SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चतुरिन्द्रियादीनां द्वी धर्मसंग्रहे घाणरसनान्धवधिर इति दृष्टान्तः, तथा चैते एकेन्द्रिया इत्युपनयस्तस्मात्तथेति काय इत्यर्थः, इति निगमनं,8 उपस्थाअधिकारः इति पञ्चावयवोपेतानुमानवाक्येनैकेन्द्रियाणां जीवत्वं प्रतिपादनीयं, कर्मपरिणत्या श्रोत्रादीनामावरणेन तेषा-18 पना. मभावेऽपि यथा बधिरादीनां नाजीवत्वं न तथैकेन्द्रियाणामपीति भावार्थः, एवं द्वीन्द्रियादयोऽपि चतुरिन्द्रि यान्ताः कायत्वेन साध्याः, न च बधिरादीनां निवृत्त्युपकरणरूपद्रव्येन्द्रियदर्शनात् दृष्टान्तासिद्धिः, चतुरिन्द्रि॥११८॥ याणां दृष्टान्तपदे संभवात् , तेषां कर्मपरिणत्या श्रोत्रेन्द्रियं नास्त्येव, जीवत्वं च चतुरिन्द्रियादीनां द्वीन्द्रियप यन्तानां सर्ववादिसिद्धमेव, एकेन्द्रियेष्वेव विप्रतिपत्तिरतस्तेषु युक्त्यन्तरेणापि जीवत्वं दर्शनीयं, तथाहि-पृथिवीविद्रुमलवणोपलादयः पार्थिवाः सचित्ताः, छिन्नसदृशाङ्कुरोद्गमदर्शनात्, मांसाङ्करवत्, प्रयोगस्तु स्वयमभ्यूह्यः, जीववत्पश्चेन्द्रियशरीराच्छिद्यमानं मांसं यथा पुनः संपद्यते तथा पृथिवीविद्रुमादयोऽपि छिद्यमानाः | पुनर्भवन्तीति सिद्धिमापन्नं तेषां जीवत्वमिति तात्पर्य, आह च-"मंसंकुरो व सामाणजाइरूवंकुरोवलंभाओ। तरुगणविद्रुमलवणोवलादओ सासयावत्था ॥१॥” इति । इह समानजातिग्रहणं शृंगाङ्करव्यवच्छेदार्थ, स हि न समानजातीयो भवतीति । जलस्य जीवत्वं, यथा-भौमं जलं सचित्तं, भूमिखाते स्वाभाविकसंभवात्, दर्दुरवत् इति प्रयोगः । यथा दर्दुरस्य भूमिखनने वाभाविकः संभवो जायते तथा जलस्यापि भूमिखाते खा 1 ॥११॥ भाविकसंभव इति । अथवा सात्मकमन्तरिक्षोदकं, खभावतो व्योमसंभूतस्य पातात्, मत्स्यवत्, यथा मत्स्यस्य खभावेन व्योनिसंभूतस्य पातो दृश्यते तथाऽन्तरिक्षजलस्थापि, इति च सिद्धं जीवत्वं जलस्येति भावः। दयः पार्थिवाः सवितातपात्तरतस्तेषु युक्त्यन्त यशरीराविमिति तात्पर्य, इह समानजातिमा Join Education IntA For Private & Personal Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy