SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१०५॥ Jain Education Inter णेगा । रुंदाए पुष्फइण्णा, मंडलिआआवली इअरे ॥ १ ॥ " अत्र क्षुल्लिकाप्रमाणयुक्तयोरयं विधिः- 'संथारगगहणाए, वेंटिअउक्खेवणं तु कायवं । संथारो घेत्तवो, मायामयविप्पमुक्केणं ॥ १ ॥” स्थविरादिदत्तसंस्तारकभूमौ यथारत्नाधिकतया क्रमेण सर्वैरपि खखोपधिविण्टलिकोत्क्षेपणं कार्यं येन भूमिभागो ज्ञायते, सुखेन च विभजितुं शक्यते इति भावार्थः । तत्र च विभक्तायां भुवि प्रत्येकं साधोः संस्तारकस्त्रिहस्तबाहुल्यो भवति, तथाहि - ऊर्णा मयः संस्तारकोऽष्टाविंशत्यङ्गुलप्रमाणः, संस्तारकपात्रयोरन्तरे च विंशतिरङ्गुलानि भवन्ति, ततश्च भाजनानि हस्तप्रमाणे पादप्रोञ्छने स्थाप्यन्ते इति हस्तत्रयं । सा० अं० पा० अं० सा० अं० पा० अं० सा० साधूनां मिथश्चान्तरं द्वौ द्वौ हस्तौ भवतः, साधुश्चात्र त्रिहस्तसंस्तारकप्रमा २८ २० २४ २८ २० ४८ २४ २० २८ णो ग्राह्यः, तदुक्तम्"तम्हा पमाणजुत्ता, एक्केक्स्स उ तिहत्थसंथारो । ० - भायणसंथारंतर तह वीसं अंगुला हुंति ॥ १ ॥ मज्जारमूसगाइअ वारए नविअ जाणुघट्टणया । दोहत्थे अ अवाहा, निअमा साहुस्स साहुस्स ॥ २ ॥” इति, अत्रोक्तव्याख्याने साधूनां मिथो द्विद्विहस्तप्रमाणायामबाधायामन्तरे बहुशून्यत्वाइलात्सागारिकशयनं भवतीत्यन्यथा व्याख्यायते, साधुशरीरेण हस्तो रुद्ध्यते, साधुशरीरप्रमाणसंस्तारकस्य पात्राणां चान्तरं विंशतिरङ्गुलानि, अत्र चोर्णामयः संस्तारकोऽष्टाविंशत्यङ्गुलप्रमाण एव द्रष्टव्यः, किं तु साधुना शरीरेण चतुर्विंशत्यङ्गुलानि रुद्धानि, अन्यानि उर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गुलानि तैः सह यानि | विंशत्यङ्गुलानि तत्परतः पात्रकाणि भवन्ति, तानि चाष्टाङ्गुलानि रुणद्धि, ततः पात्रकस्य द्वितीयसाधोश्चान्तरं ० - ० - ० - ० For Private & Personal Use Only संस्तारककरणं ॥१०५॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy