SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ विंशत्यङ्गुलानि, एवं सर्वेऽपि ते त्रिहस्ताः । स्थापना चेयं- सा० अं० पा० अं० सा० । अत्र च हस्तद्वयमबाधा सा-13 २४ २० ८ २० २४ धुशरीराद्यावदन्यतो हस्तमात्रं पादान्ते चापि हस्तमात्रं .-.-. गमनमार्ग मुक्त्वा स्वपन्तीपति प्रदीर्घायां वसतौ खापविधिः। चतुरस्रायां तु कुड्याद्धस्तत्रयं मुक्त्वा खपन्ति, तत्र कुड्यतो हस्तमात्रेण भाज नानि स्थाप्यन्ते, तानि च हस्तमात्रे पादपोञ्छने क्रियन्ते, ततो हस्तमात्रं व्याप्नुवन्ति, भाजनसाधोश्चान्तरालं हस्तमात्रमेव मुच्यते, ततः साधुः स्वपिति, एवमनया भङ्गया खपतां तिर्यक साधोः साधोश्चान्तरालं हस्तद्वयं 1 द्रष्टव्यं, इदं च प्रमाणोपेतवसत्यपेक्षं ज्ञेयं, क्षुल्लिकायां तु उपशीर्षकाणां मध्ये भाजनानि क्रियन्ते, यदि च। भूगोंपेता ततस्तस्यां पात्रकाणि पुञ्जीक्रियन्ते, तत्र प्रासुकानि अल्पकर्माणि च उपरि पुञ्जीक्रियन्ते, माङ्गलिक-| त्वात् तेषां, अथातिसङ्कटत्वादसतेभूमौ नास्ति स्थानं पात्रकाणां, ततश्च औपग्रहिको दवरको यवनिकार्थं गच्छसाधारणो गृहीतस्तेन कीलिकादाववलम्ब्यन्ते, तदुक्तम्-"उस्सीस भायणाई, मज्झे विसमे अहाकडा उवरि । उवगहिओ जो दोरो, तेण उ वेहासि लंबणया ॥१॥” 'वेहासित्ति आकाशे, क्षुल्लिकाभावे तु विस्तीर्णायां वसतौ स्थातव्यं, तत्र चायं विशेषः-पुष्पप्रकरसदृशैः खपद्भिः सर्वा भूमिाप्यते, तत्रावलगकाद्यागमने तु एकदेशे उपकरणानि संहृत्य स्थेयं, अन्तराले च सति सम्भवे कटादिीयते, तथा रात्रौ समुदायेन सौत्रपौरु-| पीकरणं कर्त्तव्यं, सा कश्चित्पदं वाक्यं वाऽऽकर्ण्य हसतु, आसज्जशब्दो नैषेधिकी भूमिप्रमार्जनं हस्ते पुरस्तात् परामर्शनं च न कार्य काशनं च कर्त्तव्यं, यतः-"पिंडेण सुत्तकरणं, आसन्जनिसीहिअंच न करेंति । कास Jain Education For Private Personel Use Only Hw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy