SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ म दिवसस्स पढमपच्छिमजामाए वा तिजामाए ॥२॥” ॥ ८८ ॥ इदानीं कर्त्तव्यान्तरेणापि प्रथमपौरुषीनिर्गमनं, तन्निर्गमने च यत्कर्त्तव्यं तदाह| साधुविश्रामणाद्यैश्च, निशाद्यप्रहरे गते । गुर्वादेशादिविधिना, संस्तारे शयनं तथा ॥ २८॥ साधवः-आचार्यग्लानप्राघुर्णकादयस्तेषां विश्रामणं-अमापनयनकरणं, आदिशब्दात्संबाधनादिग्रहस्तैः कर्त्तव्यैः, चकारात् प्रागुक्तस्वाध्यायादिना निशाया-राराद्ययामे-प्रथमप्रहरे 'गते' निष्ठां प्राप्ते सति 'संस्तारे' वक्ष्यमाणलक्षणे 'शयनं' वापः, सापेक्षयतिधर्मो भवतीत्यन्वयः। तच्चाविधिनापि भवतीत्यत आह-गुर्वादेशादि| विधिना' इति गुर्वादेशो-गुरोः संदिशापनं तदादिविधिना-तदादिविधिपूर्वक, तदुक्तं दिनचर्यायाम्-"सज्झायझाणगुरुजणगिलाणविस्सामणाइकज्जेहिं । जामंमि वइकंते, वंदिअ पेहंति मुहपोत्तिं ॥१॥ पढमंमि खमासमणे राइअसंथारसंदिसावणयं । पभणंति पुणो बिईए, राइअसंथारए ठामो॥२॥” संस्तारकश्चैकैकस्य साधोर्वाहल्यतस्त्रिहस्तप्रमाणः कर्त्तव्यः, इदं च प्रमाणयुक्तविस्तीर्णवसत्यपेक्षं वचः, यतो वसतिर्विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता चेति त्रिविधा, तत्राचार्याणां निवाता प्रवाता मिश्रा चेति संस्तारकभूमित्रयं, शेषाणां वेकैका, तत्र विस्तीर्णायां चौरादिप्रवेशवारणाय पुष्पावकीर्णाः खपन्ति, क्षुल्लिकायां मध्ये पात्राणि मुक्त्वा मण्डल्याः पार्थे ॥ स्वपन्ति, प्रमाणयुक्तायां तु पतथा खपन्ति, तदुक्तमोघनिर्युक्तौ-"संथारगभूमितिअं, आयरिआणं तु सेसगा-1 For Private 8 Personal Use Only www.jainelibrary.org in Education Intern al
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy