________________
विंशत्यङ्गुलानि, एवं सर्वेऽपि ते त्रिहस्ताः । स्थापना चेयं- सा० अं० पा० अं० सा० । अत्र च हस्तद्वयमबाधा सा-13
२४ २० ८ २० २४ धुशरीराद्यावदन्यतो हस्तमात्रं पादान्ते चापि हस्तमात्रं .-.-. गमनमार्ग मुक्त्वा स्वपन्तीपति प्रदीर्घायां वसतौ खापविधिः। चतुरस्रायां तु कुड्याद्धस्तत्रयं मुक्त्वा खपन्ति, तत्र कुड्यतो हस्तमात्रेण भाज
नानि स्थाप्यन्ते, तानि च हस्तमात्रे पादपोञ्छने क्रियन्ते, ततो हस्तमात्रं व्याप्नुवन्ति, भाजनसाधोश्चान्तरालं
हस्तमात्रमेव मुच्यते, ततः साधुः स्वपिति, एवमनया भङ्गया खपतां तिर्यक साधोः साधोश्चान्तरालं हस्तद्वयं 1 द्रष्टव्यं, इदं च प्रमाणोपेतवसत्यपेक्षं ज्ञेयं, क्षुल्लिकायां तु उपशीर्षकाणां मध्ये भाजनानि क्रियन्ते, यदि च।
भूगोंपेता ततस्तस्यां पात्रकाणि पुञ्जीक्रियन्ते, तत्र प्रासुकानि अल्पकर्माणि च उपरि पुञ्जीक्रियन्ते, माङ्गलिक-| त्वात् तेषां, अथातिसङ्कटत्वादसतेभूमौ नास्ति स्थानं पात्रकाणां, ततश्च औपग्रहिको दवरको यवनिकार्थं गच्छसाधारणो गृहीतस्तेन कीलिकादाववलम्ब्यन्ते, तदुक्तम्-"उस्सीस भायणाई, मज्झे विसमे अहाकडा उवरि । उवगहिओ जो दोरो, तेण उ वेहासि लंबणया ॥१॥” 'वेहासित्ति आकाशे, क्षुल्लिकाभावे तु विस्तीर्णायां वसतौ स्थातव्यं, तत्र चायं विशेषः-पुष्पप्रकरसदृशैः खपद्भिः सर्वा भूमिाप्यते, तत्रावलगकाद्यागमने तु एकदेशे उपकरणानि संहृत्य स्थेयं, अन्तराले च सति सम्भवे कटादिीयते, तथा रात्रौ समुदायेन सौत्रपौरु-| पीकरणं कर्त्तव्यं, सा कश्चित्पदं वाक्यं वाऽऽकर्ण्य हसतु, आसज्जशब्दो नैषेधिकी भूमिप्रमार्जनं हस्ते पुरस्तात् परामर्शनं च न कार्य काशनं च कर्त्तव्यं, यतः-"पिंडेण सुत्तकरणं, आसन्जनिसीहिअंच न करेंति । कास
Jain Education
For Private Personel Use Only
Hw.jainelibrary.org