SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ seoeceedeseseseneceseseeeeese. द्याति, बाह्यतस्तु सागारिकाणां स्तेनकादिशङ्कोत्पत्तिसंभवान्न प्रमार्जनादि कार्यमित्येवं प्रमाणयुक्तायां वसतौ वसतां विधिरुक्तः। यदा पुनः क्षुल्लिका वसतिः तदा पुरतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति, ततश्चैवं यतनया बाह्यतो निर्गच्छति, यदि च तत्र स्तेनभयं तर्हि द्वौ निर्यातः, एको द्वारे तिष्ठत्यन्यः कायिका व्युत्सृजतीति । श्वापदभये तु त्रयस्तत्रैको द्वारे तिष्ठति, द्वितीयस्तदा कायिकां व्युत्सृजति, (तृतीयस्तु) प्रतिजागर्ति, एवं कायिकी व्युत्सृज्य संस्तारकं आगत ईर्यापथिको प्रतिक्रान्तः सन् जघन्यतोऽपि गाथात्रयं गणयति, तथाऽशक्तस्त्वन्यथापि खपित्येव । तत्र चोत्सर्गतः साधुरप्रावरणः स्वपिति, तथाऽशक्तस्तु क्रमेणैकं द्वौ बीन् वा कल्पान् प्रावृणोति, तथापि शीतत्तौ बाह्यतः कायोत्सर्ग कृत्वाऽतिशीतव्याप्तो मध्ये प्रविष्टो निवातमिति मन्यते ततः क्रमेणैकादिकल्पान् गर्दभदृष्टान्तेन प्रावृणोति, स चायं-समारोपितमानुरूपं भारं वोदुमनिच्छतो गर्दभस्य शिरस्यन्यो भार आरोप्यते स्वयं चारुह्यते ततः स्तोकं गते स्वयमुत्तरति ततो गर्दभो जानाति उत्तीर्णो मम भार इति शीघ्रं याति, ततोऽप्यन्यभारापनयने शीघ्रतरं याति, एवं साधुरपीति । अपवादेन तु यथा समाधिभवति तथा कर्त्तव्यं, यदुक्तमोघनियुक्तौ-“अतरंतो व निवज्जे, असंथरंतो व पाउणे इक्कं । गद्दहदिटुंतेणं, दो तिन्नि बहू जह समाही॥१॥" "अतरंतो व निवजेत्ति अशक्नुवन् गाथात्रयगणनं विना शेते इति पूर्वगाथार्थशेषः। [तथा बृहत्कल्पेऽपि-"अप्पा असंथरंतो, निवारिओ होइ तीहिं वत्थेहिं । गिण्हेइ गुरुविदिण्णे, पयासपडिलेहणे सत्त॥१॥" आत्मा-शरीरं स शीतादिना न संस्तरति तदा त्रिभिर्वस्त्रर्निवारितो भवति । अथवा in Eduent an inte For Private Personal Use Only IMw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy