SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहेणमपमजणयं, न य हत्थो जयण वेरत्तिं ॥१॥” इति “जयण वेरति"ति यतनया वैरात्रिकं कालं कुर्वन्ती- शयनवि त्यर्थः, इति संस्तारकविधिः। ईदृशे च संस्तारके-सीसा गुरुसगासे गंतूण भणंति 'इच्छामि खमासमणो! वंदिर जावणिज्जाए निसीहिआए मत्थएणवंदामि, खमासमणा ! बहुपडिपुन्ना पोरिसी अणुजाणह राइअसंथारयं'। ताहे पढम काइआभूमि वचंति, ताहे जत्थ संथारगभूमी तत्थ वच्चंति, ताहे उवहिमि उवओगं करिता पमज्जंता ॥१०६॥ IS उवहीए दोरयओ छोडेंति, ताहे संथारगपट्टगं उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाएत्ता उरुमि ठवेंति, ताहे संथारभूमि पडिलेहेति, ताहे संथारयं अत्थरंति सउत्तरपदं, तत्थ य लग्गो मुहपोत्तिआए उवरिल्लं कायं पमज्जइ, हिडिल्लं रयहरणेणं, कप्पे अ वामे पासे ठवेति, पुणो संथारं चढंतो भणइ जिट्ठनाईणं पुरओ चिट्ठताणं अणुजाणिजह, पुणो सामाइअंतिन्नि वारे कड्डिऊणं सोवइ, एस ताव कमो,” संस्तारकं चारोहन सामायिक वारत्रयमाकृष्य अणुजाणहेत्यादि भणति, अनुजानीत संस्तारकं, पुनश्च बाहूपधानेन वामपार्श्वेन च स्खपिति, कुक्कुटिवदाकाशे पादौ प्रसारणीयौ 'अतरन्तत्ति आकाशे पादप्रसारणाशक्तस्तु भुवं प्रमृज्य पादौ स्थापयति, 'संकोइ' इत्यादि, यदा पुनः सङ्कोचयति पादौ तदा संदंशमुरुसन्धि प्रमृज्य सङ्कोचयति, उद्वतयंश्च कायं प्रमार्जयति, अयं खपतो विधिः। अथ कायिकार्थमुत्तिष्ठन् किं करोतीत्याह-द्रव्यादेरुपयोगं दत्ते, इत्थमपि निद्रा ॥१०६॥ भिभूतः निःश्वासं रुणद्धि, तथाप्यगतनिद्र आलोकद्वारं पश्यति, ततः संस्तारके उपविष्ट एव वारत्रयमासज्ज इति पठति, ततः पादानाकुश्चयति, ततोऽयमुत्थायावश्यिकीमासज्जं च पुनः पुनः कुर्वन् प्रमार्जयंश्च द्वारं याव Jain Education inte For Private & Personel Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy