SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | थेर खुड्डथेरे खुड्डग दो वत्थ मग्गणा होइ । रन्नो अमञ्च माई, संजइधूइ [ मह] देवी अमची ॥१॥ दो पुस्तपिआ पत्ता, एगस्स उ पुत्तओन उण थेरो । गहिओ सयं च विअरइ, रायणिओ होतु एस विआ ॥ २॥ रायारायाणो वा, दोण्णिवि समपत्त दासदासेसुं ( मायदुहियासु ) । ईसरसेट्ठि अमचे णिगमघडाकुल दुवे खुड्डे ॥ ३ ॥ समयं तु अणेगेसुं पत्तेसुं अणमिओगमावलिआ। एगदुहविट्ठिएस, समराइणिआ जहासन्ने ॥ ४ ॥ व्याख्या - "दो थेरा सपुत्ता पवाविआ, दोवि थेरा पत्ता न ताव खुड्डगा, थेरा उवठावे अधा, दो खुड्डा पत्ता न थेरा, इत्थवि पन्नवणुवेहा तहेव, 'थेरे खुड्डगन्ति' दो थेरा खुड्डगे अ एगो इत्थ उबट्टावणा, अह दो खुड्डगा थेरो अ एगो पत्तो, एगे थेरे अपावमामि इत्थ इमं - "दो पुत्त" कण्ठ्यं पूर्वार्द्ध-आयरिएण पन्नवणं गाहिओ ताहे खुड्डो उवट्ठाविज्जइ, एस तव पुत्तो परममेहावी पत्तो, एते दोवि थेरा पुत्ता रायणिआ भविस्संति, एसवि ता होउ एतेसि रायणिओत्ति ॥ २॥ राया अमचे अ समगं पवइआ, जहा पिआ पुत्ता तहा असेसं भाणिअवं, संजइमज्झेवि दुण्हं मायाधिईणं महा| देवीअमचीण य एवं सवं भाणियवं ॥ ३ ॥ दो ईसरा दो सिट्टी दो अमचा दो वणिआ दो गुट्टीओ दो महाकुलेहिंतो पवइआ, समपत्ता समरायणिआ कायद्वा ॥ ३ ॥ इति प्राप्ताप्राप्तविधिः । कथनविधिस्त्वेवम्-कायत्रतादीनि श्रोतृबुद्ध्यनुसारेण हेतूदाहरणगर्भितानुमानवाक्येन कथनीयानि, अकथिते तु कायव्रतादौ उपस्थापनाक| रणे दोषस्य प्राग्निरुपितत्वात्, तानि च वाक्यानीत्थम् - एकेन्द्रियाः काया इति प्रतिज्ञा, शेषेन्द्रियाणामभावेऽपि | स्पर्शनेन्द्रियस्य सत्त्वादितिहेतुः, यो यो रसनेन्द्रियाद्यभावेऽपि स्पर्शनेन्द्रियसत्तावान् स स कायः, यथोपहत For Private & Personal Use Only ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy