________________
दीनां व्युत्सर्गः कार्यः परिग्रहदोषाप्रसक्तये, अन्यदिने चान्यानि भविष्यन्ति, शेषश्च लेपः सरूतः छारेण गुण्ड|यित्वा परिष्ठाप्यः । एवं लेपो जघन्यत एक एव, उत्कृष्टतश्च पश्च भवन्ति । आतपे च मुच्यमानस्य तस्य शिशिर आद्यन्तौ यामौ ग्रीष्मे चाद्यन्तयामाद्धौं त्याज्यौ । तत्र कालस्य लिग्धत्वेन लेपविनाशभयात्, वर्षासु च पुनः पुनरुपयोगः कर्त्तव्यः इत्ययं खञ्जनलेपनविधिः । द्वितीयश्च तज्जातलेपः, तत्र तज्जातो मलीति प्रसिद्धा । तत्रैव गृहिभाजने जातस्तजात इति व्युत्पत्तेः, तल्लेपलिप्तं च सलेहपात्रं घट्टकेन घटयित्वा काञ्जिकेन क्षालयेदिति तद्विधिः। तृतीयस्तु युक्तिलेपः, पाषाणादिखण्डनिर्मितः, योजनं युक्तिरिति व्युत्पत्तेः, स च |निषिद्धः, सन्निधित्वात्, इति त्रिधा लेपः। भग्नपात्रस्य बन्धोऽपि त्रिधैव, मुद्रिकानौस्तेनबन्धभेदात्, तत्र मुद्रिकाबन्धो ग्रन्थिभेदः, सेनबन्धस्तु काष्टान्तर्गोप्यदवरकः, स च निषिद्धः, पात्रजर्जरणात्तदुक्तम्-तज्जायजुत्तिलेवो, खंजणलेवो अ होइ बोद्धयो । मुद्दिअनावाबंधो, तेणयबंधेण पडिकुठो ॥१॥” इति । उत्तममध्यमजघन्यभेदादपि लेपस्त्रिविधः, तत्र तिलतैलनिष्पन्न उत्कृष्टः, अतसितैलनिष्पन्नो मध्यमः, सर्षपतैलनिष्पन्नश्च जघन्यः इति । घृतगुडादिनिष्पन्नस्तु निषिद्धः। [ लेपश्च कुट्टिमतलवत् सर्वत्र समः कर्त्तव्यः, तदुक्तं कल्पवृत्ती-"कु|हिमतलसंकासो, भिसिणीपुक्खरपलाससरिसो वा । सामासधुवणसुक्कावणा य सुहमेरिसे होइ ॥१॥” सामा-12 सः-सम्यक् प्रवचनोक्तविधिनाऽऽङिति मर्यादया पात्रकलेपमवधीकृत्य यदसनं-सिक्थाद्यवयवानामपनयनं संलेखनकल्प इत्यर्थः । धावनं कल्पत्रयदानं, शोषणमुद्बानम् इति सुखमेव कर्तुं शक्यन्ते इति भावः ] इत्युक्ता।
Jain Education Inte
a
For Private & Personel Use Only
Nirow.jainelibrary.org