप्रत्युपेक्षणा चैवं, व्याघाते सति कार्तिकचतुर्मासकेऽप्राप्तेऽतिक्रान्ते वा निर्गच्छन्ति, तदभावे तु चातुर्मासिकदिने प्राप्ते, मार्गशीर्षप्रतिपदि बहिर्गत्वा पारयन्तीत्यर्थः, यतः “निग्गमणमि अ पुच्छा, पत्तमपत्ते अइच्छिए वावि । वाघायंमि अपत्ते, अइच्छिए तस्स असईए॥१॥" अत्र पूर्वार्द्ध शिष्यपृच्छा, उत्तरार्द्ध च गुरुवच इति । व्याघातश्च प्राप्ते चतुर्मासकदिने प्राप्ते ॥१४॥ कचतुर्मासकामासान विहन्ति, तत्र प्रत्युपशाया, भिक्खूथेरा य सुधा स्थविराः, यतः निकाल्पभाष्यांनुसाअसईए ।।१यः, यतः “निगमागच्छन्ति, तदभावना भवन्ति, क्षेत्रमत्यत्ति, एते च शिष्याणाणमाणा, 8 सईए ॥१॥" निगमणमि अ पुच्छा, पदभावे तु चातुर्मासिकदिनन्यापक्षणा चैवं, व्याघाते सात कापात | Education For Private Personel Use Only Page #313 -------------------------------------------------------------------------- ________________ मनन निर्गन्तव्यमिति, ज्ञात्वायत्त रिक्वं, असाहात अप्पत्ते । न वाऽऽचार्याणां नक्षत्रमननुकूलं, कार्तिकीमहे वाऽमङ्गलवुद्ध्या जनकृतोपद्रवोभवतीत्यतोऽतिक्रान्ते निर्गन्तव्यं, अथ 8 प्राप्तेऽतिक्रान्ते वा नक्षत्रमननुकूलं, कार्तिकीमहे वाऽमङ्गलबुद्ध्या (भाव्यं) भाविनी वा बहुलवृष्टिानातिशयेन ज्ञा-18 तेति तदाऽप्राप्ते चतुर्मासकदिने निर्गन्तव्यमिति, ज्ञात्वा च निर्गमनकालं क्षेत्रप्रत्युपेक्षकान् तथा प्रेषयति यथाऽऽयातेषु सत्खेषु निर्गमनकाल उपढौकते, उक्तं च-"पत्तमपत्ते रिक्खं, असाहगं पुन्नमासिणिमहो वा । पडिकूलत्ति अलोगो, मा वोच्छिह तो अईअंमी" ॥१॥ पत्ते अइच्छिए वा, असाहगं तेण णिति अप्पत्ते । नाउं निग्गमकालं, पडिसरए पेसएवि तहा ॥२॥” क्षेत्रं च दृष्टपूर्वमदृष्टपूर्व चेत्युभयमपि नियमेन प्रत्युपेक्षणीयं, अन्यथा दोषाः, यतः-"अप्पडिलेहियदोसा, वसही भिक्खं च दुल्लहा होना । बालाइ गिलाणाण य पाउग्गं अहव सज्झाओ ॥१॥ [त्ति इति, तत्प्रेषणे चायं विधिः-आवश्यकसमाप्तौ सर्वसाधून मेलयित्वा पृष्ट्वा च चतसृष्वपि दिक्षु अन्यतरस्यामशिवायुपद्रवे तिसृषु द्वयोरेकस्यांवा दिशि प्रेषयन्ति, अनापृच्छया प्रेषणे च मार्गे स्तेनादिभये तत्र प्राप्तानां |च प्रत्यनीकादिभये तैरप्रतिजागरणात्, एकैकस्यां च दिश्यत्कर्षतः सप्त तदभावे पञ्च जघन्यतश्च त्रय आभिग्रहिका नियमाद्गच्छंति, यतः-"चउदिसितिदुइक्कं वा, सत्तग पण तिग जहन्ना य” इति । आभिग्रहिकाभावे तु४ गणावच्छेदकस्य गमनं भवति, तदभावेऽपरगीतार्थस्य, तस्याप्यभावे यथाक्रममगीतार्थं १ योगवाहिनं २क्षपकं | ३ वृद्धं ४ बालं ५ वैयावृत्त्यकरं च प्रेषयेत् , उक्तं च-"वेयावच्चगर बाल, वुड्डखवगं वहंतऽगीअत्थं। गणवच्छेइअ-12 रमणं, तस्स व असई अपडिलोमं ॥१॥” इति, यथालन्दिकानां त्वेकस्यामेव दिशि द्वौ गच्छतः, शेषत्रिदिक्षु Jain Education Intel 21 For Private & Personel Use Only M r.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे || गच्छवासिन एव तद्योग्यं क्षेत्रं प्रत्युपेक्षन्त इत्यवसेयं । अथ यद्यगीतार्थस्तदौघसामाचारी शिक्षयित्वा प्रेष्यः, विहारसाअधिकारः तदभावे च योगवाही [च] योगं निक्षेप्य प्रेष्यः, क्षपकश्च प्रथमं पारयितव्यस्ततोमा क्षपणं कार्षीरिति च शिक्ष-18 माचारी णीयः, वैयावृत्त्यकरश्च वास्तब्यसाधूनां स्थापनाकुलानि दर्शयति, ततो बालवृद्धयुगलं च दृढशरीरं वृषभसाधु-18 सहितं वा प्रेष्यम् , यतः-"सामायारिमगीए,जोगीमनगाढ खवग पारावे । वेयावच्चे दायग जुअलसमत्थं च सहि ॥१४९॥ वा ॥१॥” इति, गच्छन्तश्च मार्ग प्रश्रवणोचारभूमिकेपानकस्थानं विश्रामस्थानानि भिक्षां प्राप्यमाणामप्राप्यमाणां वाऽन्तरालेऽवस्थानार्थमुपाश्रयान् चौरादेरस्तित्वं नास्तित्वं वा दिवा रात्री वा प्रत्यपायांश्च निरूपयति, यतः-"-1 थुच्चारे उदए, ठाणं भिक्खंतवालवसहीओ। तेणा सावय वाला, पञ्चावाया य जाणविहि ॥१॥” इति, तत्र मार्गे द्रव्यतः कण्टकस्तेनादयःप्रत्युपेक्ष्याः, क्षेत्रतो निम्नोन्नतादिप्रदेशाः, कालतो दिवा रात्री वा प्रत्यपायाः, सुगमविहारो वा, भावतश्च स्वपक्षेण परपक्षेण वाऽऽक्रान्तोऽयं पन्था इत्यादि भाव्यम्, ते च सूत्रार्थपौरुषीं न कुर्वन्ति, तत्करणे हि गुरोर्नित्यवासादयो दोषाः स्युः, यथालन्दिकास्तु कुर्वते, ततो गच्छवासिन आसन्नग्रामे भिक्षां कृत्वा | |समुद्दिश्य चापराह्ने विवक्षितं क्षेत्रं प्रविशन्ति, तत्र चावश्यकं कृत्वा कालग्रहणादिविधि सत्यापयित्वा प्रातः |स्वाध्यायं कुर्वतामर्द्धपौरुष्यामतिक्रान्तायां सङ्घाटकोभिक्षामटति, यतो बालादियोग्या भिक्षाः त्रिकालं प्राप्यन्ते ॥१४९॥ तत् क्षेत्रं गच्छस्य योग्यमिति । तच त्रिभागं कृत्वा त्रिकालं पर्यटन्तीति विधिः।ततो यत्र प्रातभॊजनवेला पर्युषिताहारप्राप्तिर्वा तत्र प्रातः पर्यटन्ति, एवं मध्याह्नसायाहूयोरपि भाव्यम् , तानि च कुलानि बालाद्यर्थं सम्यगव in Education Interational For Private Personel Use Only Page #315 -------------------------------------------------------------------------- ________________ Jain Education Inte धारयन्तीत्यर्थः, तदुक्तम् - "बाले बुड्ढे सेहे, आयरिय गिलाण खवग पाहुणए । तिन्नि अ काले जहिअं, भिक्खायरिया य पाउग्गा ॥ १ ॥” इति । तत्र चैष क्रमः - प्रातौं साधू सङ्घाटकेन पर्यटतस्तृतीयो रक्षपाल आस्ते, तदैकस्योदरपूरकमाहारं गृहीत्वा प्रत्यावर्तेते, द्वितीयस्यां वेलायां तयोर्मध्यादेक आस्तेऽपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति, तदाप्येकस्यैव भिक्षामानयतस्तृतीयस्यां वेलायां तु द्वितीयवेलारक्षपालः प्रथमव्यवस्थितरक्षपालेन सह पर्यटति, यश्च वारद्वयं पर्यटति स तिष्ठति, एवं त्रयाणां जनानां द्वौ द्वौ वारौ पर्यटनं योजनीयम्, किंच - "ओसह भेसजाणि य, काले अ कुले अ दाणसड्डाई। सग्गामे पेहित्ता पेहंति तओ परग्गामे ॥१॥" अत्र च दानश्राद्धादीनि कुलानि यथा "दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छन्ते । मामाए अचियत्ते, कुलाइँ जाणंति गीअत्था ॥ १ ॥ दानश्राद्धानि प्रकृत्यैव दानरुचीनि, अभिगमश्राद्धानि प्रतिपन्नाणुव्रतानि, मामकानि मा मदीयं गृहं श्रमणाः प्रविशन्त्विति प्रतिषेधकारीणीति", तथोपाश्रयान् सदोषान् निर्दोषान् वा जानन्ति, ज्ञात्वा च पूर्वाभिमुखवामपार्श्वोपविष्टवृषभाकारं क्षेत्रं बुद्ध्या परिकल्प्य प्रशस्तस्थानेषु वसतिं गृह्णन्ति, ताश्च गृह्णद्भिर्गच्छयोग्यं तृणडगलछारमल्लकादि वस्त्रपात्रयोर्बहिर्द्धावनस्थानं स्वाध्यायादिहेतोः प्राङ्गणादाववस्थानमकालसंज्ञाव्युत्सर्जनं ग्लानस्य प्राघूर्णकादेर्वा निवातप्रवाताद्यवकाशस्थापनेन समाधिसम्पादनञ्चानुज्ञापनीयं, अथ च कियच्चिरं भवन्तोऽत्र स्थास्यन्तीतिशय्यातरेण पृष्ठे यावद्युष्माकं गुरूणां च प्रतिभाति तावदेव स्थास्यामः, स्थितिस्त्वस्माकमेकत्र क्षेत्रे निर्व्याघाते मासमेकं व्याघाते तु हीनमधिकं वेति वदन्ति, नतु निर्द्धारवाक्यं, तथा कियन्तो यूयमिहाव Page #316 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे स्थास्यथेति पृष्टे गुरवः समुद्रसमाः कदाचित्प्रसरन्ति कदाचिदपसरन्ति चेति, तथा कियता कालेनैष्यथेति विहारसाअधिकारः पृष्टेऽन्याखपि दिक्षु प्रत्युपेक्षका गताः सन्ति ततस्तैर्निवेदिते गुरूणां च विचारे प्राप्ते व्याघाताभावे चेयद्दिनः, माचारी व्याघाते तु हीनेऽधिके वा काले एष्याम इति सविकल्पं ब्रुवते । शय्यातरेण च नामग्राहं नियमितसाधूनां वाऽ-18॥ वग्रहे दत्ते वसतिन ग्राह्या, अन्याभावे तु ग्राह्या, तथाऽऽगमननिश्चयोऽपि न वक्तव्यः, तदुक्ती वसतिपरिकर्म॥१५॥ दोषसम्भवात्, अनागमनिश्चयोऽपि न, तदुक्तौ हि वसतेर्भाटकप्रदानादिना स्फेटनं स्यात् , ततः सर्वेषु प्रत्युपेक्षकेषु प्राप्तेषु गुरुरुच्या गमनं भावीति वक्तव्यं । ततो द्वौ जनौ गुरुसकाशे गत्वा क्षेत्रखरूपं निवेदयतः, गुरवश्व सर्वक्षेत्रखरूपाण्यवधार्य निर्धार्य च गच्छसंमत्या गन्तुं निर्दोष क्षेत्रं गमनदिनात्प्रागदिने प्रतिक्रमणप्रान्ते धर्मकथापूर्व सागारिकस्य स्वचलनवेलां कथयन्ति । अग्रतो ज्ञापने सङ्खडीकरणादयस्तत्समये च सागारिकरोदनादयो दोषाः स्युः,प्रातश्च पौरुषीद्वयं कृत्वाऽपवादतस्तु उद्गतेऽनुद्गते वापि सूर्ये व्रजन्ति, उक्तं च-"तदुभयमुत्तं पडिलेहणा | य उग्गयमणुग्गए वावि" त्ति, निद्रालुधर्मश्रद्धाल्वोस्तु सङ्केतः कार्यः, सहायो द्वितीयो देयः, उपधिश्च जीर्णः समlः, साधवश्च प्रातः प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकया कुर्वन्ति, चरमपौरुष्यां च प्रत्युपेक्षणापूर्व पात्राण्युद्वाहयन्ति, वृषभसाधवश्च शुभेऽहनि गुरूणामक्षानादाय पुरतो ब्रजन्ति, गुरूणां पुरतो गमने तु अपश-18 कुननिमित्तकपश्चाद्बलनेन हीलना स्यात्, अथ शकुनेषु जातेषु शय्यातरमनुशास्य व्रजन्ति, शेषास्तु साधवश्चिलिमिलिं बद्धा तदन्तरिताःसन्त उपाश्रयसम्माजनापूर्वमुपधि सञ्चयन्ति, बालवृद्धराजप्रव्रजितादयो वोढुं शक्यमु-12 धार्य निर्धाभावीति वक्तव्यको हि वसते टकनिश्चयोऽपि न व 0000000000000000086eat Jain Education Inte111 For Private & Personal use only IVal.jainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ पधिं गृह्णन्ति, शेषमाभिग्रहिका विभज्य गृह्णन्ति, तदभावे च समर्थसाधवः तत्रैकस्कन्धे गुरूपधिवीटिकां द्वितीये । च स्वस्य कुर्वन्ति, ततः प्रत्युपेक्षकदर्शितमार्गक्रमेण मूलग्रामं प्राप्ताः प्रथमंक्षेत्रप्रत्युपेक्षकाश्चिलीमिलीदण्डकयो|ञ्छने गृहीत्वा यान्ति, शय्यातरस्य च गुर्वागमनं निवेद्य वसतिं प्रमायं द्वारे च चिलिमिलीं बद्धा मुक्त्वैकं धर्मकथिकं व्यावृत्त्य च गुरूणां निवेदयन्ति, ततो वृषभाः शकुनान परीक्षमाणा अक्षान् गृहीत्वा पुरतो यान्ति, गुरूणांप्राग्गमने तुसव्याघातवसतिनिमित्तकपश्चाद्बलनेन हीलना स्यात्,ततःशेषाःस्पर्द्धकेन स्पर्द्धकेन प्रविशन्ति नतु सर्वेऽपि पिण्डीभूय, यश्च धर्मकथकः स्थितः स सागारिकस्य धर्मकथां करोति, स चाचार्य मुक्त्वा ज्येष्ठानामप्यन्येषां नाभ्युत्थानं करोति, ततः शुभशकुनैर्वृषभेषु प्रविष्टेषु सूरयः प्रविशन्ति, प्रविशद्भिश्च तैः शय्यातरो द्रष्टव्योऽनालपन्नप्यालाप्यः, धर्मकथी चोत्तिष्ठति, खयश्च धर्मकथां कथयति, क्षेत्रप्रत्युपेक्षकाश्च ग्लानार्थ शय्यातरानुज्ञातां प्रश्रवणपात्रधावनादिभूमिं दर्शयन्ति, अर्पयन्ति च संस्तारकभूमीस्तिस्रो गुरूणां शिष्याणां च यथारत्नाधिकतयैकैकां, तैरपि खखविण्टिकोत्क्षेप्या, तथा क्षपकान् प्रविशतश्चैत्यानि वन्दमानानव स्थापनाकुलानि दर्शयन्ति, भक्तार्थिनस्तु द्वित्रा उद्गाहितपात्राः शेषाश्चानुदाहितपात्रास्तु त्रिभिः समं चैत्यानि वन्दन्ते, गृहचैत्यानि वन्दन्ते, गृहचैत्यानि वन्दनार्थं तु गता गुरवः कतिपयैरेव साधुभिरुद्गाहितपात्रकैः समं यान्ति, निमब्रिताश्च भक्तपानं गृह्णन्ति, तत्र प्रागुक्तानि दानादिकुलानि क्षेत्रप्रत्युपेक्षका दर्शयन्ति, दृष्ट्रा च गुरव उपाश्रये आगता ईर्यापथिकीकायोत्सर्गानन्तरं सर्वान् साधूनाकार्य तानि कुलानि व्यवस्थापयन्ति, यदुताभिग्रहिकमिथ्या Jain Education into For Private 3 Personal Use Only wjainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे | त्वमामकाचित्तेषु न प्रवेष्टव्यं, यानि दानश्राद्धादीनि तेषु एकेनैव गीतार्थसंघाटकेन गुर्वा दिवैयावृत्त्यकरेण विहारसाअधिकारः प्रविष्टव्यं, तेनापि गुरुपाघूर्णिकाद्यर्थ, न तु सर्वदा निष्कारणं च, नच सर्वथाऽप्रवेशोऽपि कार्यः, गोऽदोहनपुष्पान-181 माचारी वचयनदृष्टान्तेन दानप्रवृत्तिविच्छेदात् , तत्रासञ्चयिकं स्थापनाकुलेषु प्रभूतं ज्ञात्वा ग्राह्य, सञ्चयिकं पुनर्लान-| प्राघूर्णकादिकार्ये महति उत्पन्ने ग्राह्य, महानिबन्धे तु प्रागुक्तकार्यमन्तरापि, परं सान्तरितं, न पुनः प्रत्यहं, इत्येष ॥१५॥ सञ्चयिकग्रहणस्थापवादः। अथापवादस्याप्यपवादो यथा श्राद्धस्य तीव्रा दानरुचिः तद्गृहे विपुलं च द्रव्यं दुर्भिक्षादिकं कालं ग्लानत्वादिकं भावं बालवृद्धादयो वा आप्यायिता भवन्विति च ज्ञात्वा सञ्चयिकस्यापि निरन्तरं ग्रहणं कर्तव्यं, यावच्च दायकभावो न व्यवच्छिद्यते इति संक्षेपतो विहारविधिखरूपम् )।तथा 'महामुनिचरित्राणा'मित्यादि, तथेति धर्मान्तरसमुच्चये महान्तश्च ते मुनयश्च महामुनयः-स्थूलभद्रवज्रखाम्यादयः पूर्वर्षयस्तेषां चरित्राणि-चेष्टितानि तेषां 'मिथः' परस्परं श्रवणं-अन्यसाधुभ्य आकर्णनं 'कथनं च स्वयं व्याख्यानं परेभ्यः अन्वयः प्राग्वत्, अयमर्थः-साधुना प्रत्यहं दिनचर्यारूपाणि स्वाध्यायादिकृत्यान्यनुष्ठेयानि, स्वाध्यायादिश्रान्तेन च सतासंवेगवृद्धिकारिणी आसनाऽचलनादिविधिना महषीणां कथा कार्या, तदुक्तं पञ्चवस्तुके-"सज्झायाइस्संतो, ॥१५॥ तित्थस्स कुलाणुरूवधम्माणं । कुजा कहं जईणं, संवेगविवणिं विहिणा ॥१॥” इति, एवं च क्रियमाणे आत्मनः परेषामपि च स्थिरतादयो गुणाः स्पष्टा एवेति ॥ १२६ ॥ तथा ग्रहणं कर्त्तव्यं, यानत्वादिकं भावं बालवृद्धादयावा यथा श्राद्धस्य तीवा OSnapa9a8a999999999292906 Jain Education Inter For Private & Personel Use Only Www.jainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ अतिचारालोचनेन, प्रायश्चित्तविधेयता । उपसर्गतितिक्षा च, परीषहजयस्तथा ॥ ५६ ॥ 'अतिचारा' मूलोत्तरगुणविषयाः प्रागुक्ता ज्ञानादीनां च तदाचारविपरीतभूतास्तेषां 'आलोचनं' गुरोः पुरतः प्रकाशनं 'तेन' तत्पूर्वकं 'प्रायश्चित्तानां आलोचनप्रतिक्रमणादीनां गुरुदत्तानां 'विधेयता' विधानम् , आलोचनाविधिश्च श्राद्धधर्माधिकारे उक्त एव । अत्र मूलगुणप्रतिसेवकाः पुलाकप्रतिसेवाकुशीलाः, उत्तरगुणप्रतिसेवकास्तु पुलाकप्रतिसेवनाकुशीलबकुशाः, शेषास्त्वप्रतिसेवका एव, आह च-"मूलोत्तरगुणविसया, पडिसेवासेवए पुलाए अ । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिआ॥१॥” इति, अत्र प्रसङ्गेन पुलाकादिनिर्ग्रन्थस्व-18| रूपमुच्यते-मिच्छत्तं वेअतिगं, हासाईछक्कगं च णायचं । कोहाईण चउकं, चउदस अभितरा गंथी ॥१॥ इति-18 खरूपादभ्यन्तराद्धनादेश्च बाह्याद्वन्थान्निर्गता निर्ग्रन्थाः-साधवस्ते च पञ्चविधाः, यतः-"पंच निअंठा भणिआ, पुलाय १ बउसा २ कुसील ३ निग्गंथा ४ । होइ सिणाओ अ तहा, इकिको सो भवे दुविहो ॥१॥” इति । सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्याङ्गेदोऽवगन्तव्यः, तत्र पुलाकोऽसारं धान्यं तण्डुलशून्यं पलञ्जिरूपं तेन सदृशं चारित्रं यस्य साधोः सोऽपि पुलाकः, पुलाक इव पुलाक इति व्युत्पत्तेः, अयमर्थः-तप:श्रुतहेतुकायाः संघादिप्रयोजने सवलवाहनस्य चक्रवादेरपि चूर्णनसमाया लब्धरुपजीवनेन ज्ञानाद्यतिचारासेवनेन सकलसंयमसारगलनात् पलञ्जिवनिःसारो यः स पुलाकः, स च लब्ध्या सेवया चेति ॥ इति-12 1, इक्किको वता-"पंच Jain Education in X w.jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ धर्मसंग्रह || द्विधा भवति । तत्र लब्धिपुलाको देवेन्द्रसमृद्धको लब्धिविशेषयुक्तः, यदाह-“संघाइआण कजे, चुण्णेजा चक्क- निर्ग्रन्थअधिकारः वहिसेन्नमवि। जीऍलद्धीऍ जुओ, लद्धिपुलाओ मुणेअवो ॥१॥” अन्ये वाहुः-आसेवनातो यो ज्ञानपुलाकस्तस्ये- स्वरूपं यमीदृशी लब्धिः स लब्धिपुलाको न तद्यतिरिक्तः कश्चिदपर इति । आसेवापुलाकस्तु ज्ञानदर्शनचारित्रलिङ्ग-1 सूक्ष्मपुलाकभेदात्पञ्चधा, तत्र स्खलितमिलितादिभिरतिचारैानमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाका, एवं ॥१५२॥ | कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाकः, यथोक्तलिङ्गाधिक-19 ग्रहणान्निष्कारणाद्वा लिङ्गपुलाकः, किञ्चित् प्रमादात् मनसाऽकल्पग्रहणाद्वा यथासूक्ष्मपुलाकः, अन्यत्र पुनरेवमुक्तम्-"अहासुहुमो अ एएसुं चेव चउसु वि जो थोवथोवं विराहे” इति । बकुशः शबलः कर्बुर इति पर्या-1 याः, सातिचारत्वादेवंभूतः संयमोऽत्र बकुशः तत्संयमयोगात् साधुरपि बकुशः, सातिचारत्वात् शुद्ध्यशुदिव्यतिकीर्णचरण इत्यर्थः, स च द्विविधः-उपकरणशरीरविषयभेदात्, तत्राकाल एव प्रक्षालितचोलपका-18 न्तरकल्पादिश्चोक्षवास:प्रियः पात्रदण्डकाद्यपि विभूषार्थ तैलमात्रया उज्ज्वलीकृत्य धारयन्नुपकरणबकुशः, तथा अनागुप्तव्यतिरेकेण हस्तपादधावनमलापनयनादि देहविभूषार्थमाचरन् शरीरबकुशः, अयं च द्विविधोऽपि आभोगाऽनाभोगसंवृताऽसंवृतसूक्ष्मबकुशभेदात् पञ्चविधो, यतः-"उवगरणसरीरसुं, बउसो दुविहो दुहावि |पंचविहो । आभोगअणाभोगे, संवुडअस्संवुडे सुहमे ॥१॥” इति, तत्राभोगः पूर्वोक्तद्विविधभूषणमकृत्यमित्येवं-1 ॥१५॥ भूतं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः १, द्विविधविभूषणस्य च सहसाकारी अनाभोगबकुशः २, संवृतो Jain Education Intel For Private & Personel Use Only Suvw.jainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ Jain Education Inte लोकेऽविज्ञातदोषः संवृतबकुशः ३, प्रकटकारी त्वसंवृतबकुशः ४, मूलोत्तरगुणाश्रितं वा संवृताऽसंवृतत्वं, नेत्रमलापनयनादि किञ्चित्प्रमादवान् सूक्ष्मबकुशः ५, एते च सामान्येन ऋद्धियशस्कामाः मानगौरवाश्रिता | अविविक्तपरिवाराइछेदयोग्यशबलचारित्रा अवगन्तव्याः, तत्राऽविविक्तोऽसंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजङ्घः तैलादिना विहितशरीरमृजः कर्त्तरिकाकल्पितकेशः स परिवारो येषां तेऽविविक्तपरिवारा इति । तथा कुशीलो मूलोत्तरविराधनात् संज्वलनकषायोदयाद्वा कुत्सितं शीलं - चारित्रमस्येति, स चासेवनाकषायकशीलभेदाद्विधा, तत्रासेवना संयमस्य विपरीताऽऽचरणा तया कुशील आसेवनाकुशीलः द्वितीयस्तु स्पष्टार्थ एव, द्विविधोऽपि ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् पञ्चविधो, यतः - " आसेवणाकसाए दुविहो कुसीलो दुहावि पंचविहो । नाणे दंसण चरणे, तवे अ अहहुमए चेव ॥ १ ॥” इति, तत्र ज्ञानदर्शनचारित्रतपां| स्युपजीवन् तत्तत्प्रतिसेवकः, अन्ये तु तपःस्थाने लिङ्गं पठन्ति, अयं तपखीत्यादिप्रशंसया तुष्टस्तु यथासूक्ष्मप्रतिसेवकः । एवं कषायकुशीलोऽपि पञ्चविधः, तत्र ज्ञानदर्शनतपांसि संज्वलनक्रोधाद्युपयुक्तो यः खखविषये व्यापारयति, तत्तत्कषायकुशील उच्यते, कस्यापि शापं प्रयच्छति यः स तु चारित्रकुशीलः, मनसा तु द्वेषादीन् कुर्वन् यथासूक्ष्मः कषायकुशीलः । तथा निर्गतो मोहनीयकर्मलक्षणात् ग्रन्थादिति निर्ग्रन्थः, स च द्विधा-उपशान्तमोहः क्षीणमोहश्चेति, द्विविधोऽपि पञ्चविधस्तद्यथा- प्रथमसमयनिर्ग्रन्थोऽप्रथमसमयनिर्ग्रन्थञ्चरमसमयनिर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति, यतः - "उवसामगो अ खवगो, दुहा निअंठो w.jainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः विहारस्वरूपं ॥१५३॥ दहावि पंचविहो । पढमसमओ १ अपढमो २ चरमा ३ चरमो ४ तहा सुहमो ५॥१॥” इति, तत्र भेदचतुष्क प्रकटार्थमेव, यः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानः स यथासूक्ष्मनिर्ग्रन्थ इति विवक्षया भेद एषामिति, क्षीणमोहाश्चैकसमये प्रवेशमाश्रित्योत्कर्षतोऽष्टोत्तरशतमिताः, जघन्यतश्चैकादयः; उपशान्तमोहास्तु चतुष्पश्चाशत् , जघन्यतश्चैकादय एव, नानासमयप्रविष्टानाश्रित्य चाद्याः शतपृथकमिता, द्वितीयास्तु संख्याताः प्राप्यन्ते इति । तथा क्षालितसकलघातिकर्ममलत्वात् लात इव स्नातः, स एव स्नातकः, सच सयोगी अयोगी चेति द्विविधः, तदुक्तम्-"सुहझाणजलविसुद्धो, कम्ममलाविक्खया सिणाओत्ति।दुविहो असो सजोगी, तथा अजोगी विणिहिट्टो॥१॥” इति । एषु च निर्ग्रन्थस्नातकपुलाका व्युच्छिन्ना, बकुशकुशीलाश्चातीर्थ भविष्यन्ति, यतः-"निग्गंथसिणायाणं, पुलायसहिआण तिण्ह वोच्छेओ। समणा बउसकुसीला, जा तित्थं ताव होहिंति ॥१॥” इति । इति प्रसङ्गप्राप्तं पञ्चनिन्धीखरूपं । अथ प्रायश्चित्तं पुनर्दशविधम्-आलोचनं १ प्रतिक्रमणं २ मिश्रं ३ विवेको ४ व्युत्सर्ग ५ स्तप ६ श्छेदो ७ मूल ८ मनवस्थाप्यता ९पारांचिक १० मिति, यदाह-"आलोअण पडिक्कमणे, मीस विवेगे तहा विउस्सग्गे। तवछेअमूलअणवट्ठया य पारंचिअंचेव ॥१॥" इति । तत्रालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनं, तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च, तत्वरूपं तु प्रागुक्तमेव । इयं चालोचना गोचरचरीविहारोच्चारभूम्यादिविषयेषु हस्तशतादूर्ध्व गमनागमनादिष्ववश्यकतव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेद्रष्टव्या, सातिचारस्य तुपरितनप्रायश्चि ॥१५३॥ Jain Education Inter For Private & Personel Use Only ww.jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ त्तसंभवात्, केवलिनश्च कृतकृत्यत्वेनालोचनाया अयोगात्, ननु यथासूत्रं प्रवर्त्तमानानामप्रमत्तयतीनामतिचार-19 रहितानामालोचना निष्फलेति चेत्सत्यं, परं केवलचेष्टानिमित्तानां सूक्ष्मप्रमादनिमित्तानां वा सूक्ष्माश्रवक्रियाणां संभवात्तेषां तच्छुद्धिनिमित्तमालोचना सफलैवेति १। तथाऽतीचाराभिमुख्यपरिहारेण प्रतीपंक्रमणमपसरणं प्रतिक्रमणं, मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन पुनरेवं न करिष्यामीति प्रत्याख्यानं, एतच समितिगुप्त्यादीनां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे गुरोः पुरतः आलोचनामन्तरेणापि मिथ्यादुकृतलक्षणं प्रायश्चित्तं क्रियते २ तथा मिश्रमालोचनप्रतिक्रमणरूपं, प्रागालोचनं पश्चाद्गुरुसंदिष्टेन प्रतिक्रमणं, इदं च शब्दादिविषयेषु रागादिकरणेन क्रियते, तत्रापि शब्दादिविषयेषु रागद्वेषयोर्या शङ्कायां सत्यां मिश्र, तन्निश्चये तु तपः प्रायश्चित्तमिति ३ । तथा विवेकः संसक्तानपानोपकरणशय्यादिविषयस्त्यागः, अयं च सम्यगुपयुक्तेनापि गृहीतं पश्चात्तु अन्नाद्यशुद्धं ज्ञातं तदा कार्यः, उपलक्षणत्वात्क्षेत्रातिक्रान्तादावपि कार्यः ४। तथा व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वप्नदर्शननौसंतरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वक-18 कायवाङ्मनोव्यापारत्यागः ५। तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित्तपसा विशुद्धिर्भ वति तत्तद् ज्ञेयमासेवनीयं च, इदं च सचित्तपृथिव्यादिसंघटने निर्विकृतिकादि षण्मासान्तं भवति ६।छेद18|स्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनं, तपोदुर्दमश्च विकृष्टतपःकरणसमर्थस्तपसा हा गर्वितो भवति, यथा किं ममानेन प्रभूतेनापि तपसा? इति, अथवा तपःकरणासमर्थस्य ग्लानादेर्निष्कारणतोऽप-181 Jan Education in For Private Personal use only Vilm.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१५४॥ Jain Education Inte वादरुचेर्वा ७ तथा मूलं महाव्रतानां मूलत आरोपणं, इदं चाकुया पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते | मृषावादादत्तादान परिग्रहेषु चोत्कृष्टेषु प्रतिसेवितेषु आकुट्ट्या पुनः पुनः सेवितेषु वा भवति ८ । तथाऽवस्थाप्यत | इत्यवस्थाप्यं तन्निषेधादनवस्थाप्यं, दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणं, तपःकर्म चास्योत्थाननिषीदनादिकर्मकरणाशक्तिपर्यन्तं स हि यदोत्थानाद्यपि कर्त्तुमशक्तस्तदाऽन्यान् प्रार्थयते - आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते, इदं च यष्टिमुष्ट्यादिभिः खस्य परस्य वा निरपेक्षघातकरणेनातिसंक्लिष्टाध्यवसायस्य भवति ९ । तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति गच्छतीत्वेवंशीलं पारांचिकं, तच्च खलिङ्गिनीनृपभार्यासेवन लिङ्गिराजवधादिमहापराधे कुलगणसङ्क्षेभ्यो बहिष्करणं जघन्यतः षण्मासानुत्कृ|ष्टतो द्वादश वर्षाणि यावद्भवति, ततश्चातिचारपारगमनानन्तरं प्रत्राज्यते, नान्यथा १० । एतदधिकारिणश्चाव्यक्तलिङ्गधारिणो जिनकल्पिकप्रतिरूपाः क्षेत्राद्वहिः स्थिताः सुविपुलं तपः कुर्वन्त आचार्या एव, उपाध्यायानां तु दशमप्रायश्चित्तापत्तावपि अनवस्थाप्यमेव भवति, न तु पाराश्चिकं, एवं सामान्य साधूनामनवस्थाप्यपाराश्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं । अनवस्थाप्यं चाशातनानवस्थाप्यप्रतिसेवनानवस्थाप्यभेदाद् द्विविधं तत्राद्यं तीर्थकरतद्वचनगणधराद्यधिक्षेपकरणे जघन्यतः षण्मासानुत्कृष्टतो वर्ष भवति, द्वितीयं तु हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यादिकरणे जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणीति, उक्तं च- "तत्थ विहारस्वरूपं ॥१५४॥ ww.jainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ हाब्युजिन पर मूलतमानि उपसज्यकमपि ते ७२ ॥ तैरचार आसायणाअणवठ्ठप्पो जहन्नेण छम्मासा उक्कोसणं संवच्छरं, पडिसेवणाअणवठ्ठप्पो जहण्णेणं बारस मासा, | उक्कोसेणं बारस संवच्छराणि"त्ति, नवमदशमे च प्रायश्चित्ते चतुर्दशपूर्विप्रथमसंहननिनौ यावद्भवतस्ततः परं | व्युच्छिन्ने, मूलान्तान्यष्टौ तु दुष्पसहं यावदनुवर्त्तन्ते, यदुक्तं-"दस ता अणुवती, जा चउदसपुविपढमसंघयणी। तेण परं मूलंतं, दुप्पसहो जाव चारित्ती॥१॥” इति दशविधप्रायश्चित्तलेशः। तथा 'उपसर्गतितिक्षेति उप-सामीप्येन सर्जनानि उपसृज्यते एभिरिति वा उपसृज्यन्त इति वा उपसर्गाः, ते च-'दिव्यमानुषतरश्चात्मसंवेदनभेदतः। चतुष्पकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥१॥ हास्याद्वषाद्विमर्शाच, तन्मिश्रत्वाच्च देवतः। हास्याद्वेषाद्विमाद्दुःशीलसङ्गाच मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घटनस्तम्भनश्लेषप्रपातादात्मवेदनाः॥३॥' यद्वा वातपित्तकफसन्निपातोद्भवा इति, तेषां तितिक्षा-सहनं अन्वयः प्राग्वत् । तथा 'परीषहजय' इति मार्गाच्यवननिर्जरार्थ परिषह्यन्त इति परीषहाः, क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाजाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानदर्शनलक्षणा द्वाविंशतिस्तेषां जयोऽभिभवः, प्राग्वदन्वयः, तेषां जयश्चैवं योगशास्त्रवृत्त्युक्तः-"क्षुधातः शक्तिभार साधुरेषणां नातिलङ्घयेत् । अदीनोऽविह्वलो विद्वान्, यात्रामात्रोद्यतश्चरेत् ॥१॥ पिपासितः पथिस्थोऽपि, तत्त्वविद्देन्यवर्जितः। न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् ॥ २॥ बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः। वासोकल्पं नाददीत, ज्वलनं ज्वालयन्न च ॥३॥ उष्णेन तप्तो नैवोष्णं, निन्देच्छायां च न स्मरेत् । वीजनं व्यजनं ४ cिeaeesesesesesercedesesed Jain Education in For Private Personal Use Only w .jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ परि धर्मसंग्रहे अधिकारः ॥१५५॥ गात्राभिषेकादि च वर्जयेत् ॥४॥ दुष्टोऽपि दंशैर्मशकैः, सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न, कुर्याकुर्यादुपेक्षणम् ॥५॥ नास्ति वासोऽशुभं वैतत्तन्नेच्छेत्साध्वसाधु वा । नाग्न्येन विप्लुतो जानँल्लाभालाभविचि-1 त्रताम् ॥६॥ न कदाप्यरतिं कुर्याद्धारामरतियतिः । गच्छंस्तिष्टस्तथाऽऽसीनः, स्वास्थ्यमेव समाश्रयेत् ॥७॥ दुर्धावसङ्गपङ्का हि, मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय, चिन्तयेदिति नैव ताः ॥८॥ ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि कुर्वीत, विविधाभिग्रहयुतः॥९॥ श्मशानादौ निषद्यायां, ख्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गानिरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां, विषहेत सुखासुखे । रागद्वेषौ न कुर्वीत, प्रातस्त्याज्येति चिन्तयेत् ॥ ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेत् , क्षमा-1 श्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥१२॥ सहेत हन्यमानोऽपि, प्रतिहन्यान्मुनिर्न तु। जीवानाशात् क्रुधो दौष्ठ्यात् , क्षमया च गुणार्जनात् ॥१३॥ नायाचितं यतीनां यत्, परदत्तोपजीविनाम् । याज्जादुःखं प्रतीच्छेत्तन्नेच्छेत्पुनरगारिताम् ॥ १४ ॥ परात्परार्थ स्वार्थ वा, लभेतान्नादि नापि वा । मायेन्न लाभानालाभान्निन्द्येत्वमथवा परम् ॥ १५॥ उद्बिजते न रोगेभ्यो, न च काङ्केचिकित्सितम् । अदीनस्तु सहेदेहाज्जानानो भेदमात्मनः॥१६॥ अभूताल्पाणुचेलवे, संसृतेषु तृणादिषु। सहत दुःखं तत्स्पर्शभवमिच्छेन्न तान्मृदून ॥१७॥ ग्रीष्मातपपरिक्लिन्नान् , सर्वाङ्गीणान्मलान्मुनिः। नोद्विजेत न सिलासेन्नोद्वर्त्तयेत्सहेत तु॥१८॥ उत्थाने पूजने दाने, न भवेदभिलाषुकः । असत्कारे न हीनः स्यात्सत्कारे स्यान्न हर्षवान् ॥ १९॥ प्रज्ञा प्रज्ञावतां पश्य ॥१५५॥ Jan Education inte For Private Personal use only Page #327 -------------------------------------------------------------------------- ________________ नात्मन्यप्राज्ञतां विदन् । न विषीदन्न वा माद्येत्, प्रज्ञोत्कर्षमुपागतः॥२०॥ ज्ञानचारित्रयुक्तोऽस्मि, छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत, ज्ञानस्य क्रमलाभवित्॥२१॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मो भवान्तरम् । परोक्षत्वान्मृषा नैव, चिन्तयेत्प्राप्तदर्शनः॥२२॥ शारीरमानसानेवं, स्वपरप्रेरितान्मुनिः। परीषहान्सहेताभीर्वाक्कायमनसां वशी ॥२३॥ ज्ञानावरणीये वेद्य, मोहनीयान्तराययोः । कर्मसूदयमाप्तेषु, संभवन्ति परीषहाः ॥२४॥ वेद्यात्स्यात् || क्षुत्तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥ २५॥ प्रज्ञाऽज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ। अन्तरायादलाभोऽमी, छद्मस्थस्य चतुर्दश ॥२६॥क्षुत्पिपासा शीतमुष्णं, दंशाश्चर्या वधो मलः।। | शय्या रोगस्तृणस्पर्शी, जिने वेद्यस्य संभवात् ॥ २७ ॥” उक्तं चान्यत्रापि “परीषहाणां समवतारो द्विधा, कर्म-18 प्रकृतिषु गुणस्थानेषु च, तत्राद्यो यथा दंसणमोहे सणपरीसहो पण्ण १ऽनाण २ पढममी। चरमेऽलाभपरीसह, सत्तेव चरित्तमोहंमी ॥१॥ अक्कोस १ अरइ २ इत्थी ३ निसीहिआ ४ चेल ५ जायणा ६ चेव । सक्कार ७ पुरकारे ८ एकारस वेयणीमज्झे ॥२॥ पंचेव आणुपुत्वी, चरिया सिज्जा तहेव जल्ले य ।वहरोगतणप्फासा, सेसेसुं नत्थि अवयारो ॥३॥” द्वितीयो यथा-"बावीसं बायरसंपराय चउदस सुहुमरागंमी । छउमत्थवीअरागे, चउदस एक्कारस जिणंमी॥४॥” एकस्मिन् काले चोत्कृष्टतो जघन्यतश्चैकप्राणिनि परीषहसंख्या यथा “वीसं उक्कोसपए वहति जहन्नओ अ एक्को ।सीओसिणचरिअनिसीहिआ य जुगवं न वदंति ॥१॥” इति। तदेतद्गच्छवासादिकार्यजातं विश्रोतसिकारहितमनुशीलयता लब्धःपरिणामो रक्षणीयः,अलब्धोऽप्यनेनैव प्रयत्नेन प्राप्यते aosa90989300999 9 in Edutan in Mw.jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ 93e धर्मसंग्रहे| न तूपस्थापनामात्रेण, यतः साऽभव्यानामपि स्यात्, सफला चेयं, छद्मस्थगुरूणामाज्ञाऽऽराधनात्, प्रायस्तद्विधेर्मु-19॥ गच्छवाअधिकारः क्तिफलत्वादयं नियमः, अन्यथा सामायिकमात्रतोऽनन्ताः सिद्धाः, इत्ययमफलः स्यात्, असदपि चैतच्चरणं सफलं विधिना गच्छवासादिना जातमनेकेषां गोविन्दवाचकादीनां पश्चात्, तस्माच्चारित्र एव यत्नः कार्यः, ज्ञानदर्शन योरपि तत्त्वदृष्ट्या फलमेतदेव चारित्रं, अतस्तद्विना ते अफले, तदाहु:-"निच्छयणयस्स चरणायविघाए णाण॥१५६॥ दसणवहोवि । ववहारस्स उ चरणे, हयंमि भयणा उ सेसाणं ॥१॥” इति । ननु 'सिझंति चरणरहिया, दंस णरहिआ ण सिझंती' त्यागमात्, सूत्रे दर्शनस्य प्राधान्यं श्रूयते तत्कथमेतत् ? इतिचेन्न, दीनारस्य विशिष्टसं-12 पदुत्पत्ताविवान्तरालिकचारित्रकार्यसंपादनेन सिद्धिहेतुतया दर्शनप्राधान्यव्यवस्थितेः, अत एव भावमङ्गीकृत्य क्रमभवनममीषामुक्तमागमे-"संमत्तंमि अ लद्धे, पलिअपहुत्तेण सावओ हुज्जा।चरणोवसमखयाणं, सागरसंखतरा हंति ॥१॥ एवं अप्परिवडिए, संमत्ते देवमणुअजम्मेसुं । अण्णयरसेढिवजं, एगभवेणं तु सवाणि ॥२॥" तस्माचरणाभावे न मोक्ष इति भावचरणं प्रतीत्य व्यवस्थितमिति। द्रव्यचरणप्रतिपत्तौ तु भजना, सोमेश्वरादीना-18 मन्तकृत्केवलिनामभावात्, तेषामपि भावचरणमन्तकृत्केवलित्वफलप्रदं भवान्तरीयद्रव्यचरणपूर्वमेव, उत्तमत्वात्, तादृशचरमशरीरत्वस्याऽनेकभवाभ्यस्तकुशलयोगसाध्यत्वात्, दुर्विजयो हि मोहोऽनेकभवैरेव जीयत ६ इति, मरुदेव्यादीनां त्वतथाभाव आश्चर्यभूतत्वादविरुद्धो, दशानामितरोपलक्षणत्वात् , तदुक्तं पञ्चवस्तुके-"णणु ह(य)मिहं पढिअं, सत्वं उवलक्खणाइ एअंतु। अच्छेरगभूअंति(अ), भणि अंपि अणवरयं ॥१॥” इति Jain Education Intel For Private Personel Use Only jainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ Jain Education Inter सर्वं चतुरस्रं तस्माद्गच्छवासादिविधौ यत्नो विधेयः ॥ १२७ ॥ इत्थं च क्रियाकलापं कलयन् पूर्णपर्यायो गणानुज्ञायोग्योऽपि भवतीति तल्लक्षणं सापेक्षयतिधर्मं तत्क्रमप्रस्तावनां चाह अनुयोगगणानुज्ञाऽप्यनवद्यक्रमागता । तमेव सूत्रविदितं वर्णयामो यथास्थितम् ॥ १२८॥ 'अनुयोगगणानुज्ञाऽपि' अनुयोगः - अर्थव्याख्यानं गणो- गच्छस्तयोरनुज्ञा - अनुमतिर्न केवलं गच्छवासादिकार्यजातमित्यपिशब्दार्थः, साऽनुज्ञापयितुरनुज्ञाग्रहीतुश्च सापेक्षयतिधर्मो भवतीतिसंबन्धः । सा कीदृशीत्याह'अनवद्ये'ति, अनवद्येन अवद्यरहितेन 'क्रमेण' प्रव्रज्याशिक्षादिपरिपाटीलक्षणेन 'आगता' प्राप्ता, 'तमेव' क्रमं 'सूत्रविदितं ' सिद्धान्तोक्तं 'यथास्थितं' अविपरीतं 'वर्णयामो' वाग्विषयं कुर्मः ॥ १२८ ॥ प्रतिज्ञातमेवाह व्रतग्रहेऽष्टौ सूत्रार्थविहारे द्वादश क्रमात् । पञ्चचत्वारिंशवर्षे, योग्यतैवं गणिस्थितेः ॥ १२९ ॥ 'व्रतग्रहे' चारित्रप्रतिपत्तौ 'अष्टौ' वर्षाणि भवन्ति, 'तदहो परिभवखेत्त' मित्यादिनाऽष्टभ्यो वर्षेभ्योऽधचारित्रग्रहणप्रतिपत्तिनिषेधात्, तथा 'सूत्रार्थविहारे' इति समाहारद्वन्द्वस्ततः सूत्रे - सूत्रग्रहणेऽर्थे - अर्थग्रहणे विहारे - नाना देशदर्शनार्थमुपदेशपूर्वक विहरणे 'क्रमाद्' अनुक्रमेण द्वादश द्वादश वर्षाणि भवन्तीत्येवंरीत्या पञ्च| चत्वारिंशे वर्षे प्राप्ते 'गणिस्थिते:' अनुयोगगणानुज्ञाप्रदानविधेर्योग्यता- पर्यायौचिती भवतीत्यर्थः । आह च w.jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१५७॥ Jain Education Inte "अडवरिस दिक्ख बारस सुत्ते अत्थे य वायगत्ते अ । पणयालीसे एरिसगुणजुत्तो होइ आयरिओ ॥ १ ॥ ति । अथ तस्यां सत्यां यत्स्यात्तच्छ्लोकद्वयेनाह— ईदृपर्यायनिष्पन्नः, षट्त्रिंशद्गुणसंगतः । दृढव्रतो यतियुतो, मुक्त्यर्थी संघसम्मतः ॥ १३० ॥ श्रुतानुयोगाऽनुज्ञायाः, पात्रं न तु गुणोज्झितः । अपात्रे तत्प्रदाने यन्महत्याशातना स्मृता ॥१३१॥ युग्मं ॥ 'ईशा' पूर्वोक्तेन 'पर्यायेण' वर्षपर्यायेण 'निष्पन्नः' प्राप्तनिष्ठः तथा षट्त्रिंशता गुणैः 'सङ्गतः' सहितः, ते चामी- “पंचिंदिअसंवरणो, तह नवविहवंभचेरगुत्तिधरो । चउविहकसायमुको, अट्ठारगुणेहिं संजुत्तो ॥ १॥ पंच| महवयजुत्तो पंचविहायारपालणसमत्थो । पंचसमिओ तिगुत्तो छत्तीसगुणो गुरू होइ ॥ २ ॥ " गुरुगुणाश्च शास्त्रे बहुभिः प्रकारैः प्ररूपिताः, परं अत्र तु विस्तरभिया प्रसिद्धप्रकारेणैव प्रदर्शिता इति तत्त्वम् । तथा दृढानि व्रता| नि- महाव्रतानि यस्य स तथा, तथा यतिभिः - परिवारभूतसाधुभिर्युतः - मिश्रितः, तथा मुक्तेः परमपदस्यार्थी| अभिलाषी न तु सर्वथा सांसारिक सुखलेशस्पृहयालुः, तथा सङ्घः साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधस्तस्य संमतः- अभिमतः, न तु कस्याप्यबहुमतः, एतादृशो यतिः श्रुतानुयोगस्य - जिनप्रवचनव्याख्यानस्य याऽनुज्ञा-त्वं जिनप्रवचनं द्रव्यगुणपर्यायैरङ्गैर्व्याख्याहीति गुरोरनुशिष्टिस्तस्याः 'पात्रं' भाजनं भवति, आचार्यपदे स्थापनीयो भवतीत्यर्थः, यदुक्तम्- "देसकुलपभिइछत्तीसगुणगणालंकिओ दढचरित्तो । जयणाजुत्तो संघस्स, संमओ मुक्ख गणानु योगानु ज्ञाधि० ॥१५७॥ Page #331 -------------------------------------------------------------------------- ________________ कखी य॥१॥” इति, न तु गुणोज्झित:-सर्वथोक्तगुणरहितः, कालानुभावादेकादिगुणरहितस्तु योग्यतां नाति-15 कामति, आह च-"कालाइवसा इक्काइगुणविहीणो विसुद्धगीअत्थो । ठाविजइ सूरिपए, उजुत्तो सारणाईसु ॥१॥"त्ति, अत एव पञ्चवस्तुके-"जम्हा वयसंपण्णा, कालोचिअगहिअसयलसुत्तत्था। अणुओगगणाणुण्णाए, जोग्गा भणिआ जिणिंदेहिं ॥१॥” इत्येवोक्तं । पञ्चाशकेप्युक्तम्-"गुरुगुणरहिओवि इहं, दट्टत्वो मूलगुणवि उत्तो जो । नउ गुणमित्तविहणोत्ति चंडरुद्दो उदाहरणं ॥१॥” इति । कुत इत्याह-'यद' यस्मात् कारणात् ४'अपात्रे' अयोग्ये 'तत्पदाने अनुयोगानुज्ञाप्रदाने महती आशातना तीर्थकरादेः 'स्मृता प्रतिपादिता, जिन-18 रिति शेषः, यतः-"सुगुणाभावे न पुणो, गुणपरिहीणो ठविजए सूरी । अप्पत्ते सूरिपयं, दितस्स गुरुस्स18 गुरुदोसो॥१॥” तथा पञ्चवस्तुकेऽपि-"इहरा उ मुसावाओ, पवयणखिंसा य होइ लोगंमि । सेसाणवि गुणहाणी, तित्थुच्छेओ अ भावेणं ॥१॥” एतदर्थो यथा-'अन्यथा' अनीदृशि अनुयोगानुज्ञायां मृषावादस्तमनु-12 जानतः प्रवचनखिंसा च लोके तीर्थोच्छेदश्च भावतः, तत्र मृषावादः कालोचितसकलसूत्रार्थानधिगमेऽनुयोगानुज्ञावचनस्य निर्विषयत्वात् , दुर्गतसुते दद्यास्त्वमेतानि रत्नानीतिवचनवत्, न च खल्पाध्ययनमात्रेण सविषयत्वं, एतस्य काशकुशालम्बनप्रायत्वात् , स्वल्पश्रुतस्य श्रावकादिभिरप्यधीतत्वात्, अतो मृषावाद एव | तमनुजानतः, अनुयोगी लोकैः संशयनाशाय प्रायः कुशलाधिगमाय चाश्रीयते, स च वराको गम्भीरपदार्थभणितिमार्गेऽकुशलः किं तेभ्यः सूक्ष्मपदं प्ररूपयेत्, यत्किश्चिदसंबद्धप्रलापिनं च दृष्ट्वा भवति विदुषामवज्ञा Jain Education in For Private Personal Use Only Y w .jainelibrary.org TA Page #332 -------------------------------------------------------------------------- ________________ गणानुयोगानु धर्मसंग्रह कथमयं प्रवचनधरः कृतः, अहो असारमेतद्यदयमज्ञो नायक इति प्रवचनखिंसा, शिष्याणामपि कथं सोऽनअधिकारःभिज्ञा ज्ञानादिसप भिज्ञो ज्ञानादिसंपत्तिं संसारभवच्छेदिनी करिष्यति?, नह्यन्यतोऽपि बहुश्रुतादसौ तां संपादयितुं क्षमः, अह-19 मप्याचार्य एवं कथं मच्छिष्या अन्यसमीपे शृण्वन्तीति मिथ्याभिमानात्, एवं ते शिष्या अपि मूर्खा एवी ज्ञाधि० भवन्ति तथा तच्छिष्या अपीति प्रवाहेन ज्ञानादिगुणहानिः, ज्ञानाद्यभावे हि सर्वमनर्थकं शिरस्तुण्डमुण्डन॥१५८॥ भिक्षाटनादि चरकादीनामिव, स्वमतिविकल्पेन तस्य रोगचिकित्साविधानवदप्रमाणत्वात्, इत्थं च द्रव्यलिङ्ग मात्रस्य प्रायोऽनर्थहेतुत्वाद्भावतस्तीर्थोच्छेद एवेति । तस्मात् कालोचितसूत्रार्थे सुनिश्चितस्यैवानुयोगोऽनुज्ञातव्यः, न श्रवणमात्रेण, यदभाणि संमती सिद्धसेनाचार्य:-"जह जह बहुस्सुअसंमओ अ सीसगणसंपरिवुडो अ । अविणिच्छिओ अ समए, तह तह सिद्धतपडिणीओ॥१॥” ॥१३१ ॥ अथ फलितमाह तस्मादुक्तगुणाढ्याय, देयं सूरिपदं ध्रुवम् । विधिपूर्वं विधिश्चात्र, सामाचार्यां प्रपञ्चितः ॥१३२॥ | 'तस्मात्' कारणात् 'उक्तगुणाढ्याय' पूर्वोक्तगुणसंपूर्णाय 'ध्रुवं' निश्चितं 'सूरिपदं' आचार्यपदं 'देयं समर्पणीयं, गुरुणेतिशेषः, कथं देयमित्याह-विधिपूर्व' मिति विधिश्च 'अत्र' प्रक्रमे 'सामाचार्या' सामाचारीग्रन्थे । 'प्रपश्चितः' विस्तरेणोक्तः, तत्पाठश्चायम्-जइगुण १ काल २ निसिज्जा ३ चिइ ४ वंदु ५ स्सग्ग ६ नंदि ७ सग ॥१५८॥ छोभा ८। मंत ९क्ख १० नाम ११ वंदण १२ अणुसहि १३ निरुद्ध १४ गणणुण्णा १५॥१॥” तत्र गुणास्तूक्ता Jain Education Intel For Private & Personel Use Only INNrjainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ एव, ततश्च शिष्यपरीक्षां कृत्वा प्रशस्ते तिथिनक्षत्रमुहर्तादौ गृहीते च प्राभातिके काले प्रस्थापिते च गुरुशिष्याभ्यां स्वाध्याये प्रशस्ते जिनभवनादिक्षेत्रे शिष्यगुरुयोग्यनिषद्याद्वये च कृते अनुयोगानुज्ञार्थं कृतलोचस्य शिष्यस्य शिरसि गुरुर्गन्धानभिमंत्र्य क्षिपति, ततः प्राग्वद्देवानभिवन्द्य वन्दनं च दत्त्वा अनुयोगानुज्ञार्थं द्वावपि सप्तविंशत्युच्छासमानं कायोत्सर्ग कुरुतः, ततः चतुर्विशतिस्तवं भणित्वा नमस्कारत्रयपूर्वमूर्ध्वस्थितो गुरुरन्यो वा अस्खलितादिगुणोपेतं बृहन्नन्दिसूत्रमाकर्षयति, शिष्यस्त्वर्धावनतकायः कृतकरकुड्मलः प्रवर्द्धमानसंवेगः सावधानमनाः शृणोति, ततः संघस्य वासदानं, ततः शिष्यो वन्दित्वा भणति-'इच्छकारि भगवन् ! तुम्हे अम्ह अणुओगं अणुजाणह, तओ गुरू भणइ 'अहमेयस्स साहुस्स दवगुणपज्जवेहिं खमासमणाणं हत्थेणं अणुओगं अणुजाणेमि' बीए संदिसह किं भणामि? 'वंदित्ता पवेयह तइए 'इच्छकारि तुम्हे अम्ह अणुओगो अणुन्नाओ, इच्छामो अणुसहिति सीसेण भणिए गुरू भणइ 'संमं अवधारय, अन्नसिं च पवेयह' चउत्थे 'तुम्हाणं पवेइओ, संदिसह साहणं पवेएमि' पंचमे एगनमुक्कारेणं समवसरणं गुरुं च पइक्खिणेइ, एवं तिण्णि वारा, छट्टे तुम्हाणं पवेइओ साहूणं पवेइओ संदिसह काउस्सग्गं करेमि' सत्तमे 'अणुओगाणुजाणावणियं करेमि काउस्सग्ग'मिच्चाइणा उस्सग्गे कए गुरुसमप्पियनिसिज्जाजुओ गुरुं तिपयक्खिणीकरिय वंदित्ता गुरुदाहिणभुयासणे निसिज्जाए अ निसीयइ, तओ निसण्णस्स लग्गवेलाए दाहिणसवणे गुरू गुरुपरंपरागए मंतपए तिणि वारे परिकहेइ, तओ वहुंतियाओ तिणि अक्खमुट्ठीओ देइ, करयलपुडे सीसो ताओ उवउत्तो गिण्हइ, Jain Education Intel For Private & Personel Use Only INMarjainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१५९॥ तओ गुरू तस्स नामं करिय निसिजाओ उट्ठेह, सीसो तत्थ निसीअइ, अहासंनिहीयसंघसहिओ गुरू तस वंदणं देइ, इदं च तुल्यगुणख्यापनार्थमुभयोरपि न दोषाय, यदाह - "आयरियनिसिज्जाए, उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणत्थं, न तया दुद्वं दुवेहंपि ॥ १ ॥" तओ 'वखाणं करेह'त्ति गुरुणा वृत्ते तत्थ ठिओ चेव अहिणवसूरी नंदिमाइयं परिसाणुरूवं वा वक्खाणं करेइ, तस्समत्तीए संघो तं बंदइ, तओ निसिजाओ उट्ठेइ, गुरवो तत्थ निसीइत्ता उववूहंति, यथा- 'धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवद्दुर्भिदश्चायं, महाभाग ! जिनागमः ॥ १ ॥ इदं चारोपितं यत्ते, पदं तत्संपदां पदम् । श्रीगौतमसुधर्मादिमुनिसिंह| निषेवितम् ॥ २ ॥ धन्येभ्यो दीयते भद्र !, धन्या एवास्य पारगाः । धन्या गत्वाऽस्य पारं च, पारं गच्छन्ति संसृतेः ॥ ३ ॥ भीतं संसारकान्तारात्, साधुवृन्दमिदं मुदा । विमोचने समर्थस्य, भवतः शरणागतम् ॥ ४ ॥ अतो विधेयं यत्नेन, सारणावारणादिना । अपायपरिहारेण, संसारारण्यपारगम् ॥ ५ ॥ ( एवं च तं उवबूहिय विणेयजणोवि अणुसासियो, यथा- युष्माभिरपि नैवैष, सुस्थबोहित्यसन्निभः । संसारसागरोत्तारी, विमो| क्तव्यः कदाचन ॥ १ ॥ प्रतिकूलं न कर्त्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥ २ ॥ अन्यथा जगद्बन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना घोरा, भवेदत्र परत्र च ॥ ३ ॥ ततः कुलवधून्यायात् कार्ये निर्भत्सितैरपि । यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः ! ॥ ४ ॥ ते ज्ञानभाजनं धन्यास्ते हि निर्मलदर्शनाः । ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः ॥५॥ इइ अणुसट्ठि काउं दोवि निरुद्धं करेंति, " गणानुयोगानुज्ञाधि० ॥ १५९ ॥ Page #335 -------------------------------------------------------------------------- ________________ दोवि सज्झायस्स कालस्स य पडिक्कमंति ॥ आचार्यस्य पञ्चैतेऽतिशया व्यवहारग्रन्थेऽभिहिताः-"भत्ते पाणे धोवण, पसंसणा हत्थपायसोए अ । आयरिए अइसेसा, अणाइसेसा अणायरिए॥१॥ उप्पन्ननाणा जह नो अडंती, चुत्तीसबुद्धाइसया जिणिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इद्धिमं तु ॥२॥ गुरुहि-10 डणमि गुरुगा, वसभे लहुगाऽनिवारयंतंमि । गीआगीए गुरुलहु, आणाईआ बहू दोसा ॥३॥ पंचवि आयरि-18 आई, अच्छंति जहन्नएवि संथरणे । एवंपि संथरते, सयमेव गणं अडइ गामे ॥६॥” इति ॥१३२ ॥ एवमनु-181 योगे दत्ते सति अनुयोगाचार्यों यथा व्याख्यानं करोति तथाऽऽह| ततोऽसौ नित्यमुद्युक्तः, कार्ये प्रवचनस्य च । व्याख्यानं कुरुतेऽर्थेभ्यः, सिद्धान्तविधिना खलु ॥१३३॥ 'ततः' आचार्यपददानानन्तरं 'असौ' आचार्यो 'नित्यं' निरन्तरं 'प्रवचनस्य सिद्धान्तस्य संघस्य वा 'कार्य' प्रयोजने 'उद्युक्तो व्यापृतः 'चः' एवार्थे 'अहेभ्यो' योग्यशिष्येभ्यः 'सिद्धान्तविधिना सिद्धान्तोक्तविधिना 'खलु'निश्चयेन 'व्याख्यानं 'कुरुते' विदधातीति संटङ्कः, योग्याश्च सर्वत्रारक्तद्विष्टा बुद्धियुक्ता परलोकभीरवः सामान्येन सिद्धान्तश्रवणस्य, यतस्ते सर्वत्रासहं न कुर्वते सूक्ष्मबादरान दोषान् प्रपद्यन्ते, हडवदवनता धन्या अज्ञानसलिलादुत्तरन्ति चेति, प्राप्तादयश्च सूत्रविशेष प्रति योग्याः, प्राप्तश्चात्र कल्पिको भण्यते, स पुनरावश्यकादिसूत्रकृतान्तं सूत्रं यद् येनाधीतं स, तस्यैव, सूत्रकृतान्तग्रहणं तर्कपरिकर्मितमतिश्रोत्रपेक्षया, छेदश्रुता Join Education in For Private & Personel Use Only Now.jainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ धर्मग्र अधिकारः ३ ॥१६०॥ Jain Education Inte दिश्रवणे खसमयप्राप्तेऽपि भावयुक्तः प्रियधर्माऽवद्यभीरुः पारिणामिकश्चाधिकारी, पारिणामिको युत्सर्गापवादौ यथाविषयविभागमौचित्येन व्यवस्थापयतीति, ईदृशं प्रति छेदादिव्याख्यानं सम्यग्बोधादिहेतुत्वेन हितं, अतिपरिणामकापरिणामको प्रति तु चित्रकर्मदोषेणाहितमेव विज्ञेयं, तयोस्तत एवानर्थ भावात्, यत्पूज्याः - 'आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इंअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥ "न्ति, न परम्परयाऽपि ताभ्यां श्रोतॄणां शुद्धपुरुषार्थलाभः, अनादेर्मिथ्याभिनिवेशस्य सुलभत्वात्, तस्मादुपसंपन्नानामुक्त गुणयुक्तानां सूत्रार्थादिक्रमेण सुनिश्चितं व्याख्यानं कार्यं, न शुकप्रलापप्रायं, उपसंपद्विधिस्तु व्याख्यातपूर्व एव, अथ व्याख्यानयितव्यं तथा यथा श्रोतुरधिगमो भवेद्, आगमिकमागमेन, युक्तिगम्यं तु युक्तया, तत्र 'खर्गेऽप्सरस उत्तराः कुरव' इत्याद्यागमिकं, देहमात्रपरिमाण आत्मेत्यादि तु यौक्तिकं, तदाहु:- "आणागेज्झो अत्थो, आणाए चैव सो कहे अधो । दिट्ठतिउ दिट्टंता, कहणविहि विराहणा इहरा ॥ १ ॥ जो हेउवायपक्खंमि हेउओ आगमे अ आगमिओ । सो ससमयपण्णवओ, सिद्धंतविराहगो अण्णो ॥ १ ॥ " ति । किंबहुना ?, निश्चयाद्यनेकनयार्थप्रधानं तथा व्याख्यानमतिसंवेगकरं कार्यं यथा मार्गदेशके भगवति सर्वज्ञे संप्रत्ययो भवति श्रोतॄणामिति । अत्रोपेत्य वितथकरणं विषादितुल्यं विपाकदारुणत्वात्, आज्ञायोगश्च मंत्रः समस्तदोषापनायकत्वात् तस्मा| देतस्मिन्नपि काले आज्ञाकरणेऽमूढलक्ष्यैः शक्त्या यतनीयं । अत्र व्याख्यानविधिः 'मज्जनिसिज्जे' त्यादिनोपसंपत्सामाचार्यामुक्त एव । एवं योग्यशिष्येभ्यो व्याख्यानं नन्द्यादिसूत्रस्य दृष्टिवादस्य तदुद्धृतस्य स्तवपरिज्ञा गणानुयोगानु ज्ञाधि० ॥ १६०॥ Page #337 -------------------------------------------------------------------------- ________________ अधिपूर्व गण अन्यस्य' पलायो, रणयोगी देर्वा विधेयं, येन निपुणधीगम्यार्थावबोधेन प्रबलसंशयचक्रवालनिरासेन शासनशोभावृद्धिर्भवतीतिपरमार्थः 18॥१३३ ॥ इयमनुयोगानुज्ञा व्याख्याता । अथ गणानुज्ञारूपसापेक्षयतिधर्म व्याचिख्यासुरिदमाह एतस्यैव गणानुज्ञाऽन्यस्य वा गुणयोगिनः। गुरुणा विधिना कार्या, गुणयोगी त्वयं मतः॥१३४॥ । 'एतस्यैव' आचार्यपदे स्थापितस्यैव 'वा' अथवा 'अन्यस्य' अपरस्य गुणयोगिनः-गुणसम्बन्धवतः 'गुरुणा'18 स्थापकाचार्येण 'विधिना' वक्ष्यमाणविधिपूर्व 'गणानुज्ञा' गच्छाधिपतितेत्यर्थः 'कार्या' विधेया, तत्र गुणयोगी 'तुः' विशेषणे 'अयं च वक्ष्यमाणो 'मतः' प्रज्ञप्तो जिनैरितिशेषः॥१३४ ॥ तमेवाह सूत्रार्थज्ञः प्रियदृढधर्मा सर्वानुवर्तकः । सज्जातिकुलसंपन्नो, गम्भीरो लब्धिमांस्तथा ॥ १३५॥ संग्रहोपग्रहपरः, श्रुतरागी कृतक्रियः। एवंविधो गणवामी, भणितो जिनसत्तमैः ॥१३६॥ युग्मम्। ६ सूत्राी जानातीति सूत्रार्थज्ञः-सूत्रार्थपरिनिष्ठितः, सूत्रार्थपरिज्ञाननिष्पन्नचतुर्भङ्गयां तृतीयभङ्गवर्तीत्यर्थः शेषगुणानामनुगमेऽपि छेदार्थानामपारगत्वे शास्त्रे भावा (अनाभाव्य) व्यवहारित्वप्रतिपादनात् , तथा च व्यव-18 हार-भाष्यदशमोद्देशक:-"जो सुअमहिजइ बहुं, मुत्तत्थं निउणं णयाणाइ । कप्पे ववहारंमि अ, सो न पमाणं| सुअहराणं ॥१॥ जो सुअमहिज्जइ बहुं, सुत्तत्थं निउणं विआणाइ । कप्पे ववहारंमि अ, सो उ पमाणं सुअहराणं ॥२॥ कप्पस्स उ णिज्जुत्तिं, ववहारस्सेव परमणिउणस्स । जो अत्थओ ण याणइ, ववहारी सो णऽणुण्णाओ Jain Education into-O For Private & Personel Use Only jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ ॥३॥ कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमणिउणस्स । जो अत्थओ विआणइ, ववहारी सो अणुण्णाओ| गणानुअधिकारः ॥४॥” अव्यवहारिणश्च द्रव्यभावाभ्यामपरिच्छदवाझ्यवहारतृतीयोद्देशके गणानुज्ञाया निषेध उक्तः। तथा च | योगानु३ तत्पाठः-"भिक्खू इच्छिज्जा गणं धारित्तए भगवं च से अपलिच्छन्ने, एवं से णो कप्पइ गणं धारित्तए"त्ति ॥8| ज्ञाधि० द्रव्यपरिच्छदः सचित्तादिस्त्रिविधः, तत्र सचित्तः शिष्यादिरचित्त उपधिर्मिश्रश्चोभयसमवायादिति, भावप-18 ॥१६॥ |रिच्छदश्च दर्शनं ज्ञानं चारित्रं तपो विनयश्चेति, एतदुभयपरिच्छदोपेत एव गणधारी सुव्यवहारी भवति, तस्मात्सूत्रार्थवित्त्वमेव मुख्यो गुण इति फलितं । गणधारणेच्छापि निर्जरार्थ परिच्छन्नस्यैव युक्ता, न त्वपरि च्छन्नस्य, अत एवापरिपूर्णोचिताध्ययनेऽपरिपूर्णत्रिवर्षपर्याये च शिष्ये शेषश्रुताध्ययनमिच्छति सति कारणेन || गणानुज्ञा व्यवहारतृतीयोद्देशके उक्ता, तथा च सूत्रम्-"णिरुद्धवासपरिआए समणे निग्गंथे आयरिअउवज्झ-IS ताए उद्दिसित्तए, समुच्छेअकप्पंसि, तत्थ णं आयारपकप्पस्स देसे अहिन्जिए भवइ, देसे णो अहिजिए, अहि| जिस्सामित्ति अहिजिज्जा, एवं से कप्पइ आयरिउवज्झायत्तं उद्दिसित्तए"त्ति । 'णिरुद्धवासपरिआएं' इत्यस्य निरुद्धो-विनाशितो वर्षपर्यायो यस्य स तथाऽपरिपूर्णत्रिवर्षपर्याय इत्यर्थः । पर्याप्तं विस्तरेण । तथा प्रिय-इष्टो| दृढः-अक्षोभ्यो धर्मो यः स तथा, एतदुभयविशेषणनिष्पन्नचतुर्भङ्गयां तृतीयभङ्गवती, तथा सर्वाननुवर्तयतीति| ॥१६॥ सर्वानुवर्तकः-सर्वमनोऽनुवृत्तिकर्ता तथा 'सज्जातिकुलसंपन्नः' सती-शोभने जातिकुले-मातृपितृपक्षी ताभ्यां 8 |संपन्न:-संयुक्तः, तथा 'गम्भीरो' महाशयः तथा 'लब्धिमान्' उपकरणादिलब्धियुक्तः, तथा 'संग्रहोपग्रहपर' Jain Education Interational Page #339 -------------------------------------------------------------------------- ________________ 'संग्रह' उपदेशादिना शिष्यादेरुपष्टम्भदानं उपग्रहश्च वस्त्रादिना तयोः 'पर' तत्परः, एतेन द्रव्यभावाभ्यामुपष्टम्भ उक्तः। 'सर्वोभयलोकहितः' अत्र चतुर्भङ्गी-यथा यः साधूनां वस्त्रपात्रभक्तादिकं पूरयति न पुनः |संयमे सीदतः सारयति स इहलोके हितो न परलोके १, यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न वस्त्रान्नादिकं प्रयच्छति स परलोके हितो नेह लोके २, यो वस्त्रपात्रभक्तपानादि सर्वमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके परलोके च हितो ३, यस्तु न वस्त्रपात्रादिकं पूरयति न च संयमयोगे सीदतः सारयति स नेहलोके हितो नापि परलोके ४, अत्रास्तां चतुर्थभगवर्ती, आद्यभंगवलंपि त्याज्यः, यदुक्तं व्यवहारभाष्य-"जीहाएवि लिहंतो, ण भद्दओ जस्स सारणा णस्थि । दंडेणवि ताडतो, स भद्दओ सारणा जत्थ ॥१॥” इति, तथा 'श्रुते' प्रवचने 'रागो' भक्तिर्यस्य स श्रुतरागी तथा 'कृता' अभ्यस्ता 'क्रिया' प्रतिलेखनादिका येन स कृतक्रियः ‘एवंविधः' एवंप्रकारो 'गणवामी' गणनायको 'जिनसत्तमैः' जिनेन्द्रैिः 'भणितः' उक्तः॥१३६ ॥ इत्युक्ता गुणिमुखेन गणधरगुणाः, अथ प्रसंगतःप्रवर्तिनीगुणानाहIs गीतार्था कुलजाऽभ्यस्तसस्क्रिया पारिणामिकी । गम्भीरोभयतोवृद्धा, स्मृताऽऽर्याऽपि प्रवर्तिनी ॥१३७॥ 'गीतार्थी श्रुतविभागमधिकृत्य तथा 'कुलजा' विशिष्टकुलजाता तथा अभ्यस्ता सत्क्रिया यया सा तथा, तथा 'पारिणामिकी' उत्सर्गापवादविषयज्ञा तथा 'गम्भीरा' अलब्धमध्या तथा 'उभयतो' दीक्षावयोभ्यां 'वृद्धा' Ope000000000000000000000/et मितिलेखनादिका येन स कृतमाश्रुते' भवचने रागो' भक्तिसारणा णत्थि । दंडेणवि ताला Jain Education inst all For Private & Personel Use Only ww.jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ ty धर्मसंग्रहे स्थविरा चिरदीक्षिता परिणतेत्यर्थः, ईदृशी 'आर्याऽपि संयत्यपि प्रवर्तिनी 'स्मृता' प्रोक्तति सम्बन्धः । अत्रापि गणानुअधिकारः गणानुज्ञायां विधिः सामाचारीतो ज्ञेयः, तथाहि-उक्तगुणयुक्तस्य पूर्वस्थापिताचार्यस्य तत्कालस्थापितस्य योगानु वा गणानुज्ञां करोति "तत्थ पसत्थेसु तिहिकरणाइएसु गुरुपुरओ खमासमणपुवं सीसो भणइ 'इच्छाकारि ज्ञाधि० तुम्हे अम्ह दिगाइअणुजाणावणियं नंदिकरावणियं वासनिक्खेवं करेह' इत्यादि प्राग्वच्चैत्यवन्दनावन्दनक॥१६॥ पूर्व कायोत्सर्गकरणं नन्द्याकर्षणं गन्धदानं सप्तक्षमाश्रमणदानं ततः कायोत्सर्गानन्तरं सूरिसमीपे उपविष्टस्या-18 भिनवगणधरस्य साध्वादयो वन्दनकं ददति, ततो मौलो गुरुस्तस्यानुशास्तिं दत्ते, जहा-"संपाविऊण परमे, नाणाई दुहितायणसमत्थे । भवभयभीआण दढं, ताणं जो कुणइ सो धन्नो ॥१॥ अन्नाणवाहिगहिआ, जइवि न सम्मं इहाउरा हुँति । तहवि पुण भावविजा, तेसिं अवणिति तं वाहि ॥ २॥ तं तोऽसि भावविजो, भवदुक्खनिवीडिआ तुहं एए । हंहि सरणं पवन्ना, मोएअवा पयत्तणं ॥३॥” गच्छस्य शिक्षा पुनरेवम् "तुन्भेहिंपि न एसो, संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्यवाहो, जत्तेण सया न मोत्तवो ॥१॥ नाणस्स होइ |भागी, थिर० ॥२॥ एवं चिअ वयणेणं, अणुसहि कुणइ इत्थ आयरिओ। तह अजचंदणमिगावईण साहेइ 1 परमगुणे ॥३॥" ॥ १३७॥ इति । अथोक्तगुणविरहे स्थापनायां दोषमाह 2॥१६॥ एतद्गुणवियोगे तु, गणीन्द्रं वा प्रवर्तिनीम् । स्थापयेत्स महापाप, इत्युक्तं पूर्वसूरिभिः ॥१३८॥ Jain Education in LA! W ww.jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ स्पष्टार्थः । उक्तं च पंचवस्तुके-एअगुणविप्पमुक्को, जो देइ गणं पवत्तिणिपयं वा । जोवि पडिच्छह नवरं, सो |पावइ आणमाईणि ॥१॥ बूढो गणहरसहो, गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवइ अपत्ते, जाणतो सो महापावो ॥२॥ एव पवत्तिणिसद्दो, जो बूढो अज्जचंदणाईहिं ।जो तं ठवह अपत्ते, जाणतो सो महापावो ॥३॥" गणनिक्षेपयोग्याश्च गुणा यद्यपि महानिशीथे भूयस्तरा उक्तास्तथाहि-"से भयवं केरिसगुणजुत्तस्स |णं गुरुणो गच्छणिक्खेवणं काय?, गोजे णं सुब्बए जेणं सुसीले जे णं दढवए जे णं दढचरिते जे णं आणिदिअंगे जे णं अरहे जेणं गयरागे जे णं निहिअमोहमिच्छत्तमलकलंके जे गं उवसंते जे णं सुविनायजग-18 | हिइए जे णं सुमहावेरग्गमग्गसंलीणे जेणं इत्थिकहापडिणीए जेणं भत्सकहापडिणीए जेणं तेणकहापडिणीए जे णं रायकहापडिणीए जेणं जणवयकहापडिणीए जे णं अचंतमणुकंपसीले जे णं परलोगपञ्चवायभीरू जेणं कुसीलपडिणीए जेणं विनायसमयसम्भावे जेणं गहिअसमयपेयाले जे णं अहन्निसाणुसमयठियखंताईअहिंसालक्खणदसविहसमणधम्मे जेणं उजुत्ते अहन्निसाणुसमयं दुवालसविहे तवोकम्मे जे णंसुओवउत्ते सययं पंचसमिइसु जे णं सुगुत्ते सययं तिसु गुत्तीसु जेणं आराहगे ससत्तीए अट्ठारसण्हं सीलंगसहस्साणं जे णं अविराहगे एगतेणं ससत्तीए सत्तरसविहस्सणं संजमस्स जेणं उस्सग्गरुई जे णं तत्तरुई जे णं समसन्तुमित्तपक्खे जेणं सत्तभयठाणविप्पमुक्के जे णं अट्ठमयट्ठाणविप्पजढे जे णं नवण्हं बंभचेरगुत्तीणं विराहणाभीरू जे गं बहुसुए जेणं आरिअकुलुप्पन्ने जेणं अदीणे जेणं अकिविणे जेणं अणालसिए जेणं संजइवग्गस्स सपडि(व)क्खे Jain Educati o n S ww.jainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ गणानुयोगानु |ज्ञाधि 00000 धर्मसंग्रह जेणं सययं धम्मोवएसदायगे जे णं सययं ओहसामायारीपरूवए जे णं मेरावढिए जे णं असामायारीभीरू अधिकारःजेणं आलोअणारिहे पायच्छित्तदाणपयच्छणक्खमे जे णं वंदणमंडलीविराहणजाणगे जे णं पडिक्कमणमंडलि- विरा जेणं सज्झायमंड० जे णं वक्खाणमं० जे णं आलोअणामं० जे णं उद्देसमं० जेणं समुद्देसम जे णं पवजाविराहणजाणगे जेणं उवट्ठावणाविजे णंउद्देससमुद्देसाणुन्नावि० जे णं कालखेत्तदवभावभवंतरवियाणगे| ॥१६३॥ जे णं कालखेत्तदवभावालंबणविप्पमुक्के जे णं सबालवुद्धगिलाणसेहसिक्खगसाहम्मिअअजावट्टावणकुसले जेणं परूवगे नाणदंसणचरित्ततवगुणाणं जे णं झरए धरए पभावगे नाणदंसणचरित्ततवोगुणाणं जे णं दढसंमत्ते जेणं सययं अपरिसाई जे णंधिइमं जेणं गंभीरे जे णं सुसोमलेसेजे णं दिणयरमिव अणभिभवणीए तवतेएणं जेणं सरीरोवरमेवि छक्कायसमारंभविवजी जे णं तवसीलदाणभावणामयचउबिहधम्मंतरायभीरू जे णं सवासायणाभीरू जे णं इड्डिरससायागारवरोद्दट्टज्झाणविमुक्के जे णं विप्पमुक्के जे णं सवावस्सगुजुत्ते जे णं सविसेसलद्धिजुत्ते जेणं आवडिअपिल्लिआमंतिओवि णाऽऽयरेज्जा अवजं जे णं णो बहुणिद्दे जे णं णो बहुभोई जेणं सवावस्सगसज्झायज्झाणपडिमाभिग्गहे जे णं घोरपरीसहोवसग्गेसु जिअपरीसहे जे णं सुपत्तसंगहसीले जे णं अपत्तपरिट्ठावणविहिन्नू जे णं अणट्ठयबोंदी जे णं परसमयससमयसम्मवियाणगे जे णं कोहमाणमायलोहममकाररइहासखेडुकंदप्पणाहिअवादविप्पमुक्के धम्मकही संसारवासविसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भव्वसत्ताणं सेणं गच्छणिक्खवणजोग्गे सेणं गणी से णं गणहरे से णं तित्थे से णं तित्थयरे सेणं 0000000 ॥१६३॥ Page #343 -------------------------------------------------------------------------- ________________ Jain Education Inter अरहा से णं केवली से णं जिणे से णं तित्थुवभासगे से णं वंदे से णं पुज्जे से णं नम॑सणिज्जे से णं दट्ठवे से परमपवित्ते से णं परमकल्लाणे से णं परममंगल्ले से णं सिद्धी सेणं मुत्ती से णं सिवे सेणं मोक्खे से णं ताया से णं संमग्गे से णं गई से णं सग्गे से णं सिद्धे बुद्धे मुत्ते पारगए देवे देवदेवे, एअस्स गो० गणणिक्खेवं कुज्जा, | एअस्स णं गणणिक्खेवं कारवेज्जा, एअस्स णं गणणिक्खेवं समणुजाणिज्जा, अन्नहा णं गो० आणा भंगेत्ति” तथापि कालोचिता दृढमहाव्रतत्वशुद्धगीतार्थत्वसारकत्वादिरूपा ( गुणाः ) जघन्यतोऽपि द्रष्टव्याः, यत उक्तं सपूर्वपक्षं व्यवहारभाष्ये- "पुखं वण्णेऊणं, दीहपरियायसंघयणसद्धं । दसपुवीए धीरे, मज्जाररुअप्परूवणया ॥ १ ॥ व्याख्या- पूर्व आचार्यपदयोग्यस्य दीर्घः पर्यायो वर्णितः, संहननं चातिविशिष्टं श्रद्धा चाप्युत्तमा, आगमत आचा र्यपदयोग्या दशपूर्विका धीरा बुद्धिचतुष्टयेन राजमानाः, एवं वर्णयित्वा यदिदानीं प्ररूपयत त्रिवर्षपर्याय आचारप्रकल्पधरः उपाध्यायः स्थाप्यते पंचवर्षपर्यायो दशाकल्पव्यवहारधर इत्यादि, सैषा प्ररूपणा मार्जाररुतं, यथा | मार्जारः पूर्वं महता शब्देनाऽऽरटति, पश्चाच्छनैः शनैः स्वयमपि श्रोतुमशक्यं, एवं त्वमपि पूर्वमुच्चैः शब्दितवान् पश्चाच्छनैरिति । सूरिराह - सत्यमेतत्, केवलं पूर्वं अतिशयितवस्तुस्थितिमधिकृत्योक्तं, संप्रति तु कालानुरूपं | प्रज्ञाप्यत इत्यदोषः । तथा चात्र दृष्टान्ताः - 'पुक्खरणी आयारे, आणयणा तेणगा य गीअत्थे । आयरिअंमि उ एए, आहरणा हुंति णायवा ॥ १ ॥ सत्थपरिन्नाछक्काय अहिगमे पिंड उत्तरज्झाए । रुक्खे अ वसभगावो, | जोहा सोही अ पुक्खरणी ॥ २ ॥ पुक्खरणीओ पुत्रिं, जारिसया उ ण तारिसा इण्हि । तहविअ पुक्खरणीओ, Page #344 -------------------------------------------------------------------------- ________________ धर्मसंग्रह हवंति कजाई कीरंति ॥३॥ आयारपकप्पो अ नवमे पुवंमि आसी सोही अ । तत्तोविअ निज्जूढो, इआणि गणानअधिकारःतो इह स किं न भवे? ॥४॥ तालुग्घाडणिओसोवणाइविजाहिं तेणगा आसी । इम्हि ताउ न संती, तहावियोगान किं तेणगा ण खलु ? ॥५॥ पुविं चउदसपुच्ची, इण्हि जहण्णो पकप्पधारी अ । मज्झिमग कप्पधारी, कह सोज्ञाधिक उण होइ गीअत्थो? ॥६॥ पुट्विं सत्थपरिणा, अहीअपढिआइ होउवट्ठवणा। इहि छज्जीवणिया किं साउन ॥१६४॥ होउबट्ठवणा?॥७॥ बितिअंमि बंभचेरे, पंचम उद्देस आमगंधमी ॥ सुत्तमि पिंडकप्पी इह पुण पिंडेसणाए उ| ॥७॥पूर्व आचारान्तर्गते लोकविजयनानि द्वितीयेऽध्ययने यः पंचम उद्देशकस्तस्मिन् यदामगन्धिसूत्रम्"सवामगन्धं परिन्नाय निरामगंधो परिवए"त्ति, तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत्, इदानीं पुनर्दशवकालिकान्तर्गतायां पिण्डैषणायां सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति, "आयारस्स उ उवरिं, उत्तरझयणाओ आसि पुविं तु । दसवेआलिअ उवरिं, इआणि ते किं न होती उ?॥९॥ मत्तंगाइ तरूवर, न संति इहि न होंति किं रुक्खा। महजूहाहिवदप्पिअपुर्वि वसभा ण पुण इण्हिं ॥१०॥ पुचिं कोडीबद्धा, जहाविअ नंदगोवमाईणं । इण्हिं न संति ताई, किं जूहा ते न होंती उ? ॥११॥ साहस्सी मल्ला खलु, महपाणा आसि पुरजोहा उ । तत्तुल्ल नत्थि इण्हिं, किं ते जोहा ण होती उ ? ॥१२॥ पुचिं छम्मासेहि, परिहारेणं च आसि सोही उ । सुद्धतवेणं निविइआइ इहि विसोही अ ॥१३॥ 'परिहारेण'न्ति ॥१६॥ परिहारतपसा । किह पुण एवं सोही, जह पुचिल्लासु पच्छिमासुं वा । पुक्खरणीसुं वत्थाइआणि सुझंति तह! Jain Education Intel For Private & Personel Use Only Page #345 -------------------------------------------------------------------------- ________________ सोही ॥१४॥ एवं आयरिआई, चउदसपुत्वादि आसि पुर्वि तु। इहि जुग्गणुरूवा, आयरिआहुति णायवा॥१५॥" कालोचितगुणेष्वपि गीतार्थत्वगुणः सारकत्वगुणश्च तावदवश्यमपेक्षितः, यत उक्तम्-“कालाइवसा इक्काइगुणविहीणोऽवि सुद्धगीअत्थो । ठाविजइ सूरिपए, उज्जुत्तो सारणाइसुं ॥१॥"ति ॥ युक्तं चैतद्यतो गीतार्थाभ्यु| पगमानभ्युपगमाभ्यामेव गुरुणा दत्ताया अदत्ताया वापि आचार्यत्वादिरूपाया दिशोऽवस्थानाऽनवस्थाने सूत्रे व्यवस्थिते, तथा च व्यवहारभाष्यम्-आसुक्कारोवरए, अठाविए गणहरे इमा मेरा । चिलिमिलिहत्थाणुन्ना, परि-19 भवसुत्तत्यहावणया ॥१॥ अस्या अर्थ:-आशुकारेण-शूलादिनोपरत:-कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं-वक्ष्यमाणा मेरा-मर्यादा, तामेवाह-चिलिमिली'त्यादि आशुकारोपरत आचार्यो यवनिकान्तरितः प्रच्छन्नः कार्यो, वक्तव्यं आचार्याणामतीवाशुभं शरीरंवाचापि वक्तुं न शक्नुवंतीति, ततो यो गणधरपदार्हस्तं यवनिकाया बहिः स्थापयित्वा सूरयो भण्यन्ते को गणधरः स्थाप्यतां?' एवं चोक्त्वा यवनिकान्तरस्था गीतार्था आचार्यहस्तं उपर्युन्मुखं कृत्वा स्थाप्यमानगणधराभिमुखं दर्शयन्ति, वदन्ति च 'गणधरत्वमेतस्यानुज्ञातं, परं वाचा न वक्तुं शक्नुवन्ति' एषा हस्तानुज्ञा, तत एतस्योपरि वासा निक्षिप्यन्त, स्थापित एष गणधर इति, पश्चात् कालगता आचार्या इति प्रकाश्यते । परिभवसुत्तत्थहावणया' इति ततो येऽभिनवस्थापिताचार्यस्य परिभवोत्पादनबुद्ध्याऽऽचार्योंचितं विनयं न कुर्वन्ति तेषां सूत्रमर्थ वा हापयति, न, ददातीत्यर्थः । अत्र हि परमार्थतो गुर्वदत्तापि स्थविरैरेव दिग दत्तेति । अथ गुरुदत्तापि नाङ्गीक्रियते गीतार्थः For Private Personal Use Only N w Jain Education Inter .jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः गणानुयोगानुज्ञाधि. ॥१६५॥ तद्यथा-एष आचार्यपदे स्थापनीय इत्याचार्यस्यैव वचने दोषगुणी ज्ञात्वा स्थविराणां आचार्यपदस्थापने सूत्रे भजना श्रूयते, तथा च स्थविरानुमतिरेव दिगदाने प्रधानमिति सिद्धं, अत्र चेदं सूत्रं व्यवहारचतुर्थोद्देशके"आयरिअउवज्झाए गिलायमाणे अण्णयरं वइजा-अजो! मए णं कालगयंसि समाणंसि अयं समुक्कसिअन्वे, से अ समुक्कसणारिहे समुक्कसिअन्वे, से अ णो समुक्कसणारिहे णो समुक्कसिअन्वे, अत्थि अ इत्थ केइ अण्णे समुक्कसणारिहे से समुक्कसिअन्वे, णत्थि अ इत्थ केइ समुक्कसणारिहे से चेव समुक्कसिअन्वे, तंसि च णं समुकझुसि परो वइजा 'दुस्समुक्कडे अजो! णिक्खिवाहि' तस्स णं णिक्खिवमाणस्स अणिक्खिवमाणस्स वा णत्थि केह छेए वा परिहारिए वा, जे ते साहम्मिआ अहाकप्पेणं अब्भुट्टेति तेसिं तप्पत्तिए छेए वा परिहारे वा.' अस्यार्थ: आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन्नन्यतरमुपाध्यायप्रवर्तिगणावच्छेदकभिक्षूणामन्यतमं पूर्व कुत-| |श्चिद्धेतोरसमुत्कर्षितवान्, सापेक्षः सन् वदेद् आर्य! मयि कालगते सत्ययं 'समुत्कर्षयितव्यः' आचार्यपदे स्थापनीयः, स च परीक्ष्य समुत्कर्षणा) भवति ततः समुत्कर्षयितव्यः, अथ यदि गारवेच्छाऽसमाधिमरणभीत्युत्पादननिमित्तकगणदानानुमतिकत्वभिन्नदेशीयत्त्वपरुषभाषणादिभिर्हेतुभिः प्रागनुमतोऽपि गुरोर्न समुत्कर्षयितव्य इति ज्ञातः स न समुत्कर्षयितव्यः, यश्च पूर्व समीहितः सत्यपि मधुरत्वेऽसंग्रहशीलो वाचकत्वनिष्पादकत्वोभयगुणविकलश्च सोऽपि न स्थाप्यते, यदिवाऽऽचार्याणां सर्वेऽपि शिष्या अनिर्माता इति प्रातीच्छिकस्तैरन्तसमये स्थाप्यते, मम शिष्ये निर्मापिते त्वया गणधरपदं निक्षेप्तव्यमित्यभ्युपगमकारणपूर्वकं, यो वा पवइजा दुवा .जेते साहाना ग्लायन्नन्य मयि कालगत अथ यदि गारव सापेक्षः सन् व ततः समुत्कर्षयितव्य हेतुभिः प्रागनुमतशीलो वाचकत्व ॥१६५॥ Jain Education Intl For Private & Personel Use Only totww.jainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ निर्मातः स्खशिष्योऽनिर्माते बहुभागे शिष्यान्तरे तत्र निर्मापिते उक्ताभ्युपगमकारणपूर्वकं स्थाप्यते, एतयोर्द्वयोः प्रतिज्ञासमाप्तौ गणधरपदमनिक्षेपतश्छेदः परिहारः सप्तरात्रं वा तप इति प्रासंगिकं प्रतिपत्तव्यं, अथ य आचार्येण समुत्कर्षयितव्यतयोक्तः, स च कालगते आचार्येऽभ्युद्यतविहारमभ्युद्यतमरणं वा प्रतिपत्तुमुत्स-1 हते, तदाऽस्ति चेदत्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हः, स समुत्कर्षयितव्यः, नास्ति चेदन्यः समुत्कर्षणाह18| स्तदा गीताथै ः यावद्गीतार्थनिर्मापणं गणधरपदं पालयत यूयं, तस्मिन्निर्मापिते च सति भवतां यत् प्रतिभासते तत् कुरुत' इत्यभ्यर्थनापुरःसरं स एव समुत्कर्षयितव्यः, एवमुक्ते गणधरपदं प्रतिपद्य कश्चिदेको निर्मापितः पश्चात्तस्य चित्तं जातं 'अभ्युद्यतविहाराद्गच्छपरिपालनं विपुलतरनिर्जराद्वारं' इत्थं व्यवसिते तत्र गीतार्था ब्रुवते-निक्षिप गणधरपदं' स प्राह-'न निक्षिपामि, किन्विच्छामि गच्छं पालयितुमिति एवमुक्त क्षुभ्यन्तो वदंति ये दुःसमुत्कृष्टं तव गणधरपदं तव रुचितमेतत्परं त्वस्माकंन रोचत इति, तेषां चत्वारो गुरुकाः, अनिर्मा|पिते गणधरत्वं निक्षिपत्यपि त एव, अगीतार्थत्वेन गच्छसाधवो यत्सेविष्यन्ते तदपि चाधिकं, निर्मापिते च तत्र निक्षिपतो न छेदः परिहारो वा सप्तरात्रं वा तपः, ये तु खगच्छसाधवस्तं स्वगच्छसाधुं प्रातीछिकं च पूर्वस्थापितं यथाकल्पेन कृतिकर्मादिना नाभ्युपतिष्ठन्ते तेषामपि छेदः परिहारो वा सप्तरात्रं वा तप इति संक्षेपः। नन्वेवं गुरुदत्ताया दिशो गीताफरपहरणे गुर्वाज्ञाभङ्गः इति चेन्मैवं, प्रकृते भावानुज्ञाया एव ग्रहणात्, भावमपेक्ष्येव गुरुणा दिग्दानात्, तदभावे गुर्वाज्ञाया एव तत्राभावात्, किंच-दुष्टस्य सतस्त्यागः कर्त्तव्यः एषापि Jain Education Intel For Private & Personel Use Only Oww.jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ अधिकारः ज्ञाधि० ॥१६६॥ हन्त गुर्वाज्ञैवेति दुर्व्यवहारे दिगनपहार एव गुर्वाज्ञाभङ्गः स्यात्, यदपि च महानिशीथे कुगुरोः सङ्घबाह्य-18 गणानुकरणमुक्तं तदपि कथं दिगपहारं विना घटते, अतो गुरोर्भगवतश्चैकैवेयमाज्ञेति स्थितं । कुगुरोः सङ्घबाह्य- योगानुकरणालापकस्त्वनुपदमेव व्यक्तीभविष्यति, शुद्धगीतार्थश्च स ज्ञेयः य उत्पन्ने कार्ये न मायी न मृषावादी नाशुचिर्न पापश्रुतोपजीवी च, तादृशदोषप्रत्ययं हि तस्याचार्यत्वादिदानं यावजीवमेव सूत्रे निषिद्धं, तथा च व्यवहारस्थं सूत्रसप्तकम्-"भिक्खू अबहुस्सुए बज्झागमे बहुसु आगाढागासु कारणेसु माई मुसावाई असुई पावसुओवजीवी जावजीवाए तस्स तप्पत्ति णो कप्पइ आयरिअत्तं वा जाव गणावछेइअत्तं वा उद्दिसित्तए । एवं गणावच्छेइएवि, आयरिअउवज्झाएवि । बहवे भिक्खुणो बहवे गणावच्छेइआ बहवे आयरिअउवज्झाया बहुस्सुआ बझागमा बहुसु आगाढागाढेसु कारणेसु माई मुसाबाई असुई पावसुओवजीवी जावजीवं एतेसिं तप्पत्तिअंणो कप्पइ आयरिअत्तं वा (उवज्झायत्तं वा) पवित्तित्तं वा गणहरत्तं वा गणावच्छेइअत्तं वा उद्दिसित्त "त्ति । अत्र प्रत्येकमेकत्वे सूत्रत्रयं प्रथम, बहुत्वे द्वितीयं सूत्रत्रयं, सप्तमं च सूत्रं बहुभिक्षुबहुगणावच्छेदकबहाचार्यविषयं, तत्र 'शतमवध्यं सहस्रमदण्ड्य' मित्यादिलौकिकव्यवहारवबहूनां प्रायश्चित्तं न स्यादितिव्यावृ-18 त्यर्थ बहुत्वविशिष्टसूत्रग्रहणमिति वदन्ति । तथा गीतार्थत्वगुणवत्सारणागुणोऽप्यवश्यमपेक्षितो यतो गुणवान् ? गीतार्थोऽप्याचार्यो यदि गच्छसारणां न करोति दुष्टशिष्यांश्च न त्यजति तदा तस्य महाप्रायश्चित्तं, यत उक्तं महानिशीथे-"से भयवं! जेणं गणी अप्पमाई भवित्ता णं मुआणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसंश Jain Education Interational For Private & Personel Use Only Page #349 -------------------------------------------------------------------------- ________________ गच्छं ण सारवेजा तस्स किं पायच्छित्तमुवइसेज्जा, गो. अप्पउत्तीपारंचि उवइसेन्जा" तथा "से भयवं! जस्स उण गणिणो सवपमायालंबणविप्पमुक्कस्सावि णंसुआणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केह तहाविहे दुहसीसे न सम्मग्गं समायरेज्जा तस्स किं पच्छित्तं उवइसेज्जा? गो! उवइसेजा।से भयवं! केणं अटेणं?, गो०! जओ णं तेणं अपरिक्खिअगुणदोसे णिक्खमाविए हविज्बा एतेणं अटेणं । से भयवं! किं तं पच्छित्तं उवइसेज्जा?, गो! जेणं एवंगुणकलिए गणी सेणं जया एवं विहे पावसीले गच्छे तिविहंतिविहेणं वोसिरित्ताणं आयहि णो समणुछज्जा तया णं संघवज्झे उवइसेज्जा । से भयवं! जया णं गणिणा गच्छे तिविहंतिविहेणं वोसिरिए हविजा तया णं गच्छे आदरिजा?, जइ संविग्गे भवित्ताणं जहुत्तं पच्छित्तम|णुचरित्ता अन्नस्स गच्छाहिवइणो उवसंपज्जित्ता णं सम्मग्गमनुसरेजा तओ णं आयरेजा, अहाणं सच्छंदत्ताए तहेव चिठे तओ चउविहस्सावि समणसंघस्स बज्झं तं गछो णो आयरेजा” प्रमादिनो गच्छमसारयतस्तु एकत्र सपिण्डितात्प्रायश्चित्ताच्चतुर्गुणं प्रायश्चित्तं, तथा च महानिशीथालापक:-इणमो समवि पच्छित्तं गोअमा! जावइ एगस्थ संपिंडिअं हविज्जा तावइ चेव एगस्थ गच्छाहिवईणो महयरपवित्तिणीए चउग्गुणं उवइसेजा, जओ णं सबमवि एएसिं पयंसि हवेजा, अहा णं इमे चेव पमायवसं गच्छेज्जा तए णं ण तारिसाए धम्मसद्धाए [किंतु मंदुच्छाहे समुढेजा, भग्गपरिणामस्स य णिरत्थगमेव कायकिलेसे, जम्हा एअं| तम्हा उवचिताणंतणिरनुबंधे पुन्नपन्भारेणं समुज्जमाणेवि साहुणो ण संजुजंति, एवं सबमवि गच्छाहिवयादीणं Join Education Inte121 TO For Private Personel Use Only R w .jainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ गणानुयोगानुज्ञाधि० धर्मसंग्रहे दोसेणेव पवत्तेज्जा, एएणं पवुच्चइ गोअमा! जहा णं गच्छाहिवाईणं इणमो सचमवि पच्छित्तं जावइ एगत्थ अधिकारः संपंडिअं हविजा तावइअंचेव चउग्गुणं उवइसेन्जा" । तादृशश्च कुगुरुः शिष्येणापि परित्याज्यो, गुरुशिष्य भावनिरासाक्षरग्रहणपूर्व तदीयश्रीकारस्फेटनेन च सुविहितगच्छांतरमुपसम्पद्य घोरतपोऽनुष्ठानं कर्त्तव्यं, यस्तु तस्यैवमभ्युद्यतस्य नाक्षराणि प्रयच्छति स महापापप्रसङ्गकारी सङ्घबाह्यः कर्त्तव्यः, तथा च महानिशीथसूत्रम्॥१६७॥ 18|"से भयवं! जया णं सीसे जहुत्तसंजमकिरिआए तहाविहे अ केइ कुगुरू दिक्खं परूविजा, तया णं सीसे किं समणुढेजा, गो०! घोरवीरतवसंजमे।से भयवं! कहं?, गो०! अन्नत्थ गच्छे पविसित्ताणं तस्स संतिएणं सिरिगारेणऽविहिए समाणे अण्णत्थ गच्छेसु पवेसमेव ण लभेजा तया णं किं कुविजा?, गो०! सवपयारेणं तस्स संतिअंसिरिकारं फुसाविजा, से भयवं ! केणं पयारेणं तस्स संतिअं सिरिआरं सवपयारेणं फुसि हविजा?, गो! अक्खरेसु, से भयवं किंणामे ते अक्खरे?, गो० ! जहा णं अपडिग्गाही कालंतरसुंपिअहं इमस्स सीसाणं सीसिणीणं वा, से भयवं! जयाणं एवंविहे अक्सरेण पयाइ तयाणं किं करिजा,गो०! जया णं एवंविहे अक्खरे ण पयाइ तया णं आसन्नपावयणीणं पकहित्ता णं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेला, से भयवं! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा?, गो! जया णं एएणं पयारेणं से गं कुगुरू अक्खरे ण पदेज्जा, तया णं संघबज्झे उवइसेन्जा” इत्यादि । अथैवं कुगुरोरपि त्यागः सत्येव गणान्तरसंक्रमणे उचितो न त्वन्यथा, यतः-"भिक्खू अ गणाओ अवक्कम इच्छेज्जा अन्नगणं संभोगवडिआए उवसंप ॥१६७॥ Jain Education Intem For Private & Personel Use Only X ww.jainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ जित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव अन्नं गणं संभोगवडिआए उवसंपजित्ता णं विहरित्तए, कप्पइ से आपुच्छित्ता आयरिअंजाव विहरित्तए, ते असे विअरंति एवं से कप्पइ जाव विहरित्तए, ते असे णो वितरंति एवं से णो कप्पइ जाव विहरित्तए, जत्थुत्तरिअं धम्मविणयं णो लभेजा, एवं से णो कप्पइ अन्नं गणं जाव विहरित्तए"त्ति । गणान्तरसंक्रमश्च संविग्नः संविग्नं गणं संक्रामति १ संविग्नोऽसंविग्नं २ असंविग्नः संविग्नं ३ असंविग्नोऽसंविग्न ४ मिति चतुर्विधः। तत्राद्यभङ्गे यावदिवसान् संविग्नेभ्यः स्फिटितस्तद्दिनादारभ्यालोचितः सन् शुद्धः १, द्वितीये बहवो दोषाः २, तृतीये यदि गीतार्थस्तदा स्वयमेव महाव्रतान्युच्चार्य मार्गे नवोपधिमुत्पाद्य प्रविशति, यद्यगीतार्थस्तदा गुरुपाचे व्रतानि गृह्णाति, पूर्वोपधित्यागे च शुद्धः ३, चतुर्थे | त्वविधिधरित्यादिविस्तरः कल्पादिग्रन्थादवसेयः। इत्यलं प्रसङ्गेन ॥ १३८ ॥ अथ स्खलब्धियोग्यतामाहदीक्षावयःपरिणतो, धृतिमाननुवर्तकः । स्खलब्धियोग्यः पीठादिज्ञाता पिण्डैषणादिवित् ॥ ११८॥ दीक्षावयोभ्यां परिणतः संप्राप्तश्चिरप्रव्रजितः-पूर्णपर्यायश्चेत्यर्थः, 'धृतिमान्' संयमे सुस्थः 'अनुवर्तकः' सर्व-18 मनोऽनुवृत्तिको 'पीठादिज्ञाता' कल्पपीठनियुक्तिज्ञाता 'पिण्डैषणादिवित्' प्रतीतार्थः ईदृशः, 'खलब्धियोग्यः' खस्य-खकीया लब्धिः-प्राप्तिस्तस्या योग्यः-अ) भवति, पूर्व गुरुपरीक्षिता वस्त्रादिलब्धिरासीत् , इदानीं स्वयं परीक्षितुं योग्यो जात इति भावः ॥ १३९ ॥ अस्यैव विहारविधिमाह Jain Education Inter For Private & Personel Use Only Yi Page #352 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥१६॥ एषोऽपि गुरुणा सार्द्ध, विहरेद्वा पृथग्गुरोः। तदत्तार्हपरीवारोऽन्यथा वा पूर्णकल्पभाक् ॥ ६९॥ गणानु योगानु& 'एषोऽपि स्खलब्धिमान आस्तां गुरुलब्धिपरतन्त्र इत्यपिशब्दार्थः 'गुरुणा' खलब्ध्यनुज्ञाचार्येण 'साई अमा ज्ञाधि० 'विहरेत्' ग्रामाद्वामान्तरं गच्छेत्, अत्रापवादमाह-गुरोः' पूर्वोक्ताद् 'वा' इति पक्षान्तरे 'पृथक् भिन्नतया विहरेत् , कीदृशःसन्नित्याह-तद्दत्ताहपरीवार'तेन-गुरुणा दत्त:-अर्पितोहो-योग्यः परिवार:-परिच्छदो यस्य स तथा, तत्रापवादमाह-'अन्यथेति गुरूदत्तयोग्यपरिवाराभावे 'वा' इति पक्षान्तरे 'पूर्णकल्पभाक्' पूर्ण-समासं कल्पं-व्यवस्थाभेदं भजतीति, तथा समाप्तकल्पेन विहरतीत्यर्थः, समाप्तकल्पश्च कल्पगाथाभ्योऽवसेयस्ताश्चेमाः"जाओ अ अजाओ अ, दुविहो कप्पो उ होइ णायचो । एक्केकोऽविय दुविहो, समत्तकप्पो अ असमत्तो॥१॥" जातोऽजातश्चेति द्विविधः कल्प:-समाचारो भवति ज्ञातव्यः, तत्र जाता-निष्पन्नाः श्रुतसंपदुपेततया लब्धात्मलाभाः साधवः-तव्यतिरेकात् कल्पोऽपि जात उच्यते, एतद्विपरीतः पुनरजातः, एकैकोऽपि द्विविध:समाप्तकल्पोऽसमासकल्पश्च, तत्र समाप्तकल्पो नाम परिपूर्णसहायः, तद्विपरीतोऽसमाप्तकल्पः, एतानेव चतुरो जातादीन् व्याख्यानयति-"गीअत्थ जायकप्पो, अगीअओ खलु भवे अजाओ अ । पणगं समत्तकप्पो, तदूणगो होइ असमत्तो॥१॥ उउबद्ध वासासु अ, सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं, ओहेण|४|| ण होइ आहवं ॥२॥” गीतार्थसंबन्धित्वाद्गीतार्थो गीतार्थयुक्तो यो विहारः स जातकल्पोऽभिधीयते, व्यक्त तामसाधवः तदव्यतिरेकात् माकल्पो नाम परिपूर्णसहखल भवे अजाओ अ जायाणं, ओहेण || Jain Education Inter For Private & Personel Use Only XMw.jainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ तया निष्पत्तेः, अगीतः खलु अगीतार्थतायुक्तः पुनर्भवेदजातोऽजातकल्पः, अव्यक्तत्वेनाजातत्वात् , तथा द्वितीयगाथावर्तिनः 'उउवद्धे' इतिपदस्येह सम्बन्धात् ऋतुबद्धे-अवर्षासु पणगंति-पञ्चकं साधूनां, साधुपञ्चकपरिमाण | इत्यर्थः, समाप्तकल्पो नाम विहारो भवति, तदूनकस्तस्मात् पञ्चकान्यूनो द्वित्रिचतुर्णा साधूनामित्यर्थः, कल्पो | भवत्यसमाप्तोऽपरिपूर्णोऽसहायत्वात् , वर्षासु-वर्षाकाले पुनः सप्त साधवः साधुसप्तकपरिमाण इत्यर्थः, समाप्त-18 कल्पः, तदूनका-तेभ्यः सप्तभ्यो हीन इतर:-असमाप्तकल्पः, यच्च वर्षासु सप्तानां विहारवर्णनं तत् किल वर्षासु तेषां ग्लानत्वादिसंभवे सहायस्यान्यत आगमनासंभवादल्पसहायता मा भूदितिहेतोः, ततश्चासमाप्ताजातानांअसमाप्तकल्पाजातकल्पवतामोघेन-उत्सर्गेण न किञ्चित् क्षेत्रतद्गतशिष्यभक्तपानवस्त्रपात्रादिकमागमप्रसिद्ध-18 माभाव्यं भवति । यथा चाभाव्यं भवति तथाह-"हवइ समत्ते कप्पे, कयम्मि अन्नोन्नसंगयाणंपि । गीअजुआणाहवं, जहसंगारं दुवेण्हंपि ॥४॥” भवति समाप्ते कल्पे कृते सत्याभाव्यमन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं 'यथासंगारं' यथासङ्केतं द्वयोरपि [गीतार्था] गीतार्थयोरपीति खलब्धिमतो विहारविधिः प्रदर्शितः। एवं साध्व्यपि शेषसाध्वीभ्यो गुणाधिका दीक्षाश्रुतादिना परिणता च खलब्धियोग्या भवति, यतः पञ्चवस्तुके-"वइणीवि गुणगणेणं, जा अहिआ होइ सेसवइगीणं । दिक्खासुआइणा परिणया य जोग्गा सलद्धीए॥१॥"त्ति, अत्र केचन वदन्ति-साध्वीनां खलब्धिर्न भवति, यतस्तासां प्रायो वस्त्रादि सर्व गुरुपरीक्षितमेव स्यात्, तथा लघुत्वदोषाश्चता(सा)नियमेन भवन्तीति, तन्न, शिष्यादौ भिक्षादौ उचिते विषये (O in Education in ww.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ॥१६९॥ तासां खलब्धेरवश्यं भावात्, परिणते वयसि चैतस्याचरणात्, पात्रे च लघुत्वदोषाणामप्यभावात्, यदुक्तं 8 गणाधनुसपरपक्षं पञ्चवस्तुके-"केई ण होइ सलद्धी, वइणीणं गुरुपरिक्खिअंतासिं । जं सबमेव पायं, लहुसगदोसाय णिअमेणं ॥१॥तं च ण सिस्सिणिगाओ उचिए विसयंमि होइ उ सलद्धी। काला (परिण्णा) हिं तहा, पत्तंमि न लहुस्सदोसावि ॥१॥"त्ति । जातसमाप्तविभाषा चासां बहुतरदोषसंभवात् सूत्रानुसारेण द्विगुणादिरूपाधिका । कर्त्तव्या, यदुक्तं तत्रैव-"जायसमत्तविभासा, बहुतरदोसा हमासि कायव्वा । सुत्ताणुसारओ खलु अहिगाइ कर्य पसंगेण ॥१॥” इति ॥ १४०॥ इत्युक्तोऽनुयोगगणानुज्ञारूप: सप्रपश्च: सापेक्षयतिधमे । साम्प्रतं शेषपदानुज्ञामतिदिशन्नाह उपाध्यायपदादीनामप्यनुज्ञैवमेव च । गीतार्थत्वगुणस्तुल्यस्तेषु व्यक्त्या त्वमी क्रमात् ॥१४१॥ | उप-समीपे एत्याधीयते शिष्यैर्यस्मात्स उपाध्यायस्तस्य पद-स्थानं, आदिशब्दात् प्रवर्तकस्थविरगणावच्छेदक-18 पदग्रहः, तेषां, न केवलमाचार्यपदस्थेत्यपिशब्दार्थः, 'अनुज्ञा' अनुमतिः 'एवं' गणानुज्ञावदेव ज्ञेया, साऽप्यु ॥१६॥ भयोः सापेक्षयतिधर्मो भवतीति सम्बन्धः, 'चः' समुच्चये, अयं भावः-उपाध्यायत्वादिषु चतुष्वपि पदेषु विधिः सर्वो गणानुज्ञोक्त एव द्रष्टव्यः, नवरमुपाध्यायपदे शिष्यस्य निषद्या क्रियते, तथा नन्दिभणनानंतरं लग्नवेलायां दक्षिणकर्णे मंत्रश्चायं वृद्धवर्द्धमानविद्यालक्षणो वारत्रयं कथ्यते "औं नमो अरिहंताणं औं नमो सिद्धाणं Jain Education Internationa For Private & Personel Use Only POR Page #355 -------------------------------------------------------------------------- ________________ औं नमो आयरियाणं औं नमो उवज्झायाणं औं नमो लोए सवसाहूर्ण औं नमो ओहिजिणाणं औँ नमो परमोहिजिणाणं औं नमो सघोहिजिणाणं औं नमो अणंतोहिजिणाणं औं नमो अरहओ भगवओ महावीरस्स सिज्झउ। मे भगवई महई महाविजा वीरे धीरे महावीर जयवीरे सेणवीरे वद्धमाणवीरे जए विजए जयंते अपराजिए अणिहए औं ह्रीं स्वाहा"। उवयारो चउत्थेण साहिजइ, पवज्जोवट्ठावणागणिजोगपइहाउत्तमट्ठपडिवत्तिमाइएसु | कजेसु सत्तवाराए जविआए गंधुक्खेवे कए नित्थारगपारगा होति पूआसक्कारारिहा अ इति । प्रवत्तेकस्थविर-19॥ गणावच्छेदका अप्येवमेव,नवरमेतेषु निषद्यान क्रियते, मन्त्रः पुनर्वर्द्धमानविद्या, साचेयम्-"औं नमो अरिहंताणं औं नमो सिद्धाणं औं नमो आयरिआणं औं नमो उवज्झायाणं औं नमो लोए सबसाहणं औं नमो अरहओ भगवओ महइमहावीरवद्धमाणसामिस्स सिज्झउ मे भगवई महइ महाविजा वीरे वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जए विजए जयंते अपराजिए अणिहए औं ह्रीं ठः ठः (8.)स्वाहा” इति। एते पश्चापि पदस्था अवमरत्नाधिका अपि सर्वसाधूनां पर्यायज्येष्ठानां वंदनाहाः “एए ओमावि वंदिजंतित्ति आगमवचनप्रामाण्यात्, किञ्च-"तत्थ न कप्पइ वासो,गुणागरा जत्थ नत्थि गच्छंमी। आयरिअउवज्झाए पवित्ती थेरे अ रायणिए ॥१॥" त्ति । गच्छस्यापि चैतैरेव प्रामाण्यं, यतो दिनचर्यायाम्-"सो किंगच्छो भन्नइ,जत्थ न विजंति पंच वरपुरिसा। आयरिअ उवज्झाया, पवत्ति थेरा गणावच्छा ॥१॥” इति । उपाध्यायादिपदानुज्ञा कीदृशानां क्रियते इति तद्योग्यगुणानाह-'तेष्वि'त्यादि, तेषूपाध्यायपदादिषु गीतार्थत्वगुणः 'तुल्यः' साधारणः, चखायेपि पदानि Jain Education Intern For Private & Personel Use Only N w.jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ Bio-kisiluefa Augaan IELDEST YEAUDIOy e ogenauer धर्मसंग्रहे अधिकारः ॥१७॥ Seeeeeeeeeeeeeeeeeeo सामान्यतो गीतार्थस्यैवानुज्ञायन्ते इत्यर्थः । 'व्यक्त्या' विशेषेण गुणाः तुशब्दो विशेषणार्थः 'अमी' वक्ष्य गणाधनुमाणाः ‘क्रमात्' उपाध्यायादिचतुर्णां पदेष्वानुपूर्येण भवन्तीति ॥ १४१ ॥ तानेव चतुर्भिः श्लोकैगुणिमुखेन ज्ञा क्रमेणाभिधित्सुस्तावदुपाध्यायपदयोग्यगुणानाह- .. सम्यक्त्वज्ञानचारित्रयुगाचार्यपदोचितः। सूत्रार्थों वेत्सूत्रस्य वाचकः ॥ १४२॥ सम्यक्त्वज्ञानचारित्रैः संयुक्तः तथा आचार्यस्थानयोग्यः तथा सूत्रार्थज्ञाता तथा सूत्रस्य वाचकः, एवंविध उपाध्यायो भवेदुपाध्यायपदयोग्य इत्यर्थः ॥ १४२॥ अथ प्रवत्तेकगुणानाह तपःसंयमयोगेषु, योग्यं यो हि प्रवर्तयेत् । निवर्तयेदयोग्यं च, गणचिन्ती प्रवर्तकः ॥ १४३॥ । 'गणचिन्तीति गणचिन्ताकारकः, शेषं सुगम।प्रशस्तयोगेषु साधून प्रवर्त्तयतीति प्रवर्तकः प्रवर्तकपदयोग्य इत्यर्थः ॥ १४३ ॥ अथ स्थविरपदयोग्यगुणानाहतेन व्यापारितेष्वर्थेष्वनगारांश्च सीदतः । स्थिरीकरोति सच्छक्तिः, स्थविरो भवतीह सः॥१४४॥, 'तेन' प्रवर्तकेन 'व्यापारितेषु' नियोजितेषु 'अर्थेषु' तपःसंयमादिकार्येषु 'सीदतः' प्रमादादिनाऽप्रवत्तेमानान् 'अनगारान्' साधून यः 'स्थिरीकरोति तत्तदुपायेन दृढीकरोति, कीदृशः?-'सच्छक्तिः' सत्सामथ्यः, स साधुः ॥१७०॥ 'इह' जिनमते 'स्थविरो' भवति नान्य इति भावः ॥ १४४ ॥ अथ गणावच्छेदकयोग्यगुणानाह ececeaeeeeeeeeesecevercel ए Page #357 -------------------------------------------------------------------------- ________________ प्रभावनोद्धावनयो;, क्षेत्रोपध्येषणासु च । अविषादी गणावच्छेदकः सूत्रार्थविन्मतः ॥ १४५॥ "प्रभावना' जिनशासनस्योत्सर्पणाकरणं 'उद्धावना' उत्प्राबल्येन धावना गच्छोपग्रहार्थ दूरक्षेत्रादौ गमनमित्यर्थः, तयोः, तथा क्षेत्रं-ग्रामादि योग्यस्थानं उपधिः-कल्पादिस्तयोरेषणा मार्गणा गवेषणेति यावत् आसु 'अविषादी' खेदरहितः,तथा 'सूत्रार्थवित्' उचितसूत्रार्थज्ञाता, ईदृशो 'गणावच्छेदकः तत्संज्ञो 'मतः' प्रज्ञप्तो | जिनैरितिशेषः, न पुनर्गुणरहित इति भावः । उक्तगुणानुसारेणैव चैषां पञ्चानामसाधारणा अधिकारा यतिदिनचर्यायां प्रोक्ताः, तथाहि-गच्छे अत्थं १ सुत्तं २ तवपमुहं ३ तत्थ चेव य थिरत्तं ४। खित्तोवहिगहणाई ५, सूरिप्पमुहा पसाहति ॥१॥"त्ति॥ अत्र प्रसङ्गादाचनाचार्यपदमपीत्थमेव ज्ञेयं, स च गुादेशेनानुज्ञातः सूरिवत् सर्वकृत्यानि करोति, वन्दनके तु पर्यायेणैव ज्येष्ठः, गोचरचर्यायामप्यस्य न निषेधः, तथा पूर्वोक्तस्वरूपा प्रवर्तिनी आगमभाषयाभिषेकेत्युच्यते, तस्याः पदस्थापनविधिः सर्वोऽपि महत्तरावद्विज्ञेयः, केवलं मंत्रो वर्द्धमानविद्या, वन्दनकं पर्यायक्रमेण, महत्तरापदविधिश्च गन्धक्षेपादिकः सर्वोऽप्युपाध्यायपदवत् विज्ञेयः, इयमपि सर्वव्रति(नी)जनानां वन्दनााँ, अनुशास्तिः पुनरेवम्-"सत्वन्नुदेसियमिणं, पयं पहाणं पहाणफलजणयं। बंभीसुंदरिचंदणपभिई हिं निसेवियं सम्मं ॥१॥ तो तुमए समणीओ तुम्भं सरणागया भवभयाओ । सारणवारणचोयणमाईहिं रक्खियवाओ॥२॥" साध्वीनां पुनरियं शिक्षा-"कुलवहुदिटुंतेणं, कज्जे निभच्छि Jain Education For Private Personel Use Only w.jainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ संलेख अधिकारः ॥१७॥ याहिँवि कहिंवि । एयाइ पायमूलं, आमरणतं न मोत्तवं ॥१॥ण य पडिकूलेयत्वं, वयणं गुरुणीए नाणरासीए । एव गिहवासचाओ, जं सफलो होइ तुम्हाणं ॥२॥” १४५॥ व्यावर्णिता सप्रपञ्चं गणाद्यनुज्ञा, साम्प्रतं |शेषसापेक्षयतिधर्मप्रस्तावनाय तत्पालनकालमाह___ विधिना गुर्वनुज्ञातगण्यादिपदपालनम् । तावद्यावच्च चरमकालो न स्यादुपस्थितः ॥ १४६ ॥ गुरुणा-अनुज्ञाचार्येणाऽनुज्ञातानि दत्तानीत्यर्थः, यानि गण्यादिपदानि आचार्योपाध्यायप्रवर्तकस्थविरगणाव-| च्छेदकप्रवर्त्तिन्यादिस्थानानि, तेषां पालनं-सत्पालनं 'तावत्' तत्कालावधि भवतीतिशेषः, तमेवाह-यावत् यत्कालावधिना 'चरमकाल' प्रान्तसमयः 'उपस्थितः' संप्राप्तो न स्यात्' न भवेत् , अन्तकालप्राप्तिं यावद्गण्यादि-1॥ पदपालनमिति भावः ॥ १४६ ॥ अथ चरमकालोपस्थितौ किं कर्त्तव्यमित्याहउपस्थितेऽथ तस्मिंस्तु, सम्यग्संलेखनाकृतिः। सा चोत्कृष्टादिभेदेन, त्रिविधा गदिता जिनैः ॥१४७॥ 'अर्थ' गण्यादिपदपालनानन्तरं 'तस्मिन्' चरमकाले 'उपस्थिते' संप्राप्ते तुशब्दो विशेषणार्थः 'सम्यग'। वक्ष्यमाणविधिना संलिख्यन्ते कशीक्रियन्ते देहकषायादयो यया सा संलेखना-तपःक्रिया तस्याः 'कृतिः करणं सापेक्षयतिधर्मो भवतीति संवन्धः, यद्यपि सर्वैव तपःक्रिया कषायादिसंलेखनात्मिका भवति तथाऽप्यत्र चरमकाले देहत्यागाय विशिष्टा सा गृह्यते इति भावः । गण्यादिपदपालनानन्तरं यतीनामभ्युद्यतविहा-18 ॥१७१॥ Jan Education inte For Private Personel Use Only Page #359 -------------------------------------------------------------------------- ________________ Jain Education Inter रस्याभ्युद्यतमरणस्यैव वोचितत्वाद्, यदुक्तं पञ्चवस्तुके - "परिपालिऊण विहिणा, गणिमाइपयं जईणमिअमुचिअं । अब्भुज्जओ बिहारो, अहवा अन्भुज मरणं ॥ १ ॥ ति । अभ्युद्यतविहारश्च स्वातत्र्येण निरपेक्षयतिधर्मत्वेनो| परिष्टाद्वक्ष्यमाणः, अभ्युद्यतमरणं च प्रायः संलेखनापूर्वमिति प्रथमं सा वाच्या, सा च गृहस्थानामपि भवति, | परमुभयसाधारणत्वाद्यतिधर्मप्रस्तावे उपन्यस्तेति ज्ञेयं । अथ तस्या एव भेदानाह- 'सा चेत्यादि, सा च-संलेखना उत्कृष्टादिभेदेन - उत्कृष्टमध्यमजघन्यप्रकारेण 'त्रिविधा' त्रिप्रकारा 'जिनैः' केवलिभिः 'गदिता' प्रोक्ता । तत्रोत्कृष्टा द्वादशवार्षिकी, तथाहि प्रथमं चत्वारि वर्षाणि यावत् चतुर्थषष्ठाष्टमादीनि विचित्राणि तपांसि कुरुते, पारणकं च सर्वकामगुणितेनोद्गमादिशुद्धेनाहारेण विधत्ते, ततः परमन्यानि चत्वारि वर्षाणि तथैव विचित्राणि तपांसि कुरुते, परं पारणके निर्विकृतिकं भुङ्क्ते ततः परतोऽन्ये द्वे वर्षे एकान्तरमाचामाम्लं करोति, एकान्तरं चतुर्थं कृत्वाऽऽचामाम्लेन पारयतीत्यर्थः, एवं दशवर्षानन्तरमेकादशे वर्षे आधान् षण्मासान् चतुर्थ षष्ठं वा तपः कुरुते, न चाष्टमाद्यतिविकृष्टं, पारणके चोनोदरतासंपन्नमाचामाम्लं करोति, ततः परम्परान् षण्मासान् विकृष्टं विकृष्टं तपः पारणके च मा शीघ्रमेव मरणं यासमितिकृत्वा परिपूर्णघ्राण्याऽऽचाम्लं करोति, न पुनरुनोदरतया, द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोति, उक्तं च निशीथचूर्णो- "दुवालसमं वरिसं निरंतरं हायमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडिसहिअं भवइ, जेणायंबिलस्स कोडी कोडीए मिलइत्ति” । | इह च द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतां करोति यावदेकं कवलमाहारयति, ww.jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे || तत एकैकसिक्थहान्या, यावच्चान्ते एकमेव सिक्थं भुते, यथा दीपे समकालं तैलवर्तिक्षयो भवति तथा शरी-18 संलेखना अधिकारः18 रायुषोरपि समकं क्षयः स्यादितिहेतोः, अपरं च इह द्वादशवर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरित तैलगण्डूषं चिरकालमसौ मुखे धार्यते, ततः श्लेष्ममल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यदि पुनस्तैलगन्षविधिःन कार्यते तदा रूक्षत्वाद्वातेन मुखयन्त्रमीलनसंभवे पर्यन्तसमये नमस्कारमुच्चारयितुं न ॥१७२॥ शनोतीति । तदेवमनयाऽऽनुपूर्व्या क्रमेण द्वादशवार्षिकी उत्कृष्टा संलेखना, मध्यमा तु पूर्वोक्तप्रकारेण द्वादशभिर्मासैः, जघन्या च द्वादशभिः पक्षः परिभावनीया, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिःप्रागिव निरवशेष उभयत्रापि परिभावनीयः, यदुक्तम्-"चत्तारि विचित्ताई विगईणिजूहिआणि चत्तारि। |संवच्छरण दोन्नि उ, एगंतरिअंच आयामं ॥१॥णाइविगिट्ठो अ तवो, छम्मासे परिमिअं च आयामं । अन्नेवि अ छम्मासा, होइ विगिटुंतवोकम्मं ॥२॥ वासं कोडीसहिअं, आयामं तहय आणुपुबीए । संघयणा-18 दणुरूवं, एत्तो अद्धाइ निअमेणं ॥३॥” देहे असंलिखिते सति सहसा क्षिप्यमाणैर्मासादिभिः धातुभिः शरीरि-1880 णश्चरमकाले आर्तध्यानं जायते, विधिना तु स्तोकं स्तोकं क्षिप्यमाणैर्द्धातुभिर्तिध्यानं भवविटपिबीजभूतं 8 भवतीति युक्तैव संलेखना। अत्राह परः-ननु आत्मपरोभयगतेति त्रिविधातिपातक्रिया बहुशोऽनिष्टफलदार ॥१७२॥ सूत्रे भणितेत्यात्मवधनिमित्तमेषा संलेखना समभाववृत्तेर्यतिजनस्य कथं युज्यते? इति, अत्रोच्यते, सत्यं, त्रिविधातिपातक्रियेति, नत्वेषात्मवधनिमित्ता, तल्लक्षणविरहात्, तल्लक्षणं च 'प्रमादयोगानियमाद्रागादि For Private Jan Education in wjainelibrary.org Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ दोषसंतप्ता खरूपत आज्ञातो बहिर्भूता उच्छास्त्रा चेति, तदुक्तं पञ्चवस्तुके-"जा खलु पमत्तजोगा, णिअमा 1४ारागाइदोससंतत्ता । आणाओ बहिभूआ, सा होयइवायकिरिआ उ ॥१॥"त्ति । या पुनरेतद्वियुक्ता क्रिया 8 शुभभाववर्द्धिनी च नियमेनायत्यां सा शुद्धक्रिया भवति, तल्लक्षणयोगत एवेति, तदुक्तं तत्रैव-"जा उण एअविजुत्ता, सुहभावविवड्डणी अणिअमेणं । सा होइ सुकिरिआ, तल्लक्खणजोगओ चेव ॥१॥” इति । प्रतिपद्यते च संलेखनाक्रियां य इह जन्मनि निष्ठितार्थः शुभमरणमात्रकृत्यो, यदि परं तस्यैषा संलेखना शुद्ध|क्रिया जायते, मरणप्रतीकारभूता चैषा, एवं चोक्तन्यायान्न मरणनिमित्ता यथा गण्डच्छेदक्रिया दुःखरूपापि नात्मविराधनारूपेति । तस्मादियमाराधना चरमगुणसाधकखभाववृद्धिनिमित्तमवश्यं कर्त्तव्येति नियूंढम् ॥18| ॥१४७॥ इत्युक्ता संलेखनाऽथ तदतिचारानाहऐहिकामुष्मिकाशंसाऽऽशंसा जीवितकालयोः । निदानं चेत्यतीचारा, मताः संलेखनावते ॥ १४८॥ इह भवा ऐहिका इहलोकसंबंधिनोऽर्थाद्धनपूजाकीर्त्यादयः अमुत्र भवा आमुष्मिकाः-परलोकसम्बन्धिनः 8 खर्गसुखादयस्तत ऐहिकाश्च आमुष्मिकाश्चेति द्वन्द्वस्तेष्वाशंसा-वांछा 'ऐहिकामुष्मिकाशंसा, ऐहिकेष्वाशंसा 18 प्रथमोऽतिचारः १ आमुष्मिकेष्वाशंसा च द्वितीयः २ इति भावः, तथा जीवितं च कालश्चेति द्वन्द्वस्तयो राशंसा, तत्र जीवितं-प्राणधारणं तत्र, पूजाविशेषदर्शनात् प्रभूतपरिवारादिविलोकनात् सर्वलोकश्लाघाश्रव-1 Jain Education Inter For Private Personal Use Only jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ धर्मसंग्रहेणाच एवं मन्यते 'जीवितमेव श्रेयः, प्रत्याख्यातचतुर्विधाहारस्थापि यत एवंविधा मदुद्देशेनेयं विभूतिवत्तते ||त्रिविधं अ इत्याशंसेति तृतीयः३। कालो-मरणं तत्र यदा न कश्चित्तं प्रतिपन्नानशनं प्रति सपर्यायै आद्रियते, न च कश्चि-18| नशन च्याघते, तदा तस्यैवंविधश्चित्तपरिणामो जायते 'यदि शीघ्र म्रिये तदा श्रेयः' इत्याशंसेति चतुर्थः ४। तथा ॥१७३॥ निदानं च-अस्मात्तपसो दुरनुचराजन्मान्तरे चक्रवर्ती वासुदेवो महामण्डलेश्वरः सुभगो रूपवान् स्यामित्यादि प्रार्थनेति पञ्चमः ५॥१४८ ॥ इत्युक्ताः संलेखनातिचाराः, साम्प्रतं संलेखनानन्तरकर्त्तव्यमाह__ मरणस्याभ्युद्यतस्य, प्रपत्तिर्विधिना ततः । तदप्युक्तं पादपोपगमनादित्रिभेदकम् ॥ १४९ ॥ 'ततः' संलेखनाकरणानन्तरं 'अभ्युद्यतस्य मरणस्य' पण्डितमरणस्य 'प्रपत्तिः' अभ्युपगमः सापेक्षयतिधर्मों भवतीति सम्बन्धः। तच्च कतिविधं भवतीत्याह-'तदपी'त्यादि तदपि अभ्युद्यतमरणं, न केवलं संलेखनैवेत्यपि-18 शब्दार्थः । 'पादपोपगमनादित्रिभेदक' पादपोपगमनादयस्त्रयो भेदा यस्य तत्तथा, पादपोपगमनं १ इङ्गिनी २|| भक्तपरिज्ञा ३ चेति त्रिविधानशनोपलक्षितं मरणमपि त्रिविधमित्यर्थः 'उक्तं' प्ररूपितं जिनैरिति शेषः ।। |॥१७३॥ तत्र पादपो-वृक्ष उपशब्दश्चौपम्येऽपिसादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्रामोतीति पादपोपगमनं, पादपवन्निश्चलमित्यर्थः १, इगयते-प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी श्रुत-| in Educh an inte For Private 8 Personal Use Only hw.jainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ Jain Education Inter विहितक्रियाविशेषस्तद्विशिष्टमनशनमिङ्गिनी २, भक्तस्य - भोजनस्य परिज्ञा- ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यान - परिज्ञया च प्रत्याख्यानं भक्तपरिज्ञा ३ ॥ १४९ ॥ अथैषां खरूपाभिधित्सायां श्लोकद्वयमाह आद्यसंह (न) निनामेव, तत्रादिममचेष्टने । इङ्गिनीमरणं चेष्टावतामाहार वर्जनात् ॥ १५० ॥ आहारस्य परित्यागात्, सर्वस्य त्रिविधस्य वा । भवेद्भक्तपरिज्ञाख्यं, द्विधा सपरिकर्मणाम् ॥ १५१ ॥ युग्मम् । 'तत्र' तस्मिन् त्रिविधे मरणे 'आद्यं' (आदिमं ) पादपोपगमनं आद्यसंहननिनामेव वज्रऋषभनाराचसंहननवतामेव सर्वधनादित्वादिन्, ( सर्वधनादेरिन् श्रीसि० ७-२-५९) 'अचेष्टने' चेष्टाभावे सति सर्वथा चेष्टानिरोधे | सतीत्यर्थः, 'आहारवर्जनात् ' सर्वाहारत्यागात् चतुर्विधाहारप्रत्याख्यानेनेत्यर्थः, भवतीतिक्रियान्वयः । अत्रायं भावःपूर्वोक्तप्रकारेणात्मानं द्रव्यतो भावतश्च संलिख्य पीठफलकादि प्रातिहारिकं च प्रत्यर्प्य क्षमयित्वा च यथार्ह गुर्वा दीन् शेषांश्च साधून गुरुनिष्ठितान् धर्मे उद्यमितव्यं, संयोगा वियोगान्ता इत्युपबृंह्य वन्दित्वा च देवान् गुर्वादींश्च गुरुसमीपे चतुर्विधाहारं प्रत्याख्याति, ततः समभावभावितात्मा निरीहः सन् गिरिकन्दरं गत्वा सस्थावररहिते स्थण्डिले दण्डायतादि स्थानं स्थित्वोन्मेषाद्यभावात् पादपवन्निश्चेष्टो यावज्जीवं तिष्ठतीति पादपोपगमनाख्यानशनखरूपं तदुपलक्षितं मरणमपि तदेवेत्यग्रेऽपि ज्ञेयम् । एतच्च द्विविधं निर्व्याघातं सव्याघातं चेति, तत्राद्यं प्रक्रान्तमेव, यत: - " णिवाघाइअमेअं, भणिअं इह पकमाणुसारेणं । संभवइ इअरंपि हु, भणिअमिअं ww.jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१७४॥ Jain Education Inter वीरागेहिं ॥ १ ॥” तथा “निष्फाइआ य सीसा, गच्छो परिपालिओ महाभागो । अब्भुज्जुओ विहारो, अहवा अब्भुजुअं मरणं ॥ २ ॥” इति । सव्याघातं तु सत्यप्यायुषि समुपजातव्याधिविधुरस्य सिंहाद्यभिभवादुत्पन्न - | महावेदनस्य वा ज्ञातोपक्रमस्य गीतार्थस्य भवति, यतः - "सीहाईहऽ भिभूओ, पाओवगमं करेइ थिरचित्तो । आउंमि पहुप्पंते, विआणिउं णवरि गीअत्थो ॥ १ ॥ 'विआणिउं' इति विज्ञायोपक्रममिति । एतच्च द्विविधमपि चतुर्दशपूर्विभिः समं व्युच्छिन्नं, यदुक्तम्- "पढमंमि अ संघयणे, वहंते सेलकुड्डुसामाणा । तेसिंपि अ वोच्छेओ, चउद्दसपुद्दीण वोच्छेए ॥ १ ॥” इति पादपोपगमनखरूपं । तथा इङ्गिनीमरणं चेष्टावतां परिमितचेष्टासहितानां सर्वाहारत्यागाद्भवति, अयं भावः अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तादृशसंहननाभावात्पादपोपगमनं कर्त्तुमशक्तः स्तोककालं जीवितानुसारेण संलेखनां कृत्वा प्रव्रज्याकालादारभ्य च विकटनां दत्त्वा चतुर्विधाहारं नियमात् प्रत्याख्याति, तथाविध एव च स्थण्डिले एकाकी छायात उष्णं उष्णतश्च छायां संक्रामन्निंगितदेशे सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति, अयं च परकृतपरिकर्मरहितः, स्वयं तु करोति, उक्तं च- " उवत्तइ परिअत्तर, काइअमाईसु होइ उ विभासा । किञ्चपि अप्पणु चिअ, जुज्जह णिअमेण धिइब - लिओ ॥ १ ॥” इति इङ्गिनीखरूपं । तथा सर्वस्य चतुर्विधस्य वा - अथवा त्रिविधस्य पानकरहितस्याहारस्य परि| त्यागाद्-वर्जनाद्धेतोर्भक्तपरिज्ञाख्यं भक्तपरिज्ञानामकमुक्तलक्षणं मरणं भवेत् - स्यादिति क्रियाऽन्वयः । तच्च केषां भवतीत्याह- 'सपरिकर्मणां' वैयावृत्त्यसहितानां, परिकर्म च स्वकृतमिङ्गिनीमरणेऽप्यस्तीत्यत आह-'द्विधेति' द्वाभ्यां त्रिविधं अनशन ॥१७४॥ v.jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ प्रकाराभ्यां खयं परेभ्योऽपिच परिकर्मकारिणामित्यर्थः। अत्रायं भाव:-(यः)प्रव्रज्याकालादारभ्य विकटनां दत्त्वा पूर्व शीतलोऽपि परलोकं प्रति पश्चात्काले संजातसंवेगो यथोचितां च संलेखनां कृत्वा गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्व स्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्घाहितनमस्कारःसमीपवर्तिसाधुदत्तनमस्कारो वोद्वर्तनापरिवर्तनादि कुर्वाणः समाधिना कालं करोति तस्य भक्तप्रत्याख्यानं, अयं च | परेभ्यः परिकर्मणां कारयति, यत उत्कर्षतोऽस्याष्टचत्वारिंशन्निर्यामका भवन्ति, तथा चोक्तम्-"उच्चत्त ४ हार18 ४ संथार ४ कहग ४ वाई अ४ अग्गदारंमी४। भत्ते ४ पाण ४ विआरे ४ कहग ४ दिसा ४ जे समत्था य ४॥१॥ एएसिं तु पमाणं चउक्कगेणं गुणिजमाणाणं । निजामयाण संखा, होइ जहा समयनिद्दिट्टा ॥२॥" [ बृहत्कल्पे तु गच्छवासिनां सामाचारी सप्तविंशत्या द्वारैर्निरूपिता, तानि चामूनि-श्रुतं १संहननं २ उप-101 Jसर्गा ३ आतङ्को ४ वेदना ५ कतिजनाः ६ स्थण्डिले ७ वसतिः ८ कियचिरं ९ उच्चारः १० प्रश्रवणं ११ अव काशः १२ तृणफलकं १३ संरक्षणता १४ संस्थापनता १५ प्राभृतिका १६ ऽग्निः १७ दीपो १८ ऽवधानं १९ वत्स्यथ कतिजनाश्च २० भिक्षाचर्या २१ पानकं २२ लेपालेपः २३ तथाऽलेपश्च २४ आचाम्लं २५ प्रतिमा २६ मासकल्पश्चेति २७ । एतानि च यथास्थानं भावितान्येव, विशेषस्तु प्रदश्यते, तद्यथा-श्रुतं गच्छवासिना जघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु चतुर्दश पूर्वाणि १, संहननेषु मनसाऽवष्टम्भलक्षणया च धृत्या दुर्बला बलिनो वा २, आतंकानुपसर्गाश्च सहन्ते, पुष्टालम्बने तु न ३-४, एवं वेदनामपि, सा चाभ्युपगमिकी औपक Jain Education a l For Private & Personel Use Only O ww.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ धर्म संग्रहे अधिकारः ३ ॥ १७५ ॥ Jain Education Int मिकी चेति द्विविधा, तत्राद्या लोचाद्या द्वितीया च जराविपाकाद्या (ज्वराद्या) ५, तथा वसतिस्तेषामममत्वा एकां च प्रमार्जनां मुक्त्वोपलेपनादिकर्म्मवर्जिता, कारणे तु सममत्वा सपरिकर्मा चापि, शैक्षादीनामभिष्वङ्गविधानात् अपरिकर्माया वसतेरभावाच्च (८) तथा जघन्यतस्त्रय उत्कर्षतश्च द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे स्युः (६) स्थण्डिले च प्रथमे गच्छन्ति आगाढे तु शेषेष्वपि (७) कियच्चिरं अस्यां वसतौ वत्स्यथेति शय्यातरेण पृष्टे निर्व्याघाते मासं सव्याघाते तु हीनमधिकं वेति ब्रुवते ९, तथोच्चारादीन् यत्र कर्त्तुमनुजानाति तत्रैव कुर्वन्ति, ग्लानादिकारणे तु मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति १०-११, एवमवकाशेऽवस्थानं पात्रधावनाद्यपि, कारणे तु कमठकादिषु धावन्ति १२, तृणफलकान्यप्यनुज्ञातानि परिभुञ्जते १३, संरक्षणता नाम यत्र तिष्ठतां सागारिणो भणन्ति - गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवर्त्ति गृहं संरक्षत, तत्राप्यशिवादिभिः कारणैस्तिष्ठन्तो भणन्ति 'यदि वयं तिष्ठामस्ततो रक्षामः' इति १४, संस्थापना नाम वसतेः संस्कारकरणं, तस्यामपि नियुक्ता भणन्ति - वयमकुशलाः संस्थापनाकर्मणि कर्त्तव्ये १५, सप्राभृतिकायामपि वसतौ कारणतः स्थिताः स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति, यावत् प्राभृतिका क्रियते तावदेकस्मिन् पार्श्वे तिष्ठन्ति, प्राभृतिका नाम बलिः १६, सदीपायां साग्निकायां च वसतौ कारणतः स्थिता आवश्यकं बहिः कुर्वन्ति १७-१८, अवधानं नाम यदि गृहस्थाः क्षेत्रादि गच्छन्तो भणन्ति - अस्माकमपि गृहेषूपयोगो दातव्यस्तत्रापि कारणतः स्थिताः स्वयमेवावधानं ददति, अनुपस्थापितशैक्षैर्वा दापयन्ति १९, यत्र च कति जना वत्स्यथेति पृष्टे सति कारणत गच्छवासिसामाचारी ॥१७५॥ w.jainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ स्तिष्ठन्ति परिमाणनियमश्च कृतो यथैतावद्भिः स्थातव्यं नाधिकैरिति ततोऽन्यप्राघूर्णकाभ्यागमे तेषामव-18 स्थानाय भूयोऽप्यनुज्ञाप्यः सागारिकः यद्यनुजानाति तदा सुंदरं, नो चेदन्यवसतौ स्थाप्यः २०, तथा भिक्षाचर्या कदाचिनियता कदाचिदनियता २१-२२, अन्नं पानं च लेपकृतमलेपकृतं वा आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति २३-२४-२५-२६, प्रतिमाश्च मासिक्याद्या भद्राद्या वा सर्वा प्यमीषामविरुद्धा २७ इति सामाचारीप्ररूपणाऽवसेया । तथैषां स्थितिरपि तत्रैकोनविंशत्या द्वारैर्विचारिता, तद्यथा-क्षेत्र १ काल २. चारित्र ३ तीर्थ ४ पर्याय ५ आगम ६ कल्प ७ वेद ८ लिङ्ग ९ लेश्या १० ध्यान ११ गणनास्तु १२, अभिग्रहाचामीषां वक्तव्याः १३, प्रजाजनायां १४ मुंडापनायां च १५ अमीषां स्थितिर्वक्तव्या कीदृशी स्थितिः, मनसाऽऽपन्नेऽपराधेऽनुराताश्चतुर्गुरवः १६, कारणं १७, निष्पतिकर्मता १८, भक्तं पन्थाश्च तृतीयपौरुष्यां भजनयेति १९, तत्र क्षेत्रद्वारे स्थविरकल्पिका जन्मतः सद्भावतश्च पञ्चदशखपि कर्मभूमिषु संहरणतस्तु अकमिभूमिष्वपि भवन्ति १, कालद्वारेऽवसर्पिण्यां द्विधापि तृतीयाद्यरकत्रिकेषु स्युः, उत्सर्पिण्यां च जन्मतो द्वितीयादिषु त्रिकेष्वरकेषु सद्भावतस्तु तृयीयचतुर्थयोरेव, नोत्सर्पिण्युत्सर्पिणीकाले च द्विधापि दुष्षम-18 सुषमप्रतिभागे काले स्युः, संहरणतस्तु सुषमादिप्रतिभागेष्वपि २, चारित्रद्वारे प्रतिपद्यमानका आद्ययोरेव, पूर्वप्रतिपन्नास्तु सर्वेष्वपि चारित्रेषु स्युः ३, तीर्थद्वारे अमी नियमातीर्थे एव भवन्ति, न तु तीर्थेऽ व्यवच्छिन्ने वा ४, पर्यायद्वारेऽमीषां गृहिपर्यायोजघन्यतोऽष्टौ वर्षाणि उत्कर्षतश्च पूर्वकोटी, प्रव्रज्यापर्य . पापयायच Jain Education Intel For Private & Personel Use Only Www.jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१७६॥ Jain Education जघन्यतोऽन्तर्मुहूर्तं उत्कर्षतश्च देशोना पूर्वकोटी ५, आगमद्वारेऽमीषां भजना पूर्वश्रुताध्ययनं स्यान्न वे त्यर्थः ६, कल्पद्वारे स्थिते स्थितास्थिते वा कल्पे स्युः ७, वेदद्वारेऽमीषां प्रतिपत्तिकाले वेदः स्यादेव पूर्वप्रतिन्नानां त्ववेदकत्वमपि ८, लिङ्गद्वारेऽमी द्रव्यलिङ्गे भाज्या भावलिङ्गे तु नियमात्सदैव स्युः ११, गणनाद्वारेऽमी प्रतिपद्यमानका उत्कर्षतः सहस्रपृथक्त्वं कदाचिदेकोऽपि न भवति, पूर्वप्रतिपन्नास्तु द्विधापि कोटीसहस्रपृथक्त्वं १२ | अभिग्रहद्वारे चतुर्विधा अप्यभिग्रहाः स्युः १३, प्रत्राजनामुण्डापनाद्वारे प्रव्राजना १ मुण्डापनं २ शिक्षापनं ३ उपस्थापना ४ सम्भुञ्जना ५ संवासना ६ चेति षडूविधमपि सचित्तद्रव्यकर्माचरन्ति, उपदेशं वा दत्त्वा गच्छान्तरे प्रेषयन्ति १५, प्रायश्चित्तद्वारे मनसाऽऽपन्नेऽप्यपराधे आधे द्वे प्रायश्चित्ते भवतः १६, कारणद्वारे अमी | ज्ञानाद्यालम्बनेऽपवाद से विनोऽपि स्युः १७, प्रतिकर्मद्वारे निष्कारणेऽप्रतिकर्मशरीराः, कारणे तु ग्लानमाचार्य धर्मकथिकं च प्रतीत्य पादधावनमुखमार्जन शरीरसंवाहनादिकरणेन सप्रतिकर्माणः १८, भक्तपथभजनाद्वारे | अमी उत्सर्गतस्तृतीयपौरुष्यां भिक्षाटनं विहारं च कुर्वन्ति, कारणे तु शेषाखपि पौरुषीषु १९, इति स्थविर - |कल्पिकस्थितिः कल्प भाष्यानुसारेणावसेया, तीर्थद्वारे नियमात्तीर्थे न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा जातिस्मरणादिना ४, पर्यायद्वारे गृहस्थपर्यायो जघन्यतः एकोनत्रिंशद्वर्षाणि यतिपर्यायश्च विंशतिः, द्वावपि उत्कर्षतो देशोनपूर्वकोटिप्रमाणौ ५, आगमद्वारेऽपूर्वश्रुतमसौ नाघीते गृहीतोचितयोगाराधनत एव कृतार्थत्वात् प्रागधीतं १ यथालन्दिकखरूपे क्षेत्र कालचारित्रे च जिनवदिति । गच्छवासिसामाचारी ॥१७६॥ Page #369 -------------------------------------------------------------------------- ________________ Jain Education तु विश्रोतसिकाक्षयनिमित्तमेकाग्रमनाः सम्यग् स्मरति ६, वेदद्वारे प्रतिपत्तिकाले पुंनपुंसकौ स्तः, पूर्वप्रतिपन्नस्तु सवेदोऽवेदो वोपशमश्रेण्यपेक्षया ज्ञेयः ७, कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति ८, लेश्याद्वारे प्रतिपत्ता शुद्धामु तिसृष्वेव, पूर्वप्रतिपन्नस्तु षट्स्वपि भवति १०, ध्यानद्वारे प्रतिपत्ता प्रवर्द्धमाने धर्मध्याने एव, पूर्वप्रतिपन्नस्तु आर्त्तरौद्रयोरपि भवति, परं प्रायेण निरनुबन्धः ११, अभिग्रहद्वारे द्रव्याद्यभिग्रहा अस्य न भवन्ति, एतत्कल्पस्यैवाभिग्रहरूपत्वात्, प्रव्रज्यामुण्डापनाद्वारे च नासावन्यं प्रव्राजयति मुण्डापयति च उपदेशं पुनः करोति, प्रव्रजनशीलं विज्ञाय प्रहिणोति च संविग्नसाधुपार्श्वे १४-१५, मनसापन्नेऽपि तस्यानुद्घातइति द्वारे मनसा सूक्ष्ममतीचारमापन्नस्य सर्वजघन्यं चतुर्गुरुकं प्रायश्चित्तं १६, कारणद्वारे कारणं नामालम्बनं, तच्च ज्ञानादिकं तदसौ नालम्बते निरपवादत्वात्तत्कल्पस्य १७, निष्प्रतिकर्मद्वारेऽक्षिमलाद्यपि नापनयत्यसौ महास्मा १८, भिक्षापथद्वारे भिक्षाविहारक्रमश्चास्य तृतीयपौरुष्यामेव भवति, शेषासु च प्रायः कायोत्सर्गः अल्पा च निद्रा, जङ्घाबलक्षयेऽपि नापवादसेवनं, किं त्वविहरतोऽपि तत्रैव यथाकल्पं स्वीययोगविधानमिति १९, ]] व्याख्या - स्वस्मिन् शक्त्यभावे उद्वर्त्तनादिशरीरपरिचेष्टाकारिणः १, जनसंमर्दरक्षणार्थ अभ्यन्तरद्वारमूल| स्थायिनः २, सुखस्पर्शादिगुणोपेतसंस्तारककर्त्तारः ३, अनशनिपुरतः संवेगवृद्ध्यर्थं धर्मकथकाः ४, कुमतिवारणार्थं वादिनः ५, प्रत्यनीकादिप्रवेशरक्षार्थं अग्रद्वारमूलावस्थायकाः ६, प्रत्याख्यातेऽप्याहारे परीषहपीडित| स्याहारमभिलषत आर्त्तध्यानवारणनिमित्तं परीक्षापूर्वं तदुचितभक्ताऽऽनेतारः ७, पानानयनार्हाः ८, उच्चारपरि Page #370 -------------------------------------------------------------------------- ________________ धर्मसंग्रहेछापकाः ९, प्रश्रवणपरिष्ठापकाः १०, बहिर्द्धर्मकथकाः ११, दिशासु चतसृष्वपि क्षुद्रोपद्रववारणार्थ समर्थाः अनशनिअधिकारः सहस्रयोधिप्रमुखाः १२, एतेषां द्वादशानां पदानां प्रत्येकं साधुचतुष्कसद्भावाच्चतुष्टयेन गुण्यमानानां निर्यामक-नियोमकाः संख्या सूत्रनिर्दिष्टाऽष्टचत्वारिंशत्संख्या भवति । एतावतां चाभावे एकैकहान्या जघन्यतो द्वाववश्यं युज्यते, प्रतिचरतत्रैकोऽनशनिनः पार्श्वस्थायी अन्यश्च जलाद्यन्वेषको भक्तपानाद्यर्थ पर्यटतीति, न पुनरकेन निर्यामकेन कर्त्त- णाकालः ॥१७७॥ व्याऽनशनप्रतिपत्तिः, यदुक्तम् ,-"एगो जइ निजमगो, अप्पा चत्तो परो पवयणं च । सेसाणमभावेवि हु, ता बीओऽवस्स कायवो॥१॥ इति ॥ इदं च मरणं सर्वेषामार्यिकादीनां भवति, यदुक्तम्-"सवावि अ अजा ओ, सोवि अ पढमसंघयणवजा । सवेवि देसविरया, पच्चक्खाणण उ मरंति ॥१॥" अत्र च प्रत्याख्यानशब्देन भक्तपरिज्ञैवोक्ता, एतस्य त्रयस्यापि मरणस्य फलं मुक्तिर्वैमानिकता वेति, यदुक्तम्-"एअं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो, हविज अहवावि सिज्झिज्जा ॥१॥” इत्युक्तमभ्युद्यत-16 मरणखरूपं । अत्र च प्रवचनसारोद्धारोक्तः पुरुषविशेषप्रतिक्रियाविषयोऽयं विशेष:-"जावजीवं गुरुणो, असुद्धसुद्धेहिं वावि कायचं । वसहे बारस वासा, अट्ठारस भिक्खुणो मासा ॥१॥" व्याख्या-शुद्धरशुद्ध ॥१७७॥ रपि वाऽशनपानभेषजादिभिराचार्यादीनां साधुश्रावकलोकेन परिपालनं कर्त्तव्यं, तत्र गुरोर्यावज्जीवं, सर्वस्यापि गच्छस्य तदधीनत्वात्, यथाशक्ति सूत्रार्थनिरन्तरप्रवृत्तेश्च, उपाध्यायादीनां द्वादश वर्षाणि, ततः परमसाध्यतायां शक्तौ च सत्यां भक्तविवेकः, एतावता कालेनान्यस्यापि तत्स्थानीयस्योत्थानात् , एवं भिक्षोरष्टादश For Private & Personel Use Only Page #371 -------------------------------------------------------------------------- ________________ मासान् परिपालनं, शेषप्राग्वत्, इदं च शुद्धाशुद्धाशनादिभिः परिपालना गुर्वादीनां रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्त्याद्यलाभवतां च विधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रियाव्यवस्थार्थमियं गाथा लिखिता-"छम्मासा आयरिओ, कुलं च संवच्छराई तिणि भवे । संवच्छरं गणो खलु, जावजीवं भवे संघो ॥१॥" व्याख्या-प्रथमत आचार्यः षण्मासान् ग्ला-19 नस्य चिकित्सां कारयति, तथाप्यप्रगुणीमूतं कुलस्य समर्पयति, ततः कुलं त्रीन् संवत्सरान्, ततः संवत्सरं गणः, तथाप्यनिवर्तिते रोगे सङ्घस्य समर्पयति, ततः संघो यावज्जीवं शुद्धेन तदभावेऽशुद्धेनापि चिकित्सको भवति, एतचोक्तं भक्तविवेकं कर्तुमशकवतो, यः पुनः कर्तुं शक्तस्तेन प्रथमतोऽष्टादश मासान् चिकित्सा कार यितव्या, विरतिसहितजीवितस्य पुनः संसारे दुष्पापत्वात्, तदनन्तरं प्रगुणीभवति तदा भव्यं, न चेत्तर्हि भक्तविवेकः कर्त्तव्य इति ॥ १५१॥ साम्प्रतं तत्र विशेषतो वर्जनीयाः संक्लिष्टा भावना आह कान्दी कैल्बिषिकी चाभियोगिक्यासुरी तथा । सांमोही चेति पञ्चानां, भावनानां विवर्जनम्॥८॥ __ कन्दर्पः-कामस्तत्प्रधाना निरन्तरनर्मादिनिरततया विटमाया देवविशेषास्तेषामियं कान्दप्पी, एवं किल्बिषाःपापा अत एवास्पृश्यादिधर्मका देवाः किल्बिषास्तेषामियं कैल्बिषिकी, आ-समंतात् युज्यन्ते-प्रेष्यकर्मणि | व्यापार्यन्ते इत्याभियोगा:-किंकरस्थानीया देवविशेषास्तेषामियं आभियोगिकी, असुरा-भवनवासिदेववि|शेषास्तेषामियं आसुरी, तथा संमुह्यन्तीति संमोहा-मूढात्मानो देवविशेषास्तेषामियं सामोही, इति 'पञ्चाना' Jain Education Internal For Private & Personel Use Only IAMw.jainelibrary.org Page #372 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१७८॥ Jain Education In पञ्चसंख्यानां 'भावनानां तत्तत्खभावाभ्यासरूपाणां 'विवर्जनं' परिहारः, प्रक्रमादनशने, विशेषेण तत्र वर्जनीयत्वात्, तत् सापेक्षयतिधर्मो भवतीति संबन्धः । चारित्रवतोऽपि संक्लेशविशेषेण तत्तद्भावनाकरणे तादृशतादृशदेवेषु गमनात्, उक्तं च- "जो संजओवि एआसु, अप्पसत्थासु वह कहिंचि । सो तविहेसु गच्छह, | सुरेसु भइओ चरणहीणो ॥ १ ॥" अत्र 'भइओ चरणहीणोति सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा भाज्यः, कदाचित्तादृगदेवेषु कदाचिच्च नारकतिर्यक्कु मानुषेष्विति । एताश्च पंचापि भावनाः प्रत्येकं पञ्चविधाः, तत्र कान्दर्पी कन्दर्प १ कौकुच्य २ द्रुतशीलत्व ३ हास्य ४ परविस्मय ५ करणेन पञ्चविधा भवति, यतः - "कन्दप्पे कुक्कुइए, दुअसीले आवि हासणकरे अ । विम्हाविंतो अ परं, कंदष्पं भावणं कुणइ ॥ १ ॥ " त्ति 1 एषु चादृट्टहासः स्वरूपेण हासो गुर्वादिनापि निष्ठुरवक्रोक्त्यादयः कन्दर्पकथाकथनं तदुपदेशस्तत्प्रशंसा च कन्दर्पशब्देनोच्यन्ते । कौकुच्यं - भाण्डचेष्टा, सा च कायवाक्सम्बन्धिभेदाद्विविधा, तत्राद्या भ्रूनयनादि| देहावयवविकारैः स्वयमहसता परस्य हासनं, द्वितीया तु हास्यकारवचनैरिति २, द्रुतशीलत्वं चापर्यालोच्य संभ्रमावेशात् द्रुतं द्रुतं भाषणं तथा द्रुतं द्रुतं गमनं दुतं द्रुतं कार्यकरणं, स्वभावस्थितेनापि तीव्रोद्रेकवशाद्दर्पेण स्फुटनमिवेति च ३, हास्यं च विचित्रवेषवचनैः स्वस्य परेषां हासनं भाण्डवत् परच्छिद्रान्वेषणं चेति ४, विस्मापनं चेन्द्रजालादिकुतूहलैः प्रहेलिकाकुहेडकादिभिश्च खयमविस्मयमानेन परेषां मनोविभ्रमोत्पादन ५मिति पञ्चविधा कान्दर्पी भावना । कैल्बिषिकी च द्वादशाङ्गीरूपश्रुतज्ञान १ केवलि २ धर्माचार्य ३ सर्वसा आर्यादिभाव नाः ॥१७८॥ Page #373 -------------------------------------------------------------------------- ________________ धूनामवर्णवदनं ४ खदोषनिगृहने च मायित्वमिति ५ पंचविधा, यदुक्तम्-"णाणस्स केवलीणं, धम्मायरिआण सवसाहूणं। भासं अवण्णमाई, किविसि भावणं कुणइ ॥१॥” इति। आभियोगिक्यपि कौतुक १भूतिकर्म २ प्रश्न प्रश्नाप्रश्न ४ निमित्तै ५ राजीवनेन पञ्चविधा, उक्तं च-"कोऊअ १ भूइकम्मे २ पसिणा ३ इअरे ४ णिमित्त आजीवी ५। इद्धीरससायगुरुओ, अभिओगं भावणं कुणइ॥१॥” इति। तत्र कौतुकं |बालादीनां रक्षार्थ लपनकरभ्रमणथुथुक्करणहोमधूपादि १, पूतिकर्म वसतिशरीरभाण्डरक्षार्थ भस्मना मृदा वा सूत्रेण वा परिवेष्टनकरणं २, प्रश्नः परस्य लाभालाभादिप्रच्छनं, स्वयं वाऽङ्गुष्ठदर्पणखड्गतोयादिदर्शनं ३, प्रश्नाप्रश्नः खयं विद्यया कथितस्यान्यस्मै कथनं ४, निमित्तं च त्रैकालिकवस्तुपरिज्ञानहेतुर्ज्ञान विशेषः ५, एतानि |च गौरवादिनिमित्तं कुर्वाणस्य साधोरभियोगनिमित्तकर्मकारणानि भवन्ति, अपवादतस्तु निःस्पृहवृत्त्या तीर्थो-18 18न्नतिकरणनिमित्तं कुर्वाणस्याराधकत्वमुच्चैर्गोत्रबन्धश्च भवति, उक्तं च-"एआणि गारवट्ठा, कुणमाणो आभि ओगिअं बंधे । बीअं गारवरहिओ, कुवइ आराहगुच्चं च ॥१॥” इत्याभियोगिकी । आसुर्यपि सदा विग्रहशी-1 लत्व १ संसक्ततपो २ निमित्तकथन ३ निष्कृपता ४ निरनुकम्पत्व ५ भेदेन पञ्चविधा, उक्तं च-"सइविग्गहसी-18 लत्तं १ संसत्ततवो २ निमित्तकहणं च ३ निकिवया ४ विअ अवरा, पंचमगं निरणुकंपत्तं ५॥१॥” इति । 18|तत्र पश्चादननुतापितया क्षामणादावपि प्रसत्यप्राप्त्या च विरोधानुषन्धो विग्रहशीलत्वं, आहाराद्यर्थ तपः18 संसक्ततपः, शेषं स्पष्टं । सांमोही चोन्मार्गदेशना १ मार्गदूषण २ मार्गविप्रतिपत्ति ३ मोह ४ मोहजनन-18 Jain Education in For Private Personal Use Only jainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ १७९ ॥ ५ भेदैः पञ्चप्रकारा, उक्तं च- "उम्मग्गदेसओ ९ मग्गनासओ २ मग्गविपडिवत्ती ३ (य) । मोहेण ४ मोहइन्ता ५ संमोहं भावणं कुणइ ॥ १ ॥” इति । तत्र ज्ञानाद्याचारलक्षणं स्वप्रतिपन्नमार्गमदूषयत एव तद्विपरीतदेशनमुन्मार्गदेशना १, भावमार्गस्य तत्प्रतिपन्नसाध्वादीनां च दूषणं मार्गदूषणं २, असद्दृषणैर्भावमार्गं दूषयित्वा | जमालिवद्देशत उन्मार्गप्रतिपत्तिर्मार्गविप्रतिपत्तिः ३, सूक्ष्मभावेषु परतीर्थिकसमृद्ध्यालोकने च मोहनं मोह : ४, स्वभावेन कपटेन वा कुमार्गेषु परस्य मोहनं मोहजनन ५ मिति सांमोही । एताश्च पञ्चविंशतिरप्यशुभफलाः, यतः - "एआओ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तोवि चुआ संतो, पडंति भवसागरमणतं ॥ १ ॥” इति । यद्यप्येताञ्चारित्रिणां सर्वदैव वर्ज्यास्तथाप्यनशने चारित्रस्यातिविशुद्ध्यापादनाय विशेषतो वर्ज्या इत्यत्रैवोपन्यस्ताः, तदुक्तम् - "एआओ अविसेसेणं, परिहरई चरणविग्घभूआओ । एअणिरोहाउ चिअ, सम्म चरणंपि पावेति ॥ १ ॥” 'पाविती' त्यत्र प्रस्तुतोऽनशनीतिशेषः १, ननु नैताश्चारित्रविरुद्धा 'जो संजओवि एआसु' इत्यादिना ग्रन्थेन तथा भणनादिति चेदुच्यते, व्यवहारनयाञ्चरणमेतासु भवति, यदसंक्लिष्टोऽपि कश्चित् कन्दर्पादीन सेवते, नतु निश्चयनयमतेन चरणमेतासु, यतोऽस्य नियमत एवं निरतिचारं गुणस्थानमिष्टं सदौचित्यप्रवृत्त्या, यतः सूत्रेऽप्युक्तम्- "जो जहवायं न कुणइ, मिच्छद्दिट्ठी तओ हु को अन्नो ।। वद्धेइ अमि च्छन्तं परस्स संकं जणेमाणो ॥ १ ॥” इति । न च कन्दर्पादिकरणस्य यथावादत्वमेवेति वाच्यं, चारित्रे कन्दर्पादि| वादस्य कापि सूत्रेऽश्रवणात्, तस्मात् कन्दर्पादिसेवनमपि चारित्रवादविराधकमेवेति । एवं निश्चयनयेनैतदुक्तं, आसुर्या - दिभाव नाः ॥ १७९ ॥ I Page #375 -------------------------------------------------------------------------- ________________ किन्त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन चरणेऽपि भणितान्यागमे तजातिभेदेन तेन कारणेन न कश्चिद्दोषः, कन्दर्पादौ तथाविधसंयमस्थानभावादिति । तस्मादेतासां भावनानां विशेषेण त्यागोऽनशनिना कर्तव्यः, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति कृतं प्रसङ्गेन । अत्र भक्तपरिज्ञायां च विस्तरतो विधिः सामाचारीतोऽवसेयः। स चायम्-"गंधा १ संघो २चिइ ३ संति ४ सासणा ५ खित्त ६ भवण ७ सबसुरा ८॥ सक्कथय ९संतिथुत्ता १० राहणदेवी चउज्जोआ ११॥१॥ सोही १२ खामण १३ संमं १४ समइय १५ वय १६ तिन्नि मंगलालावा १७। चउसरण १८ नमो १९ अणसण २० वास २१ थुइ २२ गुसहि २३ उववूहा २४ ॥२॥” तत्र प्रथमं गुरुरुत्तमाराधनाथ वासानभिमन्त्र्य ग्लानस्य शिरसि क्षि-1 पति, ततः प्रतिमासद्भावे चतुर्विधसंघसमन्वितो गुरुग्लानेन समं अधिकृतदेवस्तुतिभिर्देवान् वन्दते, ततः शान्तिनाथकायोत्सर्गः १ शासनदेवता २क्षेत्रदेवता ३ भवनदेवता ४ समस्तवैयावृत्यकराणां ५ शक्रस्त-18 वपाठः शान्तिस्तवपाठः आराधनादेवताराधनार्थं कायोत्सर्गः 'लोगस्सुजोयगरे' चतुष्टयचिन्तनं, पारयित्वा “यस्याः सांनिध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विनवातापहाऽस्तु वः॥१॥” इति स्तुतिदानं तदनु गुरुर्निषद्यायामुपविश्य बालकालात् ग्लानमालोचनां दापयति, तओ "जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । तेऽहं आलोएउं, उवडिओ सव्वभावेणं ॥१॥ छउमत्थो मूढमणो, कित्तियमित्तंपि संभरइ जीवो । जं च न समरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२॥ जं जं मणेण बद्धं जं जं वायाए भासिअं Jain Education in Khw.jainelibrary.org Page #376 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे पावं । काएण यजं च कयं, मिच्छामि दुक्कडं तस्स ॥३॥ हा दुइ कयं हा दुइ कारिअं अणुमयंपि हा दुई। आराधअधिकारः अंतो अंतो डज्झइ, हिययं पच्छाणुतावेणं ॥४॥ जं च सरीरं सुद्ध, कुटुंबउवगरणरूवविन्नाणं । जीवोवघाय- नाविधिः जणयं, संजायं तंपि निंदामि ॥ ५॥ गहिऊण य मुक्काई, जम्मणमरणेसु जाइं देहाइं । पावेसु पसत्थाई, वोसि-18 रिआई मए ताई॥६॥” इत्यादि । ततः संघक्षमणा "साहूण साहुणीण य, सावयसावीण चउविहो संघो। ज18 ॥१८॥ मणवयकाएहिं साइओतंपि खामेमि ॥१॥ आयरिय उवज्झाए, सी०॥१॥ खामेमि सवजीवे॥२॥ सबस्स. ॥॥" ततो नमस्कारोच्चारपूर्व अरिहंतो मह देवो०१, इति वार २, एवं सामायिकं वार ३, ततः पञ्च महाव्रतानि रात्रिभोजनविरमणषष्टानि वारत्रयमुच्चार्यन्ते, ततो 'इच्चेइयाई' गाथा "चउसरणगमण दुक्कडगरिहा सुकडाणु|मोअणं कुणसु । सुहभावणं अणसणं, पंचनमुक्कारसरणं च ॥१॥” चत्तारि मंगलमित्याद्यालापकत्रयं च । ततो |"समणस्स भगवओ महावीरस्स उत्तमढे ठाइमाणो पञ्चक्खाइ सवं पाणाइवायं १, सवं मुसावायं २, सवं अदिनादाणं ३, सत्वं मेहुणं ४, सवं परिग्गहं ५, सवं कोहं ६, सवं माणं ७, सत्वं मायं ८, लोभं ९, पिनं १०, दोसं|| ११, कलहं १२, अभक्खाणं १३, अरइरई १४, पेसुन्नं १५, परपरिवायं १६, मायामोसं १७, मिच्छादसणसल्लं १८ । इच्चेइआइं अट्ठारस पावठाणाई जावजीवाए तिविहं तिविहेणं जाव वोसिरामि । तओ सउणसयणा- ॥१८॥ इसम्मएणं वंदणं दाऊण नमुक्कारपुवं गिलाणो अणसणमुच्चरइ 'भवचरिमं पच्चक्खामि तिविहंपि आहारं अस-18 18णं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरांगारणं सबसमाहिवत्तिआगारेणं वोसिरामि” अना-18 Jain Education Intel For Private & Personel Use Only ww.jainelibrary.org Page #377 -------------------------------------------------------------------------- ________________ कारे तु अन्त्याकारद्वयरहितं यथा 'भवचरिमं निराकारं पञ्चक्खामि चउविहंपि आहारं सवं असणं सचं पाणं | सवं खाइमं सत्वं साइमं अन्नत्थणाभोगेणं सहसागारेण" द्वयोरपि 'अरिहंताइ ५ सक्खिअं वोसिरामि' अथवा 'जइ मे हुन्ज पमाओ, इमस्स देहस्स इमाइ वेलाए । आहारमुवहि देहं, सबं तिविहेण वोसिरिअं॥१॥” तओ नित्थारगपारगा होहत्ति भणन् वासान् शान्त्यर्थं तत्संमुखं क्षिपति सङ्घः, 'अट्ठावयंमि उसहो' इत्यादि स्तुतेः 'पञ्चानुत्तरसरणा०' इत्यादि स्तोत्रस्य भणनं, 'जन्मजरामरणजले' इत्यादि देशनांच विधत्ते इत्यादि । उपबृंहणा च कार्या। तथा संवेगजनकमुत्तराध्ययनादि प्रतिदिनं तत्समीपे पठ्यते । एवं सावयस्सवि, नवरं-सावओ सम्मत्तगाहाठाणे सम्मत्तदंडयं दुवालसवयाई उच्चरइ, जहासत्तीए सत्तसु खित्तेसु धणवयं करेइ, तओ सामग्गीसम्भावे संथारयदिक्खंपि पडिवजह । एवं च मरणेन मृतस्य साधोः शरीरमन्यसाधुभिर्विधिना परिष्ठाप्यमिति महापरिष्ठापनिकाविधिरपि प्रसङ्गतोऽत्र ज्ञेयस्तथाहि-"दिसि १ वत्थ २ चिंध ३ नक्खत्त ४ रिक्ख ५ चुन्ने य ६ कप्प ७ उस्सग्गो ८॥ चिह ९ गुरुपासुसग्गो, अगुस्सासा १० असज्झाओ ११ ॥१॥” तत्थ कप्पकरणाय खित्ते पविसंतेहिं वसहहिं उस्सग्गेण अवरदक्खिणदिसाए तिन्नि महाथंडिलाणि पेहियवाणि, गच्छे य वत्थतिगं धरिन्नति, दिया राओ वा पक्खीभूओ साहू पाणिपायंगुटुंगुलिमज्झेसु ईसिं फालिज्जा, अंगु हेसु य बज्झइ, मयगकडेवरं पहवित्ता कुंकुमाई हिं विलिंपित्ता य अवंगं चोलपटं परिहाविय मुहपत्तिं मुहे Kाधिय बीअं वत्थं हिट्ठा पत्थरिय तइएणं उरि पाउणिय संथारगे कडीए दोर बज्झइ, मुहपत्ती चिरवलिया Jain Education Inte For Private & Personel Use Only 10vww.jainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ तिधर्मः धर्मसंग्रह य चिंधर्ट पासे ठविजइ, राओ मए जागरिजइ, तत्थ सेहाइया न ठविजंति, जे पुण गीअत्था भीरू जियनिद्दा सापेक्षयअधिकारः महाबलपरकमा ते जागरंति, मयगसमीवे काइयमत्तओ धरेयबो, जइ सो उठेइ तो वामहत्येण काइयं गहाय बुज्झ बुझ गुज्झगा! इय भणंतेहिं सिंचियो “दुन्नि अ दिवड्डखेत्ते दम्भमया पुत्तलाउ कायवा । समखितंमि य इक्को, अवड्ड अभीई न कायवो ॥१॥ तिन्नेव उत्तराई, पुणवसू रोहिणी विसाहा य । दो पुत्तलगा एमुं, पुत्ती॥१८॥ चिरवलिजुआ कुज्जा ॥१॥ अभिजिय सयभिस भरणी, अद्दा अस्सेस साइ जिट्ठा य । एएसुन कायचो, | एगो सेसेसु कायद्यो ॥३॥" खंधियगचउक्कस्स छगणभूइकुमारीसत्ततंतुतिगेहिं रक्खाकरणं, तं च अपयाहि-IST णावत्तेण वामभूयाहिटेण दाहिणखंधोवरि च कजं, पडिस्सयाउ नीणंतेहिं पुवं पाया नीणेयचा, थंडिलेवि जतो गामो तत्तो सीसं, दंडधरो वायणारिओ सरावसंपुडे केसराइं गिण्हइ, दुवे कप्पतिप्पत्थं असंसट्ठपाणं | ४निति जो पडिस्सइ अच्छइ सो उच्चारपासवणखेलमत्तए विगिंचइ, वसहिं पमजई, जेण गया तेणेव पहेण न नियत्तियचं, तहा परिठ्ठवणथंडिलं पमज्जिय तत्थ केसरहिं अबुच्छिन्नाए धाराए विवरीओ 'तो' कायद्यो वायणा-| यरिएणं, एयस्स अईओ अमुगो आयरिओ, अमुगो अईओ उज्झाओ, संजईए अमुगा अइआ पवत्तणी तिवि १८शा हंतिविहेण वोसिरियमेणं' इति वारतिगं भणइ, परिठवियस्स नियत्तंतेहिं पयाहिणा न कायवा । खस्थानादेव |निवर्तितव्यं, परिठविए कप्पमुत्तारित्ता महापारिट्ठावणियावोसिरणत्थं काउस्सग्गं करिंति, नमुक्कारं चिंतित्तु मुहेण भणंति 'तिविहं तिविहेण वोसिरियं ति। तओ पराहुत्तं पंगुरित्ता अहाराइणियक्कम परिहरित्ता तहाणाओ Page #379 -------------------------------------------------------------------------- ________________ चेयहरं गच्छति । ओमत्थगरयहरणणं गमणागमणाए आलोइंति, तओ इरियावहिया पडिकमिजइ, तओ चेइयाई ओमत्थयं वंदंति, अजियसंतित्थओ पढिजइ, तओ ओमत्थगकम परिहरित्ता इरियं पडिकमिय देवे वंदिय संतित्थयं भणिय आयरियसगासे आगंतुं अविहिपारिट्ठावणियाए काउस्सग्गो कीरइ, नवकारं चिंतित्ता मुहेण भणंति, महिद्धियाईणं असज्झाओ खमणंच कीरई, न सवत्थ, एस सिवे विही, असिवे खमणं असज्झाओ काउस्सग्गो य अविहिविर्गिचणत्थं न कीरइ । इति महापारिष्ठापनिकाविधिः ॥ १५२ ॥ अथोपसंहरन्नाह सापेक्षयतिधर्मोऽयं, परार्थकरणादिना । तीर्थप्रवृत्तिहेतुत्वाद्वर्णितः शिवसौख्यदः॥१५३॥ | 'अयं' अनन्तरनिरूपितस्वरूपः 'सापेक्षयतिधर्मो' गच्छवासियतिधर्मो गुर्वन्तेवासादिसमाधिमरणपर्यवसानो 18'वर्णितो' व्याख्यातः, किंफल: ? इत्याह-'शिवसौख्यदः' शिवं-मोक्षस्तस्य सौख्यं-निरावाधलक्षणं ददातीति तथा, मोक्षफलक इत्यर्थः। तत्र हेतुमाह-तीर्थे'ति तीर्थ-चतुर्विधः श्र(म)णसङ्घः प्रवचनं वा तस्य प्रवृत्ति:-अवि|च्छेदेन स्थितिस्तस्या हेतुत्वात्-कारणत्वात् , तीर्थप्रवर्तकतया सापेक्षयतिधर्मो मोक्षफलक इति भावः। तीर्थप्रवृत्तिहेतुत्वमपि केन हेतुनेत्याह-परार्थे ति परार्थ:-परोपकारः परेषामुपदेशदानेन सम्यक्त्वादिगुणप्रापणमित्यर्थः तस्य करणं-संपादनं आदिशब्दादितिकर्तव्यताग्रहस्तेन तीर्थ प्रवर्त्तत इति भावः ॥१५३॥ इति परमगुरुभट्टारकश्रीविजयानन्दमूरिशिष्यमुख्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायश्रीमानविजयगणिविरचितायां खोपज्ञधर्मसंग्रहवृत्तौ सापेक्षयतिधर्मव्यावर्णनो नाम तृतीयोऽधिकारः । Jain Education Intential For Private & Personel Use Only w.jainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ इति श्रीमन्मानविजयोपाध्यायसंगृहीते श्रीकाशीविबुधविजयावाप्सन्यायविशारदन्यायाचार्यश्रीमद्यशोविजयोपाध्यायसंस्कृते श्रीधर्मसंग्रहे तृतीयोऽधिकारः॥३॥ Jain Education in For Private Personal use only Page #381 -------------------------------------------------------------------------- ________________ साम्प्रतं निरपेक्षयतिधर्मप्रस्तावनाय तद्योग्यतामाह प्रमादपरिहाराय, महासामर्थ्यसंभवे । कृतार्थानां निरपेक्षयतिधर्मोऽतिसुन्दरः ॥ १५४ ॥ 'महासामर्थ्य' आद्यसंहननत्रययुक्ततया वज्रकुड्यसमानधृतितया च कायमनसोः शक्तिः तस्य 'संभवे | विद्यमानत्वे 'प्रमादपरिहाराय' प्रागुक्ताष्टविधप्रमादत्यागाय 'कृतार्थानां कृतकृत्यानां आचार्योपाध्यायप्रवर्तक-11 स्थविरगणावच्छेद्कलक्षणपदपश्चकयोग्यतया शिष्याणां निष्पादनेन निष्ठितार्थानामित्यर्थः 'निरपेक्षयतिधर्मों गच्छनिर्गतयतिधर्मः 'अतिसुन्दरः' अतिशयेन श्रेयान् , प्रमादजयाथं कृतकृत्यानामाचार्यादीनां अयमतिश्रेष्ठ 8 इत्यर्थः । अत्रेदमवधेयम्-निरपेक्षा यतयो जिनकल्पिकाः शुद्धपारिहारिका यथालन्दिकाश्च, तत्र जिनानामिव 18 कल्पो जिनकल्पः-उग्रविहारविशेषस्तेन चरन्तीति जिनकल्पिकाः १, परिहारः-तपोविशेषस्तेन चरन्तीति पारि-18 हारिकाः शुद्धाश्च ते पारिहारिकाश्चेति समासः २, यथालन्देन-प्रकृतकल्पानुरूपकालविशेषेण चरन्तीति यथा-2 लन्दिका ३, प्रतिमाकल्पोऽपि निरपेक्ष एव, परं प्रागुक्तत्वादिह नोक्तः, इह तु त्रय एव विवक्षितास्तद्धर्मेऽधिकारिणश्च प्रायो गण्यादयः पञ्च पुरुषाः, तदुक्तं पञ्चवस्तुके-"गणिउज्झाय पवित्ती, थेरगणावच्छया इमे पंच । पाय-12 महिगारिणो इह, तेसि इमा होइ तुलणा उ॥१॥” तत्प्रतिपित्सुना प्रथममेव पूर्वापररात्रे तावदिदं चिन्तनी-13 यं 'अनुपालितो दीर्घपर्यायः, वाचना चोचितेभ्यो दत्ता, निष्पादिताश्च शिष्याः, मम किं साम्प्रतं युक्त'मिति Jain Education Inter For Private & Personel Use Only Y w.jainelibrary.org Page #382 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः SO930 ॥१८३॥ विचिन्त्य सति ज्ञाने निजमायुःशेषं खयमेव पर्यालोचयति, तदभावे पुनरन्यमतिशायिनं पृच्छति, तत्र स्वल्पे। जिनकस्वायुषि प्रागुक्तमन्यतरं मरणमङ्गीकरोति, अथ दीर्घायुः परं जवाबलं क्षीणं, तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु। ल्पाधि शक्तौ जिनकल्पाद्यभ्युद्यतविहारं भजते, तत्रादौ गण्यादीनां खयोग्यविषयाः तुलना चेत्थम्-गणिनां परिमितकालो गणनिक्षेपो भवति, यो वा यत्रोपाध्यायादिस्थाने स्थितःस इत्वरं तत्पदमात्मसमस्यान्यस्य साधो निक्षिपति परीक्षार्थ, पश्यामस्तावदेते अभिनवाचार्यादयः कीदृशा भवन्ति?, अस्य स्थानस्योचिता न वेति, यतो योग्यानामपि प्रायेण प्रस्तुतस्य निर्वहणं दुष्करं भवति, तदुक्तम्-"गणणिक्खेवेत्तरिओ, गणिस्स जो वा ठिओ जहिं ठाणे । सो तं अप्पसमस्स उ णिक्खिवई इत्तरं चेव ॥१॥ पिच्छामु ताव एए, केरिसया हुंतिमस्स ठाणस्स । जोग्गाणवि पाएणं, निव्वहणं दुक्करं होई ॥२॥” इति । ततः पञ्चभिस्तुलनाभिरात्मानं तोलयति-"तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ॥१॥” इति । तत्र तपसाऽऽत्मानं तथा भावयति यथा देवाद्युपसर्गादिनाऽनेषणीयादिकरणतः षण्मासान् यावदाहारालाभेऽपि क्षुधया न बाध्यते, सत्त्वभावनया च भयं निद्रां च पराजयते, सा च पञ्चधा, तत्राद्या रात्री सुतेषु सर्वेषु साधुषु वसतावेव कायोत्सर्ग कुर्वतो भवति, द्वितीयास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च-"पढमा उवस्सयंमी, बीआ बाहिं तिआ चउकमी । सुन्नघरंमि चउत्थी, अह पंचमिआ मसाणंमि ॥१॥" सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्रौ वा शरीरच्छायाद्यभावेऽप्युच्छासप्राणस्तोकलवमुहूर्त्तादिकं कालं सूत्रपरावर्तानुसारेणैव Jain Education intedindia For Private & Personel Use Only Page #383 -------------------------------------------------------------------------- ________________ सर्व सम्यगवगच्छति, एकत्वभावनया चात्मानं भावयन् गुर्वादिषु दर्शनालापादि पूर्व परिहरति, ततो बादरम-18 मत्वे मूलत एव विच्छिन्ने देहोपध्यादिभ्योऽप्यात्मानं भिन्नमवलोकयन् सर्वथा तेषु निरभिष्वङ्गो भवति, बल-1 भावनायां शारीरं मानसं चेति द्विविधं बलं, तत्र शारीरं शेषजनभ्योऽतिशायिकमेष्टव्यं, तदभावेऽपि धृति-10 बलेन तथाऽऽत्मानं भावयति यथा महद्भिरपि परीषहोपसगर्न बाध्यते, एताभिर्भावनाभिर्भावितात्मा जिन-18 कल्पप्रतिरूपो गच्छ एव प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, यदि च सा नास्ति तदा प्रतिग्रहधारित्वपरिकर्मणि यथायोगं परिवर्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्लचणकादिकं मितं प्रान्तं रूक्षं चोद्धतादिपञ्चानां पिण्डैष-12 णानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति । एवं विधिना-1 Ssत्मानं परिकर्मयित्वा सकलमपि संघं मीलयित्वा क्षमयित्वा च सर्वसाधून दत्त्वा च निजपदे व्यवस्थापितसू रेरनुशास्ति तीर्थकृतः समीपे तदभावे गणधरस्य तदभावे चतुर्दशपूर्वधरस्य तस्याप्यभावे दशपूर्वधरस्य तदभावे तु वटाशोकादितरूणामधो महाविभूत्या जिनकल्पं प्रतिपद्यते, सामाचार्यश्चास्य आवदियकीनषेधि-18 कीमिथ्यादुष्कृतगृहिविषयपृच्छोपसंपल्लक्षणाः पञ्च भवन्ति, अन्ये वाहुः-आवश्यिकीनषेधिकीगृहस्थोपसंप&ाल्लक्षणास्तिस्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसंभवात्, अत्र प्रागुस्तैः श्रुतादिभिः सप्तविंशत्या द्वाररस्य मर्यादा प्रदश्यते, तद्यथा-श्रुतसंपच्चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र nin Education inte For Private & Personel Use Only X w.jainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥ १८४॥ Jain Education In कालज्ञानं भवति, उत्कर्षतस्तु भिन्नदशपूवाणि १, संहननं चाद्यमेव भवति, धृत्या च वज्रकुडासमानं २, उपसर्गाश्च दिव्यादयोऽस्य भवन्ति न वा, यदि पुनर्भवन्ति तदाऽव्यथितो विसहते तान् ३, एवमातङ्कमपि आगतमसौ निष्प्रतिकर्मशरीरः सहते न तु चिकित्सां कारयति ४, वेदना च द्विविधापि तस्य भवति ५, वसत्यादौ चैक एवासौ निरपेक्षतया भावतो भवति, द्रव्यतस्त्वनेकोऽपि भवति, एकवसतावुत्कर्षतः सप्तानां संभवात् ६, उच्चारप्रश्रवणजीर्णवस्त्राणां च व्युत्सर्जनम सावनापाता संलोकादिदशगुणोपेत एव स्थण्डिले करोति ७, मासकल्पं चतुर्मासकं वा यत्र क्षेत्रेऽवस्थितस्तत्र षड् भागान् कल्पयित्वा एकस्मिन् दिने यत्र भागे भिक्षार्थं हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्यां ग्रामान्तरे गमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहृते तत्र नियमादवतिष्ठते, भक्तपानकं च प्रागुक्तैषणाद्वयाभिग्रहेणालेपकृदेव गृह्णाति, सिंहव्याघ्रादिके च सम्मुखे समापतत्युन्मार्गगमनादिना नेर्यासमितिं भनक्तीत्यादिका जिनकल्पसामाचारी कल्पग्रन्थतोऽवसेया । अत्र च तत्स्थितिप्रतिपादनार्थं कानिचिद् द्वाराणि प्रदर्श्यन्ते, तद्यथा क्षेत्र १ काल २ चारित्र ३ तीर्थ ४ पर्याया ४ गम ६ वेद ७ कल्प ८ लिंग ९ लेश्या १० ध्यान ११ गणना १२ भिग्रह १३ प्रवाजन१४ मुण्डन १५ निष्प्रतिकर्मता १६ भिक्षा १७ पथ १८ रूपाणि द्वाराणि । तत्र तीर्थ १ पर्याया २ऽऽगम ३ वेद ४ ध्याना ५ भिग्रह ६ प्रव्रज्या ७ मुण्डन ८ निष्प्रतिकर्मता ९ भिक्षा १० पथ ११ द्वाराणि परिहारविशुद्धिकद्वारे यथा वक्ष्यन्ते तथैवात्रापि ज्ञेयानि । क्षेत्रद्वारे जन्मना सद्भावेन च पञ्चदशस्खपि कर्मभूमिषु संहरणेन [न] त्वकर्मभू जिनकल्पाधि. ॥ १८४॥ Page #385 -------------------------------------------------------------------------- ________________ मिष्वपि भवति १, कालद्वारे अवसर्पिण्यांजन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तु पञ्चमारकेऽपि, उत्सर्पिण्यां तु | व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि, प्रतिभागकाले तु दुष्षमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, विदेहेऽप्येषां सद्भावात्, संहरणेन पुनः सर्वस्मिन्नपि काले २॥ चारित्रद्वारे प्रतिपद्यमानक आद्यद्वितीययोरेव चारित्रयोः, विदेहमध्यतीर्थकृतां सामायिके, आद्यन्तिमजिनयोस्तु छेदोपस्थानीये, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराययथाख्यातयोरपि, स चोपशमश्रेण्यामेव न तु क्षपकश्रेण्यां 'तजम्मे केवलपडिसेहभावाओ' इति वचनात् ३, कल्पद्वारे स्थितकल्पे भवति ४, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिङ्गे भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, द्रव्यलिङ्गे तु भाज्यो, हृतजीणेतादिभिः कदाचिद्व्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः शतपृथक्त्वं पूर्वप्रतिपन्नास्तु द्विधापि सहस्रपृथक्त्वमेवेत्यादि जिनकल्पिखरूपं । अथ पारिहारिकवरूपं प्रोच्यते-पारिहारिका निर्विशमानका निर्विष्टकायिकाश्चेति | द्विविधाः, तत्राद्या विवक्षिततपोविशेषसेवकाः, निर्विष्टकायिका आसेवितविवक्षिततपोविशषांः, इह च नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्यः, यद्यपि सर्वेऽपि श्रुता-16 तिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित्कल्पस्थितोऽवस्थाप्यते । तेषां च पारिहारिकाणां निर्विशमान-18 कानां तपस्त्रिधा-जघन्यं मध्यममुत्कृष्टं चेति, तच त्रिविधमपि ग्रीष्मकाले यथाक्रमं चतुर्थ षष्ठमष्टमं च भवति, शिशिरे च षष्ठमष्टमं दशमं च, वर्षाकाले चाष्टमं दशमं द्वादशं चेति, पारणके च त्रिष्वपि कालेष्वाचाम्लं, For Private 8 Personal Use Only W w JainEducation int: .jainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः " काषि. ..... ... मातादनमाचाम्ल कुर्वन्तीति । एवं षण्मासान तपश्चरित्वा पारिहामा ॥१८५॥ भिक्षाग्रहणं च प्राग्वत्, इदं चतुर्णा पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च ते प्रागुक्तभिक्षाभिग्रह-ISपरिहारि युक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति । एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरा भवन्ति, अनु-11 चिरकाश्च पारिहारिका भवन्ति, यावदपरे षण्मासाः, ततो मासद्वादशकानन्तरं वाचनाचार्योऽपि षण्मासान् पारिहारिकतपः करोति, शेषाणां चाष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति, एकस्तु वाचनाचार्य इति । एवमटादशमासप्रमाणोऽयं कल्पो भवति । ततः कल्पसमाप्तौ तमेव कल्पं जिनकल्पं वा प्रयान्ति गच्छं वाऽनुस-18 रन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमात्यनन्तरं कल्पं गच्छं वा यान्ति ते इत्वरा, जिनकल्पप्रतिपत्तारस्तु यावत्कथिकाः इह चेत्वराः कल्पमाहात्म्यादनुपसर्गा अनातङ्काश्च भवन्ति, यावत्कथिकास्तु जिनकल्पिकवत् ज्ञेयाः, परिहारविशुद्धिप्रतिपत्तिश्च तीर्थकृतस्तत्पार्श्वगृहीततत्सपसश्च समीपे भवति, नान्यस्य पार्थे, एतत्प्ररूपणार्थ विंशतिद्वाराणि दयन्ते । तत्र क्षेत्रद्वारे जन्मतः सद्भावतश्च पञ्चसु भरतेष्वैरवतेषु च, संहरणं तु नास्ति १, कालद्वारेश्वसर्पिण्यां तृतीये तुर्ये वाऽरके जन्म, सद्भावश्च पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावस्तृतीये चतुर्थे वा, तुर्यारकप्रतिभागकाले न संभवत्येव, महाविदेहे तेषामसंभवात् २, चारित्रद्वारे चास्य चारित्रं परिहारविशुद्धिकमेव, तत्संयमस्थानानि | Intern आद्यचारित्रद्वयासंख्यातसंयमस्थानेभ्य ऊर्ध्वमसंख्यातसंयमस्थानान्यतिक्रम्यासंख्यानि भवन्ति ३, तीर्थद्वारे एतत्तपा नियमतस्तीर्थे वर्तमान एव, न तु तस्य विच्छेदे [न] अनुत्पत्त्यां वा तदभावे जातिस्मरणादिना ४, पर्या Jan Education Inter For Private Personal use only w.jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ यद्वारे गृहस्थपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटिप्रमाणौ ५, आगमद्वारेऽपूर्वमसौ नाधीते, गृहीतोचितयोगाराधनत एव कृतार्थत्वात्, प्रागधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः स्मरति ६, वेदद्वारे प्रवृत्तिकाले पुनपुंसको वेदी स्तः, स्त्रियास्तत्प्रतिपत्त्यसंभवात् , प्राक् प्रतिपन्नः सवेदोऽवेदो वा भवेत् ७, कल्पद्वारे स्थितकल्प एवायं नास्थितकल्पे ८, लिङ्गद्वारे निय|मात् द्रव्यभावरूपलिङ्गद्वये [न] भवति, न त्वन्यतरस्मिन् ९, लेश्याद्वारे शुद्धासु तिसृष्वेनं कल्पं प्रतिपद्यते, प्रतिपन्नस्तु षट्खपि भवति १०, ध्यानद्वारे धर्मध्यानेन प्रवर्द्धमानेनैतत्पतिपद्यते, पूर्वप्रतिपन्नस्तु आर्त्तरौद्रर रपि भवति, परं प्रायेण निरनुबन्धः ११, गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसंख्या:, पूर्वप्रतिपन्नास्तु द्विघापि शतशः, पुरुषगणनया जघन्यतः सप्तविंशतिरुत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः, यदा च कल्पमध्यादेको निर्गच्छति अन्यश्च प्रविशति तदा एकः पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया प्राप्यते १२, अभिग्रहद्वारे द्रव्याद्यभिग्रहा अस्य न भवन्ति, एतत्कल्पस्यैवाभिग्रहरूपत्वात् १३, प्रव्रज्याद्वारे मुण्डनद्वारे च नासावन्यं प्रव्राजयति १४ मुण्डयति च १५, प्रायश्चित्तद्वारे मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं, अस्यैकाग्रताप्राधान्यात्, तद्भङ्गे च गुरुतरदोषादिति १६,18 कारणद्वारे कारणं नामालम्बनं, तच्च सुपरिशुद्धं ज्ञानादिकं, तदस्य न विद्यते, निरपवादत्वादनालम्बन एवायं १७, निष्पतिकर्मताद्वारेऽक्षिमलाद्यपि नापनयत्यसौ महात्मा १८, भिक्षाद्वारे पथद्वारेच भिक्षाविहारक्रमश्चास्य तृती Jain Education Intel For Private & Personel Use Only Yiww.jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ ce धर्मसंग्रहे || यपौरुष्यां भवति, शेषासु च कायोत्सर्गः, अल्पा च निद्रा, जंघाबलक्षयेऽपि नापवादसेवनं, किन्त्वविहरतोऽपि परिहारिअधिकारः। तत्रैव यथाकल्पंखीययोगविधान १९-२० मिति परिहारविशुद्धिकवरूपम् २॥ अथ यथालन्दिकस्वरूपमुच्यते-तत्र काव्यथा लन्दशब्देन समयपरिभाषया काल उच्यते, स च कालस्त्रेधा-जघन्यादिभेदात्, तत्र उदकाः करो यावता | | लन्दाधि. कालेन इह सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, जघन्यत्वं चास्य प्रत्याख्याननियम॥१८६॥ 18|| विशेषादिषु विशेषत उपयोगित्वाद्, अन्यथाऽतिसूक्ष्मस्यापि समयादिलक्षणस्य कालस्य संभवात् । उत्कृष्टःग पूर्वकोटिप्रमाणः, अयमपिचारित्रकालमाश्रित्य, अन्यथा पल्योपमादिरूपस्यापि कालस्य संभवात्, शेषः सर्वोऽपि मध्यमः। अत्र पुनः पञ्चरात्रं यथालन्दमुत्कृष्टं भवति, तेनैवात्रोपयोगात्, यस्मात्पेटाईपेटाद्यन्यतमायां वीथ्यां भैक्षनिमित्तं पंचरात्रिन्दिवान्यटन्ति तस्माद्भवन्ति यथालन्दिनः विवक्षितयथालन्दभावात्, तथास्य पञ्चपुरुषप्रमाणो गच्छो भवेत्, तदुक्तम्-"जम्हा उ पंचरत्तं, चरंति तम्हा उ हुंतिऽहालंदी। पंचेव होइ गच्छो, तेसिं उक्कोसपरिमाणं ॥१॥” इति । यथालन्दिमर्यादा च सर्वापि जिनकल्पिसदृशैव, नवरं सूत्रे भिक्षायां मासकल्पे च नानात्वं, यतः-"जा चेव य जिणकप्पे, मेरा सा चेव लन्दिआणंपि । नाणत्तं पुण सुत्ते, भिक्खायरि मासकप्पे अ॥१॥” इति । यथालन्दिका हि द्विविधाः, गच्छे प्रतिबद्धा अप्रतिबद्धाश्च, एकैका अपि ते द्विवि-1 ॥१८६॥ धाः, जिनाः स्थविराश्चेति, तत्र भूयो ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा|| इति, गच्छे प्रतिबन्धश्चास्यार्थस्यैव देशेऽसमाप्ते सति, अन्यथा जिना इव स्युरिति, तदुक्तम्-"पडिबद्धा इअरेवि Join Education ! For Private & Personel Use Only O ww.jainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ अ, इक्किका ते जिणा य थेरा य । अत्थस्स उ देसंमी, णसमत्ते तेसि पडिबन्धो ॥१॥” संपूर्णसूत्रार्थग्रहणं विना तत्कल्पप्रतिपत्तिस्तु लग्नचन्द्रबलादिषु झगित्यागतेषु अन्येषु च दूरवर्तिषु भवति, ततस्तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राहिःस्थिता एव विशिष्टक्रियायुक्ता अगृहीतमर्थं गृह्णन्ति, तत्र चायं विधिः-यदुताचार्यः स्वयं तत्र गत्वा तेभ्योऽर्थशेषं ददातीति, अर्थग्रहणार्थ क्षेत्रे तेषामागच्छतां तु दोषाः स्युस्तथाहि-वंदमानान् गच्छवा-16 सिसाधून ते[न] न प्रतिवन्दन्ते ततो लोके गर्दा भवति, यदुतैते अलोकज्ञाः, यद्वा परे शीलरहिता इति, तेषां पुनरियं स्थितियंदाचार्य मुक्त्वाऽन्यस्य साधोन नमन्ति, गच्छवासिनस्तु महान्तोऽपि तान् वन्दन्ते इति । अथ क्षीणजंघाबल आचार्यस्तत्र गन्तुं यदि न शक्नुयात्तदा यथालन्दिकोऽन्तरपल्लीमागच्छति, तत्राचार्य आगत्यार्थं दत्ते, सायं च मूलक्षेत्रमायाति, अन्तरपल्ली च मूलक्षेत्रात्सा द्विगव्यूतस्थो ग्रामः, तत्राप्यागन्तुमशक्त आचार्य प्रतिवृषभग्रामं यथालन्दिक एति, प्रतिवृषभग्रामश्च मूलक्षेत्राद्विगव्यूतस्थं क्षेत्रं, तत्राप्यागन्तुमशकुवति आचार्य मूलक्षेत्रबहि:प्रदेशे एति, तत्राप्यशक्ते मूलक्षेत्र एवान्यवसतौ, तत्रापि गमनाशक्तौ मूलवसतावायाति यथालन्दिक इति । तस्मै आचार्यः शेषार्थ दत्ते । एवं गृहीतार्थास्ते गच्छेऽप्रतिबद्धा विहरन्तीति सूत्रविषयो विशेषः । तथा द्विविधा अप्येते ऋतुबद्धे काले यत्र विस्तीर्णग्रामादौ स्थितास्तं गृहपतिरूपाभिः षद्भिर्वीथीभिः परिकल्प्यै| कैकस्यां वीथ्यां पञ्च पञ्च दिनानि भिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिः एकस्मिन् ग्रामे मासः पूर्णो भवति, तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्च पञ्च दिवसान् वसन्ति, उक्तं च कल्प JainEducation a l For Private Personel Use Only how.ainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ परिचारणार्थ गच्छस्य जिनकल्पापेक्षया भाज्या सहपृथक्त्वं, न्यूनप्रक्षेपे तु काटी धर्मसंग्रहे भाष्ये-"एक्ककं पंचदिणे, पणएण य निढिओ मासो"त्ति, गच्छप्रतिबद्धानां च यथालन्दिकानां सक्रोशयोजन-निरपेक्षय. अधिकारः लक्षणः क्षेत्रावग्रहः आचार्याणामाभवति, तदुक्तम्-"गच्छे पडिबद्धाणं, अहलंदीणं तु अह पुण विसेसो । तिधर्मः उग्गह जो तेसिं तु, सो आयरिआण आभवइ ॥१॥” इति, अप्रतिबद्धानां तु जिनकल्पिकवत् क्षेत्रावग्रहो नास्तीति । तथा जिनकल्पिकाश्च यथालन्दिका नियमान्निष्पतिकर्मशरीराः, स्थविरकल्पिकास्तु यथालन्दिका| ॥१८७॥ व्याधिग्रस्तं साधुं परिचारणार्थ गच्छस्य समर्पयन्ति, अन्यं च तत्स्थाने गृह्णन्ति, तथा स्थविरयथालन्दिका एकैकपतद्ग्रहकाः सप्रावरणाश्च, द्वितीयास्तु जिनकल्पापेक्षया भाज्या इति । गणमानमाश्रित्यैषां जघन्यं गणत्रयरूपं, उत्कृष्टं तु शतपृथक्त्वं, पुरुषप्रमाणं च पञ्चदशकरूपमुत्कृष्टं तु सहस्रपृथक्त्वं, न्यूनप्रक्षेपे तु एकादयोऽपि भवन्ति जघन्यतःप्रतिपद्यमानकाः, उत्कर्षतः पुनः शताग्रश एव, पूर्वप्रतिपन्नानां तु द्विधापि कोटीपृथक्त्वमेवेति निरूपिता निरपेक्षयतिधर्मपद्धतिः ॥ १५७ ॥ साम्प्रतं सूत्रसंदर्भेण संक्षेपतस्तां दिदर्शयिषुः श्लोकत्रयमाहस चाल्पोपधिता सूत्रगुरुतोगविहारिता । अपवादपरित्यागः, शरीरेऽप्रतिकर्मता ॥ १५५॥ ॥१८७॥ देशनायामप्रबन्धः, सर्वदा चाप्रमत्तता। ऊर्ध्वस्थानं च बाहुल्याच्छुभध्यानैकतानता ॥ १५६ ॥ उद्धृतायेषणाभिक्षा, क्षेत्रे षड्भागकल्पिते । गमनं नियते काले, तुर्ये यामे त्ववस्थितिः ॥१५७॥ ता निरपेक्षयानकाः, उत्कर्षतः पुनःपमुत्कृष्टं तु सहस्रपा For Private & Personel Use Only Page #391 -------------------------------------------------------------------------- ________________ तत्राल्पा-स्थविरकल्पा नेवृत्तौ चोपदेशकत्वेन यस्तत्ता, उपधिप्रमाणं च 2999090SasasASSSSSSSS 'सच' निरपेक्षयतिधर्मोऽल्पोपधितादिश्लोकत्रयेणोपदय॑मानो भवतीतिसम्बन्धः, तत्राल्प:-स्थविरकल्पापेक्षया न्यून उपधिः-वस्त्रपात्रादिरूपो यस्य स तथा तद्भावस्तत्ता, उपधिप्रमाणं च प्राग्निरूपितमेव, तथा सूत्रम्-आगमः स एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता, तथा विहरतीत्येवंशीलो विहारी तस्य भावस्तत्ता, उग्रा ग्रामैकरात्रादिरूपेणोत्कृष्टा विहारिता विहारः, किमुक्तं भवति?-यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदा ऋतुबद्धे काले ग्रामेऽज्ञातः सन् स एकरात्रिं द्विरात्रं वा वसति, यथोक्तम्-"नो एगरायवासी एगं च दुगं च अन्नाए" जिनकल्पिकयथालन्दिकशुद्धपरिहारकास्तु ज्ञाता अज्ञाताश्च मासमिति । तथाऽपवादस्य-उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः-परिहारः, नहि निरपेक्षो यतिः सापेक्षयतिरिवोत्सर्गासिद्धावपवादमपि समालम्ब्याल्पं दोषं बहुगुणं च कार्यमारभते, किन्तूत्सर्गप्राप्तं केवलगुणमयमेवेति । अत एव शरीरे-देहेऽप्रतिकर्मता, तथाविधग्लानाद्यवस्थायामपि प्रतीकारराहित्यं, तथा देशनायां-धर्मकथारूपायां धर्म श्रोतुमुपस्थितेष्वपि तथाविधप्राणिष्वप्रबन्धोऽभूरिभावो, निरपेक्षयतिर्हि एषणादिविषयं मुक्त्वा न केनापि साई जल्पति, 'एगवयणं दुवयण'मिति वचनप्रामाण्यात्, तथा सर्वदा-सर्वकालं दिवा रात्री चेत्यर्थः अप्रमत्तता-निद्रादिप्रमादपरिहारः तथा बाहुल्यात्-प्रायेण ऊर्ध्वस्थानं-कायोत्सर्गेऽवस्थानं, कदाचिदुपविशति जिनकल्पिकादिस्तदा नियमादुत्कटुक एव, नतु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् , तथा शुभध्याने धर्मध्यानादावेक एव तान:-चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्ता, तथा संसृष्टाऽसंसृष्टलक्षणेषणाद्वय गवयणं दुवयण मिश्वप्रबन्धोऽभूरिभावो, निरहित्यू, तथा देशनाया Jan Education For Private Personal use only How.jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे रहिताः शेषा उद्धताल्पलेपोहीताप्रगृहीतोज्झितधर्मालक्षणाः पश्चैषणास्ताभिर्भिक्षा-भिक्षणं, अयं भाव:-उद्धअधिकारःतादिपञ्चैषणानां मध्यादन्यतरैषणाद्वयाभिग्रहणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति, एवं | विधा भिक्षा कुत्र भवतीत्याह-षभिर्भागैः' षट्संख्यैरंशैः 'कल्पिते' बुद्ध्या पृथक्कते 'क्षेत्रे' वाश्रितग्रामादौ । षद्भिर्दिनः क्षेत्रषवागान् भिक्षार्थमटतीति भावः, तथा 'नियते' तृतीयपौरुषीलक्षणे 'काले' समये 'गमनं' संच-IS ॥१८॥ रणं यथोक्तम्-"भिक्खापंथो अ तइयाइ"त्ति तथा तुर्ये याम-दिवसस्य चतुर्थे प्रहरे तुशब्द: विशेषणार्थः, अवस्थितिः-गमननिवृत्तिरिति ॥ १५७ ॥ अथैतद्धर्मनिरूपणमुपसंहरन्नाह संक्षेपान्निरपेक्षाणां, यतीनां धर्म ईरितः । अत्युग्रकर्मदहनो, गहनोग्रविहारतः ॥१५८॥ 'निरपेक्षाणां यतीनां जिनकल्पिकादीनां 'धर्मः' अल्पोपधितादिरूपः' 'संक्षेपा'दिति लेशमात्रेण 'ईरितः' प्रोक्तः, कीदृशो धर्म: ?-'अत्युग्रकर्मदहनः' अत्युग्रं-कर्कशवेदनीयं यत्कर्म तस्य दहन:-अपनायकः, कस्माद्धेतोरित्याह-गहनोग्रविहारतः' गहनो-दुरधिगम उग्र-उत्कृष्टो विहारो-विहरणं तस्मात् ॥१५८॥ IS|॥१८॥ इति परमगुरुभट्टारकश्रीविजयानन्दमूरिशिष्यमुख्यपण्डितश्रीशांतिविजयगणिचरणसेविमहोपाध्यायश्रीमान विजयगणि विरचितायां खोपज्ञधर्मसंग्रहवृत्तौ निरपेक्षयतिव्यावर्णनो नाम चतुर्थोऽधिकारः । cिesteeeeeeeeeeeeeeees Jain Education in For Private & Personel Use Only w.jainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ साम्प्रतं सकलशास्त्रार्थपरिसमातिमुपदर्शयन्नाहइत्येष यतिधर्मोऽत्र, द्विविधोऽपि निरूपितः। ततः कार्नेन धर्मस्य, सिद्धिमाप निरूपणम् ॥१५९॥ 'इति' पूर्वोक्तप्रकारेण 'अत्र' शास्त्रे 'एष' प्रत्यक्षः द्विविधः-सापेक्षनिरपेक्षभेदवान् न पुनरेक एवेत्यपिशब्दार्थः । 'यतिधर्मः' उक्तलक्षणो 'निरूपितो' निरूपणविषयीकृतः 'ततो' द्विविधयतिधर्मनिरूपणाद्विविधगृ- हिधर्मस्य च प्रागेव निरूपणात् 'कात्स्न्येन' सर्वप्रकारेण धर्मस्य 'निरूपणं' शास्त्रादौ प्रतिज्ञातं 'सिद्धिमाप संपूर्णतां प्राप ॥ १५९॥ इति श्रीधर्मसंग्रहप्रकरणं सूत्रतो वृत्तितश्च समाप्तम् । प्रत्यक्षरं गणनया, ग्रन्थेऽत्र स्युरनुष्टुभाम् । चतुर्दश सहस्राणि, षट्शती च द्विकोत्तरा ॥१॥१४६०२॥ Jain Education For Private & Personel Use Only Now.jainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ धर्मसंग्रहे अधिकारः ३ ॥१८९॥ अथ प्रशस्तिः । श्रीमद्वीरजिनेन्द्र पट्टपदवीसीमन्तिनीमण्डनं, प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणीः । येनाकब्बरराट् प्रबोध्य विहितो दुष्कर्मकर्त्ताऽप्यहो, धर्मोक्त्या त्रिदिवस्य केशिगणिनेवार्हः प्रदेशी नृपः ॥ १ ॥ अमलमलमकार्षीत्सद्गुरोस्तस्य पहुं, विजयिविजयसेनः सूरिरुग्रप्रतापः । महति सदसि शाहेर्वादिनो निष्प्रतापान्, || रविरिव निजगोभिस्तारकान् यद्बभूव (चकार ) ॥ २ ॥ विजयतिलकसूरिर्भूरिसूरिप्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभूव । कुमततिमिरमुग्रं प्रास्य शुद्धोपदेशप्रसृमर किरणैर्यो भव्यपद्मांश्चकार ॥ ३ ॥ तदीये पट्टेऽभूद्विजयिविजयानन्द सुगुरुर्यशखी तेजखी मधुरवचनः सौम्यवदनः । कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहितस्तपागच्छाधीशः सकलवसुधाधीशमहितः ॥ ४ ॥ जयति विजयराजः सूरिरेतस्य पट्टे, सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः । प्रथितपृथुजयश्रीरुग्रपुण्यप्रभावः, कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ॥ ५ ॥ तदनु पट्टपतिविहितोऽधुना, विजयराजतपागणभूभुजा । विजयमान इति प्रथिताह्नयो, विजयतेऽतुलभाग्यनिधिः सुधीः ॥६॥ ( इतश्च ) विजयानन्दसूरीणां विनेया विनयान्विताः ॥ श्रीशान्तिविजयाह्वानाः, शोभन्ते पण्डितोत्तमाः ॥७॥ आजन्मादपि शीलसत्यमृदुताक्षान्त्यर्जवाद्या गुणा, भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा अपि । प्रोत्साहाय गुणार्थिनां खगुरुभिर्व्यक्तीकृता भूतले, सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ॥ ८ ॥ तेषां विनेय प्रशस्तिः ॥ १८९ ॥ Page #395 -------------------------------------------------------------------------- ________________ Jain Education Inte उदितादरतो विवत्रे, ग्रन्थं च मानविजयाभिधवाचको मुम् ॥ क्षुण्णं यदत्र मतिमन्दतया भवेत्तन्मेधाविभिर्मयि | कृपां प्रणिधाय शोध्यम् ||९|| सतर्ककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिगतास्तपगच्छधुर्याः । काश्यां विजित्य परयूधिकपर्षदोऽय्या, विस्तारितप्रवरजैनमतप्रभावाः॥ १७॥ तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः । चक्रुर्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृतिं परिशोधनाद्यैः किल योजनाये ] ॥ ११॥ बाल इव मद्गतिरपि ( बालक इव मन्दगतिः) सामाचारीविचार दुर्गम्ये । अत्राभूवं गतिमांस्तेषां हस्तावलम्बेन । ॥ १२ ॥ [ सिद्धान्तव्याकरणच्छन्दः काव्यादिशास्त्रनिष्णातैः । लावण्यविजयवाचकशरैः समशोधि शास्त्रमिदम् ॥ १३ ॥ ] वर्षे पृथ्वीगुणमुनिचन्द्र [ १७३१ ] प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे यत्नः सफलोऽयमजनिष्ट ॥ १४ ॥ ( किंच) समग्रदेशोत्तमगुर्जरेषु, अहम्मदाबादपुरे प्रधाने । श्रीवंशजन्मा मतिआभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्त्ता ॥ १५ ॥ नित्यं गेहे दानशाला विशाला, तीर्थोन्नत्या तीर्थराजादियात्रा । सप्तक्षेत्र्यां वित्तवापश्च यस्य, स्तोतुं प्रायो ह्यस्मदाद्यैरशक्यः ॥ १६ ॥ साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धात्र्यां विख्यातनामा जगडुसमधिकाऽनेकसत्कृत्यकृत्या (कर्त्ता) । रङ्कानामन्नवस्त्रौषधसुवितरणाद्येन दुष्कालनाम, प्रध्वस्तं शस्तभूता बहुविधिमंहिता जातिसाधार्मिकाश्च ॥ १७ ॥ पुत्रन्यस्तसमस्त गेहकरणीयस्य स्फुटं वार्द्धके, सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम् । सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनस्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम ॥ १८ ॥ ज्ञानाराधनमतिना, विनयादिगुणान्वितेन वृत्तिरियम् ॥ Page #396 -------------------------------------------------------------------------- ________________ धर्मसंग्रह अधिकारः प्रथमादर्श लिखिता, गणिना कान्त्यादिविजयेन ॥१९॥ धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, प्रशस्तिः प्रोच्चैः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत् । विश्वं विद्योतयन्तौ तमनु शशिरवी भ्राम्यतश्चेह यावत्, ग्रन्थो व्याख्यायमानो विबुधजनवरैनन्दतादेष तावत् ॥२०॥ ये ग्रन्थार्थविभावनातिनिपुणाः सम्यग्गुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयस्ते किं खलैस्तैरिह । येषां शुद्धसुभाषितामृतरसैः सिक्तोऽपि चित्ते भृशं, ग्रीष्मतौं | मरुभूमिकाखिव पयोलेशो न संलक्ष्यते ॥२१॥ विलोक्यानेकशास्त्राणि, विहिताद्धन्धतस्त्विह । प्रेत्यापि बो-16 धिलाभोऽस्तु, परमानन्दकारणम् ॥२२॥ इति महोपाध्यायश्रीमानविजयप्रभूपज्ञो धर्मसंग्रहः समाप्तिमापत्तरां श्रेयस्ततिकरः॥ ॥१९॥ ति श्रीमन्मानविजयोपाध्यायोपज्ञः सवृत्तिको धर्मसंग्रहः यथार्थाभिधानन्यायाचार्यन्यायविशारदयशोविजयोध्यायकृतशोधनयोजनकः समाप्तिमगमत् ॥ eacheeeeeeeeeee ॥१९॥ इति श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ४५. Jain Education in For Private & Personel Use Only nw.jainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #398 -------------------------------------------------------------------------- ________________ POROSAROOPOS इति उपाध्यायश्रीमन्मानविजयप्रणीतं-श्रीमद्यशोविजयमहोपाध्याय-3 संस्कृतयोजितं-श्रीधर्मसङ्ग्रहस्य उत्तरार्द्ध सम्पूर्णम् / इति श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 45. JAK BAR For Private & Personel Use Only