SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ दिरादिशब्दात् पटलादिः “जो बाहिं हिंडंतस्स तिम्मइ से सो दुगुणो होइ, एको तिम्मो पुणो अन्नो घेप्पइ" स च 8 वर्षाकल्पादिर्द्विगुणो भवति, आत्मसंयमरक्षार्थ च, तत्रात्मसंरक्षणार्थं यद्येकगुणा एव कल्पादयो भवन्ति तत-18 श्च-तेहिं हिंडतेहिं पोहसूलेणं मरति, संजमरक्खणत्थं जइ एक चेव कप्पं अइमइलं उद्देऊण नीहरइ, सो(तो)तस्स कप्पसंगतं पाणि पडइ तिम्मंतस्स तेणं आउक्काओ विणस्सई' शेषस्तूपधिरकगुण एव भवति, न द्विगुण इति।। किंच-जं पुण सपमाणाओ, इसिं हीणाहि व लंभेजा । उभयपि अहाकडयं, न संधणा तस्स छेदो वा ॥२॥ यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत तदुभयमिति "ओहिअस्स ओवग्गहिअस्स वा" यदिवा उभयं तदेव हीनमधिकं वा लब्धं सत् 'अहाकडं ति यथाकृतं अल्पपरिकर्म यल्लभ्यते तस्य न सन्धना क्रियते हीनस्थापि, छेदो वा क्रियतेऽधिकस्येति । [तथा-"दंडए लट्ठिआ चेव, चम्मए चम्मकोसए । चम्मछेदण पट्टे अ, चिलिमिली धारए गुरू ॥१॥" अयमपर औपग्रहिकोपधिर्भवति, दण्डको यष्टिश्चेति द्वयं सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेव। कश्चासौ?-(चर्म)चर्मकृत्तिः चर्मच्छेदः वर्धापट्टिका यदिवा पिप्पलकादि, तथा पट्टो योगपट्टः, चिलिमिली यवनिका, एतानि चर्मादीनि गुरोरेव । “जं चण्ण एवमाई, तवसंजमसाहगं18 जइजणस्स । ओहाइरेगगहिरं, ओवग्गहिरं विआणाहि ॥१॥" यच्चान्यद्वस्तूपानहादि तपःसंयमयोः साधकं% यतिजनस्य ओघोपधेरतिरिक्तं गृहीतं औपग्रहिकं विजानीहि । इत्थं चा] परोऽप्यौपग्रहिको भवतीति ज्ञेयम् । अथैतस्मिन्नप्यौधिकवदुत्कृष्टादिभेदाः सन्तीत्युच्यन्ते-"पीठगणिसज्जदंडगपमजणीघगडगलमाई । पिप्पलग Jain Education IntAL For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy