________________
धर्मसंग्रहे अधिकारः
६८॥
जहन्नओ होइ तओ अ उक्कोसं । देसेण असंपुन्नाई हुंति पुवाइ दस तस्स ॥८॥लिंगं तु देवया देइ, होइ कइ-18
उपधिविआवि लिंगरहिओवि । एगागिचिअ विहरइ, नागच्छइ गच्छवासे सो॥९॥” तथा प्रतिमाधरस्यापि द्वादशवि-||
चारः |धोपविजेयः । इत्यौधिकौपधिविचारः। अथौपग्रहिकोपधिरुच्यते-स च संस्तारकोत्तरपदण्डकादिरनेकविधः, तद-| क्तम्-"लहि विलट्ठी दंडो, विदंडओ नालिआ य पंचमिया । संथारुत्तरपट्टो, इचाइ उवग्गहो उवही॥१॥ तत्र संस्तारकोत्तरपट्टयोः प्रमाणमिदम्-"संथारुत्तरपट्टो, अड्डाइज्जा य आयया हत्था । दोण्हपि अ वित्थारो, हत्थो चउरंगुलं चेव ॥१" अनयोः प्रयोजनं च यथा-"पाणीरेणुसारक्खणट्ठया हुंति पट्टया चउरो। छप्पइअरक्खणट्ठा, तत्थुवरि खोमिअं कुज्जा ॥१॥" प्राणिनः पृथिव्यादयः, रेणुः खपतः शरीरे लगति तद्रक्षणार्थ चतुष्पद्दकग्रहणं, तत्र द्वौ प्रस्तुती, तृतीयो रजोहरणबाह्यनिषद्यापहः प्रागुक्त एव, चतुर्थ क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाण इत्येते चत्वारः, तत्रापि षट्पदीरक्षणार्थ कम्बलीसंस्तारकस्योपरि क्षौमिकं कुर्यात्, शरीरकम्बलसङ्घर्षणे हि षट्पद्यो विराध्यन्त इति । अथ क्षौमनिषद्याप्रमाणमाह-"रयहरणपट्टमेत्ता, अदसागा किंचि वा समइरेगा। एकगुणा उ निसज्जा, हत्थपमाणा सपच्छागा ॥१॥” दशारहितरजोहरणपट्टमात्रात् किंचिद|धिका वा क्षौमनिषद्या 'एकगुण'त्ति एकैव सा भवति, हस्तप्रमाणा च पृथुत्वेन, 'सपच्छाग'त्ति सह बाह्ययाः ॥६८॥ निषद्यया हस्तप्रमाणया भवतीति तस्या अपि प्रमाणमुक्तम् । 'वासोवग्गहिओ पुण दुगुणो उबही उ वासकप्पाई। आयासंयमहेर्ड, एक्कगुणो सेसओ होइ॥१॥” वर्षासु औपग्रहिक उपधिर्द्विगुणो भवति, कश्चासौ ?, वर्षाकल्पा-1
प्रस्तुती, तृतीयो रजाहरपदीरक्षणार्थ कम्बलीसस्तावहरणपट्टमेत्ता, अदसा
Jain Education Internatil
For Private & Personal Use Only
MPjainelibrary.org