________________
उपधिविचारः
धर्मसंग्रहे तेन किं प्रयोजनमित्याह-दोसुवित्ति द्वयोर्वर्षाकालऋतुबद्धयागुर्वादिप्रायोग्यद्रव्यग्रहणं क्रियते, इदं मात्रकस्य अधिकारः प्रयोजनं, तथा "आयरिए अ गिलाणे, पाहुणए दुल्लहे सहसदाणे । संसत्तभत्तपाणे, मत्तगपरिभोगणुन्नाओ
IS॥१॥” तत्रायं विधि:-"एक्कमि उ पाउग्गं, गुरुणो वितिउग्गहे अ पडिकुटुं। गिण्हइ संघाडेगो, धुवलंभे सेस
उभयपि ॥१॥ असई लाभे पुण मत्तए अ सत्वे गुरूण गेण्हति । एसेव कमो निअमा, गिलाणसेहाइएसुंपि ॥६७॥
॥२॥” यत्र क्षेत्रे गुरुग्लानप्राघूर्णकादियोग्यद्रव्यस्यावश्यंलाभस्तत्रैक एव सङ्घाटकस्तत्प्रायोग्यं द्रव्यं गृह्णाति, नतु सर्वे, सोऽपि कथं गृह्णातीत्याह-एकस्मिन् प्रतिग्रहे प्रायोग्यं गुरोर्गृह्णाति, द्वितीये च प्रतिकुष्टं-प्रतिषिद्धं संस
तादि, अथवा प्रतिकुष्टं-विरुद्धं काञ्जिकादि गृह्णाति, शेषाः सङ्घाटका आत्मार्थमुभयमपि भक्तं पानं च गृह्णन्ति, 18 एकस्य पतहे पानं, द्वितीयस्य पतगृहे भक्तमिति । असति च प्रायोग्यद्रव्यस्य ध्रुवलाभे सङ्घाटका मात्रकेषु
गुर्वादिप्रायोग्यं गृह्णन्ति, यतो न ज्ञायते अनुकूलं स्यात् आहोश्चिन्नेति । तथा दुर्लभद्रव्यं घृतादि (तस्य ) ग्रहणं, तथा सहसा गृहस्थेन प्रचुरद्रव्यं दत्तं तद्ब्रहणं च तेन क्रियते, तथा यत्र क्षेत्रे काले वा खभावेनैव संसक्तं भक्तपानं भवति, तत्र प्रथमं मात्रकेण तद्गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतगृहेषु प्रक्षिप्यते, इत्यादि प्रयोजनम् , अन्यत्प्रमाणं च मात्रकस्येदम्-"सूवोदणस्स भरिओ, दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे, एअंकिर मत्तगपमाणं ॥१॥" सुगमा । अथ चोलपट्टप्रमाणमाह-“दुगुणो चउग्गुणो वा, हत्थो चउरंस चोलपट्टो अ । थेरजुवाणाणट्ठा, सण्हे थूलंमि अ विभासा ॥१॥” द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्रो भव
॥६७ ॥
Jan Educat an inte
For Private & Personal Use Only
www.jainelibrary.org