________________
बुद्धिविकले अश्रद्दधाने च शिष्ये उत्कृष्टा, एवं मध्यमापि अनधिगतार्थेऽश्रद्दधाने चैव, परं प्राक्तनाद्विशिष्टतरा इखतरा चेतिहृदयं । भावितमेधाविनोऽपि करणजयार्थ मध्यमैवेति ज्ञेयं, यतः पञ्चवस्तुके-"सेहस्स तिन्नि |
भूमी जहण्ण तह मज्झिमा य उक्कोसा। राइंदिसत्तचउमासिगा य छम्मासिआ चेव ॥१॥ पुचोवट्ठपुराणे, 1 करणजयट्ठा जहण्णया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं च ॥२॥ एमेव य मज्झिमिआ, अणहिजंते । असद्दहते अ। भाविअमेहाविस्सवि, करणजयहाऍ मज्झिमिआ ॥३॥” एतां भूमिमप्राप्तस्योपस्थाने प्राप्तस्य |
चानुपस्थापने गुरोर्महादोषः, यतः-"एअं भूमिमपत्तं, सेहं जो अंतरा उवट्ठावे । सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ॥१॥” अत्र प्राप्ताप्राप्तानां पितापुत्रादीनां कल्पभाष्योक्तोऽयं क्रमः, तथाहि-"पिइपुत्तखुड
थेरे, अपावमाणंमि खुड्डुए थेरे। सिक्खावण पन्नवणा दिढतो दंडिआईहिं ॥१॥थेरेण अणुण्णाए उवट्ठ णिच्छे 18व ठंति पंचाहं । तिपणमणिच्छे तुवार, वत्थुसहावेण जाहीअं ॥२॥” अथ वृद्धव्याख्या-दो पितापुत्तातो जुगवं
उवट्ठावंति, अह 'खुड्डु'त्ति खुड्डे सुत्तादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्तादीहिं पत्ते थेरस्स उवट्ठावणा 'खुडुग'त्ति जइ खुड्डगे सुत्तादीहिं पत्ते थेरे पुण अपावमाणमि तो जाव सुझंतो उवट्ठावणादिणो एइ ताव थेरो पय-1%॥ तेण सिक्खविजइ, जइ पत्तं जुगवं उवठाविजंति, अह तदावि न पत्तो थेरो ता इमा विही-थेरेण अणुन्नाए खुडु उवट्ठाविति दंडिअदिट्टतेणं, आदिसहाओ अमच्चादी, जहा एगो राया रजपरिन्भट्ठो सपुत्तो अन्नरायाणं ओलग्गिउमादत्तो, सो राया पुत्तस्स संतुट्ठो, तं से पुत्ते रज्जे ठवेउं इच्छा, किं सो पिता नाणुजाणइ ?, एवं तव
For Private Personal Use Only
Jain Education intelah
PAIw.jainelibrary.org