SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ति, स्थविरयूनोराय, स्थविराणां द्विहस्तप्रमाणो, यूनां च चतुर्हस्त इत्यर्थः, श्लक्ष्णे स्थूले च विभाषा, स्थविरस्य । श्लक्ष्णः यूनश्च स्थूल इति । तत्प्रयोजनमाह-"वेउवग्वाउडे वाइए अ खप्पजणणे चेव । तेसिं अणुग्गहठ्ठा, लिंगुदयट्ठा य पट्टो उ ॥१॥” यस्य साधोः प्रजननं-लिङ्गं वैक्रिय-विकृतं बेण्टविन्धनादिना भवति तत्प्रच्छाद|नार्थं चोलपहोऽनुजज्ञे, 'अवाउडे'त्ति कश्चिदप्रावृतसाधनोऽग्रभागे चर्मणाऽनाच्छादितलिङ्गो भवति, तथा कश्चिद्वातिको-वातेनोच्छ्नलिङ्गो भवति, कश्चिद हीमान् भवति, तथा 'खद्ध'त्ति कस्यचित् बृहत्साधनं भवति, एषामनुग्रहार्थ, लिङ्गोदयदर्शननिवारणार्थं च चोलस्य-पुंचिह्नस्य पट्टः चोलपट्ट इति । अत्र प्रसङ्गत उपधिविभागप्रदर्शनाय खयंवुद्धप्रत्येकबुद्धानां स्वरूपमुच्यते। "अवरेवि सयंबुद्धा, हवंति पत्तेअबुद्धमुणिणोऽवि । पढमा दुविहा| |एगे, तित्थयरा तदिअरा अवरे ॥१॥ तित्थयरवजिआणं, बोही उवही मुअंच लिंगं च । णेयाई तेसि बोही, |जाइस्सरणाइणा होइ ॥२॥ मुहपत्ती रयहरणं, कप्पतिगं सत्त पायणिजोगो । इअ बारसहा उवही, होइ सयंबुद्धसाहूणं ॥३॥ हवइ इमेसि मुणीणं, पुवाहीअं सुअं अहव नेव । जइ होइ देवया से, लिंगं अप्पइ अहव गुरुणो ॥४॥” यदि पूर्वाधीतं श्रुतं स्यात्तदा तस्य देवता लिङ्गं दत्ते गुरुर्वा, पूर्वश्रुताभावे तु गुरुरेव लिङ्गं दत्ते इति । "जइ एगागी विहरणक्खमो तारिसीवि से इच्छा। ता कुणइ तमन्नह गच्छवासमणुसरह नियमेणं ॥५॥ पत्तेअबुद्धसाहूण, होइ वसहाइदंसणे बोही। पुत्तिअरयहरणेहिं, एतेसि जहन्नओ उवही ॥६॥ मुहपत्ती रयहरणं, तह सत्त य पत्तयाइणिजोगो । उक्कोसोवि नवविहो, सुअं पुणो पुवभवमणिअं॥७॥ एक्कारस अंगाई, पमुच्यते । “अवरेवालय पहः चोलप इति । अत वृहत्साधनं भवति, Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy