SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उपस्थापना० धर्मसंग्रहे जइ पुत्तो महत्वयरजं पावेति किं नानुमन्नसि ?, एवं पन्नविओ जइ नेच्छइ ताहे ठंति पंचाहं, पुणोवि पन्नविजइ. अधिकारः अणिच्छे पुणोवि ठाइ पंचाहं, पुणोवि ठंति पंचाहं, एवं तिपणकालेण जइ पत्तो जुगवं उबठावणा, अओ परं थेरे अणिच्छेवि खुड्डो उवट्ठविजइ, अहवा वत्थुसहावेणं 'जाऽहीयं ति माणी अहं पुत्तस्स पणामं करेमि ?, ताहे तिण्ह पंचाहाणं परओवि संठाविजइ, जाव अहीअंति । अत्राह परः-नन्वेवं अप्रज्ञापनीयत्वेनास्य समभावल॥११७॥ लक्षणसामायिकरूपप्रथमचारित्राभावे शास्त्रनीत्या पश्चाहादित्यागेन द्वितीयचारित्रोपस्थापनाकरणं गगनकीलवद युक्तं, इतिचेत्सत्यं, परं निश्चयनयमाश्रित्य सामायिके सति अप्रज्ञापनीयो न भवति, व्यवहारतस्तु अशुद्धे सामायिकेऽप्रज्ञापनीयो भवत्येव, तद्भावेऽप्यतिचारहेतुकसंज्वलनोदयाप्रतिषेधात्, सत्सु चातिचारेषु सामायिकाशुद्धिसंभवात्, अथवा सामायिकं प्रतिपात्यपि भवति, सत्यपि द्रव्यलिङ्गे सर्वविरतिसामायिकस्यैकभवे ग्रह-18 णमोक्षलक्षणाकर्षशतपृथक्त्वसंभवस्य सूत्रे प्रतिपादनात्, तथा च तद्वचः-"तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइआ हुंति णायचा ॥१॥” "तिण्हं ति त्रयाणां सम्यक्त्वश्रुतदेशविरतिसामायिकानां 'सहस्रपृथक्त्वं' पृथक्त्वं द्विप्रभृतिः आ नवभ्यः 'विरतेः' सर्वविरतिसामायिकस्येति 'शतथक्त्वं' परतस्तु अप्रतिपातो लाभो वेति । एतेषां चाकर्षाणामन्तरे सामायिकाभावे भवत्येवाप्रज्ञापनीय इति नोक्तदोष इति । निरतिशयगुरुणा सामायिकशून्यस्यापि तस्य पुनः सामायिकसंभवात् न त्यागः कार्य इति तत्त्वम् । एवं वस्तुखभावो राजभृत्यादीनां प्रव्रजितानां यत्र महदन्तरं तत्रापि लोकविरोधात् ज्ञेयः, यतः-"दो ॥११७॥ Jain Education For Private Personel Use Only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy